Devīkālottarāgama


# Header

  This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_devIkAlottarAgama.xml
  with a rudimentary header. For a more extensive header please refer to the source file.

## Data entry: Dominic Goodall
## Contribution: Dominic Goodall
## Date of this version: 2020-07-31

## Source: 
   - Vrajavallabha Dwivedi: Devīkālottarāgamaḥ : Commentary in Sanskrit by Nirañjanasiddha, edited with Hindi Translation. Varanasi: Shaiva Bharati Shodha Pratishthanam, 2000. (Research Publication Series, 21).

## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

## Licence:
   This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.
   Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

## Structure of references:
   A reference is assembled consisting of
   - a pragmatic abbreviation of the title: Devīkālottarāgama = Dka,
   - the number of the  in arabic numerals,
   - the number of the verse in arabic numerals.

## Notes:
   This file has been created by mass conversion of GRETIL's Sanskrit corpus from devikaau.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below:

   
	 Devikalottara-Agama (Devikalottaragama; mula text only!)
Based on the edition by Vrajavallabha Dwivedi:
Devīkālottarāgamaḥ : Commentary in Sanskrit by Nirañjanasiddha,
edited with Hindi Translation.
Varanasi: Shaiva Bharati Shodha Pratishthanam, 2000.
(Research Publication Series, 21)
Input by Dominic Goodall
TEXT WITH PADA MARKERS
	


## Revisions:
   - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus


# Text

sarveṣāmapi muktyarthaṃ muktimārgasya darśanam 
deveśa jñānamācāraṃ kṛpayā kathayasva me // Dka_1

jñānācārau varārohe kathayāmi tavādhunā 
praviśanti yato mokṣaṃ jñānino dhvastakalmaṣam // Dka_2

yeṣāṃ bodhena saṃjātaṃ kālajñānaṃ varānane 
na teṣāṃ jāyate bodhaḥ śāstrakoṭiśatairapi // Dka_3

ato hi nirbhayo vidvān niḥśaṅko vigataspṛhaḥ 
jñānotsāhaparo bhūyāt śraddaddhāno nirākulaḥ // Dka_4

nirmamaḥ karuṇopetaḥ sarvabhūtābhayapradaḥ 
bhajet kālottaraṃ devi mumukṣuryogatatparaḥ // Dka_5

sa brahmā sa śivo viṣṇuḥ sa indraḥ sa ṣaḍānanaḥ 
sa guruḥ sarvadevāśca sa yogī sa tapodhanaḥ // Dka_6

paṇḍitaḥ sa mahābhāgaḥ kṛtārthaḥ paramārthataḥ 
caladvāyusamaṃ cittaṃ dhriyate yena niścalam // Dka_7

sa upāyo mimokṣasya sadupāttaguṇastu saḥ 
sā prajñā tadiha sthairyaṃ tatpuṇyaṃ vyavasāyinām // Dka_8

tadeva tīrthaṃ dānaṃ ca sa tapaśca na saṃśayaḥ 
yenopāyena badhyeta vāyubhiścalanaṃ manaḥ // Dka_9

citte calati saṃsāro niścalo mokṣa eva tu 
tasmāccittaṃ sthiraṃ kuryāt prajñayā parayā budhaḥ // Dka_10

ekāntikaṃ sukhaṃ yatra tathāivātyantikaṃ bhavet 
niṣkarmaṇi pare tattve ko na rajyeta paṇḍitaḥ // Dka_11

nivṛtto viṣayajñānāt niṣkalajñānatatparaḥ 
anicchannapi medhāvī labhate mokṣamakṣayam // Dka_12

asmitākalayā yuktaṃ caitanyaṃ sakalaṃ smṛtam 
asmitārahitaṃ cetaś caitanyaṃ śaktirucyate // Dka_13

tathā prakāśitaṃ viśvaṃ śaktidhyānamudāhṛtam 
sarvālambavinirmuktaṃ niṣkalaṃ jñānamucyate // Dka_14

ahamaṃśena yacchūnyaṃ cinmātrālokamadvayam 
muktibījaṃ tadākhyātaṃ parayogapravartakam // Dka_15

cakrāṇi nāḍayaḥ padmadevatābījamaṇḍalam 
rūpamityādikaṃ kiñcid dhyeyaṃ naiva kadācana // Dka_16

kuhakaṃ mantrajālaṃ ca prāṇāyāmādi dhāraṇam 
sarvametanna kartavyaṃ mokṣamakṣayamicchatā // Dka_17

nātra pūjā namaskāro na japo dhyānameva ca 
kevalaṃ jñānamityuktaṃ veditavyaṃ na kiñcana // Dka_18

bahirāhitacittānāṃ jāyante bandhahetavaḥ 
bahiścittaṃ nivāryaiva vindan loke na sīdati // Dka_19

nātra kiñcidbahirnāntaṃ na madhyaṃ nāpyadhaḥ kvacit 
sarvākāraṃ nirākāraṃ svasaṃvedyaṃ virājate // Dka_20

yadyadālokya yo jantuḥ kurute karmasañcayam 
tadgatirjāyate yasmān nirālokaṃ tu cintayet // Dka_21

heturnāsti phalaṃ nāsti nāsti karma svabhāvataḥ 
asadbhūtamidaṃ sarvaṃ nāsti loko na laukikaḥ // Dka_22

nirālambamidaṃ sarvaṃ nirālambaprakāśitam 
nirālambamidaṃ kṛtvā nirālambo bhaviṣyati // Dka_23

vyomākāraṃ mahāśūnyaṃ vyāpakaṃ yo na bhāvayet 
saṃsārī sa bhavelloke bījakośakrimiryathā // Dka_24

jñānotpattinimittaṃ tu kriyāścaryāḥ prakīrtitāḥ 
yogaṃ sālambanaṃ tyaktvā niṣprapañcaṃ vicintayet // Dka_25

pātālāt śaktiparyantaṃ sarvametadabhīpsitam 
bhagnaṃ yaiḥ śūnyamantreṇa te smṛtāḥ śūnyavedinaḥ // Dka_26

viṣaye lolupaṃ cittaṃ markaṭādapi cañcalam 
sarvaśūnyapade sthitvā tato nirvāṇameṣyati // Dka_27

sarvatattvādyasambhinnaṃ dehād bhinnaṃ tathaiva ca 
ahamasmādyasambhinnaṃ caitanyaṃ sarvatomukham // Dka_28

ākāśamiva sarvaṃ tu sabāhyābhyantaraṃ priye 
parānandamarūpaṃ tu paśyannānandabhāgbhavet // Dka_29

nirindhano yathā vahniḥ svayameva praśāmyati 
grāhyābhāvānmanastadvat svayameva pralīyate // Dka_30

mohikā mūrcchikā māyā svapnaśceti caturvidhaḥ 
suṣuptirjāgṛtiścaiva sarvametat parityajet // Dka_31

dehāt sūkṣmagatāt prāṇāc cittād buddherahaṅkṛteḥ 
sarvasmādbhinna evāhaṃ cintayan labhate citam // Dka_32

sadābhibhūtaye cittaṃ nidrayā smaraṇādinā 
bodhayitvā prayatnena kuryāt svasthaṃ punaḥ punaḥ // Dka_33

yadā sthiraṃ bhaveccittaṃ cālayanna kathaṃcana 
na kiñciccintayet tatra sthirameva tu kārayet // Dka_34

āśrayālambanaṃ cittaṃ tadvat kuryānnirāśrayam 
cañcalaṃ niścalaṃ kuryāt niścalaṃ na tu cālayet // Dka_35

sarvabhūtalaye jāte yadyadvyoma sunirmalam 
tattadrūpaṃ svakaṃ dhyāyed vyāptaṃ caiva tu nirmalam // Dka_36

tadeva janmasāphalyaṃ pāṇḍityamidameva hi 
caladvāyusamaṃ cittaṃ niścalaṃ dhriyate hi yat // Dka_37

naivordhvaṃ dhārayeccittaṃ na madhyaṃ nāpyadhaḥ kvacit 
antarbhāvavinirmuktaṃ sadā kuryānnirāśrayam // Dka_38

nidrāyāṃ bodhayeccittaṃ vikṣiptaṃ śamayet punaḥ 
pakṣadvayaparityāge samprāpte naiva cālayet // Dka_39

nirāśrayaṃ sadā cittaṃ sarvālambanavarjitam 
mano 'vasthāvinirmuktaṃ vijñeyaṃ muktilakṣaṇam // Dka_40

sarvālambanaśūnyaṃ ca dhārayitvā mano hṛdi 
yajjñānaṃ jāyate spaṣṭaṃ tadabhyāsaparo bhavet // Dka_41

ye dhyāyanti paraṃ śūnyaṃ niṣkalaṃ niravasthitam 
te yānti paramaṃ sthānaṃ janmamṛtyuvivarjitam // Dka_42

devā devyastathā cānye dharmādharmau ca tatphalam 
āśrayāśrayivijñānaṃ saṃsārasya ca bandhanam // Dka_43

āśrayo dvandvamityuktaṃ dvandvatyāgāt parodayaḥ 
jīvanmuktastadā yogī dehatyāgād vimucyate // Dka_44

vairāgyeṇa vapustyāgo na vai kāryo manīṣiṇā 
ārambhataḥ kriyānāśe svayameva vipatsyate // Dka_45

hṛtsaroje hyahaṃrūpā yā citirnirmalācalā 
ahaṅkāraparityāgāt sā citirmokṣadāyinī // Dka_46

sarvopādhivinirmuktaṃ cidrūpaṃ yannirantaram 
tacchivo 'hamiti dhyātvā sarvāsaktiṃ visarjayet // Dka_47

deśajātyādisambaddhān varṇāśramasamanvitān 
bhāvānetān parityajya svabhāvaṃ bhāvayedbudhaḥ // Dka_48

ahameko na me kaścin nāhamanyasya kasyacit 
na taṃ paśyāmi yasyāhaṃ taṃ na paśyāmi yo mama // Dka_49

ahameva paraṃ brahma jagannātho maheśvaraḥ 
iti syānniścito mukto baddhaḥ syādanyathā pumān // Dka_50

aśarīraṃ yadātmānaṃ paśyati jñānacakṣuṣā 
tadā bhavati śāntātmā sarvato vigataspṛhaḥ // Dka_51

yo 'sau sarveṣu śāstreṣu paṭhyate hyaja īśvaraḥ 
akāyo nirguṇo hyātmā so 'hamasmi na saṃśayaḥ // Dka_52

vijñāptimātro hi sadā viśuddhaḥ sarvatra yasmātsatataṃ vimuktaḥ 
nādeyaheyo hyahamapratarkyas tasmātsadā brahmamayo viśokaḥ // Dka_53

āmastakaṃ pādatalāvasānaṃ sāntarbahiścarmapaṭāvanaddham 
tatkṛtsnamevāmṛtarūpamanyac cidrūpamātmānamananyasiddhim // Dka_54

īśo 'hamevāsya carācarasya pitā ca mātā ca pitāmahaśca 
dhyānaṃ samāsthāya padaṃ caturthaṃ dhyāyanti māmeva vimuktikāmāḥ // Dka_55

brahmādibhirdevamanuṣyanāgair gandharvayakṣāpsarasāṃ gaṇaiśca 
yajñairanekairahameva pūjyo māmeva sarve pratipūjayanti // Dka_56

tapobhirugrairvividhaiśca dānair māmeva sarve pratipūjayanti 
bhūtāni cāhaṃ sthirajaṅgamāni yāvanti cānyānyahameva tāni // Dka_57

na sthūlasūkṣmo na ca śūnyarūpo jñānaikarūpo jagadekabandhuḥ 
nirantaro nirmala īśvaro 'haṃ svapnādyavasthācyutiniṣprapañcaḥ // Dka_58

anādivijñānamajaṃ purāṇaṃ guhāśayaṃ niṣkalamaprapañcam 
nirañjanaṃ niṣpratimaṃ nirīśam adṛśyamagrāhyamacintyarūpam // Dka_59

sanātanaṃ brahma nirantaraṃ yat pade pade so 'hamiti prapaśyet 
yo bhāvatastiṣṭhati niṣprakampaḥ sa brahmabhūto 'mṛtatāmupaiti // Dka_60

jñānamevaṃ varārohe kathitaṃ mokṣasiddhaye 
ācāraṃ kathyamānaṃ tu sāmprataṃ śṛṇu taṃ mayā // Dka_61

na snānaṃ na japaḥ pūjā homo naiva ca sādhanam 
agnikāryādikāryaṃ ca naitasyāsti maheśvari // Dka_62

niyamo 'pi na tasyāsti kṣetrapīṭhe ca sevanam 
nārcanaṃ pitṛkāryādi tīrthayātrā vratāni ca // Dka_63

dharmādharmaphalaṃ nāsti na tithirlaukikakriyā 
santyajetsarvakarmāṇi lokācāraṃ ca sarvaśaḥ // Dka_64

samayācāraniḥśeṣān kṛtyajātaṃ tu bandhanam 
saṃkalpaṃ ca vikalpaṃ ca ye cānye kuladharmikāḥ // Dka_65

siddhīśca vividhākārāḥ pātālādi rasāyanam 
pratyakṣeṇāpi labhyeran naiva gṛhṇīta sādhakaḥ // Dka_66

sarve te paśubandhāḥ syur adhomārgapradāyakāḥ 
etairnāsti parā muktiś cidrūpaṃ vyāpakaṃ vinā // Dka_67

yena kena viśeṣeṇa sarvāvastho 'pi yogadhṛk 
kṣetrapīṭhe ca sandehād varjayedyadi kautukam // Dka_68

kṛmikīṭapataṅgāśca tathā devi vanaspatīn 
na nāśayed budho jīvān paramārthamatiryataḥ // Dka_69

na mūlotpāṭanaṃ kuryāt pattracchedaṃ vivarjayet 
bhūtapīḍāṃ na kurvīta puṣpāṇāṃ ca nikṛntanam // Dka_70

svayaṃpatitapuṣpaistu kartavyaṃ śivapūjanam 
māraṇoccāṭanādīni vidveṣastambhane tathā // Dka_71

jvarabhūtagrahāveśavaśyākarṣaṇamohanam 
na kuryāt kṣudrakarmāṇi kāṣṭhapāṣāṇapūjanam // Dka_72

samo 'mitre ca mitre ca samo loṣṭe ca kāñcane 
abhilāṣo na kartavya indriyārthe kadācana // Dka_73

ātmārāmo bhavedyogī nirbhayo vigataspṛhaḥ 
samanindāpraśaṃsaśca sarvabhūtasamastathā // Dka_74

samadṛṣṭistu kartavyā yathātmani tathā pare 
vivādaṃ lokagoṣṭhīṃ ca kalahāśca vivarjayet // Dka_75

śāstragoṣṭhīṃ na kurvīta kubhāṣitasubhāṣitān // Dka_76

īrṣyāṃ paiśunyadambhe ca rāgaṃ mātsaryameva ca 
kāmakrodhau bhayaṃ śokaṃ tyajetsarvaṃ śanaiḥ śanaiḥ // Dka_77

sarvadvandvavinirmuktaḥ santataṃ janavarjitaḥ 
anenaiva śarīreṇa sarvajñaḥ san prakāśate // Dka_78

jñānenaiva yathā mokṣas tathā siddhirnirarthikā 
tathāpi bhogamicchantaḥ siddhimicchanti sādhakāḥ // Dka_79

aṇimādiguṇāvāptir jāyatāṃ vā na jāyatām 
tathāpi mucyate dehī patiṃ vijñāya nirmalam // Dka_80

pañcabhūtātmako dehaḥ śivastatraiva tiṣṭhati 
śivādyavaniparyanto loko 'yaṃ śaṅkarātmakaḥ // Dka_81

īdṛśaṃ jñāninaṃ dṛṣṭvā pūjayanti ca ye narāḥ 
gandhaṃ puṣpaṃ phalaṃ dhūpaṃ snānaṃ vastraṃ ca bhojanam // Dka_82

nivedayanti ye kecid vāṅmanaḥkāyakarmabhiḥ 
tathaiva te vimucyante muktimārgābhikāṅkṣiṇaḥ // Dka_83

stutinindākarāstasya puṇyapāpe samāpnuyuḥ 
yajjñānācaraṇaṃ pṛṣṭaṃ tat sarvaṃ kathitaṃ mayā 
kālajñānaṃ varārohe kimanyat paripṛcchasi // Dka_84

iti devīkālottarāgamaḥ parisamāptaḥ

        

Notes
Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License (https://creativecommons.org/licenses/by-nc-sa/4.0/)
Holder of rights
Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Citation Suggestion for this Object
TextGrid Repository (2022). 1_sanskr. tei. transformations. plaintext. sa_devIkAlottarAgama. GRETIL. Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen. https://hdl.handle.net/21.T11991/0000-001C-8F2A-3