Yāmuna: Gītārthasaṃgraha


# Header

  This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_yAmuna-gItArthasaMgraha.xml
  with a rudimentary header. For a more extensive header please refer to the source file.

## Data entry: Sadanori Ishitobi
## Contribution: Sadanori Ishitobi
## Date of this version: 2020-07-31

## Source: 
   - .

## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

## Licence:
   This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.
   Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

## Structure of references:
   A reference is assembled consisting of
   - a pragmatic abbreviation of the title: Gītārthasaṃgraha = YGas,
   - the number of the  in arabic numerals,
   - the number of the verse in arabic numerals.

## Notes:
   This file has been created by mass conversion of GRETIL's Sanskrit corpus from yamgasau.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below:

   
	 Yamuna: Gitarthasangraha
Input by Sadanori ISHITOBI
ANALYTIC TEXT VERSION (BHELA conventions)
	


## Revisions:
   - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus


# Text

svadharmajñānavairāgyasādhyabhaktyekagocaraḥ |
nārāyaṇaḥ paraṃ brahma gītāśāstre samīritaḥ || YGas_1

jñānakarmātmike niṣṭhe yogalakṣe susaṃskṛte |
ātmānubhūtisiddhyārthe pūrvaṣaṭkena coditaḥ || YGas_2

madhyame bhagavattattvayāthātmyāvāptisiddhaye |
jñānakarmābhinirvartyo bhaktiyogaḥ prakīrtitaḥ || YGas_3

pradhānapuruṣavyaktasarveśvaravivecanam |
karma dhīr bhaktir ityādipūrvaśeṣo 'ntimoditaḥ || YGas_4

asthānasnehakāruṇyadharmādharmadhiyākulam |
pārthaṃ prapannam uddiśya śāstrāvatraṇaṃ kṛtam || YGas_5

nityātmāsaṅgakarmehagocarā sāṃkhyayogadhīḥ |
dvitīye sthitadhīlakṣyā proktā tanmohaśāntaye || YGas_6

asaktyā lokarakṣāyai guṇeṣv āropya kartrktām |
sarveśvare vā nyasyoktā tṛtīye karmakāryatā || YGas_7

prasaṅgāt svasvabhāvoktiḥ karmaṇo 'karmatāsya ca |
bhedā jñānasya māhātmyam caturthādhyāya ucyate || YGas_8

karmayogasya saukaryaṃ śaighryaṃ kāścana tadvidhāḥ |
brahmajñānprakāraś ca pañcamādhyāya ucyate || YGas_9

yogābhyāsavidhir yogī caturdhā yogasādhanam |
yogasiddhaḥ svayogasya pāramyaṃ ṣaṣṭha ucyate || YGas_10

svayāthātmyaṃ prakṛtyāsya tirodhiḥ śaraṇāgatiḥ |
bhaktabhedaḥ prabuddhasya śraiṣṭhyaṃ saptama ucyate || YGas_11

aiśvaryākṣarayāthātmyaṃ bhagavaccaraṇārthiṇām |
vedyopādeyabhāvānām aṣṭame bhede ucyate || YGas_12

svamāhātmyaṃ manuṣyatve paratvaṃ ca mahātmanām |
viśeṣo navame yogo bhaktirūpaḥ prakīrtitaḥ || YGas_13

svakalyāṇaguṇānantyakṛtsnasvādhīnatāmatiḥ |
bhaktyutpattivivṛdhyarthā vistīrṇā daśamoditā || YGas_14

ekādaśe 'sya yāthātmyasākṣātkārāvalokanam |
dattam uktā vidiprāptyor bhaktyekopāyatā tathā || YGas_15

bhaktiśraiṣṭhyam upāyoktir aśaktasyātmaniṣṭhatā |
tatprakārās tv atiprītir bhakte dvādaśa ucyate || YGas_16

dehasvarūpam ātmāptihetur ātmaviśodhanam |
bandhahetur vivekaś ca trayodaśa udīryate || YGas_17

guṇabandhavidhau teṣāṃ kartṛtvam tannivartanam |
gatitrayasvamūlatvaṃ caturdaśa udīryate || YGas_18

acinmiśrād viśuddhāc ca cetanāt puruṣottamaḥ |
vyāpānād bharaṇāt svāmyād anyaḥ pañcadaśoditaḥ || YGas_19

devāsuravibhāgoktipūrvikā śāstravaśyatā |
tattvānuṣṭhānavijñānasthemne ṣoḍaśa ucyate || YGas_20

aśāstram āsuraṃ kṛtsnam śāstrīyaṃ guṇataḥ pṛthak |
lakṣaṇaṃ śāstrasiddhasya tridhā saptadaśoditam || YGas_21

īśvare kartṛtābuddhiḥ sattvopādeyatāntime |
svakarmapariṇāmaś ca śāstrasārārtha ucyate || YGas_22

karmayogas tapastīrthadānayajñādisevanam |
jñānayogo jitasvāntaiḥ pariśuddhātmani sthitiḥ || YGas_23

bhaktiyogaḥ parāikāntyaprītyā dhyānādiṣu sthitiḥ |
trayānām api yogānāṃ tribhir anyonyasaṃgamaḥ || YGas_24

nityanaimittikānāṃ ca parārādhanarūpiṇam |
ātmaṛṣṭes trayo 'py ete yogadvāreṇa sādhakāḥ || YGas_25

nirastanikhilājñāno dṛṣṭvātmānaṃ parānugam |
pratilabhya parāṃ bhaktiṃ tayaivāvāpnoti tatpadam || YGas_26

bhaktiyogas tadarthī cet samagrāiśvaryasādhanam |
ātmārthī cet trayo 'py ete tatkaivalyasya sādhakāḥ || YGas_27

aikāntyaṃ bhagavaty eṣāṃ samānam adhikāriṇām |
yāvatprāpti parārthī cet tad evātyantam aśunute || YGas_28

jñānī tu paramaikāntī tadāyattātmajīvanaḥ |
tatsaṃśleṣaviyogaikasukhaduḥkhas tadekadhīḥ || YGas_29

bhagavaddhyānayogoktivandanastutikīrtanaiḥ |
labdhātmā tadgataprāṇamanobuddhīndriyakriyaḥ || YGas_30

nijakarmādibhaktyantaṃ kuryāt prītyaiva kāritaḥ |
upāyatāṃ parityajya nyasyed deve tu tām abhīḥ || YGas_31

aikāntyātyantadāsyaikaratis tatpadam āpnuyāt |
tatpradhānam idaṃ śāstram iti gītārthasaṃgrahaṃ || YGas_32

        

Notizen
Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License (https://creativecommons.org/licenses/by-nc-sa/4.0/)
Rechtsinhaber*in
Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Zitationsvorschlag für dieses Objekt
TextGrid Repository (2022). 1_sanskr. tei. transformations. plaintext. sa_yAmuna-gItArthasaMgraha. GRETIL. Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen. https://hdl.handle.net/21.T11991/0000-001C-8D71-4