Viṣṇudharmottarapurāṇa, 3,343-353


# Header

  This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_viSNudharmottarapurANa3-343-353.xml
  with a rudimentary header. For a more extensive header please refer to the source file.

## Data entry: Reinhold Grünendahl
## Contribution: Reinhold Grünendahl
## Date of this version: 2020-07-31

## Source: 
   - Bombay 1912.

## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

## Licence:
   This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.
   Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

## Structure of references:
   A reference is assembled consisting of
   - a pragmatic abbreviation of the title: Viṣṇudharmottarapurāṇa, 3,343-353 = Vdha,
   - the number of the  in arabic numerals,
   - the number of the verse in arabic numerals.

## Notes:
   This file has been created by mass conversion of GRETIL's Sanskrit corpus from vd3343au.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below:

   
	 Visnudharmottara-Purana, Adhy. 3,343-353
Based on the ed. Bombay 1912
Input by Reinhold Grünendahl
ANALYTIC TEXT (Bhela conventions)
	


## Revisions:
   - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus


# Text

atīva sumukhārādhyo devo viṣṇur urukramaḥ 
stutena darśayām āsa viśvarūpaṃ dvijanmanām // Vdha_3,343.1

prasādaṃ paramaṃ tasya brūhi bhaktajane mama 
tṛptiṃ brahman na gacchāmi śṛṇvann etat kathāmṛtam // Vdha_3,343.2

sa vidhijño mahārāja mātaliḥ śakrasārathiḥ 
tasyāsti sadṛśī kanyā guṇakāśīti viśrutā // Vdha_3,343.3

mātalir nāradaś caiva anveṣṭuṃ tad vanaṃ (?) purā 
caṃkramyamāṇau sakalam ārghakasyātmajātmajam // Vdha_3,343.4

sumukhākhyaṃ dadṛśatus tau gṛhītvā gatāv ubhau 
nāge śakraṃ tataḥ śakrād ayācetāṃ tu tāv ubhau // Vdha_3,343.5

sumukhasyābhayaṃ tārkṣyāt tayoḥ śakro dadau varam 
vīryajñas tārkṣyavīryasya sa yayau keśavāntikam // Vdha_3,343.6

sumukhasyābhayaṃ prādāt tārkṣyam madhuniṣūdanaḥ 
ājagāma tatas tārkṣyaḥ saroṣaḥ keśavāntikam // Vdha_3,343.7

kim avajñāya māṃ kṛṣṇa sumukhe dīyate varaḥ 
mama pṛṣṭhagataḥ śatruṃs tvaṃ nihaṃsi ca buddhyase 
kuṭumbābharaṇaṃ śatruṃ pannagaṃ mama rakṣasi // Vdha_3,343.8

evam uktas tadā tena viṣṇur garuḍam abravīt // Vdha_3,343.9

na me śakto jagad voḍhuṃ sakalaṃ vihageśvara 
aham evātmanātmānaṃ dhārayāmi raṇeraṇe // Vdha_3,343.10

śaktiś ced asti voḍhuṃ te bhujam ekaṃ vahasva me 
evam uktvā dadau pṛṣṭhe tasya savyaṃ bhujaṃ hariḥ // Vdha_3,343.11

tato viṣaṇṇavadanaḥ pakṣatyāgāt khagottamaḥ 
klānto dīnaś ca tuṣṭāva deveśaṃ madhusūdanam // Vdha_3,343.12

namas te devadeveśa surāsuranamaskṛta 
ajeya puṇḍarīkākṣa śaraṇāgatavatsala // Vdha_3,343.13

na mayā tvadbalaṃ jñātam ātmasaṃbhāvitātmanā 
tvam eva deva trailokyaṃ sadā dhārayase 'nagha // Vdha_3,343.14

ātmānam ātmanā deva tvam eva vahase sadā 
yasya te deva sakalaṃ dehe tribhuvanaṃ sthitam // Vdha_3,343.15

tasya voḍhuṃ kathaṃ śaktā madvidhā hi sahasraśaḥ 
tasmāt prasīda bhagavan mama dhvajanivāsinaḥ // Vdha_3,343.16

nāsty antas tava deveśa karmaṇāṃ bhuvanatraye 
kas te kīrtayituṃ śaktaḥ karmāṇy anavaśeṣataḥ // Vdha_3,343.17

karmaṇāṃ kīrtanaṃ vā te kā stutiḥ parameśvara 
sarvatra sarvaśaktis tvaṃ prasīda mama śatruhan // Vdha_3,343.18

sarvabhūtakṛtāvāsa vāsudeva jagatpate 
kalpāntāmbhodhiśayana nārāyaṇa mahādyute // Vdha_3,343.19

nābhīkamalakiñjalkapiñjarīkṛtavigraha 
prasīda me namas te 'stu pakṣiṇo dhvajavāsinaḥ // Vdha_3,343.20

ātmasaṃbhāvanā tārkṣya na kāryā te kadācana 
aham evātmanātmānaṃ vahāmi tvāṃ ca dhāraye // Vdha_3,343.21

prītā na ca tvayā bhāryā yad apakṣaḥ kṛto hy asi 
mayā tribhuvanaṃ nyastaṃ tvadartham akhilaṃ bhuje // Vdha_3,343.22

tvayā tulyo hi balavāṃl loke 'nyo nāsti kaścana 
yasya dordaṇḍasaṃsparśāj jīvitaṃ na ca nirgatam // Vdha_3,343.23

yadvaś(?)śarīrajo bhūtvā balavān khagasattama 
viśeṣavantaḥ pakṣānte bhaviṣyanti na saṃśayaḥ // Vdha_3,343.24

evam uktaḥ suparṇas tu suparṇān prāptavān punaḥ 
tejobalādhikatvaṃ vā lebhe devaprasādataḥ // Vdha_3,343.25

evaṃ puruṣavat tārkṣyaḥ stūyamānaś ca śārṅgiṇam 
bhūya eva suparṇa(t)tvaṃ gamito 'tibalaḥ kṛtaḥ // Vdha_3,343.26

śakrayācitamātreṇa sumukho 'py amaraḥ kṛtaḥ 
tasmād rājan vijānīhi tasya dānavavidviṣaḥ // Vdha_3,343.27

nāsty adeyaṃ hi bhakteṣu devarājyam api dhruvam 
mṛtyupāśagṛhītānāṃ patanān(?) narake tathā 
smṛtamātraḥ sa deveśas tadbhayād vinivartakaḥ // Vdha_3,343.28

nihatasakaladuḥkho bhaktibhājāṃ narāṇāṃ dvijavibudhavarāṇāṃ pūjanīyo 'rihantā 
khagapanṛpatiyāyī vīrasaṃjātavarṇo bhavatu madhuripus te bhaktinamrasya tuṣṭaḥ // Vdha_3,343.29

// iti śrīviṣṇudharmottare tṛtīya-khaṇḍe mārkaṇḍeya-vajra-saṃvāde sumukhopākhyāna-varṇano nāma tricatvāriṃśaduttaratriśatatamo 'dhyāyaḥ // 3.343 //

śrotum icchāmy ahaṃ tvattaḥ prasādaṃ paramaṃ hi yat 
kṛtaṃ bhaktajane tena viṣṇunā prabhaviṣṇunā // Vdha_3,344.1

hate tribhuvane rājañ śakrasya balinā purā 
jagāma śakraḥ śaraṇaṃ kaśyapaṃ pitaraṃ tataḥ // Vdha_3,344.2

kaśyapaḥ śakram ādāya jagāmātha pitāmaham 
tam āha varado brahmā gaccha kaśyapa keśavam // Vdha_3,344.3

kṣīrodaśāyinaṃ devaṃ śaraṇaṃ madhusūdanam 
taṃ ca prārthaya putratve sa te putro bhaviṣyati // Vdha_3,344.4

tataḥ sa sarvaṃ trailokyaṃ devarājasya dāsyati 
evaṃ coktaḥ kaśyapas tu sārdhaṃ tridaśapuṅgavaiḥ // Vdha_3,344.5

kṣīrābdhiṃ sa tato gatvā dadarśa tapasā harim 
dṛṣṭvā stavena tuṣṭāva tatas tasya tadā hariḥ // Vdha_3,344.6

prasannaḥ putratām etya devo vāmanarūpadhṛk 
tribhir natais tribhuvanaṃ sarvam ākramya viśvadhṛk // Vdha_3,344.7

prādāc chakrāya rājendra baddhvā daityeśvaraṃ balim 
kaśyapena stutas tv evaṃ tasya putratvam āgataḥ // Vdha_3,344.8

stavena yena tuṣṭāva kaśyapo madhusūdanam 
taṃ stavaṃ tvaṃ samācakṣva sarvapāpaharaṃ śivam // Vdha_3,344.9

śṛṇu rājan stavaṃ puṇyaṃ kaśyapena prakīrtitam 
kṣīrodaśayanād dṛṣṭvā devadevaṃ samutthitam // Vdha_3,344.10

oṃ namo 'stu te devadeva ekaśṛṅga vṛṣārcita sindhuvṛkṣa vṛṣākape surapa anindita bhadra kapila viṣvaksena dhruva dharma dharmadhvaja vaikuṇṭha vṛṣāvarta anādimadhyanidhana janapriya vṛṣṇija amṛteśaya sanātana tridhāman tridhāma tuṣita dundubhe mahatāṃloka lokanābhe padmanābha viriñca bahurūpa akṣaṇādakṣaya (?) havyabhuk khaṇḍaparaśo cakra muṇḍakeśa haṃsa mahādakṣiṇa hṛṣīkeśa sūkṣma mahāmunistoma (?) virajastama sarvalokapratiṣṭha śipiviṣṭa atapā agraja dharmaja dharmanābha gabhastinābha candraratha apāpman tvam eva samudravāsa aja ekapāt sahasrarambhita mahāśīrṣa sahasradṛk sahasrapāda ayomukha mahāpuruṣa sahasrabāho sahasramūrte sahasrākṣa sahasraprabhava sahasraśas tvām āhur vedavido vedavidam sarveṣām eva viśvatvam āhuḥ puṣpahāsa paramacaratvam eva vauṣaṭ vaṣaṭkāra svāhā makheṣu bhāgaprāśinaṃ śatadhāraṃ sahasradhāraṃ ca bhūr vā bhuvar vā tvam eva brahmamaya brāhmaṇeya brahmā diśas tvam eva dyaur asi pṛthivy asi mātariśvāsi hotā potā mantā netā homyahetus tvam evāgrya viśvadhāmnā tvam eva digbhiḥ sragbhāṇḍa ījyo 'si samādhāsi (?) semiṃdhis (??) tvam eva gatir matimatām asi yogo 'si mokṣo 'si param asi srug asi dhātāsi yajño 'si somo 'si dhūmo 'si dīkṣāsi dakṣiṇāsi viśvam asi sthavira turāṣāḍ hiraṇyagarbha nārāyaṇa ananta vṛṇasame ādityavarṇa ādityatejāḥ mahāpuruṣa puruṣottama ādideva padmanābha padmahāsa padmaśaya padmākṣa hiraṇyāgrakeśa śukla viśvātman viśvadeva viśvatomukha viśvākhya viśvasaṃbhava viśvabhuk tvam eva bhuvikrama atibhūḥ prabhākara śambhuḥ bh[u]vaḥsvayaṃbhū bhūtādiḥ mahābhūta viśvaga viśvaṃ tvam eva viśvagoptāsi pavitram asi haviḥ viśvadhāta ūrdhvakarma amṛtattvāgra (??) bhuvaḥpāta ghṛtākta (??) agne druhiṇa anantakarman vaśaṃ prāgyaṃ viśvapārśva pārśva tvam eva viśva varārthinas trāhīti(Vdha_p20665)

stotreṇa yaḥ kāśyapanirmitena stotraṃ sadā devavarasya kartā 
kālyaṃ śucis tadgatamānasena gantā sa lokān puruṣottamasya // Vdha_3,344.11

// iti śrīviṣṇudharmottare tṛtīyakhaṇḍe mārkaṇḍeyavajrasaṃvāde kaśyapa-stotravarṇano nāma catuścatvāriṃśadadhikatriśatatamo 'dhyāyaḥ // 344 //

prasādaṃ paramaṃ tasya keśavasya mahātmanaḥ 
brūhi bhaktajane mahyaṃ devadevasya cakriṇaḥ // Vdha_3,345.1

na hi tṛpyāmy ahaṃ tasya śṛṇvānaḥ śravaṇāmṛtam 
hastatrāṇaprado loke ya ekaḥ patatāṃ nṛṇām // Vdha_3,345.2

devāś ca ṛṣayaś caiva vivadantaḥ purānagha 
bījair yaṣṭavyam ity etat trivarṣaparamoṣitaiḥ // Vdha_3,345.3

ajasaṃjñāni bījāni chāgaṃ ghnantum athārhasi 
pakṣo 'yam āsīd dharmajña ṛṣīṇāṃ bhāvitātmanām // Vdha_3,345.4

devānāṃ tu paśuḥ pakṣas tato mārgāgato [']bhavat 
rājoparicaro nāma vasur vasumatāṃ varaḥ // Vdha_3,345.5

devāś ca ṛṣayaś caiva papṛcchantas tadā vasum 
yathopanītair yaṣṭavyam ity uktaṃ vasunā purā // Vdha_3,345.6

gatenānṛtavākyena rājā hiṃsāpravartinā 
nityamākāśago bhūtvā bhūmer vivarago [']bhavat // Vdha_3,345.7

bhūmer vivaragasyātha devapakṣārthavādinaḥ 
nidhanārthaṃ matiṃ cakrur devabhaktasya dānavāḥ // Vdha_3,345.8

teṣāṃ cikīrṣitaṃ śrutvā devāḥ śīghraparākramāḥ 
nyavedayaṃs tathā cakraṃ devācārye bṛhaspatau // Vdha_3,345.9

bṛhaspatis tato gatvā bhūmer vivaragaṃ nṛpam 
rakṣām adhyāpayām āsa vaiṣṇavīm aparājitām // Vdha_3,345.10

bhūtabhavyabhaviṣyāṇāṃ karmaṇām anukīrtanaiḥ 
nirmitā brahmaṇā vidyā sarvabādhākṣayaṃkarī 
adhyāpya taṃ ca rājānam idam āha bṛhaspatiḥ // Vdha_3,345.11

ihastho bhokṣyase rājan vasor dhārāṃ hutāṃ dvijaiḥ 
devatānāṃ prasādena tayā cāpyāyitaḥ sadā // Vdha_3,345.12

vidyayā cānayā rājann avadhyas tvaṃ bhaviṣyasi 
bhūmer vivarasaṃstho 'pi daityadānavarākṣasān 
evam uktvā sa rājānaṃ tatraivāntaradhīyata // Vdha_3,345.13

rakṣāṃ tu tāṃ me kathaya dvijendra kṛtā tu yā devapurohitena 
rājño vasor bhūmibilasthitasya rakṣā hi sāgryā paramā matā me // Vdha_3,345.14

// iti śrīviṣṇudharmottare tṛ[tīye] kha[ṇḍe] mārkaṇḍeya-vajra-saṃvāde bhū-vivara-sthita-rājño rakṣā-varṇano nāma pañcacatvāriṃśadadhikatriśatatamo 'dhyāyaḥ // 3.345 //

oṃ namo bhagavate vāsudevāya /(Vdha_3.346.0.[1])

namo [a]nantāya /(Vdha_3.346.0.[2])

sahasraśīrṣāya /(Vdha_3.346.0.[3])

kṣīrodārṇavaśāyine /(Vdha_3.346.0.[4])

śeṣabhogaparyaṅkāya /(Vdha_3.346.0.[5])

garuḍavāhanāya /(Vdha_3.346.0.[6])

ajāya /(Vdha_3.346.0.[7])

ajitāya /(Vdha_3.346.0.[8])

pītavāsase /(Vdha_3.346.0.[9])

vāsudeva /(Vdha_3.346.0.[10])

saṃkarṣaṇa /(Vdha_3.346.0.[11])

pradyumna /(Vdha_3.346.0.[12])

aniruddha /(Vdha_3.346.0.[13])

hayaśiro /(Vdha_3.346.0.[14])

varāha /(Vdha_3.346.0.[15])

narasiṃha /(Vdha_3.346.0.[16])

vāmana /(Vdha_3.346.0.[17])

trivikrama /(Vdha_3.346.0.[18])

rāma /(Vdha_3.346.0.[19])

rāma /(Vdha_3.346.0.[20])

rāma /(Vdha_3.346.0.[21])

namo 'stu te namo 'stu te namo 'stu te /(Vdha_3.346.0.[22])

asuravaradaityadānavayakṣarākṣasabhūtapretapiśācakumbhāṇḍasiddhayoginīḍākinīskandapurogān grahān nakṣatragahāṃś cānyān hana hana paca paca matha matha vidhvaṃsaya vidhvaṃsaya vidrāvaya vidrāvaya śaṅkhena cakreṇa vajreṇa gadayā musalena halena bhasmīkuru /(Vdha_3.346.0.[23])

sahasrabāho /(Vdha_3.346.0.[24])

sahasrapraharaṇāyudha /(Vdha_3.346.0.[25])

jaya jaya /(Vdha_3.346.0.[26])

vijaya vijaya /(Vdha_3.346.0.[27])

aparājita /(Vdha_3.346.0.[28])

apratihatanetra /(Vdha_3.346.0.[29])

jvala jvala prajvala prajvala /(Vdha_3.346.0.[30])

viśvarūpa /(Vdha_3.346.0.[31])

bahurūpa /(Vdha_3.346.0.[32])

madhusūdana /(Vdha_3.346.0.[33])

mahāvarāha /(Vdha_3.346.0.[34])

mahāpuruṣa /(Vdha_3.346.0.[35])

vaikuṇṭha /(Vdha_3.346.0.[36])

nārāyaṇa /(Vdha_3.346.0.[37])

padmanābha /(Vdha_3.346.0.[38])

govinda /(Vdha_3.346.0.[39])

dāmodara /(Vdha_3.346.0.[40])

hṛṣīkeśa /(Vdha_3.346.0.[41])

keśava /(Vdha_3.346.0.[42])

sarvāsurotsādana /(Vdha_3.346.0.[43])

sarvabhūvaśaṃkara /(Vdha_3.346.0.[44])

sarvaduḥsvapnaprabhedana /(Vdha_3.346.0.[45])

sarvayantraprabhañjana /(Vdha_3.346.0.[46])

sarvanāgamardana /(Vdha_3.346.0.[47])

sarvadevamaheśvara /(Vdha_3.346.0.[48])

sarvabandhavimokṣaṇa /(Vdha_3.346.0.[49])

sarvāhitamardana /(Vdha_3.346.0.[50])

sarvajvarapraṇāśana /(Vdha_3.346.0.[51])

sarvagrahanivāraṇa /(Vdha_3.346.0.[52])

sarvapāpapraśamana /(Vdha_3.346.0.[53])

janārdana /(Vdha_3.346.0.[54])

namo 'stu te svāhā /(Vdha_3.346.0.[55])

ya imām aparājitāṃ paramavaiṣṇavīṃ siddhāṃ mahāvidyāṃ japati paṭati śṛṇoti smarati dhārayati kīrtayati vā na tasyāgnivāyuvajropalāśani..(?)[bh]ayam na samudrabhayam na grahabhayam na caurabhayam śvāpadabhayaṃ vā na bhavet /(Vdha_3.346.0.[56])

kvacidrātryandhakārastrīrājakulavidveṣaviṣopaviṣagaragadavaśīkaraṇaṃ vidveṣaṇaṃ vidveṣaṇoccāṭanavadhabandhamabhayaṃ vā na bhavet /(Vdha_3.346.0.[57])

etair mantrair udāhṛtaiḥ siddhaiḥ saṃsiddhapūjitaiḥ / tad yathā oṃ namo 'stu te anaghe /(Vdha_3.346.0.[58])

ajite /(Vdha_3.346.0.[59])

amite /(Vdha_3.346.0.[60])

amṛte /(Vdha_3.346.0.[61])

aparājite /(Vdha_3.346.0.[62])

paṭhitasiddhe /(Vdha_3.346.0.[63])

smarātisiddhe /(Vdha_3.346.0.[64])

ekānaṃśe /(Vdha_3.346.0.[65])

ume /(Vdha_3.346.0.[66])

dhruve /(Vdha_3.346.0.[67])

arundhati /(Vdha_3.346.0.[68])

sāvitri /(Vdha_3.346.0.[69])

gāyatri /(Vdha_3.346.0.[70])

jātavedasi /(Vdha_3.346.0.[71])

mānastoke /(Vdha_3.346.0.[72])

sarasvati /(Vdha_3.346.0.[73])

dharaṇi /(Vdha_3.346.0.[74])

dhāraṇi /(Vdha_3.346.0.[75])

saudāmani /(Vdha_3.346.0.[76])

aditi /(Vdha_3.346.0.[77])

diti /(Vdha_3.346.0.[78])

vinate /(Vdha_3.346.0.[79])

gauri /(Vdha_3.346.0.[80])

gāndhāri /(Vdha_3.346.0.[81])

mātaṅgi /(Vdha_3.346.0.[82])

kṛṣṇayaśodhe /(Vdha_3.346.0.[83])

satyavādini /(Vdha_3.346.0.[84])

brahmavādini /(Vdha_3.346.0.[85])

kāli /(Vdha_3.346.0.[86])

kāpāli /(Vdha_3.346.0.[87])

nidre /(Vdha_3.346.0.[88])

satyopayānakari /(Vdha_3.346.0.[89])

sthalagataṃ jalagatam antarikṣagataṃ vā rakṣa rakṣa sarvabhūtebhyaḥ sarvopadravebhyaḥ svāhā /(Vdha_3.346.0.[90])

yasyāḥ praṇaśyate puṣpaṃ garbho vā patate yadi 
mriyante bālakā yasyāḥ kākavandhyā ca yā bhavet // Vdha_3,346.1

śastraṃ dhārayate hy eṣāṃ samare kāṇḍadāruṇi 
gulmaśūlākṣirogāṇāṃ kṣipraṃ nāśayati vyathām 
śirorogajvarāṇāṃ ca nāśanī sarvadehinām // Vdha_3,346.2

tad yathā hana hana kālaṃ sara sara gauri gauri dhama dhama vidye alitāle (?) māle gandhe bandhe paca paca vidye nāśaya vā saṃhara duḥsvapnaṃ vināśaya /(Vdha_3.346.2.[1])

nāśani /(Vdha_3.346.2.[2])

rajani /(Vdha_3.346.2.[3])

saṃdhye /(Vdha_3.346.2.[4])

dundubhināde /(Vdha_3.346.2.[5])

mānasavege /(Vdha_3.346.2.[6])

śaṅkhini /(Vdha_3.346.2.[7])

vajriṇi /(Vdha_3.346.2.[8])

cakriṇi /(Vdha_3.346.2.[9])

śūlini /(Vdha_3.346.2.[10])

apamṛtyuvināśini /(Vdha_3.346.2.[11])

viśveśvari /(Vdha_3.346.2.[12])

drāvaḍi drāvaḍi (?) /(Vdha_3.346.2.[13])

keśavadayite /(Vdha_3.346.2.[14])

paśupatisahite /(Vdha_3.346.2.[15])

dundubhidamani /(Vdha_3.346.2.[16])

śabari /(Vdha_3.346.2.[17])

kirāti /(Vdha_3.346.2.[18])

mātaṅgi /(Vdha_3.346.2.[19])

oṃ drauṃdrauṃ jroṃjroṃ kroṃkroṃ turu turu yeṣāṃ dviṣanti pratyakṣaṃ paro[']kṣaṃ vā sarvān dama dama marda marda tāpaya tāpaya gopaya gopaya utsādaya utsādaya /(Vdha_3.346.2.[20])

brahmāṇi /(Vdha_3.346.2.[21])

maheśvari /(Vdha_3.346.2.[22])

varāhi /(Vdha_3.346.2.[23])

vaināyiki /(Vdha_3.346.2.[24])

upendri /(Vdha_3.346.2.[25])

āgneyi /(Vdha_3.346.2.[26])

cāmuṇḍe /(Vdha_3.346.2.[27])

vāruṇi /(Vdha_3.346.2.[28])

vāyavye /(Vdha_3.346.2.[29])

rakṣa rakṣa pracaṇḍavidye /(Vdha_3.346.2.[30])

oṃ indropendrabhagini /(Vdha_3.346.2.[31])

vijaye /(Vdha_3.346.2.[32])

śāntisvastipuṣṭivivardhini /(Vdha_3.346.2.[33])

kāmāṅkuśe /(Vdha_3.346.2.[34])

kāmadudhe /(Vdha_3.346.2.[35])

sarvakāmavaraprade /(Vdha_3.346.2.[36])

sarvabhūteṣu māṃ priyaṃ kuru kuru /(Vdha_3.346.2.[37])

ākarṣaṇi /(Vdha_3.346.2.[38])

āveśani /(Vdha_3.346.2.[39])

jvālāmālini /(Vdha_3.346.2.[40])

śoṣaṇi /(Vdha_3.346.2.[41])

saṃmohani /(Vdha_3.346.2.[42])

nīlapatāke /(Vdha_3.346.2.[43])

mahānīle /(Vdha_3.346.2.[44])

mahāgauri /(Vdha_3.346.2.[45])

mahāśrī /(Vdha_3.346.2.[46])

mahācāndri /(Vdha_3.346.2.[47])

mahāsauri /(Vdha_3.346.2.[48])

mahāmāyuri /(Vdha_3.346.2.[49])

ādityaraśmi /(Vdha_3.346.2.[50])

jāhnavi /(Vdha_3.346.2.[51])

yamaghaṇṭe /(Vdha_3.346.2.[52])

kiṇikiṇi /(Vdha_3.346.2.[53])

cintāmaṇi /(Vdha_3.346.2.[54])

surabhi /(Vdha_3.346.2.[55])

sarvāsurotpanne /(Vdha_3.346.2.[56])

sarvakāmadughe /(Vdha_3.346.2.[57])

yathāmanīṣitaṃ kāryaṃ tan mama sidhyatu svāhā /(Vdha_3.346.2.[58])

oṃ svāhā /(Vdha_3.346.2.[59])

oṃ bhūḥsvāhā /(Vdha_3.346.2.[60])

oṃ bhuvaḥsvāhā /(Vdha_3.346.2.[61])

oṃ svaḥsvāhā /(Vdha_3.346.2.[62])

oṃ bhurbhuvaḥsvaḥsvāhā /(Vdha_3.346.2.[63])

yatraivāgataṃ pāpaṃ tatraiva pratigacchatu svāhā /(Vdha_3.346.2.[64])

oṃ bale /(Vdha_3.346.2.[65])

mahābale /(Vdha_3.346.2.[66])

asiddhasādhani /(Vdha_3.346.2.[67])

svāhāty oṃ /(Vdha_3.346.2.[68])

amoghāṃ paṭhitasiddhāṃ vaiṣṇavīm aparājitāṃ dhyāyet /(Vdha_3.346.2.[69])

evaṃ hi kṛtarakṣasya vasudhārām upāśnataḥ 
vasor vasumatīgarte tiṣṭhato danunandanāḥ // Vdha_3,346.1

ajagmur vividhākārāś caturaṅgabalānvitāḥ 
nānāpraharaṇā dagdhā bhīmavācaḥ sadāruṇāḥ // Vdha_3,346.2

āgamya vāgbhir ugrābhis tarjayantaś ca te vasum 
nirjaghnur āyudhair bhīmair devapakṣaparaṃ sadā // Vdha_3,346.3

na ca te 'sya rujaṃ cakrur na ca tān apy udīkṣitā 
cintayām āsa deveśaṃ manasā madhusūdanam // Vdha_3,346.4

tato niṣphalayatnās te dṛṣṭvā tan mahad adbhutam 
jagmuḥ sarve gṛhān eva vilakṣā daityadānavāḥ // Vdha_3,346.5

teṣu niṣphalayatneṣu devo garuḍam abravīt 
gatvā garuḍa rājānam vasuṃ śīghram ihānaya // Vdha_3,346.6

evam uktaḥ sa garuḍo devadevena cakriṇā 
pakṣavātārṇavakṣobha(?)kṣubdhayādogaṇo yayau // Vdha_3,346.7

dadarśa ca bhuvo garte dhyānasaṃmīlitekṣaṇam 
vasurājo 'pi garuḍaṃ dadarśa harivāhanam // Vdha_3,346.8

sa dṛṣṭvā garuḍaṃ prāptaṃ kṛṣṇabhaktisamanvitam 
tuṣṭāva garuḍaṃ vāgbhir arthyābhir amitakriyaḥ // Vdha_3,346.9

namasyāmi mahābāhuṃ khagendraṃ harivāhanam 
viṣṇor dhvajāgrasaṃsthāna vitrāsitamahāsura // Vdha_3,346.10

namas te nāgadarpaghna vinatānandavardhana 
svapakṣavātanirdhūtadīnadaityanirīkṣita // Vdha_3,346.11

parasparasya śāpena supratīka vibhāvaso 
gajakacchapatāṃ prāptau tāv ubhau vairasaṃyutau // Vdha_3,346.12

ṣaḍ ucchrito yojanāni gajas taddviguṇāyataḥ 
kūrmas triyojanotsedho daśayojanamaṇḍalaḥ // Vdha_3,346.13

nakhasthau tau tvayā nītau hatau bhuktau ca pakṣipa 
parasparakṛtocchrāyau dvārau ca parimokṣitau // Vdha_3,346.14

niṣādaviṣayaṃ bhuktaṃ tatra krūram aninditam 
niṣādīśastato (?) muktas tatrāpi brāhmaṇas tvayā // Vdha_3,346.15

tvayā rohiṇivṛkṣasya yojanānāṃ śātāyatā 
śākhā bhinnāḥ sthitā yatra vālakhilyāḥ sahasraśaḥ // Vdha_3,346.16

tāṃs tu vaktragatān kṛtvā nakhasthair gajakacchapaiḥ 
nabhasy eva nirālambe sarvataḥ parivāritaḥ // Vdha_3,346.17

tvayā jitvā raṇe sarvān devāñ śakrapurogamān 
āhṛtaṃ tu paraṃ somaṃ vahner vāpy atha kāśyapa // Vdha_3,346.18

nāgau dṛṣṭiviṣau kṛtvā rajasā bhuvi cakṣuṣoḥ 
jihvāgranityagaṃ bhuñjañ cakre tau devanirmitau // Vdha_3,346.19

āhṛtyāpi tvayā somaṃ nītam eva na bhakṣitam 
tena viṣṇor dhvajasthāne vāhanatvaṃ gato hy asi // Vdha_3,346.20

tvayā nikṣipya darbheṣu somaṃ nāgāś ca vañcitāḥ 
jahāra sahasā yatra tac chīghraṃ balasūdanaḥ // Vdha_3,346.21

yatra jihvā dvidhā bhūtā pannagānāṃ dvijottamāḥ 
vinatā mocitā dāsyāt kaṭvā pūrvaṃ jitā paṇe // Vdha_3,346.22

uccaiḥśravās tu kiṃvarṇaḥ śukla ity eva bhāṣatī 
kṛṣṇavālam ahaṃ manye pucchaṃ dṛṣṭvaiva vākchalāt // Vdha_3,346.23

tvayā vajraprahāreṇa pakṣayuktaṃ purā svayam 
dadhīcivajraśakrāṇāṃ mānanārthāya nānyathā // Vdha_3,346.24

tasya pakṣasya devendro yadā nāntaṃ hi dṛṣṭavān 
tadā tava suparṇeti nāma khyātaṃ jagattraye // Vdha_3,346.25

tejasā bhāskaraṃ devaṃ javena ca samīraṇam 
na te tulyo mahābhāga nāgapakṣakṣayaṃkara // Vdha_3,346.26

dhyānamātre tvayi vibho viśvaṃ sthāvarajaṅgamam 
kṣipraṃ praṇāśam āyāti tathā sarvabhayāni ca // Vdha_3,346.27

svakayā pakṣanāḍyā tvaṃ brahmāṇḍaṃ sakalaṃ vahan 
nopayāsi prabho khedaṃ yathā devo janārdanaḥ // Vdha_3,346.28

tvam ṛṣis tvaṃ mahābhāgas tvaṃ devaḥ patageśvaraḥ 
tvaṃ prabhus tapanaprakhyas tvaṃ nas trāṇam anuttamam // Vdha_3,346.29

balormimān sādhvaradīnasattvaḥ samṛddhimān duṣprasahas tvam eva 
tapaḥ śrutaṃ sarvam ahīnakīrtir anāgatādīn viṣayāṃś ca vetsi // Vdha_3,346.30

tvam uttamaḥ sarvam idaṃ carācaraṃ gabhastibhir bhānur ivāvabhāse 
samākṣipan bhānusutaprabhāṃ muhus tvam antakaḥ sarvam idaṃ dhruvādhruva (?) // Vdha_3,346.31

divākaraḥ parikramati yathā dahan prajās tathā dahasi hutāśanaprabha 
bhayaṃkaraḥ pralaya ivāgnir utthito vināśayaty uragaparivartapāntakṛt (?) // Vdha_3,346.32

khageśvaraṃ śaraṇam upāgato 'smy ahaṃ mahaujasaṃ vitimirabhragocaram (?) 
mahābalaṃ garuḍam upetya khecaraṃ mahaujasaṃ varadam ajeyam aklamam // Vdha_3,346.33

// iti śrīviṣṇudharmottare tṛ[tīye] kha[ṇḍe] mārkaṇḍeya-vajra-saṃvāde garuḍa-stotraṃ nāma ṣāṭcatvāriṃśad-adhika-tri-śatatamo 'dhyāyaḥ //

stutas tu garuḍo rājñā pṛṣṭhamāro 'py apārthivam 
darśayām āsa devasya viṣṇor amitatejasaḥ // Vdha_3,347.1

sa dṛṣṭvā devadeveśam praṇatārtivināśanam 
tuṣṭāva bhaktyā rājendra deveśam aparājitam // Vdha_3,347.2

namas te puṇḍarīkākṣa śaraṇāgatavatsala 
daityadānavadarpaghna praṇatārtivināśana // Vdha_3,347.3

kāmakāmada kāmaghna viśvayone jagatpate 
mahāmūrtiniśotthasya tamasaḥ pravināśana // Vdha_3,347.4

na te viduḥ suragaṇāḥ prabhavaṃ na maharṣayaḥ 
ādis tvaṃ sarvadharmāṇām ṛṣīṇāṃ ca jagadguro // Vdha_3,347.5

sūkṣmas tvaṃ sarvabhūtebhyo mahadbhyaś ca mahattaraḥ 
dūragas tvaṃ mahābhāga sarveṣām api cāgataḥ // Vdha_3,347.6

sarvabhūtāntarastho 'pi karmabhir na ca lipyase 
aśarīraḥ śarīrasthaḥ sarvabhūteṣv avasthitaḥ // Vdha_3,347.7

puruṣas tvaṃ tvam avyaktas tvam ātmā buddhir eva ca 
mahābhūtāni bhagavas tvaṃ tathaivendriyāṇi ca // Vdha_3,347.8

yogibhir mṛṣyase yogajñānajñeya purātana 
ye tvāṃ bhajanti te yānti bhagavan paramāṃ gatim // Vdha_3,347.9

jayam anagham ajeyaṃ viśvagaṃ devadevaṃ tridaśaripuvināśe nityam udyuktaśaktim 
dvijasuravaravandyaṃ nāśanaṃ kalmaṣāṇāṃ śaraṇam upagato 'haṃ vāsudevaṃ śaraṇyam // Vdha_3,347.10

// iti viṣṇudharmottare tṛtīya-khaṇḍe mārkaṇḍeya-vajra-saṃvāde vāsudeva-stotraṃ nāma sapta-catvāriṃśad-adhika-triśatatamo 'dhyāyaḥ // 347 //

vasunā vasuveśena vāgminā viṣṇur īḍitaḥ 
uvāca prāñjaliṃ prahvaṃ pārthivaṃ purataḥ sthitam // Vdha_3,348.1

nānṛtaṃ nṛpa vaktavyaṃ prāṇaiḥ kaṇṭhagair api 
dharmapraśno na vaktavyas tathaikena viśeṣataḥ // Vdha_3,348.2

bahujñenāpi dharmajña dharmakāmena karhicit 
durvijñeyās tathā dharmāḥ sūkṣmā rājan duranvayāḥ // Vdha_3,348.3

tasmān naikena vaktavyāḥ kadācid api jānatā 
uktvānṛtaṃ mahat prāptaṃ tvayā kṛcchraṃ narādhipa // Vdha_3,348.4

gatibhraṃśas tathaivāptā devajñārthavādinā 
mama bhakto 'si satataṃ tena te niṣkṛtiḥ kṛtā // Vdha_3,348.5

kālenālpena kalpena yā na śakyā surāsuraiḥ 
gaccha pālaya rājyaṃ tvaṃ tathaivāvicalo bhava // Vdha_3,348.6

nāvamānaṃ tvayā kāryaṃ brāhmaṇānāṃ kathaṃcana 
brāhmaṇo hi mahad bhūtaṃ vijñeyaṃ daivataṃ param // Vdha_3,348.7

evam uktvā vasuṃ viṣṇus tatraivādarśanaṃ gataḥ 
tārkṣyeṇa sahito rājan vismitaś cābhavad vasuḥ // Vdha_3,348.8

rājyaṃ cāvāpa bhūyo 'pi khecaratvaṃ tathaiva ca 
tataḥ sabhājitaś cāpi devaiḥ sarvaiḥ samāgataiḥ // Vdha_3,348.9

evaṃ sa devena hi bhaktiyukto rasātalastho vasudhādhipeśaḥ 
bhayāt sughorāt pravimucya yukto rājyena gatvā nabhasas tathaiva // Vdha_3,348.10

// iti viṣṇudharmottare tṛtīya-khaṇḍe mārkaṇḍeya-vajra-saṃvāde vasū1pākhyānaṃ nāmā7ṣṭa-catvāriṃśad-adhika-triśatatamo 'dhyāyaḥ // 348 //

viśvarūpaṃ samācakṣva devadevasya cakriṇaḥ 
kasya tūddarśitaṃ tena bhṛguvaṃśavivardhana // Vdha_3,349.1

ekāntabhāvanābhaktair dṛṣṭāni bahuśaḥ purā 
viśvarūpāṇi devasya yāny aśakyāni bhāṣitum // Vdha_3,349.2

vāsudevaprasādena na bhaved divyadarśanaḥ 
viśvarūpadharaṃ draṣṭuṃ tāvac chaktir na vidyate // Vdha_3,349.3

tatra yad darśitaṃ caiva nāradasya purānagha 
tat te 'haṃ saṃpravakṣyāmi viśvadevena viṣṇunā // Vdha_3,349.4

nāradaḥ sumahadbhūtaṃ naranārāyaṇāśrayam 
badaryāśramam ity uktaṃ jagāmātimanoharam // Vdha_3,349.5

caturātmā harir yatra dharmaputratvam āgataḥ 
hariḥ kṛṣṇo naraś caiva tathā nārāyaṇaḥ prabhuḥ // Vdha_3,349.6

hariḥ kṛṣṇaḥ sthit[au] vṛtte tadā lokāntare kila 
naranārāyaṇau devau tapasy ugre tathā ratau // Vdha_3,349.7

aṣṭacakre sthitau yāne bhūtiyukte manohare 
ekapādau nirālambau tathaivordhvabhujāv ubhau // Vdha_3,349.8

dadarśa nāradas tatra tāv ubhau dīptatejasau 
abhivādya gatau devau tayos tu purataḥ sthitaḥ // Vdha_3,349.9

pādyārghācamanīyādyaiḥ pūjitaḥ saṃs tadā dvijaḥ 
naranārāyaṇābhyā[ṃs] tu tatrovāsa tadāśrame // Vdha_3,349.10

āśramasthaḥ sa viprendraḥ kadācid devasattamau 
dadarśa vighnaṃ kurvāṇau devakarma tathānaghau // Vdha_3,349.11

tataḥ kṛtāhnik[au] prāha nāradas tau jagadgurū 
bhavantau jagatāṃ nāthau bhavantau parameśvarau // Vdha_3,349.12

ārādhanārthaṃ kasyeha tapasy abhiratāv ubhau 
bhavadbhyām arcyate kaś ca daive pitrye ca kalpyate // Vdha_3,349.13

prakṛtir yā parāsmākaṃ yataḥ sarvasya saṃbhavaḥ 
maryādādarśanārthāya navaṃ tam aparājitam // Vdha_3,349.14

pūjayāmaḥ sadā brahman daive pitrye ca kalpite 
viprān devagurūn gāś ca pitṝṃś caiva jagattraye // Vdha_3,349.15

ye 'rcayanty arcayanty eva taṃ devaṃ parameśvaram 
yo 'yam apy arcayed devaṃ tena syāt pūjito hariḥ // Vdha_3,349.16

vidhihīnaṃ mahābhāga sa hi sarvagato yataḥ 
devasyānyasya yac cārcāṃ kartukāmo 'rcayed dharim // Vdha_3,349.17

tena tasya kṛtārcā syād dvijaśreṣṭha vidhānataḥ 
deve yasmāt surāḥ sarvaṃ trailokyam api yad gatam // Vdha_3,349.18

kṛtā trailokyapūjā syād viṣṇupūjāvidhāyinā 
nāsti lokeṣu tad brahma yatra nāsti janārdanaḥ // Vdha_3,349.19

na tad apy asti lokeṣu yan na viṣṇau pratiṣṭhitam 
yasmin sarvaṃ yataḥ sarvaṃ yaḥ sarvaṃ sarvataś ca yaḥ // Vdha_3,349.20

yaś ca sarvamayo nityaṃ tasmai sarvātmane namaḥ 
kṣīrodamadhye dvīpo 'sti bahuyojanavistṛtaḥ // Vdha_3,349.21

tatra te puruṣāḥ śvetāḥ śaśāṅkasamatejasaḥ 
upetāś ca tathā sarve cakrava[r]tyupalakṣaṇaiḥ // Vdha_3,349.22

pañcarātravidhānajñāḥ pūjayanti sadā harim 
māyādeham athāsthāya devo 'pi madhusūdanaḥ // Vdha_3,349.23

tatpūjāṃ pratigṛhṇāti śirasā satataṃ hariḥ 
taiḥ sārdhaṃ ramate nityaṃ taiś ca saṃpūjyate sadā // Vdha_3,349.24

ekāntabhāvopagatā ye bhavantīha mānavāḥ 
akāmāś ca jagannātham arcayanti sadā ca ye // Vdha_3,349.25

te yānti deham utsṛjya tad dvīpaṃ śvetasaṃjñitam 
aniṣyandā nirāhārāḥ sarvajñāḥ sarvadarśinaḥ // Vdha_3,349.26

sarveśvarā nityatṛptāḥ paraṃ sukham upāgatāḥ 
pūjayanti hariṃ tatra divyaṃ varṣaśataṃ punaḥ // Vdha_3,349.27

tato 'rkamaṇḍalaṃ bhittvā aniruddhaṃ vaśanti te 
brahmaṃs tapobhiḥ pradyumnaṃ tataḥ saṃkarṣaṇaṃ prabhum // Vdha_3,349.28

vāsudevaṃ tataḥ prāpya tenaiva sadṛśās tataḥ 
bhavanti sarve sarvatra sarvadā sarvaśaktayaḥ // Vdha_3,349.29

muktāś ca sarvaduḥkhebhyaḥ paraṃ sukham upāgatāḥ 
sa tvaṃ śīghram ito gatvā śvetadvīpanivāsinaḥ // Vdha_3,349.30

paśya tvaṃ puruṣān brahman prasannaḥ sa vibhus tava 
darśayiṣyati rūpaṃ tu trailokyādbhutam adbhutam // Vdha_3,349.31

viśvaṃ brāhmaṇaśārdūla prītaṃ madhuniṣūdanam 
ekataś ca dvitaś caiva tritaś caiva mahātapāḥ // Vdha_3,349.32

taṃ tu deśaṃ gatā brahman na tair dṛṣṭo janārdanaḥ 
ekāntabhāvopagatās tena yasmāj jagadguroḥ // Vdha_3,349.33

kevalaṃ taiḥ śritaḥ ślokaḥ śvetadvīpanivāsibhiḥ 
udīrito mahābhāgaiḥ sarvakalmaṣavarjitaiḥ // Vdha_3,349.34

jitaṃ te puṇḍarīkākṣa namas te viśvabhāvana 
namas te 'stu hṛṣīkeśa mahāpuruṣa pūrvaja // Vdha_3,349.35

ślokam etaṃ tu te śrutvā śrutavantas tathā giram 
aśarīrāṃ mahābhāga sarvabhūtāvahāṃ hareḥ // Vdha_3,349.36

śvetadvīpam athāsādya mṛtyum āpnoti karhicit 
śvetadvīpe gatir nāsti vinā caikāntibhir dvijāḥ // Vdha_3,349.37

sāmānyabhāvanā bhaktā bhavantaś ca tapodhanāḥ 
tapasogreṇa saṃyuktās tena me deśam āgatāḥ // Vdha_3,349.38

sāmānyabhaktisattvāś ca punar vrajata mā ciram 
bhavadbhiḥ puruṣā dṛṣṭāḥ śvetadvīpanivāsinaḥ // Vdha_3,349.39

ebhiḥ ślokais tathā dṛṣṭo bhavatīti janārdanaḥ 
ekāntabhāvanāsaktaiḥ ślokais tu puruṣair imam // Vdha_3,349.40

japtavyaṃ satataṃ viprās tataḥ punar ih[ai]ṣyatha 
śloko 'yaṃ pāvanaḥ puṇyaḥ sarvāghaviniṣūdanaḥ // Vdha_3,349.41

ślokair bhāvena kartavyau japahomau vijānatā 
dhūpadīpānnapuṣpāṇāṃ tathaiva ca nivedanam // Vdha_3,349.42

ślokam etaṃ paṭhed viprā namaskāre pradakṣiṇe 
snānam etena kartavyaṃ tathā cānte jalaṃ dvijāḥ // Vdha_3,349.43

sarvapāpaharaṃ puṇyaṃ mokṣadaṃ sarvakāmadam 
śloka eṣa vinirdiṣṭaḥ sarvakāmapradaḥ śivaḥ // Vdha_3,349.44

āpatprāptena japtavyaṃ tan mokṣārthaṃ tathaiva ca 
etasya jāpaḥ kartavyo nityam eva vijānatā // Vdha_3,349.45

etasya jāpāt puruṣaḥ sarvān kāmān upāśnute 
etāṃ śrutvā tu te vāṇīṃ cāgatā magadhāḥ punaḥ // Vdha_3,349.46

dṛṣṭavanto vasuṃ tatra yajamānaṃ mahīpatiṃ 
yājako yasya dharmātmā devācāryo bṛhaspatiḥ // Vdha_3,349.47

adṛśyena hṛto bhāgas tatra devena viṣṇunā 
jagṛhur devatāḥ sarvā dṛśyabhāgāt purodhasaḥ // Vdha_3,349.48

viṣṇuṃ prati gatakrodhaṃ devācāryaṃ bṛhaspatim 
ekataś ca dvitaś caiva tritaś caivam avocatam // Vdha_3,349.49

adṛśyaḥ sarvadevānāṃ taṃ kathaṃ draṣṭum icchasi 
ity evam anunītas tu devācryo bṛhaspatiḥ // Vdha_3,349.50

samāpayām āsa tadā taṃ yajñaṃ pārthivasya ca 
ekāntabhāvopagatā ṛṣayo 'pi janārdanam // Vdha_3,349.51

āgatā devakāryārthaṃ śvetadvīpāt purā dvija 
śvetadvīpaṃ punaḥ prāptaṃ punarāvṛttidurlabham // Vdha_3,349.52

tasmāt taṃ devadeveśaṃ tatrasthaṃ paśya nārada 
tvayāpi devakāryāṇi kartavyāni bahūny atha // Vdha_3,349.53

śvetadvīpagatasyāpi tena te dvija sāmpratam 
na bhaviṣyati lokeṣu gatir nirvāṇakāriṇī 
kalpāvasāne tu gatiṃ tāṃ tvaṃ vipra gamiṣyasi // Vdha_3,349.54

evam uktas tataḥ śīghraṃ manomārutaraṃhasā 
abhivādyātha tau devau taṃ dvīpaṃ nārado gataḥ // Vdha_3,349.55

sa tatra gatvā dadṛśe śvetadvīpanivāsinaḥ 
pūjayām āsa śirasā tāṃś ca bhaktyā sa nāradaḥ // Vdha_3,349.56

prāpya śvetaṃ mahādvīpaṃ nārado hṛṣṭamānasaḥ 
dadarśa tān eva narāñ śvetā[ṃś] candraprabhāñ śubhān // Vdha_3,349.57

pūjayām āsa śirasā manasā tais tu pūjitaḥ 
didṛkṣur jāpyaparamaḥ sarvakṛcchradharaḥ smṛtaḥ // Vdha_3,349.58

bhūtvaikāmanā vipraś cordhvabāhur mahābhujaḥ 
stotraṃ jagau sa viśvāya nirguṇāya guṇātmane // Vdha_3,349.59

vāsudevāya śāntāya tathā viśvasṛje dvija 
anantāyāprameyāya sarvagāyātiraṃhase // Vdha_3,349.60

amitabalaparākramāya tasmai tridaśamunipratipūjitāya nityam 
bhavabhavabharanāśanāya viṣṇoḥ praṇatajanapratipāpanāśanāya // Vdha_3,349.61

// iti śrīviṣṇudharmottare tṛtīye khaṇḍe mārkaṇḍeya-vajra-saṃvāde śrī-nāradasya śvetadvīpa-gamanavarṇano (!) nāmaikonapañcāśadadhitriśatatamo 'dhyāyaḥ // 3.349 //

namo 'stu te devadeva /(Vdha_3.350.[1])

niṣkriya /(Vdha_3.350.[2])

nirguṇa /(Vdha_3.350.[3])

lokasākṣin /(Vdha_3.350.[4])

kṣetrajña /(Vdha_3.350.[5])

anantapuruṣa /(Vdha_3.350.[6])

mahāpuruṣa /(Vdha_3.350.[7])

triguṇapradhāna /(Vdha_3.350.[8])

amṛta /(Vdha_3.350.[9])

vyoma /(Vdha_3.350.[10])

sanātana /(Vdha_3.350.[11])

sadasadvyaktāvyakta /(Vdha_3.350.[12])

ṛtadhāma /(Vdha_3.350.[13])

pūrva /(Vdha_3.350.[14])

ādideva /(Vdha_3.350.[15])

suprajāpate /(Vdha_3.350.[16])

mahāprajāpate /(Vdha_3.350.[17])

ūrjaspate /(Vdha_3.350.[18])

vācaspate /(Vdha_3.350.[19])

vanaspate /(Vdha_3.350.[20])

manaḥpate /(Vdha_3.350.[21])

marutpate /(Vdha_3.350.[22])

jagatpate /(Vdha_3.350.[23])

pṛthivīpate /(Vdha_3.350.[24])

dikpate /(Vdha_3.350.[25])

salilapate /(Vdha_3.350.[26])

pūrvanivāsa /(Vdha_3.350.[27])

brahmapurohita /(Vdha_3.350.[28])

brahmakāyika /(Vdha_3.350.[29])

rājika /(Vdha_3.350.[30])

mahārājika /(Vdha_3.350.[31])

caturmahārājika /(Vdha_3.350.[32])

ābhāsvara /(Vdha_3.350.[33])

mahābhāsvara /(Vdha_3.350.[34])

saptamahābhāsvara /(Vdha_3.350.[35])

yāmya /(Vdha_3.350.[36])

mahāyāmya /(Vdha_3.350.[37])

saṃjñāsaṃjña /(Vdha_3.350.[38])

tuṣita /(Vdha_3.350.[39])

mahātuṣita /(Vdha_3.350.[40])

pratardana /(Vdha_3.350.[41])

parinirmitavaśavartin /(Vdha_3.350.[42])

aparinirmitavaśavartin /(Vdha_3.350.[43])

yajña /(Vdha_3.350.[44])

mahāyajña /(Vdha_3.350.[45])

yajñasaṃbhava /(Vdha_3.350.[46])

yajñayone /(Vdha_3.350.[47])

yajñavāha /(Vdha_3.350.[48])

yajñamukha /(Vdha_3.350.[49])

yajñahṛdaya /(Vdha_3.350.[50])

yajñabhāgahara / vdha_3.350.[51=136] / yajñastuta /(Vdha_3.350.[52])

pañcayajña /(Vdha_3.350.[53])

cara /(Vdha_3.350.[54])

pañcakāla /(Vdha_3.350.[55])

trigate /(Vdha_3.350.[56])

pāñcarātrika /(Vdha_3.350.[57])

vaikuṇṭha /(Vdha_3.350.[58])

aparājita /(Vdha_3.350.[59])

nāvamika /(Vdha_3.350.[60])

paramasvāmin /(Vdha_3.350.[61])

susnāta /(Vdha_3.350.[62])

haṃsa /(Vdha_3.350.[63])

mahāhaṃsa /(Vdha_3.350.[64])

paramayājñika /(Vdha_3.350.[65])

sāṃkhyayaugika /(Vdha_3.350.[66])

amṛteśaya /(Vdha_3.350.[67])

hiraṇyeśaya /(Vdha_3.350.[68])

vedaśaya /(Vdha_3.350.[69])

kuśeśaya /(Vdha_3.350.[70])

brahmaśaya /(Vdha_3.350.[71])

padmeśaya /(Vdha_3.350.[72])

viśveśvara /(Vdha_3.350.[73])

tvaṃ jaganmayaḥ /(Vdha_3.350.[74])

tvaṃ jagatprakṛtiḥ /(Vdha_3.350.[75])

tvaṃ cāgner āsyam /(Vdha_3.350.[76])

tvaṃ baḍavāmukho 'gniḥ /(Vdha_3.350.[77])

tvam āhutiḥ /(Vdha_3.350.[78])

tvam āhutiḥ /(Vdha_3.350.[79])

tvaṃ sārathiḥ /(Vdha_3.350.[80])

tvaṃ vaṣatkāraḥ /(Vdha_3.350.[81])

tvam oṃkāraḥ /(Vdha_3.350.[82])

tvam annaḥ /(Vdha_3.350.[83])

tvam annādaḥ /(Vdha_3.350.[84])

tvaṃ candramāḥ /(Vdha_3.350.[85])

tvaṃ sūryaś cakṣur ādya[m] /(Vdha_3.350.[86])

tvaṃ diggajaḥ /(Vdha_3.350.[87])

digbhāno /(Vdha_3.350.[88])

vidigbhāno /(Vdha_3.350.[89])

hayaśirāḥ /(Vdha_3.350.[90])

prathaman /(Vdha_3.350.[91])

trisauparṇadhara /(Vdha_3.350.[92])

pañcāgne /(Vdha_3.350.[93])

triṇāciketa /(Vdha_3.350.[94])

ṣaḍaṅgavidhāna /(Vdha_3.350.[95])

prāgjyotiṣka /(Vdha_3.350.[96])

jyeṣṭhasāmaga /(Vdha_3.350.[97])

vratadhara /(Vdha_3.350.[98])

atharvaśirāḥ /(Vdha_3.350.[99])

pañcamahākalpa /(Vdha_3.350.[100])

arhanācārya /(Vdha_3.350.[101])

[v]ālakhilya /(Vdha_3.350.[102])

vaikhānasa /(Vdha_3.350.[103])

agniyoga /(Vdha_3.350.[104])

abhagnaparisaṃkhyāna /(Vdha_3.350.[105])

yugādi /(Vdha_3.350.[106])

yugamadhya /(Vdha_3.350.[107])

yuganidhana /(Vdha_3.350.[108])

akhaṇḍala%! /(Vdha_3.350.[109])

prācīnagarbha /(Vdha_3.350.[110])

kauśika /(Vdha_3.350.[111])

puruṣṭuta /(Vdha_3.350.[112])

puruhūta /(Vdha_3.350.[113])

viśvahūta /(Vdha_3.350.[114])

viśvahuta /(Vdha_3.350.[115])

viśvarūpa /(Vdha_3.350.[116])

anantagate /(Vdha_3.350.[117])

anantabhoga /(Vdha_3.350.[118])

ananta /(Vdha_3.350.[119])

anādimadhya /(Vdha_3.350.[120])

avyaktanidhana /(Vdha_3.350.[121])

vratavāsa /(Vdha_3.350.[122])

samudrādhivāsa /(Vdha_3.350.[123])

samavāsa /(Vdha_3.350.[124])

yaśovāsa /(Vdha_3.350.[125])

lakṣmyāvāsa /(Vdha_3.350.[126])

kīrtyāvāsa /(Vdha_3.350.[127])

kavyāvāsa /(Vdha_3.350.[128])

śrīvāsa /(Vdha_3.350.[129])

śrīnivāsa /(Vdha_3.350.[130])

sarvavāsa /(Vdha_3.350.[131])

vāsudeva /(Vdha_3.350.[132])

sarvacchandoga /(Vdha_3.350.[133])

harihaya /(Vdha_3.350.[134])

harimedha /(Vdha_3.350.[135])

yajñabhāgahara / vdha_3.350.[136=51] / varaprada /(Vdha_3.350.[137])

yama /(Vdha_3.350.[138])

niyama /(Vdha_3.350.[139])

mahāniyama /(Vdha_3.350.[140])

kṛcchrātikṛcchra /(Vdha_3.350.[141])

mahākṛcchra /(Vdha_3.350.[142])

sarvakṛcchra /(Vdha_3.350.[143])

niyamadhara /(Vdha_3.350.[144])

nivṛt[t]idharma /(Vdha_3.350.[145])

pravacanagate /(Vdha_3.350.[146])

pravṛttavedakriya /(Vdha_3.350.[147])

aja /(Vdha_3.350.[148])

sarvagata /(Vdha_3.350.[149])

sarvadarśin /(Vdha_3.350.[150])

agrāhya /(Vdha_3.350.[151])

acara /(Vdha_3.350.[152])

mahāvibhūte /(Vdha_3.350.[153])

māhātmyaśarīra /(Vdha_3.350.[154])

pavitra /(Vdha_3.350.[155])

mahāpavitra /(Vdha_3.350.[156])

hiranmaya /(Vdha_3.350.[157])

bṛhat /(Vdha_3.350.[158])

apratarkya /(Vdha_3.350.[159])

avijñeya /(Vdha_3.350.[160])

brahmāgni /(Vdha_3.350.[161])

prajāsargakara /(Vdha_3.350.[162])

[pr]ajānichanakara /(Vdha_3.350.[163])

mahāmāyādhara /(Vdha_3.350.[164])

citraśikhaṇḍa /(Vdha_3.350.[165])

varaprada /(Vdha_3.350.[166])

puroḍāśbhāgahara /(Vdha_3.350.[167])

gatādhvaga /(Vdha_3.350.[168])

chinnatṛṣṇa /(Vdha_3.350.[169])

sarvato nivṛt[t]a /(Vdha_3.350.[170])

brahmarūpa /(Vdha_3.350.[171])

brahmadhara /(Vdha_3.350.[172])

brāhmaṇapriya /(Vdha_3.350.[173])

viśvamūrte /(Vdha_3.350.[174])

mahāmūrte /(Vdha_3.350.[175])

bāndhava /(Vdha_3.350.[176])

bhaktavatsala /(Vdha_3.350.[177])

brahmaṇyadeva /(Vdha_3.350.[178])

bhakto 'haṃ tvāṃ didṛkṣur ekāntadarśanāyety oṃ namaḥ /(Vdha_3.350.[179])

// iti śrī-viṣṇudharmottare tṛtīya-khaṇḍe mārkaṇḍeya-vajra-saṃvāde śvetadvīpe śrīnārada-stotra-varṇano nāma pañcāśad-adhika-triśatatamo 'dhyāyaḥ //

sa dadarśa tadā viṣṇuṃ viśvarūpadharaṃ harim 
yuktaṃ varṇaiḥ śukraprakhyaiḥ pītaraktasitāsitaiḥ // Vdha_3,351.1

kvacin mecakasaṃyuktaiḥ kvacin mecakarañjitaiḥ 
[kva]cic chaśāṅkasaṃkāśaṃ kvacid dhiṅgulasaṃnibham // Vdha_3,351.2

kvacin marakataprakhyaṃ padmarāganibhaṃ kvacit 
kvacit kanakasaṃkāśaṃ kvacin nīlotpalaprabham // Vdha_3,351.3

kvacit pāṭalapuṣpābham kvacid gaganasaṃnibham 
kuṃkumakṣodasaṃkāśaṃ haridrakṣodasaṃnibham // Vdha_3,351.4

kvacid rajopalaprakhyam indranīlanibhaṃ kvacit 
anirdeśyāni varṇāni tathā bibhrat kvacit kvacit // Vdha_3,351.5

nānāvidhānāṃ sattvānāṃ vadanāni bahūni ca 
brahmaśaṃkaraśakrāṇāṃ yamasya varuṇasya ca // Vdha_3,351.6

dhanadasya hutāśanasya vāyor nirṛtinas tathā 
grahāṇām atha ṛkṣāṇāṃ rudrāṇāṃ vasubhiḥ saha // Vdha_3,351.7

ādityānāṃ samarutāṃ bhṛgūṇāṃ ca tathā dvija 
tathaivāṅgiraso rājan sādhyānām aśvibhiḥ saha // Vdha_3,351.8

daityānām atha nāgānāṃ gandharvoragarakṣasām 
pitṛpannagayakṣāṇāṃ tathā ca piśitāśinām // Vdha_3,351.9

manuṣyahayanāgānāṃ gajāśvamṛgapakṣiṇāṃ 
dvīpiśārdūlasiṃhānāṃ sarveṣāṃ prāṇinām atha // Vdha_3,351.10

kānicit tasya saumyāni kānicid bhīṣaṇāni ca 
dadarśa tasya vaktrāṇi śataśo 'tha sahasraśaḥ // Vdha_3,351.11

vaktreṣu tasya raudrasya prāṇisaṃghāny anekaśaḥ 
dadarśa sarvataś cāgnīn grasyamānāṃś ca viṣṇunā // Vdha_3,351.12

saumyebhyas tasya vaktrebhyo nirgacchantyas tathā prajāḥ 
vāhāṃś ca vividhāṃs tasya sa dadarśātha nāradaḥ // Vdha_3,351.13

hastāṃś ca vividhākārān nānāmudrāsamanvitān 
yuktān nānāvidhair bhāṇḍair āyudhaiś ca sahasraśaḥ // Vdha_3,351.14

sruksruvāvedicamasakuśakṛṣṇājināgnibhiḥ 
kecic ca kalaśaṃ ghaṇṭāṃ śaṅkhapadmotpalādibhiḥ // Vdha_3,351.15

kecit khaḍgagadācakracarmaśūlaparaśvadhaiḥ 
kecit pāśamahādaṇḍakṛpāṇaśarakārmukaiḥ // Vdha_3,351.16

kecid bhuśuṇḍīlaguḍaśaktivajrāśmapaṭṭiśaiḥ 
bījapūrṇākṣamālāś ca pūrṇapātrais tathā paraiḥ // Vdha_3,351.17

evaṃ nānāvidhair bhāṇḍaiḥ karāṃs tasya samanvitān 
asaṃkhyeyān mahātejā dadarśa munisattamaḥ // Vdha_3,351.18

nṛttaśāstravinirdiṣṭo nṛttakarmaṇi cāpy atha 
śirāṃsi dṛṣṭayo hastāṃs tasya devasya dṛṣṭavān // Vdha_3,351.19

trailokyaṃ ca t kāye sakalaṃ munisattamaḥ 
devadānavagandharvasayakṣoragarakṣasām // Vdha_3,351.20

dvīpāmbhonidhilokaiś ca pātālaiś caiva saṃyutam 
jagat samagraṃ devasya dehasthaṃ dṛṣṭavān muniḥ // Vdha_3,351.21

sa dṛṣṭvā paramaṃ rūpaṃ bhīto hṛṣṭaś ca vismitaḥ 
papāta pādayos tasya śirasā sāśrulocanaḥ // Vdha_3,351.22

stotreṇa caiva tuṣṭāva pūrvoktena janārdanam 
tam uvāca tato devaḥ prahasann ṛṣisattamam // Vdha_3,351.23

uttiṣṭha mā bhair dharmajña varaṃ vṛṇu yathepsitam 
nityam ekāntike deva bhaktir bhavatu sā tvayi 
nānyaṃ varaṃ kāmayāmi narāṇām idam uttamam // Vdha_3,351.24

tam uvāca tato devaḥ praṇatārtiharo hariḥ 
etan nisargasiddhaṃ te yena tvaṃ dṛṣṭavān mama // Vdha_3,351.25

viśvarūpam idaṃ brahmann avajñeyaṃ tathā tvayā 
tapas taptaṃ yato vipra mamāpi ca tatas tava // Vdha_3,351.26

rūpam etat samāsthāya rūpaṃ svaṃ dvija darśitam 
icchārūpāṇy ahaṃ kuryāṃ śataśo 'tha sahasraśaḥ // Vdha_3,351.27

trailokye yāni rūpāṇi devādīnāṃ dvijottama 
mamaiva tāni jānīha matto 'nyan nāsti kiṃcana // Vdha_3,351.28

ahaṃ bhūtaṃ ca bhavyaṃ ca vartamānam ahaṃ tathā 
sthāvaraṃ jaṅgamaṃ caiva sarvam evāsmi nārada // Vdha_3,351.29

sac cāsac cāham evātra tattvam etad bravīmi te 
aśabdam arasaṃ sparśagandharūpavivarjitam // Vdha_3,351.30

sarvagaṃ māṃ vijānīhi paramārthena nārada 
yaḥ kariṣyati me stotraṃ stotreṇa tvatkṛtena tu // Vdha_3,351.31

tasya kāmān vidhāsyāmi ye divyā ye ca mānuṣāḥ 
śvetadvīpe gatis tasya mṛtasya ca bhaviṣyati // Vdha_3,351.32

śvetadvīpam avāpyāpi naraḥ svastho bhaviṣyasi 
varāhasyāsya kalpasya yāvat kālo 'vaśiṣyate // Vdha_3,351.33

vārāhe tu gate kalpe tato mātsyo bhaviṣyati 
devakāryāṇi kāryāṇi subahūni yatas tvayā // Vdha_3,351.34

prādurbhāvagataś cāham anuśāsyas tathā tvayā 
prādurbhāvāṇi me brahman vyatītāni sahasraśaḥ // Vdha_3,351.35

bhaviṣyanti tathānyāni tatra me śṛṇu kānicit 
aham ekārṇave loke śeṣaparyaṅkaśāyikaḥ // Vdha_3,351.36

lakṣmīsahāyas tiṣṭhāmi yadā suptaḥ pitāmahaḥ 
ahaṃ matsyas tathā kūrmo haṃso 'ham api nārada // Vdha_3,351.37

strīrūpeṇa mayā vipra vañcitā daityadānavāḥ 
mayāśvaśirasā vedā dānavebhyas tathā hṛtāḥ // Vdha_3,351.38

vārāheṇa mayā bhūtvā vasudheyaṃ samuddhṛtā 
vārāheṇa mayā daityāḥ pātālatalagā hatāḥ // Vdha_3,351.39

nṛvarāheṇa nihato hiraṇyākṣo balotkaṭaḥ 
dānavāś ca hatā yuddhe naranārāyaṇātmanā // Vdha_3,351.40

lokottare tathā mārge hariḥ kṛṣṇas tathāpy aham 
nārasiṃhena rūpeṇa hiraṇyakaśipur hataḥ // Vdha_3,351.41

vāmanena mayā bhūtvā bales tribhuvanaṃ hṛtam 
tribhiḥ kramaiḥ purā brahman devānāṃ hitakāmyayā // Vdha_3,351.42

vāḍavo 'haṃ samudrasthaḥ pibāmi salilaṃ sadā 
pṛthvī vasumatī brahman pṛthunā ca mayā kṛtā // Vdha_3,351.43

kapilena mayā duṣṭā dagdhavyāḥ sagarātmajāḥ 
dattātreyeṇa vasudhā devā dvija.gaṇāḥ punaḥ // Vdha_3,351.44

jāmadagnyena rāmeṇa laghvī vasumatī kṛtā 
triḥsaptakṛtvaḥ kartavyā kṣatrabhāraprapīḍitā // Vdha_3,351.45

dattvā caturdhā putrāṃś ca mayā daśarathasya ca 
rāmeṇa rāvaṇavadhaḥ kartavyo janatāsukham // Vdha_3,351.46

kāryaṃ gandharvanidhanaṃ tathaiva bharatātmanā 
meghanādavadhaḥ kāryo lakṣmaṇena tathā mayā // Vdha_3,351.47

śatrughnena ca kartavyo lavaṇasya vadhas tathā 
mayā vālmīkinā kāryaṃ kāvyaṃ rāmāyaṇaṃ tathā // Vdha_3,351.48

vyāsena vedā vaktavyā ākhyānaṃ bhārataṃ mahat 
mayā brāhmaṇaśārdūla tathā dvaipāyanātmanā // Vdha_3,351.49

pāṇḍoḥ putratvam āsādya pañcadhā ca tathā mayā 
dvidhā ca vasudevasya laghvī kāryā vasuṃdharā // Vdha_3,351.50

naraloke nihantavyā daityā mānuṣarūpiṇaḥ 
balabhadreṇa ca mayā hantavyā mauṣṭikādayaḥ // Vdha_3,351.51

mayā kṛṣṇena hantavyāḥ kaṃsapūrvā mahābalāḥ 
pradyumnena nihantavyaḥ śambaraś ca mahābalaḥ // Vdha_3,351.52

hantavyāś cāniruddhena daityāḥ śatasahasraśaḥ 
sāmbena yuyudhānena mayā bhūtvā tathaiva ca // Vdha_3,351.53

mayā buddhena vaktavyā dharmāḥ kaliyuge punaḥ 
hantavyā mleccharājānas tathā viṣṇuvaśātmanā // Vdha_3,351.54

mamāṃśena vijānīhi pṛthivyāṃ cakravartinaḥ 
ṛṣayaś ca tathā jñeyā mamaivāṃśasamudbhavāḥ // Vdha_3,351.55

yad yad vibhūtimat sattvaṃ śrīmadūrjitam eva ca 
tat tad evāvagacches tvaṃ mama tejo'ṃśasaṃbhavam // Vdha_3,351.56

atha vā bahunaitena kiṃ jñānena tavānagha 
viṣṭabhyāham idaṃ kṛtsnam ekāṃśenāsthito jagat // Vdha_3,351.57

tad gaccha mānasī siddhiḥ sadā te 'stu dvijottama 
kalpāvasānam āsādya maccharīraṃ pravekṣyasi // Vdha_3,351.58

etāvad uktvā vacanaṃ tatraivāntaradhīyata 
bhagavān nāradaś cakre pujāṃ taddeśavāsinām // Vdha_3,351.59

taiś ca saṃpūjito vipras tān praṇamya yatavrataḥ 
ājagāma tataḥ śīghraṃ naranārāyaṇāśramam // Vdha_3,351.60

pādayor nyapatat tatra sa tayor munipūjyayoḥ 
tābhyāṃ saṃpūjito vipras tatrovāsa tadāśrame // Vdha_3,351.61

tataḥ kadācit taṃ vipram ūcatus tau tapodhanau 
āvābhyāṃ tvaṃ tathā dṛṣṭaḥ śvetadvīpagate 'cyutaḥ // Vdha_3,351.62

samīpaṃ devadevasya taddehasthair yathāsukham 
loke 'smin muniśārdūla nāsti dhanyataras tvayā // Vdha_3,351.63

dṛṣṭavān asi yad brahman viśvarūpadharaṃ harim 
trailokyasāraṃ viśveśaṃ praṇatārtivināśanam // Vdha_3,351.64

yatas te 'nugrahas tena kṛto devena viṣṇunā 
tato guhyaṃ nibodhemaṃ tatpūjāvidhim uttamam // Vdha_3,351.65

sarvakarmakaraṃ divyaṃ sakalārthapradaṃ śivam 
nābhaktāya ca tad deyaṃ tvayā brāhmaṇasattama // Vdha_3,351.66

ekāntabhāvopagataṃ janārdanaṃ naras tu saṃpūjya tathā vidhānataḥ 
prayāti taddvīpam anuttamaṃ śivaṃ na yatra gatvā vinivartate punaḥ // Vdha_3,351.67

// iti śrīviṣṇudharmottare tṛtīya-khaṇḍe mārkaṇḍeya-vajra-saṃvāde viśvarūpākhyānaṃ nāmaikapañcāśaduttara-triśatatamo 'dhyāyaḥ // 351 //

ādāv eva saraḥsaritprasravaṇasamīpagṛhopavanaparvatamastakānām anyatame hṛdye deśe susamaṃ manoharaṃ hastamātraṃ maṇḍalakam upakalpayet //([Vdha_3.352.0.1])

tatra madhye 'ṣṭapatraṃ padmam ālikhet / tatas tūdāhṛtacaturasrayā caturdvāralekhayā vibhajet //([Vdha_3.352.0.2] /)

tataḥ padmakarṇikāmadhye śvetaṃ śatapatraṃ padmaṃ dhyāyet //([Vdha_3.352.0.3] /)

tatkarṇikopary arkamaṇḍala[ṃ] / tadupari candramaṇḍala[ṃ] / tadupar[y] agnimaṇḍala[ṃ] / tanmadhye paraṃ puruṣam aśarīram agandham arasam arūpam asparśam aśabdaṃ sarvagaṃ plutāntaṃ oṃkāraṃ vinyaset //([Vdha_3.352.0.4] /)

kamalapūrvadale akāraṃ vāsudevaṃ nyaset / śvetavarṇaṃ dhyāyet //([Vdha_3.352.0.5] /)

dakṣiṇe ākāraṃ saṃkarṣaṇaṃ vinyaset / padmapatrābhaṃ taṃ ca dhyāyet //([Vdha_3.352.0.6] /)

paścime dale oṃkār[aṃ] pradyumnaṃ vinyaset / pītavarṇaṃ ca dhyāyet //([Vdha_3.352.0.7] /)

uttaradale aḥkāram aniruddhaṃ vinyaset / kṛṣṇavarṇaṃ ca dhyāyet //([Vdha_3.352.0.8] /)

aiśāne dale tad iti brahmāṇaṃ vinyaset / padmapatrābhaṃ dhyāyet // [vdha_3.352.0.9] //([Vdha_3.352.0.09] /)

{.......?} / sūryakoṭisamaṃ dhyāyet //([Vdha_3.352.0.10] /)

vāyavyadale varāhaṃ vinyaset / bhinnāñjanasamaṃ dhyāyet //([Vdha_3.352.0.11] /)

prapūrvadvāre oṃ keṃ ṭeṃ yeṃ etāny akṣarāṇi vainateyaṃ vinyaset / hemavarṇaṃ ca dhyāyet //([Vdha_3.352.0.12] /)

dakṣiṇe dvāre tejoratharatṛ(?)cakraṃ sudarśanaṃ vinyaset / vajranābhaṃ sahasrāraṃ sūryakoṭisamaprabhaṃ dhyāyet //([Vdha_3.352.0.13] /)

paścimadvāre śārṅgaṃ vinyaset / indracāpanibhaṃ dhyāyet //([Vdha_3.352.0.14] /)

sveṃ ṭheṃ heṃ theṃ uttare dvāre aniruddhaṃ nyasyet / sarvavarṇaṃ dhyāyet //([Vdha_3.352.0.15] /)

veṃ ṇeṃ kṣeṃ kṣeṃ vidikṣu pāñcajanyaṃ śaṅkhaṃ nyaset / śaśāṅkavarṇaṃ dhyāyet //([Vdha_3.352.0.16] /)

dheṃ heṃ bheṃ heṃ śriyaṃ padmaṃ dakṣiṇato nyaset / śuklāṃ dhyāyet //([Vdha_3.352.0.17] /)

geṃ ḍeṃ veṃ śeṃ padmāntarataḥ puṣṭiṃ nyaset / śvetāṃ dhyāyet //([Vdha_3.352.0.18] /)

heṃ seṃ purato vanamālāṃ nyaset / heṃ seṃ bahuvarṇāṃ dhyāyet //([Vdha_3.352.0.19] /)

cityaiśānyāṃ nandakaṃ nyaset / ākāśavarṇaṃ dhāyet //([Vdha_3.352.0.20] /)

oṃ ity āgneyyāṃ varma nyaset / bahuvarṇaṃ dhyāyet //([Vdha_3.352.0.21] /)

oṃ jheṃ leṃ śrīvatsaṃ nyaset / śukl[a]ṃ dhyāyet //([Vdha_3.352.0.22] /)

oṃ cheṃ ṭheṃ vāyavye kaustubhaṃ nyaset / ādityaṃ dīptaṃ dhyāyet //([Vdha_3.352.0.23] /)

tato maṇḍale bāhyasthāṃ yathāsvadiśam okāraukārau (?) dikpatī śakrāgnī yamanairṛtavāruṇapavanakuberān aiśānyāṃ nyaset / yathoktarūpaṃ dhyāyet //([Vdha_3.352.0.24] /)

oṃ namo bhagavate vāsudevāyety antena dvādaśākṣareṇa karṇikāmadhye puruṣāyārghyapādyācamanīyānulepanapuṣpadīpadhūpamadhuparkanaivedyaphalabhakṣyāṇi nivedayet //([Vdha_3.352.0.25] /)

oṃ namo nārāyaṇāyety athavāṣṭākṣareṇa mantreṇa / oṃ jitaṃ te puṇḍarīkākṣa namas te viśvabhāvana / manas te 'stu hṛṣīkeśa mahāpuruṣa pūrvaja //([Vdha_3.352.0.26] /)

ity anena mantreṇa puruṣasūktena vā / athānyān dalaniviṣṭān devān yathābhihitair mantraiḥ pṛthakpṛthag arcaye[t] //([Vdha_3.352.0.27] /)

anena vidhinā yas tu viṣṇum abhyarcayen naraḥ 
sarvān saṃsādhayed arthān kṛtakṛtyo hi jāyate // Vdha_3,352.1

kṛtvā vyādhiṃ vyā[dh]itaṃ bhakṣayati na karoti na tad āpnoti idaṃ tv anyat / dhanyaṃ yaśasyaṃ puṇyaṃ ca pavitraṃ pāpanāśanaṃ //([Vdha_3.352.2.1])

ārogyaṃ dhanadhānyavardhanaṃ śatrughnaṃ vaśīkaraṇaṃ yaḥ puruṣo 'nena vidhinā satataṃ devam abhyarcayati saṃpattiṃ janayati athavā tasya na rocate tadā śvetadvīpam avpyāpya arkamaṇḍalaṃ bhittvā niruṇaddhi pradyumnasaṃkarṣaṇān prāpnoti sudevatvam avāpya niṣkalatvam āpnoti //([Vdha_3.352.2.2])

// iti śrīviṣṇudharmottare tṛtīya-khaṇḍe mārkaṇḍeya-vajra-saṃvāde nārāyaṇa-pūjana-prakāra-varṇano nāma dvipañcāśaduttara-triśatatamo 'dhyāyaḥ // 352 //

etad dhi nāradaḥ śrutvā naranārāyaṇeritam 
anenaiva vidhānena satataṃ madhusūdanam // Vdha_3,353.1

pūjayām āsa dharmātmā tadgatenāntarātmanā 
tataḥ puṃsavano bhagavān nāradasya mahātmanaḥ // Vdha_3,353.2

pratyakṣataḥ punar bhūtaṃ nāradaṃ vākyam abravīt 
gaccha nārada bhadra tvaṃ lokāṃś cara yathepsitān // Vdha_3,353.3

darśanaṃ tava dāsyāmi kālekāle yathepsite 
anugraham idaṃ prāpya deveśāt puruṣottamāt // Vdha_3,353.4

cacāra nārado lokān nityaṃ saṃpūjayan harim 
viśvarūpam idaṃ dṛṣṭaṃ nāradena mahātmanā // Vdha_3,353.5

prahlādena punas tena narakesarirūpiṇaḥ 
tathā cāmṛtakādehe tenaiva ca mahātmanā // Vdha_3,353.6

brahmaṇā ca purā dṛṣṭaṃ t[r]ailokyākramaṇe punaḥ 
paścime sāgare dṛṣṭaṃ daśagrīveṇa rakṣasā // Vdha_3,353.7

kṛṣṇāvatāre dūtyena gatasya madhuvidviṣaḥ 
dhārtarāṣṭrasabhāmadhye ṛṣibhiś ca parīkṣitaḥ // Vdha_3,353.8

mahābhāratasaṃgrāme dṛṣṭavān arjunas tathā 
bandhunāśabhayodvigno yatra tena prabodhitaḥ // Vdha_3,353.9

nivṛtte bhārate yuddhe gacchanto dvārakāṃ punaḥ 
mārgāgatena tad dṛṣṭam uttaṅkena mahātmanā // Vdha_3,353.10

trailokyanātho govindaḥ satataṃ bhaktavatsalaḥ 
tasya karṃāṇi yo nityaṃ puruṣaḥ parikīrtayet // Vdha_3,353.11

śṛṇuyād vā mahīpāla śucis tadgatamānasaḥ 
sarvapāpavinirmuktaḥ sa yāti paramāṃ gatim // Vdha_3,353.12

evaṃ sa rājan dvijavaryamukhyaḥ saṃprāptavān devavarāt prasādam 
bhaktikramakraiyanṛpaprasādāt tasmād dhi kāmān puruṣā labhante // Vdha_3,353.13

// iti śrīviṣṇudharmottare tṛtīya-khaṇḍe mārkaṇḍeyavajrasaṃvāde nārada-prasādo nāma tripañcāśaduttaratriśatatamo 'dhyāyaḥ // 353 //

        

Notizen
Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License (https://creativecommons.org/licenses/by-nc-sa/4.0/)
Rechtsinhaber*in
Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Zitationsvorschlag für dieses Objekt
TextGrid Repository (2022). 1_sanskr. tei. transformations. plaintext. sa_viSNudharmottarapurANa3,343-353. GRETIL. Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen. https://hdl.handle.net/21.T11991/0000-001C-8F0F-2