Jñānaśrīmitra: Vṛttamālāstuti


# Header

  This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_jJAnazrImitra-vRttamAlAstuti.xml
  with a rudimentary header. For a more extensive header please refer to the source file.

## Data entry: Michael Hahn
## Contribution: Michael Hahn
## Date of this version: 2020-07-31

## Source: 
   - M. Hahn: "The Sanskrit Text of Jñānaśrīmitra's Vṛttamālāstuti", in: Bauddhasāhityastabakāvalī : Essays and Studies on Buddhist Sanskrit Literature Dedicated to Claus Vogel by Colleagues, Students, and Friends, ed. by Dragomir Dimitrov, Michael Hahn and Roland Steiner. Marburg 2008 (Indica et Tibetica 36), pp. 93-170.

## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

## Licence:
   This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.
   Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

## Structure of references:
   A reference is assembled consisting of
   - a pragmatic abbreviation of the title: Vṛttamālāstuti = JVms,
   - the number of the  in arabic numerals,
   - the number of the verse in arabic numerals.

## Notes:
   This file has been created by mass conversion of GRETIL's Sanskrit corpus from jvrtmsau.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below:

   
	 Jnanasrimitra: Vrttamalastuti
Based on M. Hahn: "The Sanskrit Text of Jñānaśrīmitra's Vṛttamālāstuti",
in: Bauddhasāhityastabakāvalī : Essays and Studies on Buddhist Sanskrit Literature Dedicated to Claus Vogel by Colleagues, Students, and Friends,
ed. by Dragomir Dimitrov, Michael Hahn and Roland Steiner.
Marburg 2008 (Indica et Tibetica 36), pp. 93-170.
Input by Michael Hahn
TEXT VERSION WITH PADA MARKERS
ITALIC for names of metres/technical terms
	


## Revisions:
   - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus


# Text


|| vṛttamālāstutiḥ ||

vṛttaṃ samam ardhasamaṃ viṣamaṃ cety āmananti vāgīśaḥ 
trividhaṃ parārthavidhaye samāsato vyāsato 'nantam // JVms_1

pratiniyatākṛtirūḍhaṃ varamunibhir yatra nāma saṃgītam 
chandaḥ padaṃ ca paramaṃ sphurati yathāvividhavinyāsaiḥ // JVms_2

pratirūpadarśanād api śakyāḥ sakalakrameṇa gurulaghavaḥ 
vigaṇayituṃ dhīmadbhiḥ kim aparam atrānuyogena // JVms_3

prabhavatu vibhramahataye vicintyamānaṃ tad ādarād bhavatām 
sukṛtimukhābhijanānāṃ vācāṃ nijam ekam ābharaṇam // JVms_4

|| prastāvanā ||

dhīgī[ḥ]- 
śrī- ṇām // JVms_5

nijaikabhūḥ 
vibhāti yā // JVms_6

tadguṇāśaṃsibhiḥ 
sevyate cāniśam // JVms_7

samāśrayaskhalanmalaiḥ 
surāsurādiṣūdgataiḥ // JVms_8

naikabhavīyābhyāsavivṛddham 
bodhaviśeṣaṃ sādhu dadhānaiḥ // JVms_9

gītā gāyatrīva cchandaḥsv ādyā sadbhiḥ 
vṛttaṃ bhāvi śreyo yasyāṃ sad vā vaiśvam // JVms_10

nīlotpalapāṇer līlānilayasya 
śāstur jayatīyaṃ mūrtis tanumadhyā // JVms_11

prasīda bhagavan vilokaya manāk 
jaḍaṃ janam imaṃ tvadekaśaraṇam // JVms_12

jājvalīti śāsanaṃ tvāṃ sametya saugatam 
sūryadhāma duḥsahaṃ sātirekam uṣṇi hi // JVms_13

dadhaty api nikāmaṃ kumāralalitāni 
tanus tava jinānāṃ kumāra lalitaiva // JVms_14

jāyate janarāśer yām anusmarato 'pi 
nirdhutādharabhāvam ūrdhvagāmi ca rūpam // JVms_15

yadguṇastutivistarād astasaṅgam anuṣṭubhi 
dhīram ekam udīrayanty uttamaṃ padam udgatāḥ // JVms_16

ghoramohatāmasāvaruddhabuddhilocanasya 
ratnayaṣṭidīpikeva yā samāny abhūj janasya // JVms_17

jagattrayātiśāyinīṃ munīndrasaṃpadaṃ prati 
sphuranty aśeṣanāyaka pramāṇikāpi saiva naḥ // JVms_18

tīvrakleśaploṣadhvaṃsaprauḍhe vaṃśe saṃbuddhānām 
dhatte bhūṣāṃ bhātīyaṃ te 'mbhode yadvad vidyunmālā // JVms_19

ketanadaṇḍaṃ dadhato 'dhyāpayituṃ nītim iva 
sadgurulīlā bhavato bhāti jaganmāṇavakam // JVms_20

trijagato nijagatiṃ prathayataḥ pṛthudhiyaḥ 
karatalaṃ tava calatkisalayaṃ tulayati // JVms_21

sādhigamaṃ samakālaṃ tattvaraseṣu vidhatte 
viśvam adhīśvara citraṃ citrapadā tava vāṇī // JVms_22

bṛhatyāṃ vibhūtyāṃ ta eke padanyāsam āsādayanti 
kṣaṇaṃ yatra te labdhalakṣyaḥ kaṭakṣo 'pi viśrāntim eti // JVms_23

tvaddṛśaiva parimalanād bhavyatām iyam upagatā 
bhāti bhūmir iva janatā saṃtatāhitahalamukhī // JVms_24

varada sā hi saṃjanyate pariṇatis tayāsyāṃ yataḥ 
vacanabījam uptaṃ tvayā phalati śāntirūpaṃ phalam // JVms_25

kalayitum iha kaḥ śaktas tava khalu caritānīśa 
satamasi samaye toye bhujagaśiśusṛtānīva // JVms_26

kintūdasyati dhairyadhvasrī tvatkīrtiśrutijanmānandaḥ 
svaprauḍhipratipattinyastāṃ lokasyānanamudrām īśa // JVms_27

śrīniketa līlācaturaṃ te prāptapāra vidyācaraṇānām 
bhāti varṣma buddhātmajapaṅktau yadvad ambujanmasv aravindam // JVms_28

tvām udgītakulodayaśailaṃ prajñālokam upāyarathastham 
vande jāḍyavikhaṇḍanaśauṇḍaṃ trailokīnalinīsavitāram // JVms_29

buddhasutānām abhyudayorvī bhāti bhṛśaṃ bhūtyā tava nātha 
śailaviśeṣasyeva śikhābhū rukmavatī ratnāṅkurakāntyā // JVms_30

niḥśeṣas tava vijayadhvānaṃ tanvan bhrāmyati bhuvanoddyota 
sānandaḥ kṛtinivahaḥ svāmin viṣvag ghoṣaṇapaṇavo yadvat // JVms_31

vādivrātapravaraśiro'bja śrīdhāmnas te guṇamadhuyogāt 
dhīman dhīrān api mādayantī trailokī vāg vilasati mattā // JVms_32

viśvacakravartināṃ jinānāṃ vaṃśabhūṣaṇe tvayi sphuṭaiva 
mlāyatīva sā kumāratākhyā yā mayūrasāriṇīṣyate tu // JVms_33

nānāratnamarīcimālinī pronmīlannijakāntisaṃpadā 
pratyaṅgaṃ tava bhūṣaṇāvalī nītā śuddhavirāṭ parābhavam // JVms_34

pātu jagat tava tattvanayākhyānavidhau karavalgitakam 
vādipate vyatighaṭṭanato valguninādacaladvalayam // JVms_35

rūpaṃ te guṇagaṇam atha kīrtiṃ saṃvīkṣyākhilam idam atiśāyi 
bibhrāṇaṃ nijaviṣayaviśrāmaṃ mandaṃ triṣṭubhi jagad upajātam // JVms_36

tanur atanudayādravopamasphuradanupamakāntisaṃtatiḥ 
janayati bhavato na kasya vā mudam adhipa samantabhadrikā // JVms_37

śaradamṛtakarakaraśreṇīsamahimagatamalagaurīyam 
guṇasamuditir iva muktālī vilasati hṛdi bhavato vṛttā // JVms_38

gīyamānasumanaḥsumanasvajjātikīrtivijayeva taveyam 
bhāti dūratatasaurabhalobhasvāgatālipaṭalakvaṇitena // JVms_39

sphārāmodā madhunidhir adhikaṃ cūrṇaṃ cātuḥsamaṃ iva dadhatī 
nīlābjaśrīr dalasukhaśayanāsaṃparyāptabhramaravilasitā // JVms_40

rūparasāyanabhāvanayā te vāsava eva paraṃ bahumānyaḥ 
yena cirāya nirastanimeṣaṃ labdham adodhakam ambakajātam // JVms_41

haktyānataratnakirīṭacakrair ābaddhakarāñjalibhiḥ prahṛṣṭaiḥ 
dhanyaiḥ suciraṃ caraṇadvayī te vītānyavidheyam upasthiteyam // JVms_42

kim indravibhavair brahmaśriyā vā tato 'py atiśayinyā saṃpadā kim 
prasidhyati dhiyo 'dhīśa prakāmaṃ tvadaṅghrikamalasyopasthitaṃ cet // JVms_43

tvatsaṃsevāvimukhaṃ janmadurge karmakleśau vivaśaṃ nāśam asmin 
saṃbhūyālaṃ nayato 'vaśyam ugrau vātormī potam ivāmbhodhimadhye // JVms_44

dūradarśimanasām anāgasāṃ kāpi visphurati cittasaṃtatiḥ 
nirvirāmatamam ābhavaṃ bhavatparyupāsanamanorathoddhatā // JVms_45

chede hṛdyā vibhramāṇāṃ caturṇāṃ tūrṇaprāptāv āryasatyāmṛtānām 
puṇyāvasthā tvatkaṭākṣekṣane 'pi prauḍhaprajñāśālinī kāpy udeti // JVms_46

kīrtir artikarttaras tava stavastomasadmano 'tisadmanohṛtaḥ 
sāndracandracandrikārdracandanaśyeny alaṅkaroty alaṃ diśo daśa // JVms_47

abhyudgatānekaśikhābhir uccais tvatsaṃśrayād dustyajasattvadṛṣṭiḥ 
pradhvasram anvañcati śailamūrtis tīvrendravajrāhatidāriteva // JVms_48

virūḍhadharmādhipabhāvabhavyapratuṅgasiṃhāsanasaṃniṣaṇṇam 
upāsate kāntiśivāḥ śivāpatyupendravajrāyudhavedhasas tvām // JVms_49

anantarodbhāvitalakṣaṇāḍhyau pādau bhavetām api gocarau te 
yāsāṃ dṛśaḥ śravyayatiprapañcau dhanyāḥ surāṇām upajātayas tāḥ // JVms_50

asaṃśayaṃ tvām apareṣu satsv api prakāmasarvātmaguṇānuhāriṣu 
ananyasādhāraṇayā dhiyādhipā uśanti vaṃśastham anaṅgajiṣṇavaḥ // JVms_51

bālākṛtiṃ kāntavicitrabhūṣaṇaṃ hemābham akṣobhyasanāthaśekharam 
vāgīśvaraṃ vāgmatimūrtibhir name maunīndravaṃśābharānodayaśriyam // JVms_52

ativistarair api girāṃ sugiro guṇapāram īyur adhinātha na te 
nijamodamātrajananīti nutiḥ pramitākṣarāpi subhagaiva mama // JVms_53

dīpyamānākhilālaṅkṛtiślāghinī puṇyabhājāṃ mukhāmbhojalabdhodayā 
bhāratī bhāratīśa svabhāvojjvalā tvām upaiti svayaṃ sadguṇasragviṇī // JVms_54

bhaṅgaṃ nītās te pañcabāṇasya bāṇāḥ śānto dveṣāgnir mohajāḍyaṃ nirastam 
nātha trailokyānugrahavyagramūrte saṃpat saṃprāptā vaiśvadevī tvayaiva // JVms_55

saṃpūrṇo 'ntar guṇagaṇaratnaiś citrair ambhorāśer yatim atidhairyād dhatse 
saṃkleśāgnipraśamanasaddharmāmbhodhārāsārair jaladharamālālīlām // JVms_56

tava puraḥ paramottama saṃmatāḥ pratibhayā vikalāḥ prativādinah 
sulabhamūkadaśā bahu manyante drutavilambitam apy uditaṃ vacaḥ // JVms_57

tritayam api pavitrayantī jagat tuhinakarakarāvadātadyutiḥ 
prabhavati bhavataś ca kīrtiś ciraṃ suragiriśirasaś ca mandākinī // JVms_58

harati nitāntam iyaṃ tava kīrtiḥ kṛtihṛdayāni dayānijavāsa 
prasavacayena citeva samantād diśi diśi kundalatā dalatālam // JVms_59

dalayaty upāttaśobhāsamavāyo jagatām aghāni ko 'py eṣa kṛpābdhiḥ 
bahubuddhakoṭinirmāṇapaṭīyān dhṛtadharmadhātuvāgīśvaralīlaḥ // JVms_60

pravikiratīva viyattaraṅgiṇītaralataraṅgaruco rucāṃ cayān 
vilasati śaśvad asir daśāntare tava yamunājalavīcimecakaḥ // JVms_61

*manohārihārāvalīramyarūpaṃ kva nāthedṛśaṃ te surūpādhirāja 
kva tac cātidurdāntasattvapraśāntyai sphuradbhīmabhūṣābhujaṅgaprayātam* // JVms_62

aviralamauktikaprakarabhūṣā harati na kasya cittam iyam īśa 
suruciramallikāsamayasevyapratinavamālinīva tava mūrtiḥ // JVms_63

tava nātha paraṃ yadi kāntisudhājaladhau śramam ujjhati jhātkṛtini 
śubharūpanirūpaṇalampaṭakaṃ parito 'ṭakam aṅga jagannayanam // JVms_64

varada viratibhāñji vyaktam aṅgāny atibhava bhavitā no 'vaśyam eva 
tava vacanasudhāyāḥ pānapātraṃ śravaṇayugapuṭo 'yaṃ prītihetuḥ // JVms_65

vṛṇe varam imaṃ tvad ekam atulaprabhāva bhavatān na mādṛśajanaḥ 
bhavantam api yah śrayañ chamasudhāraseṣu viratir jaḍoddhatagatiḥ // JVms_66

tvatprasādasamudīrṇaśubhavaśād aṣṭabhedi sukham eva kṛtijanaḥ 
locanotsavavidhāsu tanubhṛtāṃ candra vartma samupaiti bhavabhidām // JVms_67

sukhaduḥkhātiśayādihetujātair aviluptasmṛtayo bhavanti bhavyāḥ 
tava pādāśrayalabdhabuddhisārāḥ sakalāyām api vādirāja gatyām // JVms_68

tava caraṇaparicaraṇarucīnāṃ kim api sukham udayati kṛtirūpam 
nikhilamalapaṭalavigamadīpraṃ prathitaguṇamahitamati jagatyām // JVms_69

kaladhautakāntavapur uttamalīlaḥ paṭubhāratīvaraṭayā varivasyaḥ 
iha mañjughoṣa iti vaḥ prathito vyāj jinamānasaikanalinīkalahaṃsaḥ // JVms_70

vicchedas triṣu yadi duḥsaheṣv amīṣu kleśeṣu sphuṭam aṇuśo 'pi duṣkaraḥ syāt 
prāpyeta kva nu khalu nātha mūrtir īdṛk trailokīnayanamanaḥpraharṣiṇīha // JVms_71

payonidhau viratim apāṃ vidhāya ca sphuranmahākiraṇakalāparatnadhau 
bhavādṛśāṃ vapuṣi ca kāntisaṃtatiḥ samīkṣyate yadi rucireyam īdṛśī // JVms_72

mandradhvānair yāmṛtadhārās tvayi ramyā muñcaty uccair visphurati prīṇitabhavye 
nāthānveti vyaktatayātyantamanojñaṃ varṣāmbhodaṃ saiva yatir mattamayūram // JVms_73

jayatīyam utpalataror anuttaratrijagatpramodajanane madhāv iva 
tvayi netrakāntakusumodgatā latā madhumattabhṛṅgaravamañjubhāṣiṇī // JVms_74

sarvātiśāyiguṇanirbharalabdhamodair vidvanmadhuvratakulair upagīyamānam 
manyāmahe jinanayābharaṇaṃ tavaiva vṛttaṃ vasantatilakaṃ navacūtam eva // JVms_75

saṃmukhavalanmukhamṛgādhipatipṛṣṭhārūḍham atigāḍhadayam abhyudayakandam 
sundarimabandhuritahemahimapādaṃ vādikuladaivatam amandam abhivande // JVms_76

praśamitasakalaprapañcanirāvṛtiprasaradamaladhīsamādhisudhājuṣaḥ 
damayati bhavato hatāhitavikramā muniyatir aparājitā bhuvanatrayam // JVms_77

pratibhayavapuṣām akaruṇacaritapraśamanavidhaye kva cid api kṛpayā 
tava bhujaparighāvalir ativiṣamā vilasati vividhapraharaṇakalikā // JVms_78

śreyaḥsaṃbhogaṃ viṣayaviratim avyagrāṃ mārapradhvaṃsaṃ tribhuvanahitasaṃpattim 
duṣprāpāhāryaṃ padam abhilaṣatāṃ tac ca tvadbhakter anyā varada na dig asaṃbādhā // JVms_79

bhavataḥ kalāṃ kim api saṃyatair indriyaiḥ kva cid ādarastimitadhīr yadi dhyāyati 
acirāt svayaṃ varayatīyam enaṃ janaṃ vasudhā dhruvaṃ jaladhiśakvarībhūṣaṇā // JVms_80

svedapūravilasatpulakocchvasitais truṭatkañcukaṃ dadhati nirdhutam apy amarastriyaḥ 
kāntikamram iva te samitāv atiśakvarībandhasāram urukampam anaṅgavijṛmbhitam // JVms_81

anupamaramaṇīyā bhaṅgir aṅgeṣu yasyā harati ratim udārāśeṣarūpāntareṣu 
jayati tanur akhaṇḍākhaṇḍaleṣvāsalakṣmīvijayaparamadhāmavyāmarugmālinīyam // JVms_82

avikalatālaśālikalakākalīkalavyatikaravallakīvalitacārupañcamā 
bhaṇati mudā pratīṣṭajinabhāra bhāratī svamahimakāminī tava sabhāsu madrakam // JVms_83

jayati nātha jagajjayakuñjaraniścalīkaraṇaśṛṅkhalajālanibhāṅgadabhūṣitaḥ 
bhujatarus tava durgatimārgamahārgalaḥ pramadamanmathanirmathanaḥ sugatapriyaḥ // JVms_84

bhavaśirasi mahitaguṇamahimabhuvaṃ vyapagatasakalamalaśucim adhipate 
tava varavijayasamupacitayaśasaḥ śriyam anuharati hi śaradi śaśikalā // JVms_85

paṭuparimalamilitamadhukarayuvabhramasahaśitisugatasamucitasukhā 
vilasati tava śirasi rasalayavatī srag iyam amarapatiyuvativiracitā // JVms_86

na yatipadam ayasi yad atidayadhiyaḥ prathayasi jagati ca parahitakṛtinaḥ 
janayati himacayarucir iti bhavato viyad upahatanijamaṇi guṇanikaraḥ // JVms_87

atiratikarakatha katham iva samiyād aviratanavanavanava tava paramaiḥ 
guṇagaṇaparimitim udadhiṣu yatibhiḥ suyatibhir agaṇitaguṇa maṇinikaraḥ // JVms_88

jayati tava tanur iyam urutarakaruṇa nikhilajagaducitaparibhugavanir iva 
śiśumatikalitasakalajanabahuvidhavimatilaḍitavidhibhir acaladhrtir iha // JVms_89

prati jaḍadhiyam iha samadhikagurudaya mṛdumatir api tava śubhamayasamudaya 
karatalavinihitakuvalaya kalayati jinakulakuvalayam aviṣamabharam iti // JVms_90

vyomavikīrṇakirtimadaparimalakalanābhaṅguratuṅgavādimadakalakarinikaraṃ 
viśvavanodare 'tra ravayatijitajaladaṃ nātha dadhāsy udāram ṛṣabhagajavilasitam // JVms_91

kas tvayi baddhavarmaṇi jagaddhitadhānadhiyā nirvihatapratijña paritāpakaṇaḥ kva cana 
māravadhūjanasya kamanīyakapolatale yan navapattrabhaṅgaracanālasa eva karaḥ // JVms_92

nirupamaramyarūpa jinajātadṛśvano 'ṣṭau madayati te 'dhikaṃ vidhutaśoka lokapālān 
sadupadhipuṇḍarīkanakharājirājiteyaṃ viracitapañcacīrarucirā kumāralīlā // JVms_93

guṇānām atyaṣṭiḥ katham iha mamevāstu jagatām iti cchandaḥ svairaṃ pariṇatim avāpat tava tathā 
yathā tvayy evāsmin paramarasabhedapraṇayanī samudbhūtā bhūtir nikhilasukhaśākhāśikhariṇī // JVms_94

jayaty amaramandiropalaviśālarakṣaḥsthalaḥ sthalīkamalakānanapratimapādakandaprabhaḥ 
prabhākaraśatādhikaprakaṭatejasālaṅkṛtaḥ kṛtāntamadamardanas tribhavanāthapṛthvīdharaḥ // JVms_95

vimohabahalāndhakārapaṭalāvanaddhair mudhā rasātalaguhātiśāyibhavasaṃkaṭeṣu sthitam 
tvadaṅghrikamalāśrayotsavasukhaṃ na ced ādṛtaṃ cirasya jinavaṃśabhāskara kumāra mārair jitam // JVms_96

kalpaśatopapāditamahāphalam iva vihitaṃ cañcalam etad āyur adhipa tvadavanatiparaiḥ 
bhūṣaṇabhavyabhāvagamitaṃ śritagurukaruṇādigyativaṃśa pattrapatitaṃ kam iva jalaruhaḥ // JVms_97

tava guṇavistarapraṇayapūtavacovibhavaṃ varada sa eka eva sumukho mukham āvahati 
madhumayasāmadhāma yajuṣā sajuṣānugataṃ śravaṇasudhābhimānabhavanarkkuṭakaṃ ca vidhiḥ // JVms_98

tribhuvanasaṃmadapradajinavyavasāyamadhau sphuṭasahakāratāmahitam īhitam eti tava 
pravacanamañjarīsrutaśamāmṛtapānamudābhṛta yatiṣaṭpadaṃ kalakaṇatkṛtikokilakam // JVms_99

kva cid api bhavadbhītyā bhūripravādimadadvipoddalana sugatasvāntakṣmābhṛdgabhīraguhāgṛha 
tribhavanavanādhīśa krīḍārasārṇavasaṃyatā dravati hariṇīvāraṃ mārapracaṇḍamahācamūḥ // JVms_100

durdāntānāṃ damanavidhaye kvāpi kāruṇyavegāt dhatse mūrtiṃ caraṇaśikhayā khyātavikrānta yasyāḥ 
trailokīyaṃ śrutarasabhidākrandanādaikavṛttir mandākrantā vrajati vilayaṃ nātha na svāsthyam āśu // JVms_101

śobhāsaṃpattiḥ śirasi guruṇaikena saivopajātā yā syāt kalpadroḥ śubhaphalanibhaṃ bibhrato bhadrakumbham 
[vyā]khyānapreṅkhatkarakararuhodbhāsinī bhāti bhartur dorvallī ceyaṃ kusumitalatā vellitevānilena // JVms_102

vṛttam etad aśeṣabuddhakulākalankakalānidher āhitaṃ hṛdi cen mahājaḍahārahāritavān asi 
jihvayā praṇayīti ced ghanasārasāramadena kiṃ karṇapūram akāri cet [khalu] khaṇḍitaṃ maṇikuṇḍalam // JVms_103

upacitapuṇyasaṃcaya śacīkaratalasukhadaiḥ paricaraṇair atṛptigam iva svam asamamahima[n] 
maṇimayapādapīṭhaphalakaṃ sphuṭayati bhavataḥ kalitatamālapattram alikān namati śatadhṛtau // JVms_104

parārthe sthāsnūnām atidhṛtimatām īśa viśvānukampāmukhonmīlannānārasarasapad ākarṇayāvedayāmi 
daśāṃ tām ādhehi kṣaṇam api guro pāvanīṃ pāvanānāṃ samantadhvāntāni praharasi yayā me 'ghavisphūrjitām // JVms_105

pāyād vo varabuddhavaṃśajaladher vṛddhau sudhādīdhitir mañjuśrīḥ paribhūtamanmathakathaḥ prajñāṅganāsaṃgame 
bhīmabhrāntivibhāvarīparibhave bibhrad yatiṃ bhāsvato viśvakleśakuraṅgasaṅgaravidhau śārdūlavikrīḍitam // JVms_106

antastrāsāṅkurābhotpalitatanuruhais trailokyavijayāvasthāṃ te vīkṣya bhagnaṃ suramunivisarair ugragrahanudaḥ 
kāruṇyād udyatasyāpy amalataraśarajjyotsnāparikarād indor bimbād anarghasmitavasuvadanāśeṣapriyakṛtau // JVms_107

bhayabhagnair atidūrato virahiṇāṃ pattraiḥ śrayāyāyatām amarāṇāṃ gurubhaktinirbharamanovyaktau sahāyopamam 
gaganāmeyarayaṃ yugāntajaladadhvānādhikakṣveditaṃ paritaḥ khaṇḍitamāram astu jagatas tvatsiṃhavikrīḍitam // JVms_108

vyāptaviśvayā śarannabhastalātiśuddhayā dhiyādhiyātaduḥsahārtiviklavāprameyasattvadhātvadhīnasatkṛpāḍhya 
saṃsṛtau ca nirvṛtau ca śaśvadapratiṣṭhavādināṃ variṣṭha vṛttam īdṛśaṃ tu nāmato 'pi nāparasya siddhim abhyupeti // JVms_109

tīvratāpavidrutāyasacchaṭāsadṛkkaṭākṣasaṃyamakṣaṇādhīnaviśvasaṃcayaiś caturdigīśvaraiḥ prakṛtyudañcitātmabhiḥ 
sphāravibhramaprapañcapañcapañcabāṇajiṣṇubhir daśātmanā sundarījanena cātanoṣi kām api prakāmavismayāṃ śriyam // JVms_110

utkīrṇonnidrakundaprakaram iva dṛśāṃ cārubhaṅgais tribhāgaiḥ svedasrastāṅgarāgasnapitam iva muhuḥ kāntakānticchaṭābhiḥ 
vyāptaṃ vyoma tvadarcārucibhir abhihatāvidya vidyādharībhiḥ saurabhyākṛṣṭahṛṣṭakvaṇadalipaṭalollāsitasragdharābhiḥ // JVms_111

ākṛtijanmavṛttavibhavakramātiśayasaṃpadaḥ sukham iyād īśa digantagītam amalaṃ yaśaś ca śaradindusundarataram 
gāyati yas tavāhvayamayaṃ sadaiva bhagavan bhavādhvagajano nūnam agamyagaurava girāṃ guro guṇasamudra madrakam idam // JVms_112

madhvāsārasnātodbhrāntaprabalamadamukkharamadhukaranikaraṃ prīter ekaṃ līlāvāsaṃ viditabalam api munihṛdayavikṛtaḥ 
vāgīśāna tvayy ekāntaṃ vasuviṣayaviratisamupacitabaliḥ saṃbhogaśrīmattākrīḍaṃ varada divi niyatam anubhavati // JVms_113

madagurugaṇḍagarjitajitonnatāmbudagajendravṛndamalinaṃ niśitasamastaśastrakiraṇaprabhāmbarapinaddhapattinivaham 
pravararathādhirūḍhasubhaṭaṃ balaṃ balanidhe tvadekaśaraṇaṃ śrayati naraṃ manoharayatipraveśavaśagottamāśvalalitam // JVms_114

prītinivāsaṃ kṛtibhuvi viditodāravarapradavarivasanaṃ tvāṃ yaḥ smaratīśa pratihatavimatiḥ saṃtatam antimapadam uditeṣu 
yauvanalīlāsacivasamudayatpañcamakasvarayatiramaṇīyā syād iha tanvī himakaravadanā tadvaśagā saha narapatilakṣmyā // JVms_115

viśvahitaikāsaṅgasahāntaḥkaraṇakaraṇa vasupadam iva paramāṃ yo 'dhipa gṛhṇātīha tavākhyāṃ tam abhi kṛtivasatir api bhuvi sarasī 
sidhyati majjaddiggajagaṇḍacyutamadaparimalasurabhitasarit sārasahaṃsakrauñcapadāṅkotkanakakamalavanaraṇadalipaṭalā // JVms_116

dhvāntadhvaṃsin mārārāte hatavṛjina jinatanayabhūvibhūṣaṇam utkṛtau prauḍhonmīlallāvaṇyaśrīḥ sthitijanaka giri bhavabhidām udāraparākrama 
tvayy ārabdho vandhyārādho vidhurayati varada sudhiyāṃ virājatayā sphuran bhogāsakto 'pīha svairaṃ viṣamatamaviṣayatanubhṛdbhujaṅgavijṛmbhi tam // JVms_117

tanvat susphuṭam aviratam amitam amṛtarasakaṇam iva parito 'ṅgeṣu pratyālocanasamudayi navarasarasapadam asadṛśam atulaśrīkam 
yat kṛcchrair api na sulabham aparavividhasukṛtavidhibhir abhiyuktātmā tvatsevātaruphalam iha samanubhavati tad akhilavipadapavāhākhyam // JVms_118

capalacaraṇapīḍitāgādhipopetapātālatālūcchaladvyālapalastutaṃ jayati jayati cārukāruṇyakelisphuratpadmanarteśvarākāralīlāyitam 
anibhṛtabhujadaṇḍaṣaṇḍapracaṇḍānilollāsitaḥ śrāntiśāntiṃ tanotīva te pralayasamayaśaṅkayā yatra lokatrayīdaṇḍakaś caṇḍavṛṣṭiprayāto 'mbudaḥ // JVms_119

pratipadam iha jātaśuddheḥ samādhes trayasyākṣarasyābhisaṃvardhanād antyarūpaspṛśaḥ samadhigamavaśāj jayaty āryavaryaiḥ prabhūtapramodaiḥ pragītaḥ prabhāprakarṣas tava 
varada yadanumodanāvādasārāviṇātṛptacittaiḥ surair vādyamānā na yāntiśramaṃ aparimaparamopakārottamarṇārṇavavyālajīmūtalīlākaroddāmaśaṅkhādayaḥ // JVms_120

pravikacakanakapaṅkejasaubhāgyabhāgaṅga dattenabhāvāśritebhyas tamaḥsu tribhuvanaśamavidhānāya nirvāṇanīvṛt tamālākṛtāv āttabhakte bhavārau 
daśabalatanayavargāgrimeṇa tvayā nātha nirmāthiduḥkhāpahena stutena pracita iti śubharāśir mahān yas tataḥ stāj janaughe samṛddhiḥ samagre 'pi saiva // JVms_121

aham api tava pādapadmābhisaṃrādhanādhīnadhīsaṃniruddhāntaradhvāntajātaḥ samadhigatasamastavastūtkaravyāpinaisargikasvapnamāyāmayādvaitatattvaḥ 
akaruṇakaruṇābalāvāryavīryodayārabdhanānāvidhavyāpṛtivyastamāras trijagati paramopakāraikakṛtyapravṛttaś careyaṃ jano yāvad eko 'py amuktaḥ // JVms_122

sphāraphullasthalāmbhojanirbhāsabhṛṭpādapīṭhāntaviśrāntakāntāmaravyāladaityendracūlopalārciścayo duḥsahoddāmaduḥkhānalagrastaparyastaśaktitrilokīviśokīkriyānirvirāmaśramāścaryacaryānidhiḥ 
śuddhasaṃbuddhavaṃśāvataṃsaprakāśasphuratkīrtikirṇāntarālaprasāraḥ kumāro jayaty eṣa vāgīśvaraḥ sarvadurvāramārapravīradhvajinyuddhavadhvaṃsabaddhābhirāmā samaprauḍhinirvyūḍhagāḍhapratāpodayaḥ // JVms_123

prauḍhavaravajravanitāṅgaparirambhavilasatpulakajālakajagajjayatanutraṃ sāndrasavasāsramadhupānamadamuktavikaṭāṭṭahasitatrasadaśeṣasuradaityam 
gāḍhavinigūḍhadayavismayamayāpratimaraudratanum advayamahārṇavanimagnaṃ śuddhaguṇadhāma karuṇābalam udāranavanāṭyarasavallalitavṛttam abhivande // JVms_124

iti duṣkaraprabhedavṛtta)mālāstutivivṛtau samavṛttāni || ||

idam ardham abālaśaśiprabhaṃ bālaraviprabham ādadhad ardham 
karuṇāvaśavarti bhavadvapuḥ kasya mano na karoty upacitram // JVms_125

tattvasudhārasatṛptiviśeṣāt sakalasamīhitasiddhivaśād vā 
tvaccaraṇānubhuvā bhavitavyaṃ bhavamathanaśruta na drutam adhyā // JVms_126

kim uśanti budhā adhikaṃ vibho yadi janīya tadīyatanur bhavet 
tava dṛṣṭisudhārasadhārayā sphuritahārarucā hariṇaplutā // JVms_127

iyam urukaruṇārasā mukhaśrīḥ samadhigatā nijadhīśriyo rasena 
sphuradadharadalābhihārihemāmbujakalikeva vibhāti puṣpitāgrā // JVms_128

mukham idam aparaṃ tavotpalaprakararucām iva bhāti saṃcayaḥ 
samuditam iva kairavaśriyā harati mano 'paravaktram iva // JVms_129

idam ardhasamaṃ samīkṣyate te bata vṛttaṃ jayino jagattrayasya 
kva cid arthavidhau vidhūtaviśvā śiśulīlā lalitāpi yat taveyam // JVms_130

padam ekam avekṣya te kṣaṇaṃ prasabhākrānta jagattrayīśikham 
katham astu na viśvabhāratī nijadāsīva tava priyaṃvadā // JVms_131

svarasopanatāṃ śamaśayyāṃ kiṃ nu vidhūya dhiyo 'py atidurgaiḥ 
aticitracaritraśatais te vegavatī karuṇā yadi na syāt // JVms_132

sarvātiśayasya dhāma dhāmnaḥ sarvāṅgīṇasulakṣyalakṣaṇaśrīḥ 
lokasya gatāpi hi smṛtiṃ te bhadraṃ bhadravirāṭ tanus tanoti // JVms_133

paritaḥ sphuradbhir abhirāmair aṃśumayaiḥ parārthaparamārthaiḥ 
pavipadmakhaḍgamaṇicakraiḥ ketumatī vibhāti tava mūrtiḥ // JVms_134

caittamātrabhāvabhāji bhāvyate kva parā parārthasaṃpad īdṛśī dayāyām 
seyam etadākṛticchalād ato 'vayavadhvaner matupstriyā samābhidhānā // JVms_135

udayadaruṇakiraṇanikaraparikarakanakamayavimalahimakarajayanī 
jayati nikhilajagadabhiratikṛtipaṭur atibhava tava tanur iyam atirucirā // JVms_136

tribhuvanaduradhigamacaraṇaparicaraṇaguruvibhavabhagavadasitasugatapratikṛtisacivavimalamaṇinicayakhacitasuparighaṭanaguṇavasatiḥ 
jinanayagadanaravalayalavasamanukṛtirasikanibhasurabhisurasumanaḥparimalamiladalikulakaṇitanidhir adhigamajalada jayati tava śikhā // JVms_137

samudayadiśi samupanataruciṣu vividhasamudayakaraṇam abhidadhatī praśamasukharasarasikamatiṣu nirupamaśamasukhapathakathanapṛthuniratiḥ 
aparimitasukṛtaphalam adhipa tava jayati sakalajinanayanayanagīr ṛjumatiṣu niyatam ṛjur amṛtakuṭa kuṭilamatiṣu niratiśayakuṭilapadā // JVms_138

ākhyānikeyaṃ bhavato guṇānām iti stuvaṃs tvām abhimanyate yaḥ 
nūṇaṃ sa gaṇḍūṣajalopayogān mayā nipīto 'mbudhir ity aveti // JVms_139

api tv aśeṣasmaravairiṇām apy ākhyeyatākhyātim anāśriteṣu 
guṇeṣu te nātha vṛthābhimānasyaākhyānikāsau viparītapūrvā // JVms_140

|| iti duṣkaraprabhedavṛttamālāvivṛtan ardhasamavṛttāni ||

aṣṭābhir akṣaraiḥ pādo 'soḍhas tadgāḍhamajjanād anuvṛddhaiḥ 
guṇasāgara sāgarair apūritāṅgurīgarto viṣamaṃ daśāntare dayā padacaturūrdhvaṃ nayati bhāvam // JVms_141

iti nigaditajātau kṛtaviṣamacaraṇaracanāyām 
laghuguruniyatibhṛti bhayam ayati ko na bhavasi na yadi niyatam abhividhivacanam anu pīḍaḥ // JVms_142

suciranihitahitamatikandāṅkura iva tava bhāti 
viṣamajanadamanaghaṭitavikaṭamūrtes tripuraharamukuṭamaṇisadṛśadaśanakalikeyam // JVms_143

prasaradurudahanaghanaghoracchaṭam iva gaganatalam anavadhi dadhānā 
prasabham abhimukhaṃ te praśamayati śamanam api nayanavalanalavalīlā // JVms_144

mṛdujanam anu punar iyam eva praśamitasakalakaṭukaluṣaviṣarāśiḥ 
pratimuhur abhinavam atulasukhanidhim upanayantī niyatam amṛtadhāra // JVms_145

padacaturūrdhvaprabhedāḥ || ||

taḍitojjvalaṃ jaladarāśim aniśam udabhārabandhuram 
ghoraghanarasitam īśa tanuḥ kṛpayā kuto 'pi jayatīyam udgatā // JVms_146

ata eva duṣkaratarāṇi vilasitaśatāni tanvataḥ 
hlādayaty akhilalokam idaṃ paṭukīrtisaurabhakam adbhutaṃ tava // JVms_147

bhṛkuṭīkaṭākṣadaśaneṣu kim api vikṛtāni bibhrataḥ 
damayati tava bhuvanāni vapur lalitaṃ ca kiṃ tu vikaṭaṃ yad īdṛśam // JVms_148

|| udgatābhedāḥ || ||

prāgbhārātiśaye 'pi tādṛśe 'dbhutabhīme bhuvanāhitahataye samaṃ samantāt 
marud anatiśayarayaḥ pracupitam api tava na sameti salīlam // JVms_149

kiṃ bhūyo bhagavan bhavantam aśrayam āptaḥ sthitabhāram atulam ārṣabhaṃ dadhānam 
tac chuddhavirāḍviśeṣaṇam hy aparaviṣamaśirasi padaṃ vinidhatte // JVms_150

ārādhyeti bhavantam āśrayaikasamṛddhyā kuśalaṃ yad amalam asti vardhamānam 
tat idam akhilam udañcatu bhuvanam urupadaṃ tvadabhimatam ativividhavṛttaviśeṣaiḥ // JVms_151

api ca pracayena bhūyasā kuśalasyāsya nikamanirmalasya 
vigalatu sakalasya dehino bhavarajanīprabhavāndhakārarāśiḥ // JVms_152

|| sarvaviṣamāṇi ||

kiṃ ca prauḍhaprajñāpreyasyaliṅgenānaṅgakrīḍam 
uḍupatiruciranicayamayam iva vapur anatiśayakaruṇam iha vahad anubhavatu // JVms_153

|| ardhaviṣamam ||

vicitravṛttair iti varṇanena yad ācitaṃ candrakarāmalaṃ śubham 
tato 'stu lokaḥ parimuktaśokaḥ sphuranmahāsaukhyaśikhāsakhīvaraḥ // JVms_154

|| pādaviṣamam ||

|| āryamañjughoṣasya duṣkaraprabhedā vṛttamālāstutiḥ samāpta ||

|| kṛtir iyaṃ mahāpaṇḍitasthavirajñānaśrīmitrasya ||

        

Notizen
Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License (https://creativecommons.org/licenses/by-nc-sa/4.0/)
Rechtsinhaber*in
Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Zitationsvorschlag für dieses Objekt
TextGrid Repository (2022). 1_sanskr. tei. transformations. plaintext. sa_jJAnazrImitra-vRttamAlAstuti. GRETIL. Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen. https://hdl.handle.net/21.T11991/0000-001C-8E6F-7