Kṣemendra: Sevyasevakopadeśaḥ


# Header

  This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_kSemendra-sevyasevakopadeza.xml
  with a rudimentary header. For a more extensive header please refer to the source file.

## Data entry: Daniele Cuneo
## Contribution: Daniele Cuneo
## Date of this version: 2019-09-12

## Source: 
   - »kṣemendrakṛtaḥ sevyasevakopadeśaḥ.« In: Paṇḍit Durgāprasād (ed.) et al.: Kāvyamālā Part 2. Bombay 1932, pp. 79-85.

## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

## Licence:
   This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.
   Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

## Structure of references:
   A reference is assembled consisting of
   - a pragmatic abbreviation of the title: Sevyasevakopadeśaḥ = KṣeSsu,
   - the number of the verse in arabic numerals.


# Text


mahākaviśrīkṣemendrakṛtaḥ sevyasevakopadeśaḥ |

vibhūṣaṇāya mahate tṛṣṇātimirahāriṇe |
namaḥ saṃtoṣaratnāya sevāviṣavināśine || KṣeSsu_1

utsṛjya nijakāryāṇi sadbhir bāṣpākulekṣaṇam |
sevyasevakasevānāṃ kriyatām anuśāsanam || KṣeSsu_2

darpād ekaḥ paro lobhād dvāv andhau sevyasevakau |
dhanoṣmadainyavikṛtī mukhe kaḥ kasya paśyati || KṣeSsu_3

durvāramohalobhāndho yadi na syād ayaṃ janaḥ |
kaḥ krūrakrodhavidhuraṃ saheta dhanināṃ mukham || KṣeSsu_4

yaḥ pṛthvīm api darpāndho na paśyati puraḥsthitām |
sa dainyalaghutāṃ yātaṃ kathaṃ sevakam īkṣate || KṣeSsu_5

agatiṃ vāhayaty eko badhiraṃ stauti cāparaḥ |
aho jagati hāsyāya nirlajjau sevyasevakau || KṣeSsu_6

dūraṃ huṃkāramātreṇa visṛṣṭo mārgaṇaḥ sadā |
guṇabhraṣṭaḥ kriyāhīno nodvegaṃ yāti sevakaḥ || KṣeSsu_7

manye sukṛtinā tena bhāgīrathyāṃ kṛtaṃ tapaḥ |
vairāgyabhāgī rathyāṃ yaḥ sevāsu na vigāhate || KṣeSsu_8

kathitakleśavāpena śāpeneva vipākinā |
sevātāpena pacyante na hy aduṣkṛtino narāḥ || KṣeSsu_9

adainyapuṇyamanasāṃ yaśas teṣāṃ virājate |
sevāpaṅkakalaṅkānāṃ yair na pātrīkṛtaṃ śiraḥ || KṣeSsu_10

prabhupraṇāme jaṭharaṃ dainyamūkaṃ vilokayan |
praveṣṭuṃ sevakaḥ śaṅke vilakṣaḥ kṣitim īkṣate || KṣeSsu_11

sevādhvajo 'ñjalir mūrdhni hṛdi dainyaṃ mukhe stutiḥ |
āśāgrahagṛhītānāṃ kiyatīyaṃ viḍambanā || KṣeSsu_12

akālāgamanakrodhavidhureśvaracakṣuṣā |
kṣipraṃ smara ivāyāti sevako dugdhabhūtitām || KṣeSsu_13

punaḥ sevāvamānānāṃ tena dattaṃ tilodakam |
praviśya vāhinīṃ yena khaḍgapātrīkṛtaṃ vapuḥ || KṣeSsu_14

kaṇavṛttiparikliṣṭaḥ kaṣṭaṃ sevakacātakaḥ |
ghanāśānirato nityam udgrīvaḥ pariśuṣyati || KṣeSsu_15

niḥsaṃtoṣaḥ parityajya bhramaraḥ puṣpitaṃ vanam |
sevate dānalobhena mātaṅgam api sevakaḥ || KṣeSsu_16

jaḍasevāparikliṣṭas tīvradambhabakavrataḥ |
kṛcchreṇa kṣaṇikāṃ prītim āsādayati sevakaḥ || KṣeSsu_17

nityam unnatikāmo 'pi mānabhaṅgād adhomukhaḥ |
yat satyam ubhayabhraṣṭas triśaṅkur iva sevakaḥ || KṣeSsu_18

svamāṃsavikrayāsaktaḥ prabhuvetālaghaṭṭitaḥ |
niḥsattvaḥ pralayaṃ yāti rātrisevāsu sevakaḥ || KṣeSsu_19

bhūmiśāyī nirāhāraḥ śītavātātapakṣataḥ |
munivrato 'pi narakakleśam aśnāti sevakaḥ || KṣeSsu_20

karoti sevakaḥ sevāṃ tāvad āśām ivāyatām |
yāvad bhogarasajñena yauvanena viyujyate || KṣeSsu_21

cakṣur dvāry añjalau pāṇiḥ stutau jihvā natau śiraḥ |
aho nu sevakaiḥ kāyaḥ paropakaraṇīkṛtaḥ || KṣeSsu_22

hanta yācñāvamānena sevako laghutāṃ gataḥ |
sevāpaṅkapade magno yad anviṣṭo na labhyate || KṣeSsu_23

aviśrāntyāviraktasya dīrghocchvāsena śuṣyataḥ |
jareva duḥsahā jantoḥ sevā saṃkocakāriṇī || KṣeSsu_24

truṭyati klinnatantrīva māleva mlāyati kṣaṇāt |
sevā nāracayaty eva dinacchedena naśyati || KṣeSsu_25

sevāsaṃkṣapitāṅgānāṃ rājarathyāsu śuṣyatām |
tīvratṛṣṇāviṣārtānāṃ śaraṇam śamavāridaḥ || KṣeSsu_26

lobhasya mohādhvani vṛddhabhāve jātā durāśāśayitasya sevā |
adhomukhī sā satataṃ salajjā jaratkumārīva na kasya śocyā || KṣeSsu_27

āśeva śūnyeṣu vivartamānā tṛṣṇeva saṃtoṣaparāṅmukhīyam |
divāniśaṃ karṣaṇadīrgharajjuḥ sevā surāṇām api dainyabhūmiḥ || KṣeSsu_28

nisargavandhyāsu phalāśayā ye kurvanti sevāsu sadā prayatnam |
kṛṣipravṛttāḥ śaśaśṛṅgakoṭyā khananti mūrkhāḥ khalu svasthalīṃ te || KṣeSsu_29

antaḥsthite 'py ātmani yaiḥ kriyante sevāpravṛttaiḥ puruṣaiḥ praṇāmāḥ |
dugdhābdikallolini kūlakacche tṛṣṇāturās te jalam arthayante || KṣeSsu_30

bhāgīrathītīravanāntareṣu phalāvanamreṣu mahādrumeṣu |
kṣuttāpatṛṣṇāśamaneṣu satsu kiṃ dainyasevāvyasanāvamānaiḥ || KṣeSsu_31

nityaprasaktyā na sṛjaty avajñāṃ na laulyagarhāgaṇanāṃ karoti |
atyantayācñāsu na yāti khedaṃ bhikṣābhujām pātram ato nu sevyam || KṣeSsu_32

jayanti te svasti namo 'stu tebhyaḥ prabhūpraṇāmacyutamānaratnam |
sevāprayāsavyasaneṣu mithyā rathyārajobhāgi śiro na yeṣām || KṣeSsu_33

kiṃ rājabhir durjanajanmajālavyāptair avāptair api kaṣṭadṛṣṭaiḥ |
santy eva sevyā bhuvi bhūbhṛtas te taṭeṣu yeṣāṃ munayo niviṣṭāḥ || KṣeSsu_34

tṛṣṇāturāṇāṃ rajasā vṛtānāṃ sevākukūlānalatāpitānām |
śāntyai hitaṃ candrakirīṭajūṭamaitrīpavitraṃ tridaśāpagāmbhaḥ || KṣeSsu_35

utsṛjya tīvraṃ viṣayābhilāṣaṃ saṃtoṣapoṣaṃ kuśalo bhajasva |
ity arthyamānaḥ sukhasevayāyam ātmāiva sarvaṃ sudhiyāṃ dadāti || KṣeSsu_36

ekasya jāne sukhabhogabhājaḥ ślāghyasya sevāvyasanaṃ nivṛttam |
sadaiva śiśnodaravarjitatvād ayācyayācñārahitasya rahoḥ || KṣeSsu_37

sevāvrate prāya ivāpaviṣṭaḥ sarvātmanā niścitajīvanāśaḥ |
dvāḥsthaiḥ prayatnena nivārito 'pi na durgrahaṃ muñcati naṣṭasaṃjñaḥ || KṣeSsu_38

tamo'dhvatāpena ca cintayā ca śitena dainyena ca piṇḍitāṅgaḥ |
sukhāśayā duḥkhasahasrabhāgī sevāvrataṃ mugdhamatir bibharti || KṣeSsu_39

gacchāmi gacchāmi dinaṃ gataṃ me dine gato 'haṃ na nṛpo 'dya dṛṣṭaḥ |
iti bruvāṇasya sadā janasya jīrṇātarāṃ tasya tanur na tṛṣṇā || KṣeSsu_40

vicchedakārī sahasā kathānām anīpsito dīpa iva praviṣṭaḥ |
saṃsaktavastrāntaramakṣikeva na sevakaḥ kasya karoti duḥkham || KṣeSsu_41

dhūmāyamāno 'kṣivipakṣabhūtaś cāṭukramotpāditakarṇaśūlaḥ |
kusevakaḥ pādatale 'valagnaḥ pade pade kaṇṭakatām upaiti || KṣeSsu_42

ekaḥ kham eva kṣitim īkṣate 'nyaḥ sa nirjanārthī sa ca gāḍhalagnaḥ |
svasvārthitā tasya bhṛśaṃ sa cārthī kathaṃ sa sevyaḥ sa ca sevako 'stu || KṣeSsu_43

chāyāgraho mūrta ivānuyāyī sthitaś ciraṃ vṛścikaniścalaś ca |
akālapātī sukhakelilīlāyantrotpalaḥ sevakadurvidagdhaḥ || KṣeSsu_44

visṛjyamāno 'py aniśaṃ na yāti tīvroparodhapraṇayena mūrkhaḥ |
bhartuḥ prasāde vihitaprayatno jātaḥ paraṃ pratyuta kopahetuḥ || KṣeSsu_45

śūtkāridīrghaśvasitānubandhair niveditodvegagatiprayāsaḥ |
atipraveśāt kharamārgaṇo 'sau nirasyamāno viphalatvam eti || KṣeSsu_46

śrīratnacandravaravājigajorjite 'smin gambhīrarājakulanāmni mahāsamudre |
aśnāti mūḍhamatir īśvaratām avāptum āśāvaśāt kṣitipater bahu kālakūṭam || KṣeSsu_47

virama virama neyaṃ pāntha namrāmramālā badhira khadirapālī niṣphalaiṣā prayāhi |
iti bahuvidham uktaḥ sevako 'nyāpadeśais tyajati na vipulāśāpāśabaddhaḥ kusevām || KṣeSsu_48

pramlānā sarasatvam eti na punar māleva lagnātapā bhagnā kācamayīva saṃdhighaṭanā yogena na śliṣyati |
sevā dīpaśikheva durgatagṛhe saṃdhāryamāṇā paraṃ niḥsnehā kṣayam eti khedajanitair ucchvāsamālānilaiḥ || KṣeSsu_49

kas tvaṃ gatvara sevakas tvaritatā kasmāt prabhur dṛśyate lābhaḥ kas tava tatra vetrivipulāghātaiḥ śirastāḍanam |
kiṃ mṛdgāsi mudā viśālacaraṇair mithyaiva rathyām imām bandho vandhyanarendrabhavyabhavanabhrāntyā viḍambyāmahe || KṣeSsu_50

suptākarṣaṇadāma dhāma mahato mohasya dainyasya vā sevākleśam aharniśaṃ viṣahate yo vittaleśāśayā |
prasphūrjadvaḍavāgnigarbhagahanodbhūtormimālākulaṃ saṃkṣubdhaṃ makarākaraṃ praviśati śrīratnalabdhyai na kim || KṣeSsu_51

vyarthātyarthagatāgatavyatikarair aśrāntatīvratvaro dvārālokanatatparaḥ parijanair utsāryamāṇaḥ param |
yatnenaiva puraḥ praveśakalanaiḥ kleśāvamānāśrayaḥ sarvāpatpiśunaḥ śunaḥ sadṛśatām ālapsyate sevakaḥ || KṣeSsu_52

kūjatkrūrakapāṭapīḍanaruṣā dattaprahāraiḥ paraṃ dvārāvasthaganāya susthirabhujair dvāḥsthair bhṛśaṃ bhartsitaḥ |
kubjībhūya janasya jānuvivaraiḥ kṣiprapraveśotsukaḥ pṛcchaty antaranirgatānavasaraṃ maunavratān sevakaḥ || KṣeSsu_53

dvāre ruddham upekṣate katham api prāptaṃ puro nekṣate vijñaptau gajamīlanāni kurute gṛhṇāti vākyacchalam |
niryātasya karoti doṣagaṇanāṃ svalpāparādhe yamaḥ sa svāmī yadi sevyate marutaṭe kiṃ naḥ piśācaiḥ kṛtam || KṣeSsu_54

nityaṃ rājakule na pūjyayajane taddvārapālārcanaṃ bhaktiṃ bhūtisamudbhave na tu bhave dhyānaṃ dhane nātmani |
dṛṣṭādṛṣṭavicintanaṃ narapatau na svocite karmaṇi śrīhetor bata niṣphalaṃ prakurute sarvaṃ jaḍaḥ sevakaḥ || KṣeSsu_55

sā tīvraṃ jaḍanimnapātanaratā no nityasaktā tvarā rathyāpaṅkakalaṅkitaṃ na vadanaṃ na dvārapālaiḥ kaliḥ |
yasmiṃs taccirasevakaḥ pravitataṃ puṇyaṃ vanaṃ gamyatāṃ krūrās te na bhavanti tatra vikṛtakrodhoddhatāḥ pārthivāḥ || KṣeSsu_56

haṃho kaṣṭavinaṣṭa sevaka sakhe khinno 'si poṣāśayā rāgaś ced vibhave tad eṣa kupatiḥ klībaḥ kim āsevyate |
sevyaḥ ko 'pi maheśvaraḥ sa bhagavān yasya prasādekṣaṇair akṣuṇṇaiḥ karuṇāspadīkṛtamarunnātho maruttaḥ kṛtaḥ || KṣeSsu_57

rājñām ajñatayā kṛtaṃ yad aniśaṃ dainyaṃ tad utsṛjyatāṃ saṃtoṣambhasi mṛjyatām api rajaḥ pādapraṇāmārjitam |
saṃtoṣaḥ paramaḥ purāṇapuruṣaḥ saṃvinmayaḥ sevyatāṃ yatsmṛtyā na bhavanti te sumanasāṃ bhūyo bhavagranthayaḥ || KṣeSsu_58

utsṛjya prājyasevāṃ vijanasukhajuṣāṃ bhūbhujāṃ vyājabhājāṃ chittvāśāpāśabandhān vimalaśamajalais tīvratṛṣṇāṃ nivārya |
sthitva śuddhe samādhau kim aparam amṛtaṃ mṛgyatāṃ jyotir antar yasmin dṛṣṭe vinaṣṭotkaṭatimirabhare labhayte mokṣalakṣmīḥ || KṣeSsu_59

vṛttyā jīvati lokaḥ sevāvṛttir nijaiva keṣāṃcit |
asthāne tīvratarā nindyā tu tadarthināṃ sevā || KṣeSsu_60

vidvajjanārādhanatatpareṇa saṃtoṣasevārasanirbhareṇa |
kṣemendranāmnā sudhiyāṃ sadaiva sukhāya sevāvasaraḥ kṛto 'yam || KṣeSsu_61

iti śrīvyāsadāsāparākhyamahākaviśrīkṣemendrakṛtaḥ sevyasevakopadeśaḥ samāptaḥ |

        

Notizen
Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License (https://creativecommons.org/licenses/by-nc-sa/4.0/)
Rechtsinhaber*in
Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Zitationsvorschlag für dieses Objekt
TextGrid Repository (2022). 1_sanskr. tei. transformations. plaintext. sa_kSemendra-sevyasevakopadeza. GRETIL. Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen. https://hdl.handle.net/21.T11991/0000-001C-8D10-1