Nārāyaṇīya (Mahābhārata 12.321-339)


# Header

  This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_nArAyaNIya.xml
  with a rudimentary header. For a more extensive header please refer to the source file.

## Data entry: Peter Schreiner
## Contribution: Peter Schreiner
## Date of this version: 2020-07-31

## Source: 
   - Reinhold Grünendahl; Angelika Malinar; Thomas Oberlies; Peter Schreiner: Narayaniya-Studien. Herausgegeben von Peter Schreiner. Wiesbaden: Harrassowitz, 1997. (Purana Research Publications Tuebingen 5).

## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

## Licence:
   This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.
   Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

## Structure of references:
   A reference is assembled consisting of
   - a pragmatic abbreviation of the title: Nārāyaṇīya = MBh,
   - the number of the  in arabic numerals,
   - the number of the verse in arabic numerals.

## Notes:
   This file has been created by mass conversion of GRETIL's Sanskrit corpus from naray_bu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below:

   
	 Narayaniya (Mahabharata 12.321-339)
Input by Peter Schreiner
Analytic version (BHELA conventions)
This file is based on the package NARAYANIYA.ZIP accompanying
the following book:
Reinhold Gruenendahl ; Angelika Malinar ; Thomas Oberlies ; Peter
Schreiner: Narayaniya-Studien. Herausgegeben von Peter Schreiner.
Wiesbaden: Harrassowitz, 1997.
(Purana Research Publications Tuebingen ; 5)
	


## Revisions:
   - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus


# Text

gṛhastho brahmacārī vā vānaprastho 'tha bhikṣukaḥ 
ya icchet siddhim āsthātuṃ devatāṃ kāṃ yajeta saḥ // MBh_12,321.1

kuto hy asya dhruvaḥ svargaḥ kuto niḥśreyasaṃ param 
vidhinā kena juhuyād daivaṃ pitryaṃ tathaiva ca // MBh_12,321.2

muktaś ca kāṃ gatiṃ gacchen mokṣaś caiva kimātmakaḥ 
svargataś caiva kiṃ kuryād yena na cyavate divaḥ // MBh_12,321.3

devatānāṃ ca ko devaḥ pitṝṇāṃ ca tathā pitā 
tasmāt parataraṃ yac ca tan me brūhi pitāmaha // MBh_12,321.4

gūḍhaṃ māṃ praśnavit praśnaṃ pṛcchase tvam ihānagha 
na hy eṣa tarkayā śakyo vaktuṃ varṣaśatair api // MBh_12,321.5

ṛte devaprasādād vā rājañ jñānāgamena vā 
gahanaṃ hy etad ākhyānaṃ vyākhyātavyaṃ tavārihan // MBh_12,321.6

atrāpy udāharantīmam itihāsaṃ purātanam 
nāradasya ca saṃvādam ṛṣer nārāyaṇasya ca // MBh_12,321.7

nārāyaṇo hi viśvātmā caturmūrtiḥ sanātanaḥ 
dharmātmajaḥ saṃbabhūva pitaivaṃ me 'bhyabhāṣata // MBh_12,321.8

kṛte yuge mahārāja purā svāyaṃbhuve 'ntare 
naro nārāyaṇaś caiva hariḥ kṛṣṇas tathaiva ca // MBh_12,321.9

tebhyo nārāyaṇanarau tapas tepatur avyayau 
badary-āśramam āsādya śakaṭe kanakāmaye // MBh_12,321.10

aṣṭacakraṃ hi tad yānaṃ bhūtayuktaṃ manoramam 
tatrādyau lokanāthau tau kṛśau dhamanisaṃtatau // MBh_12,321.11

tapasā tejasā caiva durnirīkṣau surair api 
yasya prasādaṃ kurvāte sa devau draṣṭum arhati // MBh_12,321.12

nūnaṃ tayor anumate hṛdi hṛcchayacoditaḥ 
mahāmeror gireḥ śṛṅgāt pracyuto gandhamādanam // MBh_12,321.13

nāradaḥ sumahadbhūtaṃ lokān sarvān acīcarat 
taṃ deśam agamad rājan badary-āśramam āśugaḥ_1 // MBh_12,321.14

tayor āhnikavelāyāṃ tasya kautūhalaṃ tv abhūt 
idaṃ tadāspadaṃ kṛtsnaṃ yasmiṃl lokāḥ pratiṣṭhitāḥ // MBh_12,321.15

sadevāsuragandharvāḥ sar1ṣikiṃnaralelihāḥ 
ekā mūrtir iyaṃ pūrvaṃ jātā bhūyaś caturvidhā // MBh_12,321.16

dharmasya kulasaṃtāno mahān ebhir vivardhitaḥ 
aho hy anugṛhīto 'dya dharma ebhiḥ surair iha 
naranārāyaṇābhyāṃ ca kṛṣṇena hariṇā tathā // MBh_12,321.17

tatra kṛṣṇo hariś caiva kasmiṃścit kāraṇāntare 
sthitau dharmottarau hy etau tathā tapasi dhiṣṭhitau // MBh_12,321.18

etau hi paramaṃ dhāma kānayor āhnikakriyā 
pitarau sarvabhūtānāṃ daivataṃ ca yaśasvinau 
kāṃ devatāṃ nu yajataḥ pitṝn vā kān mahāmatī // MBh_12,321.19

iti saṃcintya manasā bhaktyā nārāyaṇasya ha 
sahasā prādur abhavat samīpe devayos tadā // MBh_12,321.20

kṛte daive ca pitrye ca tatas tābhyāṃ nirīkṣitaḥ 
pūjitaś caiva vidhinā yathāproktena śāstrataḥ // MBh_12,321.21

taṃ dṛṣṭvā mahad āścaryam apūrvaṃ vidhivistaram 
upopaviṣṭaḥ suprīto nārado bhagavān ṛṣiḥ // MBh_12,321.22

nārāyaṇaṃ saṃnirīkṣya prasannenāntarātmanā 
namas kṛtvā mahādevam idaṃ vacanam abravīt // MBh_12,321.23

vedeṣu sapurāṇeṣu sāṅgopāṅgeṣu gīyase 
tvam ajaḥ śāśvato dhātā mato 'mṛtam anuttamam 
pratiṣṭhitaṃ bhūtabhavyaṃ tvayi sarvam idaṃ jagat // MBh_12,321.24

catvāro hy āśramā deva sarve gārhasthyamūlakāḥ 
yajante tvām aharahar nānāmūrtisamāsthitam // MBh_12,321.25

pitā mātā ca sarvasya jagataḥ śāśvato guruḥ 
kaṃ tv adya yajase devaṃ pitaraṃ kaṃ na vidmahe // MBh_12,321.26

avācyam etad vaktavyam ātmaguhyaṃ sanātanam 
tava bhaktimato brahman vakṣyāmi tu yathātatham // MBh_12,321.27

yat tat sūkṣmam avijñeyam avyaktam acalaṃ dhruvam 
indriyair indriyārthaiś ca sarvabhūtaiś ca varjitam // MBh_12,321.28

sa hy antarātmā bhūtānāṃ kṣetrajñaś ceti kathyate 
triguṇavyatirikto 'sau puruṣaś ceti kalpitaḥ 
tasmād avyaktam utpannaṃ triguṇaṃ dvijasattama // MBh_12,321.29

avyaktā vyaktabhāvasthā yā sā prakṛtir avyayā 
tāṃ yonim āvayor viddhi yo 'sau sada-sadātmakaḥ 
āvābhyāṃ pūjyate 'sau hi daive pitrye ca kalpite // MBh_12,321.30

nāsti tasmāt paro 'nyo hi pitā devo 'tha vā dvijaḥ 
ātmā hi nau sa vijñeyas tatas taṃ pūjayāvahe // MBh_12,321.31

tenaiṣā prathitā brahman maryādā lokabhāvinī 
daivaṃ pitryaṃ ca kartavyam iti tasyānuśāsanam // MBh_12,321.32

brahmā sthāṇur manur dakṣo bhṛgur dharmas tapo damaḥ 
marīcir aṅgirāatriś ca pulastyaḥ pulahaḥ kratuḥ // MBh_12,321.33

vasiṣṭhaḥ parameṣṭhī ca vivasvān soma eva ca 
kardamaś cāpi yaḥ proktaḥ krodho vikrīta eva ca // MBh_12,321.34

ekaviṃśatir utpannās te prajāpatayaḥ smṛtāḥ 
tasya devasya maryādāṃ pūjayanti sanātanīm // MBh_12,321.35

daivaṃ pitryaṃ ca satataṃ tasya vijñāya tattvataḥ 
ātmaprāptāni ca tato jānanti dvijasattamāḥ // MBh_12,321.36

svargasthā api ye kecit taṃ namasyanti dehinaḥ 
te tatprasādād gacchanti tenādiṣṭaphalāṃ gatim // MBh_12,321.37

ye hīnāḥ saptadaśabhir guṇaiḥ karmabhir eva ca 
kalāḥ pañcadaśa tyaktvā te muktā iti niścayaḥ // MBh_12,321.38

muktānāṃ tu gatir brahman kṣetrajña iti kalpitaḥ 
sa hi sarvagataś caiva nirguṇaś caiva kathyate // MBh_12,321.39

dṛśyate jñānayogena āvāṃ ca prasṛtau tataḥ 
evaṃ jñātvā tam ātmānaṃ pūjayāvaḥ sanātanam // MBh_12,321.40

taṃ vedāś cāśramāś caiva nānātanusamāsthitāḥ 
bhaktyā saṃpūjayanty ādyaṃ gatiṃ caiṣāṃ dadāti saḥ // MBh_12,321.41

ye tu tadbhāvitā loke ekāntitvaṃ samāsthitāḥ 
etad abhyadhikaṃ teṣāṃ yat te taṃ praviśanty uta // MBh_12,321.42

iti guhyasamuddeśas tava nārada kīrtitaḥ 
bhaktyā premṇā ca viprar1ṣe asmadbhaktyā ca te śrutaḥ // MBh_12,321.43

sa evam ukto dvipadāṃ variṣṭho
nārāyaṇenottamapuruṣeṇa
jagāda vākyaṃ dvipadāṃ variṣṭhaṃ
nārāyaṇaṃ lokahitādhivāsam MBh_12,322.1

yadartham ātmaprabhaveha janma
tavottamaṃ dharmagṛhe caturdhā
tat sādhyatāṃ lokahitārtham adya
gacchāmi draṣṭuṃ prakṛtiṃ tavādyām MBh_12,322.2

vedāḥ svadhītā mama lokanātha
taptaṃ tapo nānṛtam uktapūrvam
pūjāṃ gurūṇāṃ satataṃ karomi
parasya guhyaṃ na ca bhinnapūrvam MBh_12,322.3

guptāni catvāri yathāgamaṃ me
śatrau ca mitre ca samo 'smi nityam
taṃ cādidevaṃ satataṃ prapanna
ekāntabhāvena vṛṇomy ajasram
ebhir viśeṣaiḥ pariśuddhasattvaḥ
kasmān na paśyeyam anantam īśam MBh_12,322.4

tat pārameṣṭhyasya vaco niśamya
nārāyaṇaḥ sātvatadharmagoptā MBh_12,322.5

gaccheti taṃ nāradam uktavān sa
saṃpūjayitvātmavidhikriyābhiḥ MBh_12,322.5

tato visṛṣṭaḥ parameṣṭhiputraḥ
so 'bhyarcayitvā tam ṛṣiṃ purāṇam
kham utpapātottamavegayuktas
tato 'dhimerau sahasā nililye MBh_12,322.6

tatrāvatasthe ca munir muhūrtam
ekāntam āsādya gireḥ sa śṛṅge
ālokayann uttarapaścimena
dadarśa cātyadbhutarūpayuktam MBh_12,322.7

kṣīrodadher uttarato hi dvīpaḥ
śvetaḥ sa nāmnā prathito viśālaḥ
meroḥ sahasraiḥ sa hi yojanānāṃ
dvātriṃśatordhvaṃ kavibhir niruktaḥ MBh_12,322.8

atīndriyāś cānaśanāś ca tatra
niṣpandahīnāḥ susugandhinaś ca
śvetāḥ pumāṃso gatasarvapāpāś
cakṣurmuṣaḥ pāpakṛtāṃ narāṇām MBh_12,322.9

vajrāsthikāyāḥ samamānonmānā
divyānvayarūpāḥ śubhasāropetāḥ
chattrākṛtiśīrṣā meghaughaninādāḥ
satpuṣkaracatuṣkā rājīvaśatapādāḥ MBh_12,322.10

ṣaṣṭyā dantair yuktāḥ śuklair aṣṭābhir daṃṣṭrābhir ye 
jihvābhir ye viṣvagvaktraṃ lelihyante sūryaprakhyam // MBh_12,322.11

bhaktyā devaṃ viśvotpannaṃ yasmāt sarve lokāḥ sūtāḥ 
vedā dharmā munayaḥ śāntā devāḥ sarve tasya visargāḥ // MBh_12,322.12

atīndriyā nirāhārā aniṣpandāḥ sugandhinaḥ 
kathaṃ te puruṣā jātāḥ kā teṣāṃ gatir uttamā // MBh_12,322.13

ye vimuktā bhavantīha narā bharatasattama 
teṣāṃ lakṣaṇam etad dhi yac chvetadvīpavāsinām // MBh_12,322.14

tasmān me saṃśayaṃ chindhi paraṃ kautūhalaṃ hi me 
tvaṃ hi sarvakathārāmas tvāṃ caivopāśritā vayam // MBh_12,322.15

vistīrṇaiṣā kathā rājañ śrutā me pitṛsaṃnidhau 
saiṣā tava hi vaktavyā kathāsāro hi sa smṛtaḥ // MBh_12,322.16

rājoparicaro nāma babhūvādhipatir bhuvaḥ 
ākhaṇḍalasakhaḥ khyāto bhakto nārāyaṇaṃ harim // MBh_12,322.17

dhārmiko nityabhaktaś ca pitṝn nityam atandritaḥ 
sāmrājyaṃ tena saṃprāptaṃ nārāyaṇavarāt purā // MBh_12,322.18

sātvataṃ vidhim āsthāya prāksūryamukhaniḥsṛtam 
pūjayām āsa deveśaṃ taccheṣeṇa pitāmahān // MBh_12,322.19

pitṛśeṣeṇa viprāṃś ca saṃvibhajyāśritāṃś ca saḥ 
śeṣānnabhuk satyaparaḥ sarvabhūteṣv ahiṃsakaḥ 
sarvabhāvena bhaktaḥ sa devadevaṃ janārdanam // MBh_12,322.20

tasya nārāyaṇe bhaktiṃ vahato 'mitrakarśana 
ekaśayyāsanaṃ śakro dattavān devarāṭ svayam // MBh_12,322.21

ātmā rājyaṃ dhanaṃ caiva kalatraṃ vāhanāni ca 
etad bhagavate sarvam iti tat prekṣitaṃ sadā // MBh_12,322.22

kāmyanaimittikā-jasraṃ yajñiyāḥ paramakriyāḥ 
sarvāḥ sātvatam āsthāya vidhiṃ cakre samāhitaḥ // MBh_12,322.23

pañcarātravido mukhyās tasya gehe mahātmanaḥ 
prāyaṇaṃ bhagavatproktaṃ bhuñjate cāgrabhojanam // MBh_12,322.24

tasya praśāsato rājyaṃ dharmeṇā-mitraghātinaḥ 
nānṛtā vāk samabhavan mano duṣṭaṃ na cābhavat 
na ca kāyena kṛtavān sa pāpaṃ param aṇv api // MBh_12,322.25

ye hi te munayaḥ khyātāḥ sapta citraśikhaṇḍinaḥ 
tair ekamatibhir bhūtvā yat proktaṃ śāstram uttamam // MBh_12,322.26

marīcir atryaṅgirasau pulastyaḥ pulahaḥ kratuḥ 
vasiṣṭhaś ca mahātejā ete citraśikhaṇḍinaḥ // MBh_12,322.27

sapta prakṛtayo hy etās tathā svāyaṃbhuvo 'ṣṭamaḥ 
etābhir dhāryate lokas tābhyaḥ śāstraṃ viniḥsṛtam // MBh_12,322.28

ekāgramanaso dāntā munayaḥ saṃyame ratāḥ  MBh_12,322.29

idaṃ śreya idaṃ brahma idaṃ hitam anuttamam 
lokān saṃcintya manasā tataḥ śāstraṃ pracakrire // MBh_12,322.29

tatra dharmārthakāmā hi mokṣaḥ paścāc ca kīrtitaḥ 
maryādā vividhāś caiva divi bhūmau ca saṃsthitāḥ // MBh_12,322.30

ārādhya tapasā devaṃ hariṃ nārāyaṇaṃ prabhum 
divyaṃ varṣasahasraṃ vai sarve te ṛṣibhiḥ saha // MBh_12,322.31

nārāyaṇānuśāstā hi tadā devī sarasvatī 
viveśa tān ṛṣīn sarvāṃl lokānāṃ hitakāmyayā // MBh_12,322.32

tataḥ pravartitā samyak tapovidbhir dvijātibhiḥ 
śabde cārthe ca hetau ca eṣā prathamasargajā // MBh_12,322.33

ādāv eva hi tac chāstram oṃkārasvarabhūṣitam 
ṛṣibhir bhāvitaṃ tatra yatra kāruṇiko hy asau // MBh_12,322.34

tataḥ prasanno bhagavān anirdiṣṭaśarīragaḥ_1 
ṛṣīn uvāca tān sarvān adṛśyaḥ puruṣottamaḥ // MBh_12,322.35

kṛtaṃ śatasahasraṃ hi ślokānām idam uttamam 
lokatantrasya kṛtsnasya yasmād dharmaḥ pravartate // MBh_12,322.36

pravṛttau ca nivṛttau ca yonir etad bhaviṣyati 
ṛgyajuḥsāmabhir juṣṭam atharvāṅgirasais tathā // MBh_12,322.37

tathāpramāṇaṃ hi mayā kṛto brahmā prasādajaḥ 
rudraś ca krodhajo viprā yūyaṃ prakṛtayas tathā // MBh_12,322.38

sūryācandramasau vāyur bhūmir āpo 'gnir eva ca 
sarve ca nakṣatragaṇā yac ca bhūtābhiśabditam // MBh_12,322.39

adhikāreṣu vartante yathāsvam brahmavādinaḥ 
sarve pramāṇaṃ hi yathā tathaitac chāstram uttamam // MBh_12,322.40

bhaviṣyati pramāṇaṃ vai etan madanuśāsanam 
asmāt pravakṣyate dharmān manuḥ svāyaṃbhuvaḥ svayam // MBh_12,322.41

uśanā bṛhaspatiś caiva yadotpannau bhaviṣyataḥ 
tadā pravakṣyataḥ śāstraṃ yuṣmanmatibhir uddhṛtam // MBh_12,322.42

svāyaṃbhuveṣu dharmeṣu śāstre cośanasā kṛte 
bṛhaspatimate_1 caiva lokeṣu pravicārite // MBh_12,322.43

yuṣmatkṛtam idaṃ śāstraṃ prajāpālo vasus tataḥ 
bṛhaspatisakāśād vai prāpsyate dvijasattamāḥ // MBh_12,322.44

sa hi madbhāvito rājā madbhaktaś ca bhaviṣyati 
tena śāstreṇa lokeṣu kriyāḥ sarvāḥ kariṣyati // MBh_12,322.45

etad dhi sarvaśāstrāṇāṃ śāstram uttamasaṃjñitam 
etad arthyaṃ ca dharmyaṃ ca yaśasyaṃ caitad uttamam // MBh_12,322.46

asya pravartanāc caiva prajāvanto bhaviṣyatha 
sa ca rājā śriyā yukto bhaviṣyati mahān vasuḥ // MBh_12,322.47

saṃsthite tu nṛpe_2 tasmiñ śāstram etat sanātanam 
antar dhāsyati tat satyam etad vaḥ kathitaṃ mayā // MBh_12,322.48

etāvad uktvā vacanam adṛśyaḥ puruṣottamaḥ 
visṛjya tān ṛṣīn sarvān kāmapi prasthito diśam // MBh_12,322.49

tatas te lokapitaraḥ sarvalokārthacintakāḥ 
prāvartayanta tac chāstraṃ dharmayoniṃ sanātanam // MBh_12,322.50

utpanne āṅgirase caiva yuge prathamakalpite 
sāṅgopaniṣadaṃ śāstraṃ sthāpayitvā bṛhaspatau // MBh_12,322.51

jagmur yathepsitaṃ deśaṃ tapase kṛtaniścayāḥ 
dhāraṇāt sarvalokānāṃ sarvadharmapravartakāḥ // MBh_12,322.52

tato 'tīte mahākalpe utpanne 'ṅgirasaḥ sute 
babhūvur nirvṛtā devā jāte devapurohite // MBh_12,323.1

bṛhad brahma mahac ceti śabdāḥ paryāyavācakāḥ 
ebhiḥ samanvito rājan guṇair vidvān bṛhaspatiḥ // MBh_12,323.2

tasya śiṣyo babhūvāgryo rājoparicaro vasuḥ 
adhītavāṃs tadā śāstraṃ samyak citraśikhaṇḍijam // MBh_12,323.3

sa rājā bhāvitaḥ pūrvaṃ daivena vidhinā vasuḥ 
pālayām āsa pṛthivīṃ divam ākhaṇḍalo yathā // MBh_12,323.4

tasya yajño mahān āsīd aśvamedho mahātmanaḥ 
bṛhaspatir upādhyāyas tatra hotā babhūva ha // MBh_12,323.5

prajāpatisutāś cātra sadasyās tv abhavaṃs trayaḥ 
ekataś ca dvitaś caiva tritaś caiva mahar2ṣayaḥ // MBh_12,323.6

dhanuṣākṣo 'tha raibhyaś ca arvāvasuparāvasū 
ṛṣir medhātithiś caiva tāṇḍyaś caiva mahān ṛṣiḥ // MBh_12,323.7

ṛṣiḥ śaktir mahābhāgas tathā vedaśirāś ca yaḥ 
kapilaś ca ṛṣiśreṣṭhaḥ śālihotrapitāmahaḥ // MBh_12,323.8

ādyaḥ kaṭhas taittiriś ca vaiśaṃpāyanapūrvajaḥ 
kaṇvo 'tha devahotraś ca ete ṣoḍaśa kīrtitāḥ 
saṃbhṛtāḥ sarvasaṃbhārās tasmin rājan mahākratau // MBh_12,323.9

na tatra paśughāto 'bhūt sa rājaivaṃ sthito 'bhavat 
ahiṃsraḥ śucir akṣudro nirāśīḥ karmasaṃstutaḥ 
āraṇyakapadodgītā bhāgās tatropakalpitāḥ // MBh_12,323.10

prītas tato 'sya bhagavān devadevaḥ purātanaḥ 
sākṣāt taṃ darśayām āsa so 'dṛśyo 'nyena kenacit // MBh_12,323.11

svayaṃ bhāgam upāghrāya puroḍāśaṃ gṛhītavān 
adṛśyena hṛto bhāgo devena harimedhasā // MBh_12,323.12

bṛhaspatis tataḥ kruddhaḥ sruvam udyamya vegitaḥ 
ākāśaṃ ghnan sruvaḥ pātai roṣād aśrūṇy avartayat // MBh_12,323.13

uvāca coparicaraṃ mayā bhāgo 'yam udyataḥ 
grāhyaḥ svayaṃ hi devena matpratyakṣaṃ na saṃśayaḥ // MBh_12,323.14

udyatā yajñabhāgā hi sākṣāt prāptāḥ surair iha 
kimartham iha na prāpto darśanaṃ sa harir vibhuḥ // MBh_12,323.15

tataḥ sa taṃ samuddhūtaṃ bhūmipālo mahān vasuḥ 
prasādayām āsa muniṃ sadasyās te ca sarvaśaḥ // MBh_12,323.16

ūcuś cainam asaṃbhrāntā na roṣaṃ kartum arhasi  MBh_12,323.17

naiṣa dharmaḥ kṛtayuge yas tvaṃ roṣam acīkṛthāḥ // MBh_12,323.17

aroṣaṇo hy asau devo yasya bhāgo 'yam udyataḥ 
na sa śakyas tvayā draṣṭum asmābhir vā bṛhaspate 
yasya prasādaṃ kurute sa vai taṃ draṣṭum arhati // MBh_12,323.18

ekatadvitatritā ūcuḥ: vayaṃ hi brahmaṇaḥ putrā mānasāḥ parikīrtitāḥ 
gatā niḥśreyasārthaṃ hi kadācid diśam uttarām // MBh_12,323.19

taptvā varṣasahasrāṇi catvāri tapa uttamam 
ekapādasthitāḥ samyak kāṣṭhabhūtāḥ samāhitāḥ // MBh_12,323.20

meror uttarabhāge tu kṣīrodasyānukūlataḥ 
sa deśo yatra nas taptaṃ tapaḥ paramadāruṇam 
kathaṃ paśyemahi vayaṃ devaṃ nārāyaṇaṃ tv iti // MBh_12,323.21

tato vratasyāvabhṛthe vāg uvācā-śarīriṇī  MBh_12,323.22

sutaptaṃ vas tapo viprāḥ prasannenāntarātmanā // MBh_12,323.22

yūyaṃ jijñāsavo bhaktāḥ kathaṃ drakṣyatha taṃ prabhum 
kṣīrodadher uttarataḥ śvetadvīpo mahāprabhaḥ // MBh_12,323.23

tatra nārāyaṇaparā mānavāś candravarcasaḥ 
ekāntabhāvopagatās te bhaktāḥ puruṣottamam // MBh_12,323.24

te sahasrārciṣaṃ devaṃ praviśanti sanātanam 
atīndriyā nirāhārā aniṣpandāḥ sugandhinaḥ // MBh_12,323.25

ekāntinas te puruṣāḥ śvetadvīpanivāsinaḥ 
gacchadhvaṃ tatra munayas tatrātmā me prakāśitaḥ // MBh_12,323.26

atha śrutvā vayaṃ sarve vācaṃ tām aśarīriṇīm 
yathākhyātena mārgeṇa taṃ deśaṃ pratipedire // MBh_12,323.27

prāpya śvetaṃ mahādvīpaṃ taccittās taddidṛkṣavaḥ  MBh_12,323.28

tato no dṛṣṭiviṣayas tadā pratihato 'bhavat // MBh_12,323.28

na ca paśyāma puruṣaṃ tattejohṛtadarśanāḥ 
tato naḥ prādur abhavad vijñānaṃ devayogajam // MBh_12,323.29

na kilā-taptatapasā śakyate draṣṭum añjasā 
tataḥ punar varṣaśataṃ taptvā tātkālikaṃ mahat // MBh_12,323.30

vratāvasāne suśubhān narān dadṛśire vayam 
śvetāṃś candrapratīkāśān sarvalakṣaṇalakṣitān // MBh_12,323.31

nityāñjalikṛtān brahma japataḥ prāgudaṅmukhān 
mānaso nāma sa japo japyate tair mahātmabhiḥ 
tenaikāgramanastvena prīto bhavati vai hariḥ // MBh_12,323.32

yā bhaven muniśārdūla bhāḥ sūryasya yugakṣaye 
ekaikasya prabhā tādṛk sābhavan mānavasya ha // MBh_12,323.33

tejonivāsaḥ sa dvīpa iti vai menire vayam 
na tatrābhyadhikaḥ kaścit sarve te samatejasaḥ_1 // MBh_12,323.34

atha sūryasahasrasya prabhāṃ yugapadutthitām 
sahasā dṛṣṭavantaḥ sma punar eva bṛhaspate // MBh_12,323.35

sahitāś cābhyadhāvanta tatas te mānavā drutam 
kṛtāñjalipuṭāḥ hṛṣṭā nama ity eva vādinaḥ // MBh_12,323.36

tato 'bhivadatāṃ teṣām aśrauṣma vipulaṃ dhvanim 
baliḥ kilopahriyate tasya devasya tair naraiḥ // MBh_12,323.37

vayaṃ tu tejasā tasya sahasā hṛtacetasaḥ 
na kiṃcid api paśyāmo hatadṛṣṭibalendriyāḥ // MBh_12,323.38

ekas tu śabdo 'virataḥ śruto 'smābhir udīritaḥ  MBh_12,323.39

jitaṃ te puṇḍarīkākṣa namas te viśvabhāvana // MBh_12,323.39

namas te 'stu hṛṣīkeśa mahāpuruṣapūrvaja 
iti śabdaḥ śruto 'smābhiḥ śikṣā-kṣarasamīritaḥ // MBh_12,323.40

etasminn antare vāyuḥ sarvagandhavahaḥ śuciḥ 
divyāny uvāha puṣpāṇi karmaṇyāś cauṣadhīs tathā // MBh_12,323.41

tair iṣṭaḥ_2 pañcakālajñair harir ekāntibhir naraiḥ 
nūnaṃ tatrāgato devo yathā tair vāg udīritā  MBh_12,323.42

vayaṃ tv enaṃ na paśyāmo mohitās tasya māyayā // MBh_12,323.42

mārute saṃnivṛtte ca balau ca pratipādite 
cintāvyākulitātmāno jātāḥ smo 'ṅgirasāṃ vara // MBh_12,323.43

mānavānāṃ sahasreṣu teṣu vai śuddhayoniṣu 
asmān na kaścin manasā cakṣuṣā vāpy apūjayat // MBh_12,323.44

te 'pi svasthā munigaṇā ekabhāvam anuvratāḥ 
nāsmāsu dadhire bhāvaṃ brahmabhāvam anuṣṭhitāḥ // MBh_12,323.45

tato 'smān supariśrāntāṃs tapasā cāpi karśitān 
uvāca khasthaṃ kimapi bhūtaṃ tatrā-śarīrakam // MBh_12,323.46

dṛṣṭā vaḥ puruṣāḥ śvetāḥ sarvendriyavarjitāḥ 
dṛṣṭo bhavati deveśa ebhir dṛṣṭair dvijottamāḥ // MBh_12,323.47

gacchadhvaṃ munayaḥ sarve yathāgatam ito 'cirāt 
na sa śakyo abhaktena draṣṭuṃ devaḥ kathaṃcana // MBh_12,323.48

kāmaṃ kālena mahatā ekāntitvaṃ samāgataiḥ 
śakyo draṣṭuṃ sa bhagavān prabhāmaṇḍaladurdṛśaḥ // MBh_12,323.49

mahat kāryaṃ tu kartavyaṃ yuṣmābhir dvijasattamāḥ 
itaḥ kṛtayuge 'tīte viparyāsaṃ gate_1 'pi ca // MBh_12,323.50

vaivasvate 'ntare viprāḥ prāpte tretāyuge tataḥ 
surāṇāṃ kāryasiddhyarthaṃ sahāyā vai bhaviṣyatha // MBh_12,323.51

tatas tad adbhutaṃ vākyaṃ niśamyaivaṃ sma somapa_1 
tasya prasādāt prāptāḥ smo deśam īpsitam añjasā // MBh_12,323.52

evaṃ sutapasā caiva havyakavyais tathaiva ca 
devo 'smābhir na dṛṣṭaḥ sa kathaṃ tvaṃ draṣṭum arhasi 
nārāyaṇo mahad bhūtaṃ viśvasṛg ghavyakavyabhuk // MBh_12,323.53

evam ekatavākyena dvitatritamatena ca 
anunītaḥ sadasyaiś ca bṛhaspatir udāradhīḥ 
samānīya tato yajñaṃ daivataṃ samapūjayat // MBh_12,323.54

samāptayajño rājāpi prajāḥ pālitavān vasuḥ 
brahmaśāpād divo bhraṣṭaḥ praviveśa mahīṃ tataḥ // MBh_12,323.55

antarbhūmigataś caiva satataṃ dharmavatsalaḥ 
nārāyaṇaparo bhūtvā nārāyaṇapadaṃ jagau // MBh_12,323.56

tasyaiva ca prasādena punar evotthitas tu saḥ 
mahītalād gataḥ sthānaṃ brahmaṇaḥ samanantaram 
parāṃ gatim anuprāpta iti naiṣṭhikam añjasā // MBh_12,323.57

yadā bhakto bhagavata āsīd rājā mahāvasuḥ 
kimarthaṃ sa paribhraṣṭo viveśa vivaraṃ bhuvaḥ // MBh_12,324.1

atrāpy udāharantīmam itihāsaṃ purātanam 
ṛṣīṇāṃ caiva saṃvādaṃ tridaśānāṃ ca bhārata // MBh_12,324.2

ajena yaṣṭavyam iti devāḥ prāhur dvijottamān 
sa ca chāgo hy ajo jñeyo nānyaḥ paśur iti sthitiḥ // MBh_12,324.3

ṛṣaya ūcuḥ: bījair yajñeṣu yaṣṭavyam iti vai vaidikī śrutiḥ 
ajasaṃjñāni bījāni chāgaṃ na ghnantum arhatha // MBh_12,324.4

naiṣa dharmaḥ satāṃ devā yatra vadhyeta vai paśuḥ 
idaṃ kṛtayugaṃ śreṣṭhaṃ kathaṃ vadhyeta vai paśuḥ // MBh_12,324.5

teṣāṃ saṃvadatām evam ṛṣīṇāṃ vibudhaiḥ saha 
mārgāgato nṛpa_2-śreṣṭhas taṃ deśaṃ prāptavān vasuḥ 
antarikṣacaraḥ śrīmān samagrabalavāhanaḥ // MBh_12,324.6

taṃ dṛṣṭvā sahasāyāntaṃ vasuṃ te tv antarikṣagam_1 
ūcur dvijātayo devān eṣa chetsyati saṃśayam // MBh_12,324.7

yajvā dānapatiḥ śreṣṭhaḥ sarvabhūtahitapriyaḥ 
kathaṃ svid anyathā brūyād vākyam eṣa mahān vasuḥ // MBh_12,324.8

evaṃ te saṃvidaṃ kṛtvā vibudhā ṛṣayas tathā 
apṛcchan sahasābhyetya vasuṃ rājānam antikāt // MBh_12,324.9

bho rājan kena yaṣṭavyam ajenāho svid auṣadhaiḥ 
etan naḥ saṃśayaṃ chindhi pramāṇaṃ no bhavān mataḥ // MBh_12,324.10

sa tān kṛtāñjalir bhūtvā paripapraccha vai vasuḥ 
kasya vaḥ ko mataḥ pakṣo brūta satyaṃ samāgatāḥ // MBh_12,324.11

ṛṣaya ūcuḥ: dhānyair yaṣṭavyam ity eṣa pakṣo 'smākaṃ narādhipa 
devānāṃ tu paśuḥ pakṣo mato rājan vadasva naḥ // MBh_12,324.12

devānāṃ tu mataṃ jñātvā vasunā pakṣasaṃśrayāt 
chāgenājena yaṣṭavyam evam uktaṃ vacas tadā // MBh_12,324.13

kupitās te tataḥ sarve munayaḥ sūryavarcasaḥ 
ūcur vasuṃ vimānasthaṃ devapakṣārthavādinam // MBh_12,324.14

surapakṣo gṛhītas te yasmāt tasmād divaḥ pata 
adyaprabhṛti te rājan nākāśe vihitā gatiḥ 
asmacchāpābhighātena mahīṃ bhittvā pravekṣyasi // MBh_12,324.15

tatas tasmin muhūrte 'tha rājoparicaras tadā 
adho vai saṃbabhūvāśu bhūmer vivarago_1 nṛpaḥ_2 
smṛtis tv enaṃ na prajahau tadā nārāyaṇājñayā // MBh_12,324.16

devās tu sahitāḥ sarve vasoḥ śāpavimokṣaṇam 
cintayām āsur avyagrāḥ sukṛtaṃ hi nṛpasya_2 tat // MBh_12,324.17

anenāsmatkṛte rājñā śāpaḥ prāpto mahātmanā 
asya pratipriyaṃ kāryaṃ sahitair no divaukasaḥ // MBh_12,324.18

iti buddhyā vyavasyāśu gatvā niścayam īśvarāḥ 
ūcus taṃ hṛṣṭamanaso rājoparicaraṃ tadā // MBh_12,324.19

brahmaṇyadevaṃ tvaṃ bhaktaḥ surāsuraguruṃ harim 
kāmaṃ sa tava tuṣṭātmā kuryāc chāpavimokṣaṇam // MBh_12,324.20

mānanā tu dvijātīnāṃ kartavyā vai mahātmanām 
avaśyaṃ tapasā teṣāṃ phalitavyaṃ nṛpa_2-uttama // MBh_12,324.21

yatas tvaṃ sahasā bhraṣṭa ākāśān medinītalam  MBh_12,324.22

ekaṃ tv anugrahaṃ tubhyaṃ dadmo vai nṛpa_2-sattama // MBh_12,324.22

yāvat tvaṃ śāpadoṣeṇa kālam āsiṣyase 'nagha 
bhūmer vivarago_1 bhūtvā tāvantaṃ kālam āpsyasi 
yajñeṣu suhutāṃ viprair vasordhārāṃ mahātmabhiḥ // MBh_12,324.23

prāpsyase 'smadanudhyānān mā ca tvāṃ glānir āspṛśet 
na kṣutpipāse rājendra bhūmeś cchidre bhaviṣyataḥ // MBh_12,324.24

vasordhārānupītatvāt tejasāpyāyitena ca  MBh_12,324.25

sa devo 'smadvarāt prīto brahmalokaṃ hi neṣyati // MBh_12,324.25

evaṃ dattvā varaṃ rājñe sarve tatra divaukasaḥ  MBh_12,324.26

gatāḥ svabhavanaṃ devā ṛṣayaś ca tapodhanāḥ // MBh_12,324.26

cakre ca satataṃ pūjāṃ viṣvaksenāya bhārata 
japyaṃ jagau ca satataṃ nārāyaṇamukhodgatam // MBh_12,324.27

tatrāpi pañcabhir yajñaiḥ pañcakālān ariṃdama 
ayajad dhariṃ surapatiṃ bhūmer vivarago_1 'pi san // MBh_12,324.28

tato 'sya tuṣṭo bhagavān bhaktyā nārāyaṇo hariḥ 
ananyabhaktasya satas tatparasya jitātmanaḥ // MBh_12,324.29

varado bhagavān viṣṇuḥ samīpasthaṃ dvijottamam 
garutmantaṃ mahāvegam ābabhāṣe smayann iva // MBh_12,324.30

dvijottama mahābhāga gamyatāṃ vacanān mama 
samrāḍ rājā vasur nāma dharmātmā māṃ samāśritaḥ // MBh_12,324.31

brāhmaṇānāṃ prakopena praviṣṭo vasudhātalam 
mānitās te tu viprendrās tvaṃ tu gaccha dvijottama // MBh_12,324.32

bhūmer vivarasaṃguptaṃ garuḍeha mamājñayā 
adhaścaraṃ nṛpa_2-śreṣṭhaṃ khecaraṃ kuru māciram // MBh_12,324.33

garutmān atha vikṣipya pakṣau mārutavegavān 
viveśa vivaraṃ bhūmer yatrāste vāgyato vasuḥ // MBh_12,324.34

tata enaṃ samutkṣipya sahasā vinatāsutaḥ  MBh_12,324.35

utpapāta nabhas tūrṇaṃ tatra cainam amuñcata // MBh_12,324.35

tasmin muhūrte saṃjajñe rājoparicaraḥ punaḥ 
saśarīro gataś caiva brahmalokaṃ nṛpa_2-uttamaḥ // MBh_12,324.36

evaṃ tenāpi kaunteya vāgdoṣād devatājñayā 
prāptā gatir ayajvārhā dvijaśāpān mahātmanā // MBh_12,324.37

kevalaṃ puruṣas tena sevito harir īśvaraḥ 
tataḥ śīghraṃ jahau śāpaṃ brahmalokam avāpa ca // MBh_12,324.38

etat te sarvam ākhyātaṃ te bhūtā mānavā yathā 
nārado 'pi yathā śvetaṃ dvīpaṃ sa gatavān ṛṣiḥ 
tat te sarvaṃ pravakṣyāmi śṛṇuṣvaikamanā nṛpa_2 // MBh_12,324.39

prāpya śvetaṃ mahādvīpaṃ nārado bhagavān ṛṣiḥ 
dadarśa tān eva narāñ śvetāṃś candraprabhāñ śubhān // MBh_12,325.1

pūjayām āsa śirasā manasā taiś ca pūjitaḥ 
didṛkṣur japyaparamaḥ sarvakṛcchradharaḥ sthitaḥ // MBh_12,325.2

bhūtvaikāgramanā vipra ūrdhvabāhur mahāmuniḥ 
stotraṃ jagau sa viśvāya nirguṇāya mahātmane // MBh_12,325.3

namas te devadeva (1)
niṣkriya (2)
nirguṇa (3)
lokasākṣin (4)
kṣetrajña (5)
ananta (6)
puruṣa (7)
mahāpuruṣa (8)
triguṇa (9)
pradhāna (10)
amṛta (11)
vyoma (12)
sanātana (13)
sada-sadvyaktā-vyakta (14)
ṛtadhāman (15)
pūrvādideva (16)
vasuprada (17)
prajāpate (18)
suprajāpate (19)
vanaspate (20)
mahāprajāpate (21)
ūrjaspate (22)
vācaspate (23)
manaspate (24)
jagatpate (25)
divaspate (26)
marutpate (27)
salilapate (28)
pṛthivīpate (29)
dikpate (30)
pūrvanivāsa (31)
brahmapurohita (32)
brahmakāyika (33)
mahākāyika (34)
mahārājika (35)
caturmahārājika (36)
ābhāsura (37)
mahābhāsura (38)
saptamahābhāsura (39)
yāmya (40)
mahāyāmya (41)
saṃjñāsaṃjña (42)
tuṣita (43)
mahātuṣita (44)
pratardana (45)
parinirmita (46)
vaśavartin (47)
aparinirmita (48)
yajña (49)
mahāyajña (50)
yajñasaṃbhava (51)
yajñayone (52)
yajñagarbha (53)
yajñahṛdaya (54)
yajñastuta (55)
yajñabhāgahara (56)
pañcayajñadhara (57)
pañcakālakartṛgate_2 (58)
pañcarātrika (59)
vaikuṇṭha (60)
aparājita (61)
mānasika (62)
paramasvāmin (63)
susnāta (64)
haṃsa (65)
paramahaṃsa (66)
paramayājñika (67)
sāṃkhyayoga (68)
amṛteśaya (69)
hiraṇyeśaya (70)
vedeśaya (71)
kuśeśaya (72)
brahmeśaya (73)
padmeśaya (74)
viśveśvara (75)
tvaṃ jagadanvayaḥ (76)
tvaṃ jagatprakṛtiḥ (77)
tavāgnir āsyam (78)
vaḍavāmukho 'gniḥ (79)
tvam āhutiḥ (80)
tvaṃ sārathiḥ (81)
tvaṃ vaṣaṭkāraḥ (82)
tvam oṃkāraḥ (83)
tvaṃ manaḥ (84)
tvaṃ candramāḥ (85)
tvaṃ cakṣur ādyam (86)
tvaṃ sūryaḥ (87)
tvaṃ diśāṃ gajaḥ (88)
digbhāno (89)
hayaśiraḥ (90)
prathamatrisauparṇa (91)
pañcāgne (92)
triṇāciketa (93)
ṣaḍaṅgavidhāna (94)
prāgjyotiṣa (95)
jyeṣṭhasāmaga (96)
sāmikavratadhara (97)
atharvaśiraḥ (98)
pañcamahākalpa (99)
phenapa_1-ācārya (100)
vālakhilya (101)
vaikhānasa (102)
abhagnayoga (103)
abhagnaparisaṃkhyāna (104)
yugāde (105)
yugamadhya (106)
yuganidhana (107)
ākhaṇḍala (108)
prācīnagarbha (109)
kauśika (110)
puruṣṭuta (111)
puruhūta (112)
viśvarūpa (113)
anantagate_2 (114)
anantabhoga (115)
ananta (116)
anāde (117)
amadhya (118)
avyaktamadhya (119)
avyaktanidhana (120)
vratāvāsa (121)
samudrādhivāsa (122)
yaśovāsa (123)
tapovāsa (124)
lakṣmy-āvāsa (125)
vidyāvāsa (126)
kīrtyāvāsa (127)
śrīvāsa (128)
sarvāvāsa (129)
vāsudeva (130)
sarvacchandaka (131)
harihaya (132)
harimedha (133)
mahāyajñabhāgahara (134)
varaprada (135)
yamaniyamamahāniyamakṛcchrātikṛcchramahākṛcchrasarvakṛcchraniyamadhara (136)
nivṛttadharmapravacanagate_2 (137)
pravṛttavedakriya (138)
aja (139)
sarvagate_2 (140)
sarvadarśin (141)
agrāhya (142)
acala (143)
mahāvidhūte (144)
māhātmyaśarīra (145)
pavitra (146)
mahāpavitra (147)
hiraṇmaya (148)
bṛhat (149)
apratarkya (150)
avijñeya (151)
brahmāgrya (152)
prajāsargakara (153)
prajānidhanakara (154)
mahāmāyādhara (155)
citraśikhaṇḍin (156)
varaprada (157)
puroḍāśabhāgahara (158)
gatādhvan (159)
chinnatṛṣṇa (160)
chinnasaṃśaya (161)
sarvatonivṛtta (162)
brāhmaṇarūpa (163)
brāhmaṇapriya (164)
viśvamūrte (165)
mahāmūrte (166)
bāndhava (167)
bhaktavatsala (168)
brahmaṇyadeva (169)
bhakto 'haṃ tvāṃ didṛkṣuḥ (170)
ekāntadarśanāya namo namaḥ (171) MBh_12,325.4

evaṃ stutaḥ sa bhagavān guhyais tathyaiś ca nāmabhiḥ 
taṃ muniṃ darśayām āsa nāradaṃ viśvarūpadhṛk // MBh_12,326.1

kiṃcic candraviśuddhātmā kiṃcic candrād viśeṣavān 
kṛśānuvarṇaḥ kiṃcic ca kiṃcid dhiṣṇyākṛtiḥ prabhuḥ // MBh_12,326.2

śukapatravarṇaḥ kiṃcic ca kiṃcit sphaṭikasaprabhaḥ 
nīlāñjanacayaprakhyo jātarūpaprabhaḥ kvacit // MBh_12,326.3

pravālāṅkuravarṇaś ca śvetavarṇaḥ kvacid babhau 
kvacit suvarṇavarṇābho vaiḍūryasadṛśaḥ kvacit // MBh_12,326.4

nīlavaiḍūryasadṛśa indranīlanibhaḥ kvacit 
mayūragrīvāvarṇābho muktāhāranibhaḥ kvacit // MBh_12,326.5

etān varṇān bahuvidhān rūpe bibhrat sanātanaḥ 
sahasranayanaḥ śrīmāñ śataśīrṣaḥ sahasrapāt // MBh_12,326.6

sahasrodarabāhuś ca avyakta iti ca kvacit 
oṃkāram udgiran vaktrāt sāvitrīṃ ca tadanvayām // MBh_12,326.7

śeṣebhyaś caiva vaktrebhyaś caturvedodgataṃ vasu  MBh_12,326.8

āraṇyakaṃ jagau devo harir nārāyaṇo vaśī // MBh_12,326.8

vedīṃ kamaṇḍaluṃ darbhān maṇirūpān athopalān 
ajinaṃ daṇḍakāṣṭhaṃ ca jvalitaṃ ca hutāśanam 
dhārayām āsa deveśo hastair yajñapatis tadā // MBh_12,326.9

taṃ prasannaṃ prasannātmā nārado dvijasattamaḥ 
vāgyataḥ prayato bhūtvā vavande parameśvaram 
tam uvāca nataṃ mūrdhnā devānām ādir avyayaḥ // MBh_12,326.10

ekataś ca dvitaś caiva tritaś caiva mahar2ṣayaḥ 
imaṃ deśam anuprāptā mama darśanalālasāḥ // MBh_12,326.11

na ca māṃ te dadṛśire na ca drakṣyati kaścana 
ṛte hy ekāntikaśreṣṭhāt tvaṃ caivaikāntiko mataḥ // MBh_12,326.12

mamaitās tanavaḥ śreṣṭhā jātā dharmagṛhe dvija 
tās tvaṃ bhajasva satataṃ sādhayasva yathāgatam // MBh_12,326.13

vṛṇīṣva ca varaṃ vipra mattas tvaṃ yam ihecchasi 
prasanno 'haṃ tavādyeha viśvamūrtir ihā-vyayaḥ // MBh_12,326.14

adya me tapaso deva yamasya niyamasya ca 
sadyaḥ phalam avāptaṃ vai dṛṣṭo yad bhagavān mayā // MBh_12,326.15

vara eṣa mamātyantaṃ dṛṣṭas tvaṃ yat sanātanaḥ 
bhagavān viśvadṛk siṃhaḥ sarvamūrtir mahāprabhuḥ // MBh_12,326.16

evaṃ saṃdarśayitvā tu nāradaṃ parameṣṭhijam 
uvāca vacanaṃ bhūyo gaccha nārada māciram MBh_12,326.17

ime hy anindriyāhārā madbhaktāś candravarcasaḥ 
ekāgrāś cintayeyur māṃ naiṣāṃ vighno bhaved iti // MBh_12,326.18

siddhāś caite mahābhāgāḥ purā hy ekāntino 'bhavan 
tamorajovinirmuktā māṃ pravekṣyanty asaṃśayam // MBh_12,326.19

na dṛśyaś cakṣuṣā yo 'sau na spṛśyaḥ sparśanena ca 
na ghreyaś caiva gandhena rasena ca vivarjitaḥ // MBh_12,326.20

sattvaṃ rajas tamaś caiva na guṇās taṃ bhajanti vai 
yaś ca sarvagataḥ sākṣī lokasyātmeti kathyate // MBh_12,326.21

bhūtagrāmaśarīreṣu naśyatsu na vinaśyati 
ajo nityaḥ śāśvataś ca nirguṇo niṣkalas tathā // MBh_12,326.22

dvir dvādaśebhyas tattvebhyaḥ khyāto yaḥ pañcaviṃśakaḥ 
puruṣo niṣkriyaś caiva jñānadṛśyaś ca kathyate // MBh_12,326.23

yaṃ praviśya bhavantīha muktā vai dvijasattama 
sa vāsudevo vijñeyaḥ paramātmā sanātanaḥ // MBh_12,326.24

paśya devasya māhātmyaṃ mahimānaṃ ca nārada  MBh_12,326.25

śubhā-śubhaiḥ karmabhir yo na lipyati kadācana // MBh_12,326.25

sattvaṃ rajas tamaś caiva guṇān etān pracakṣate 
ete sarvaśarīreṣu tiṣṭhanti vicaranti ca // MBh_12,326.26

etān guṇāṃs tu kṣetrajño bhuṅkte naibhiḥ sa bhujyate  MBh_12,326.27

nirguṇo guṇabhuk caiva guṇasraṣṭā guṇādhikaḥ // MBh_12,326.27

jagatpratiṣṭhā devar1ṣe pṛthivy apsu pralīyate 
jyotiṣy āpaḥ pralīyante jyotir vāyau pralīyate // MBh_12,326.28

khe vāyuḥ pralayaṃ yāti manasy ākāśam eva ca  MBh_12,326.29

mano hi paramaṃ bhūtaṃ tad avyakte pralīyate // MBh_12,326.29

avyaktaṃ puruṣe brahman niṣkriye saṃpralīyate 
nāsti tasmāt parataraṃ puruṣād vai sanātanāt // MBh_12,326.30

nityaṃ hi nāsti jagati bhūtaṃ sthāvarajaṅgamam 
ṛte tam ekaṃ puruṣaṃ vāsudevaṃ sanātanam 
sarvabhūtātmabhūto hi vāsudevo mahābalaḥ // MBh_12,326.31

pṛthivī vāyur ākāśam āpo jyotiś ca pañcamam 
te sametā mahātmānaḥ śarīram iti saṃjñitam // MBh_12,326.32

tadāviśati yo brahmann adṛśyo laghuvikramaḥ 
utpanna eva bhavati śarīraṃ ceṣṭayan prabhuḥ // MBh_12,326.33

na vinā dhātusaṃghātaṃ śarīraṃ bhavati kvacit 
na ca jīvaṃ vinā brahman dhātavaś ceṣṭayanty uta // MBh_12,326.34

sa jīvaḥ parisaṃkhyātaḥ śeṣaḥ saṃkarṣaṇaḥ prabhuḥ 
tasmāt sanatkumāratvaṃ yo labheta svakarmaṇā // MBh_12,326.35

yasmiṃś ca sarvabhūtāni pralayaṃ yānti saṃkṣaye 
sa manaḥ sarvabhūtānāṃ pradyumnaḥ paripaṭhyate // MBh_12,326.36

tasmāt prasūto yaḥ kartā kāryaṃ kāraṇam eva ca 
yasmāt sarvaṃ prabhavati jagat sthāvarajaṅgamam 
so 'niruddhaḥ sa īśāno vyaktiḥ sā sarvakarmasu // MBh_12,326.37

yo vāsudevo bhagavān kṣetrajño nirguṇātmakaḥ 
jñeyaḥ sa eva bhagavāñ jīvaḥ saṃkarṣaṇaḥ prabhuḥ // MBh_12,326.38

saṃkarṣaṇāc ca pradyumno manobhūtaḥ sa ucyate 
pradyumnād yo 'niruddhas tu so 'haṃkāro maheśvaraḥ // MBh_12,326.39

mattaḥ sarvaṃ saṃbhavati jagat sthāvarajaṅgamam 
akṣaraṃ ca kṣaraṃ caiva sac cā-sac caiva nārada // MBh_12,326.40

māṃ praviśya bhavantīha muktā bhaktās tu ye mama 
ahaṃ hi puruṣo jñeyo niṣkriyaḥ pañcaviṃśakaḥ // MBh_12,326.41

nirguṇo niṣkalaś caiva nirdvaṃdvo niṣparigrahaḥ 
etat tvayā na vijñeyaṃ rūpavān iti dṛśyate 
icchan muhūrtān naśyeyam īśo 'haṃ jagato guruḥ // MBh_12,326.42

māyā hy eṣā mayā sṛṣṭā yan māṃ paśyasi nārada 
sarvabhūtaguṇair yuktaṃ naivaṃ tvaṃ jñātum arhasi 
mayaitat kathitaṃ samyak tava mūrticatuṣṭayam // MBh_12,326.43

siddhā hy ete mahābhāgā narā hy ekāntino 'bhavan 
tamorajobhyāṃ nirmuktāḥ pravekṣyanti ca māṃ mune // MBh_12,326.44

ahaṃ kartā ca kāryaṃ ca kāraṇaṃ cāpi nārada 
ahaṃ hi jīvasaṃjño vai mayi jīvaḥ samāhitaḥ 
maivaṃ te buddhir atrābhūd dṛṣṭo jīvo mayeti ca // MBh_12,326.45

ahaṃ sarvatrago_1 brahman bhūtagrāmāntarātmakaḥ 
bhūtagrāmaśarīreṣu naśyatsu na naśāmy aham // MBh_12,326.46

hiraṇyagarbho lokādiś caturvaktro niruktagaḥ_1 
brahmā sanātano devo mama bahvarthacintakaḥ // MBh_12,326.47

paśyaikādaśa me rudrān dakṣiṇaṃ pārśvam āsthitān 
dvādaśaiva tathādityān vāmaṃ pārśvaṃ samāsthitān // MBh_12,326.48

agrataś caiva me paśya vasūn aṣṭau surottamān 
nāsatyaṃ caiva dasraṃ ca bhiṣajau paśya pṛṣṭhataḥ // MBh_12,326.49

sarvān prajāpatīn paśya paśya sapta ṛṣīn api 
vedān yajñāṃś ca śataśaḥ paśyā-mṛtam athauṣadhīḥ // MBh_12,326.50

tapāṃsi niyamāṃś caiva yamān api pṛthagvidhān 
tathāṣṭaguṇam aiśvaryam ekasthaṃ paśya mūrtimat // MBh_12,326.51

śriyaṃ lakṣmīṃ ca kīrtiṃ ca pṛthivīṃ ca kakudminīm 
vedānāṃ mātaraṃ paśya matsthāṃ devīṃ sarasvatīm // MBh_12,326.52

dhruvaṃ ca jyotiṣāṃ śreṣṭhaṃ paśya nārada khecaram 
ambhodharān samudrāṃś ca sarāṃsi saritas tathā // MBh_12,326.53

mūrtimantaḥ pitṛgaṇāṃś caturaḥ paśya sattama 
trīṃś caivemān guṇān paśya matsthān mūrtivivarjitān // MBh_12,326.54

devakāryād api mune pitṛkāryaṃ viśiṣyate 
devānāṃ ca pitṝṇāṃ ca pitā hy eko 'ham āditaḥ // MBh_12,326.55

ahaṃ hayaśiro bhūtvā samudre paścimottare 
pibāmi suhutaṃ havyaṃ kavyaṃ ca śraddhayānvitam // MBh_12,326.56

mayā sṛṣṭaḥ purā brahmā madyajñam ayajat svayam 
tatas tasmai varān prīto dadāv aham anuttamān // MBh_12,326.57

matputratvaṃ ca kalpādau lokādhyakṣatvam eva ca 
ahaṃkārakṛtaṃ caiva nāma paryāyavācakam // MBh_12,326.58

tvayā kṛtāṃ ca maryādāṃ nātikrāmyati kaścana 
tvaṃ caiva varado brahman varepsūnāṃ bhaviṣyasi // MBh_12,326.59

surāsuragaṇānāṃ ca ṛṣīṇāṃ ca tapodhana 
pitṝṇāṃ ca mahābhāga satataṃ saṃśitavrata 
vividhānāṃ ca bhūtānāṃ tvam upāsyo bhaviṣyasi // MBh_12,326.60

prādurbhāvagataś cāhaṃ surakāryeṣu nityadā 
anuśāsyas tvayā brahman niyojyaś ca suto yathā // MBh_12,326.61

etāṃś cānyāṃś ca rucirān brahmaṇe 'mitatejase  MBh_12,326.62

ahaṃ dattvā varān prīto nivṛttiparamo 'bhavam // MBh_12,326.62

nirvāṇaṃ sarvadharmāṇāṃ nivṛttiḥ paramā smṛtā 
tasmān nivṛttim āpannaś caret sarvāṅganirvṛtaḥ // MBh_12,326.63

vidyāsahāyavantaṃ mām ādityasthaṃ sanātanam 
kapilaṃ prāhur ācāryāḥ sāṃkhyaniścitaniścayāḥ // MBh_12,326.64

hiraṇyagarbho bhagavān eṣa chandasi suṣṭutaḥ 
so 'haṃ yogagatir brahman yogaśāstreṣu śabditaḥ // MBh_12,326.65

eṣo 'haṃ vyaktim āgamya tiṣṭhāmi divi śāśvataḥ 
tato yugasahasrānte saṃhariṣye jagat punaḥ 
kṛtvātmasthāni bhūtāni sthāvarāṇi carāṇi ca // MBh_12,326.66

ekākī vidyayā sārdhaṃ vihariṣye dvijottama 
tato bhūyo jagat sarvaṃ kariṣyāmīha vidyayā // MBh_12,326.67

asmanmūrtiś caturthī yā sāsṛjac cheṣam avyayam 
sa hi saṃkarṣaṇaḥ proktaḥ pradyumnaṃ so 'py ajījanat // MBh_12,326.68

pradyumnād aniruddho 'haṃ sargo mama punaḥ punaḥ 
aniruddhāt tathā brahmā tatrādikamalodbhavaḥ // MBh_12,326.69

brahmaṇaḥ sarvabhūtāni carāṇi sthāvarāṇi ca 
etāṃ sṛṣṭiṃ vijānīhi kalpādiṣu punaḥ punaḥ // MBh_12,326.70

yathā sūryasya gaganād udayāstamayāv iha 
naṣṭau punar balāt kālae ānayaty amitadyutiḥ  MBh_12,326.71

tathā balād ahaṃ pṛthvīṃ sarvabhūtahitāya vai // MBh_12,326.71

sattvair ākrāntasarvāṅgāṃ naṣṭāṃ sāgaramekhalām 
ānayiṣyāmi svaṃ sthānaṃ vārāhaṃ rūpam āsthitaḥ // MBh_12,326.72

hiraṇyākṣaṃ haniṣyāmi daiteyaṃ balagarvitam 
nārasiṃhaṃ vapuḥ kṛtvā hiraṇyakaśipuṃ punaḥ 
surakārye haniṣyāmi yajñaghnaṃ ditinandanam // MBh_12,326.73

virocanasya balavān baliḥ putro mahāsuraḥ  MBh_12,326.74

bhaviṣyati sa śakraṃ ca svarājyāc cyāvayiṣyati // MBh_12,326.74

trailokye 'pahṛte tena vimukhe ca śacīpatau 
adityāṃ dvādaśaḥ putraḥ saṃbhaviṣyāmi kaśyapāt // MBh_12,326.75

tato rājyaṃ pradāsyāmi śakrāyā-mitatejase 
devatāḥ sthāpayiṣyāmi sveṣu sthāneṣu nārada 
baliṃ caiva kariṣyāmi pātālatalavāsinam // MBh_12,326.76

tretāyuge bhaviṣyāmi rāmo bhṛgukulodvahaḥ  MBh_12,326.77

kṣatraṃ cotsādayiṣyāmi samṛddhabalavāhanam // MBh_12,326.77

saṃdhau tu samanuprāpte tretāyāṃ dvāparasya ca 
rāmo dāśarathir bhūtvā bhaviṣyāmi jagatpatiḥ // MBh_12,326.78

tritopaghātād vairūpyam ekato 'tha dvitas tathā 
prāpsyato vānaratvaṃ hi prajāpatisutāv ṛṣī // MBh_12,326.79

tayor ye tv anvaye jātā bhaviṣyanti vanaukasaḥ  MBh_12,326.80

te sahāyā bhaviṣyanti surakārye mama dvija // MBh_12,326.80

tato rakṣaḥpatiṃ ghoraṃ pulastyakulapāṃsanam 
haniṣye rāvaṇaṃ saṃkhye sagaṇaṃ lokakaṇṭakam // MBh_12,326.81

dvāparasya kaleś caiva saṃdhau paryavasānike 
prādurbhāvaḥ kaṃsahetor māthurāyāṃ bhaviṣyati // MBh_12,326.82

tatrāhaṃ dānavān hatvā subahūn devakaṇṭakān 
kuśasthalīṃ kariṣyāmi nivāsaṃ dvārakāṃ purīm // MBh_12,326.83

vasānas tatra vai puryām aditer vipriyaṃkaram 
haniṣye narakaṃ bhaumaṃ muraṃ pīṭhaṃ ca dānavam // MBh_12,326.84

prāgjyotiṣapuraṃ ramyaṃ nānādhanasamanvitam 
kuśasthalīṃ nayiṣyāmi hatvā vai dānavottamān // MBh_12,326.85

śaṃkaraṃ ca mahāsenaṃ bāṇapriyahitaiṣiṇam 
parājeṣyāmy athodyuktau devalokanamaskṛtau // MBh_12,326.86

tataḥ sutaṃ baler jitvā bāṇaṃ bāhusahasriṇam 
vināśayiṣyāmi tataḥ sarvān saubhanivāsinaḥ // MBh_12,326.87

yaḥ kālayavanaḥ khyāto gargatejoabhisaṃvṛtaḥ 
bhaviṣyati vadhas tasya matta eva dvijottama // MBh_12,326.88

jarāsaṃdhaś ca balavān sarvarājavirodhakaḥ 
bhaviṣyaty asuraḥ sphīto bhūmipālo girivraje 
mama buddhiparispandād vadhas tasya bhaviṣyati // MBh_12,326.89

samāgateṣu baliṣu pṛthivyāṃ sarvarājasu 
vāsaviḥ susahāyo vai mama hy eko bhaviṣyati // MBh_12,326.90

evaṃ lokā vadiṣyanti naranārāyaṇāv ṛṣī 
udyuktau dahataḥ kṣatraṃ lokakāryārtham īśvarau // MBh_12,326.91

kṛtvā bhārāvataraṇaṃ vasudhāyā yathepsitam  MBh_12,326.92

sarvasātvatamukhyānāṃ dvārakāyāś ca sattama 
kariṣye pralayaṃ ghoram ātmajñātivināśanam // MBh_12,326.92

karmāṇy aparimeyāni caturmūrtidharo hy aham 
kṛtvā lokān gamiṣyāmi svān ahaṃ brahmasatkṛtān // MBh_12,326.93

haṃso hayaśirāś caiva prādurbhāvā dvijottama  MBh_12,326.94

yadā vedaśrutir naṣṭā mayā pratyāhṛtā tadā 
savedāḥ saśrutīkāś ca kṛtāḥ pūrvaṃ kṛte yuge // MBh_12,326.94

atikrāntāḥ purāṇeṣu śrutās te yadi vā kvacit 
atikrāntāś ca bahavaḥ prādurbhāvā mamottamāḥ 
lokakāryāṇi kṛtvā ca punaḥ svāṃ prakṛtiṃ gatāḥ // MBh_12,326.95

na hy etad brahmaṇā prāptam īdṛśaṃ mama darśanam 
yat tvayā prāptam adyeha ekāntagatabuddhinā // MBh_12,326.96

etat te sarvam ākhyātaṃ brahman bhaktimato mayā 
purāṇaṃ ca bhaviṣyaṃ ca sarahasyaṃ ca sattama // MBh_12,326.97

evaṃ sa bhagavān devo viśvamūrtidharo 'vyayaḥ 
etāvad uktvā vacanaṃ tatraivāntaradhīyata // MBh_12,326.98

nārado 'pi mahātejāḥ prāpyānugraham īpsitam 
naranārāyaṇau draṣṭuṃ prādravad badarāśramam // MBh_12,326.99

idaṃ mahopaniṣadaṃ caturvedasamanvitam 
sāṃkhyayogakṛtaṃ tena pañcarātrānuśabditam // MBh_12,326.100

nārāyaṇamukhodgītaṃ nārado 'śrāvayat punaḥ 
brahmaṇaḥ sadane tāta yathā dṛṣṭaṃ yathā śrutam // MBh_12,326.101

etad āścaryabhūtaṃ hi māhātmyaṃ tasya dhīmataḥ 
kiṃ brahmā na vijānīte yataḥ śuśrāva nāradāt // MBh_12,326.102

pitāmaho hi bhagavāṃs tasmād devād anantaraḥ 
kathaṃ sa na vijānīyāt prabhāvam amitaujasaḥ // MBh_12,326.103

mahākalpasahasrāṇi mahākalpaśatāni ca 
samatītāni rājendra sargāś ca pralayāś ca ha // MBh_12,326.104

sargasyādau smṛto brahmā prajāsargakaraḥ prabhuḥ 
jānāti devapravaraṃ bhūyaś cāto 'dhikaṃ nṛpa_2 
param ātmānam īśānam ātmanaḥ prabhavaṃ tathā // MBh_12,326.105

ye tv anye brahmasadane siddhasaṃghāḥ samāgatāḥ 
tebhyas tac chrāvayām āsa purāṇaṃ vedasaṃmitam // MBh_12,326.106

teṣāṃ sakāśāt sūryaś ca śrutvā vai bhāvitātmanām 
ātmānugāmināṃ brahma śrāvayām āsa bhārata // MBh_12,326.107

ṣaṭṣaṣṭir hi sahasrāṇi ṛṣīṇāṃ bhāvitātmanām 
sūryasya tapato lokān nirmitā ye puraḥsarāḥ 
teṣām akathayat sūryaḥ sarveṣāṃ bhāvitātmanām // MBh_12,326.108

sūryānugāmibhis tāta ṛṣibhis tair mahātmabhiḥ 
merau samāgatā devāḥ śrāvitāś cedam uttamam // MBh_12,326.109

devānāṃ tu sakāśād vai tataḥ śrutvāsito dvijaḥ 
śrāvayām āsa rājendra pitṝṇāṃ munisattamaḥ // MBh_12,326.110

mama cāpi pitā tāta kathayām āsa śaṃtanuḥ 
tato mayaitac chrutvā ca kīrtitaṃ tava bhārata // MBh_12,326.111

surair vā munibhir vāpi purāṇaṃ yair idaṃ śrutam 
sarve te paramātmānaṃ pūjayanti punaḥ punaḥ // MBh_12,326.112

idam ākhyānam ārṣeyaṃ pāraṃparyāgataṃ nṛpa_2 
nā-vāsudevabhaktāya tvayā deyaṃ kathaṃcana // MBh_12,326.113

matto 'nyāni ca te rājann upākhyānaśatāni vai 
yāni śrutāni dharmyāṇi teṣāṃ sāro 'yam uddhṛtaḥ // MBh_12,326.114

surāsurair yathā rājan nirmathyā-mṛtam uddhṛtam 
evam etat purā vipraiḥ kathā-mṛtam ihoddhṛtam // MBh_12,326.115

yaś cedaṃ paṭhate nityaṃ yaś cedaṃ śṛṇuyān naraḥ 
ekāntabhāvopagata ekānte susamāhitaḥ // MBh_12,326.116

prāpya śvetaṃ mahādvīpaṃ bhūtvā candraprabho naraḥ 
sa sahasrārciṣaṃ devaṃ praviśen nātra saṃśayaḥ // MBh_12,326.117

mucyed ārtas tathā rogāc chrutvemām āditaḥ kathām 
jijñāsur labhate kāmān bhakto bhaktagatiṃ vrajet // MBh_12,326.118

tvayāpi satataṃ rājann abhyarcyaḥ puruṣottamaḥ  MBh_12,326.119

sa hi mātā pitā caiva kṛtsnasya jagato guruḥ // MBh_12,326.119

brahmaṇyadevo bhagavān prīyatāṃ te sanātanaḥ 
yudhiṣṭhira mahābāho mahābāhur janārdanaḥ // MBh_12,326.120

śrutvaitad ākhyānavaraṃ dharmarāḍ janamejaya 
bhrātaraś cāsya te sarve nārāyaṇaparāabhavan // MBh_12,326.121

jitaṃ bhagavatā tena puruṣeṇeti bhārata 
nityaṃ japyaparā bhūtvā sarasvatīm udīrayan // MBh_12,326.122

yo hy asmākaṃ guruḥ śreṣṭhaḥ kṛṣṇadvaipāyano muniḥ 
sa jagau paramaṃ japyaṃ nārāyaṇam udīrayan // MBh_12,326.123

gatvāntarikṣāt satataṃ kṣīrodam amṛtāśayam 
pūjayitvā ca deveśaṃ punar āyāt svam āśramam // MBh_12,326.124

kathaṃ sa bhagavān devo yajñeṣv agraharaḥ prabhuḥ 
yajñadhārī ca satataṃ vedavedāṅgavit tathā // MBh_12,327.1

nivṛttaṃ cāsthito dharmaṃ kṣemī bhāgavatapriyaḥ 
pravṛttidharmān vidadhe sa eva bhagavān prabhuḥ // MBh_12,327.2

kathaṃ pravṛttidharmeṣu bhāgārhā devatāḥ kṛtāḥ 
kathaṃ nivṛttidharmāś ca kṛtā vyāvṛttabuddhayaḥ // MBh_12,327.3

etaṃ naḥ saṃśayaṃ vipra chindhi guhyaṃ sanātanam 
tvayā nārāyaṇakathā śrutā vai dharmasaṃhitā // MBh_12,327.4

ime sabrahmakā lokāḥ sasurāsuramānavāḥ 
kriyāsv abhyudayoktāsu saktā dṛśyanti sarvaśaḥ 
mokṣaś coktas tvayā brahman nirvāṇaṃ paramaṃ sukham // MBh_12,327.5

ye ca muktā bhavantīha puṇyapāpavivarjitāḥ 
te sahasrārciṣaṃ devaṃ praviśantīti śuśrumaḥ // MBh_12,327.6

aho hi duranuṣṭheyo mokṣadharmaḥ sanātanaḥ 
yaṃ hitvā devatāḥ sarvā havyakavyabhujo 'bhavan // MBh_12,327.7

kiṃ nu brahmā ca rudraś ca śakraś ca balabhit prabhuḥ 
sūryas tārādhipo vāyur agnir varuṇa eva ca 
ākāśaṃ jagatī caiva ye ca śeṣā divaukasaḥ // MBh_12,327.8

pralayaṃ na vijānanti ātmanaḥ parinirmitam 
tatas te nāsthitā mārgaṃ dhruvam akṣayam avyayam // MBh_12,327.9

smṛtvā kālaparīmāṇaṃ pravṛttiṃ ye samāsthitāḥ 
doṣaḥ kālaparīmāṇe mahān eṣa kriyāvatām // MBh_12,327.10

etan me saṃśayaṃ vipra hṛdi śalyam ivārpitam 
chindhītihāsakathanāt paraṃ kautūhalaṃ hi me // MBh_12,327.11

kathaṃ bhāgaharāḥ proktā devatāḥ kratuṣu dvija 
kimarthaṃ cādhvare brahmann ijyante tridivaukasaḥ // MBh_12,327.12

ye ca bhāgaṃ pragṛhṇanti yajñeṣu dvijasattama 
te yajanto mahāyajñaiḥ kasya bhāgaṃ dadanti vai // MBh_12,327.13

aho gūḍhatamaḥ praśnas tvayā pṛṣṭo janeśvara 
nā-taptatapasā hy eṣa nā-vedaviduṣā tathā 
nā-purāṇavidā cāpi śakyo vyāhartum añjasā // MBh_12,327.14

hanta te kathayiṣyāmi yan me pṛṣṭaḥ purā guruḥ 
kṛṣṇadvaipāyano vyāso vedavyāso mahān ṛṣiḥ // MBh_12,327.15

sumantur jaiminiś caiva pailaś ca sudṛḍhavrataḥ 
ahaṃ caturthaḥ śiṣyo vai pañcamaś ca śukaḥ smṛtaḥ // MBh_12,327.16

etān samāgatān sarvān pañca śiṣyān damānvitān 
śaucācārasamāyuktāñ jitakrodhāñ jitendriyān // MBh_12,327.17

vedān adhyāpayām āsa mahābhāratapañcamān 
merau girivare ramye siddhacāraṇasevite // MBh_12,327.18

teṣām abhyasyatāṃ vedān kadācit saṃśayo 'bhavat  MBh_12,327.19

eṣa vai yas tvayā pṛṣṭas tena teṣāṃ prakīrtitaḥ 
tataḥ śruto mayā cāpi tavākhyeyo 'dya bhārata // MBh_12,327.19

śiṣyāṇāṃ vacanaṃ śrutvā sarvā-jñānatamonudaḥ 
parāśarasutaḥ śrīmān vyāso vākyam uvāca ha // MBh_12,327.20

mayā hi sumahat taptaṃ tapaḥ paramadāruṇam 
bhūtaṃ bhavyaṃ bhaviṣyac ca jānīyām iti sattamāḥ // MBh_12,327.21

tasya me taptatapaso nigṛhītendriyasya ca 
nārāyaṇaprasādena kṣīrodasyānukūlataḥ // MBh_12,327.22

traikālikam idaṃ jñānaṃ prādurbhūtaṃ yathepsitam 
tac chṛṇudhvaṃ yathājñānaṃ vakṣye saṃśayam uttamam 
yathā vṛttaṃ hi kalpādau dṛṣṭaṃ me jñānacakṣuṣā // MBh_12,327.23

paramātmeti yaṃ prāhuḥ sāṃkhyayogavido janāḥ 
mahāpuruṣasaṃjñāṃ sa labhate svena karmaṇā // MBh_12,327.24

tasmāt prasūtam avyaktaṃ pradhānaṃ tad vidur budhāḥ 
avyaktād vyaktam utpannaṃ lokasṛṣṭyartham īśvarāt // MBh_12,327.25

aniruddho hi lokeṣu mahān ātmeti kathyate 
yo 'sau vyaktatvam āpanno nirmame ca pitāmaham 
so 'haṃkāra iti proktaḥ sarvatejomayo hi saḥ // MBh_12,327.26

pṛthivī vāyur ākāśam āpo jyotiś ca pañcamam 
ahaṃkāraprasūtāni mahābhūtāni bhārata // MBh_12,327.27

mahābhūtāni sṛṣṭvātha tadguṇān nirmame punaḥ 
bhūtebhyaś caiva niṣpannā mūrtimanto 'ṣṭa tāñ śṛṇu // MBh_12,327.28

marīcir aṅgirāś cātriḥ pulastyaḥ pulahaḥ kratuḥ 
vasiṣṭhaś ca mahātmā vai manuḥ svāyaṃbhuvas tathā 
jñeyāḥ prakṛtayo 'ṣṭau tā yāsu lokāḥ pratiṣṭhitāḥ // MBh_12,327.29

vedān vedāṅgasaṃyuktān yajñān yajñāṅgasaṃyutān  MBh_12,327.30

nirmame lokasiddhyarthaṃ brahmā lokapitāmahaḥ 
aṣṭābhyaḥ prakṛtibhyaś ca jātaṃ viśvam idaṃ jagat // MBh_12,327.30

rudro roṣātmako jāto daśānyān so 'sṛjat svayam 
ekādaśaite rudrās tu vikārāḥ puruṣāḥ smṛtāḥ // MBh_12,327.31

te rudrāḥ prakṛtiś caiva sarve caiva surar1ṣayaḥ 
utpannā lokasiddhyarthaṃ brahmāṇaṃ samupasthitāḥ // MBh_12,327.32

vayaṃ hi sṛṣṭā bhagavaṃs tvayā vai prabhaviṣṇunā 
yena yasminn adhīkāre vartitavyaṃ pitāmaha // MBh_12,327.33

yo 'sau tvayā vinirdiṣṭo adhikāro 'rthacintakaḥ 
paripālyaḥ kathaṃ tena so 'dhikāro 'dhikāriṇā // MBh_12,327.34

pradiśasva balaṃ tasya yo 'dhikārārthacintakaḥ 
evam ukto mahādevo devāṃs tān idam abravīt // MBh_12,327.35

sādhv ahaṃ jñāpito devā yuṣmābhir bhadram astu vaḥ 
mamāpy eṣā samutpannā cintā yā bhavatāṃ matā // MBh_12,327.36

lokatantrasya kṛtsnasya kathaṃ kāryaḥ parigrahaḥ 
kathaṃ balakṣayo na syād yuṣmākaṃ hy ātmanaś ca me // MBh_12,327.37

itaḥ sarve 'pi gacchāmaḥ śaraṇaṃ lokasākṣiṇam 
mahāpuruṣam avyaktaṃ sa no vakṣyati yad dhitam // MBh_12,327.38

tatas te brahmaṇā sārdham ṛṣayo vibudhās tathā 
kṣīrodasyottaraṃ kūlaṃ jagmur lokahitārthinaḥ // MBh_12,327.39

te tapaḥ samupātiṣṭhan brahmoktaṃ vedakalpitam 
sa mahāniyamo nāma tapaścaryā sudāruṇā // MBh_12,327.40

ūrdhvaṃ dṛṣṭir bāhavaś ca ekāgraṃ ca mano 'bhavat 
ekapādasthitāḥ samyak kāṣṭhabhūtāḥ samāhitāḥ // MBh_12,327.41

divyaṃ varṣasahasraṃ te tapas taptvā tad uttamam 
śuśruvur madhurāṃ vāṇīṃ vedavedāṅgabhūṣitām // MBh_12,327.42

bho bhoḥ sabrahmakā devā ṛṣayaś ca tapodhanāḥ 
svāgatenārcya vaḥ sarvāñ śrāvaye vākyam uttamam // MBh_12,327.43

vijñātaṃ vo mayā kāryaṃ tac ca lokahitaṃ mahat 
pravṛttiyuktaṃ kartavyaṃ yuṣmatprāṇopabṛṃhaṇam // MBh_12,327.44

sutaptaṃ vas tapo devā mamārādhanakāmyayā 
bhokṣyathāsya mahāsattvās tapasaḥ phalam uttamam // MBh_12,327.45

eṣa brahmā lokaguruḥ sarvalokapitāmahaḥ 
yūyaṃ ca vibudhaśreṣṭhā māṃ yajadhvaṃ samāhitāḥ // MBh_12,327.46

sarve bhāgān kalpayadhvaṃ yajñeṣu mama nityaśaḥ 
tathā śreyo vidhāsyāmi yathādhīkāram īśvarāḥ // MBh_12,327.47

śrutvaitad devadevasya vākyaṃ hṛṣṭatanūruhāḥ 
tatas te vibudhāḥ sarve brahmā te ca mahar2ṣayaḥ // MBh_12,327.48

vedadṛṣṭena vidhinā vaiṣṇavaṃ kratum āharan 
tasmin sattre tadā brahmā svayaṃ bhāgam akalpayat 
devā devar1ṣayaś caiva sarve bhāgān akalpayan // MBh_12,327.49

te kārtayugadharmāṇo bhāgāḥ paramasatkṛtāḥ 
prāpur ādityavarṇaṃ taṃ puruṣaṃ tamasaḥ param 
bṛhantaṃ sarvagaṃ_1 devam īśānaṃ varadaṃ prabhum // MBh_12,327.50

tato 'tha varado devas tān sarvān amarān sthitān 
aśarīro babhāṣedaṃ vākyaṃ khastho maheśvaraḥ // MBh_12,327.51

yena yaḥ kalpito bhāgaḥ sa tathā samupāgataḥ 
prīto 'haṃ pradiśāmy adya phalam āvṛttilakṣaṇam // MBh_12,327.52

etad vo lakṣaṇaṃ devā matprasādasamudbhavam 
yūyaṃ yajñair ijyamānāḥ samāptavaradakṣiṇaiḥ 
yuge yuge bhaviṣyadhvaṃ pravṛttiphalabhoginaḥ // MBh_12,327.53

yajñair ye cāpi yakṣyanti sarvalokeṣu vai surāḥ 
kalpayiṣyanti vo bhāgāṃs te narā vedakalpitān // MBh_12,327.54

yo me yathā kalpitavān bhāgam asmin mahākratau 
sa tathā yajñabhāgārho vedasūtre mayā kṛtaḥ // MBh_12,327.55

yūyaṃ lokān dhārayadhvaṃ yajñabhāgaphaloditāḥ 
sarvārthacintakā loke yathādhīkāranirmitāḥ // MBh_12,327.56

yāḥ kriyāḥ pracariṣyanti pravṛttiphalasatkṛtāḥ 
tābhir āpyāyitabalā lokān vai dhārayiṣyatha // MBh_12,327.57

yūyaṃ hi bhāvitā loke sarvayajñeṣu mānavaiḥ 
māṃ tato bhāvayiṣyadhvam eṣā vo bhāvanā mama // MBh_12,327.58

ityarthaṃ nirmitā vedā yajñāś cauṣadhibhiḥ saha 
ebhiḥ samyak prayuktair hi prīyante devatāḥ kṣitau // MBh_12,327.59

nirmāṇam etad yuṣmākaṃ pravṛttiguṇakalpitam 
mayā kṛtaṃ suraśreṣṭhā yāvat kalpakṣayād iti 
cintayadhvaṃ lokahitaṃ yathādhīkāram īśvarāḥ // MBh_12,327.60

marīcir aṅgirāś cātriḥ pulastyaḥ pulahaḥ kratuḥ 
vasiṣṭha iti saptaite mānasā nirmitā hi vai // MBh_12,327.61

ete vedavido mukhyā vedācāryāś ca kalpitāḥ 
pravṛttidharmiṇaś caiva prājāpatyena kalpitāḥ // MBh_12,327.62

ayaṃ kriyāvatāṃ panthā vyaktībhūtaḥ sanātanaḥ 
aniruddha iti prokto lokasargakaraḥ prabhuḥ // MBh_12,327.63

sanaḥ sanatsujātaś ca sanakaḥ sasanandanaḥ 
sanatkumāraḥ kapilaḥ saptamaś ca sanātanaḥ // MBh_12,327.64

saptaite mānasāḥ proktā ṛṣayo brahmaṇaḥ sutāḥ 
svayamāgatavijñānā nivṛttaṃ dharmam āsthitāḥ // MBh_12,327.65

ete yogavido mukhyāḥ sāṃkhyadharmavidas tathā 
ācāryā mokṣaśāstre ca mokṣadharmapravartakāḥ // MBh_12,327.66

yato 'haṃ prasṛtaḥ pūrvam avyaktāt triguṇo mahān 
tasmāt parataro yo 'sau kṣetrajña iti kalpitaḥ 
so 'haṃ kriyāvatāṃ panthāḥ punarāvṛttidurlabhaḥ // MBh_12,327.67

yo yathā nirmito jantur yasmin yasmiṃś ca karmaṇi 
pravṛttau vā nivṛttau vā tatphalaṃ so 'śnute 'vaśaḥ // MBh_12,327.68

eṣa lokagurur brahmā jagadādikaraḥ prabhuḥ 
eṣa mātā pitā caiva yuṣmākaṃ ca pitāmahaḥ 
mayānuśiṣṭo bhavitā sarvabhūtavarapradaḥ // MBh_12,327.69

asya caivānujo rudro lalāṭād yaḥ samutthitaḥ 
brahmānuśiṣṭo bhavitā sarvatrasavarapradaḥ // MBh_12,327.70

gacchadhvaṃ svān adhīkārāṃś cintayadhvaṃ yathāvidhi 
pravartantāṃ kriyāḥ sarvāḥ sarvalokeṣu māciram // MBh_12,327.71

pradṛśyantāṃ ca karmāṇi prāṇināṃ gatayas tathā 
parinirmitakālāni āyūṃṣi ca surottamāḥ // MBh_12,327.72

idaṃ kṛtayugaṃ nāma kālaḥ śreṣṭhaḥ pravartate  MBh_12,327.73

ahiṃsyā yajñapaśavo yuge 'smin naitad anyathā 
catuṣpāt sakalo dharmo bhaviṣyaty atra vai surāḥ // MBh_12,327.73

tatas tretāyugaṃ nāma trayī yatra bhaviṣyati 
prokṣitā yatra paśavo vadhaṃ prāpsyanti vai makhe 
tatra pādacaturtho vai dharmasya na bhaviṣyati // MBh_12,327.74

tato vai dvāparaṃ nāma miśraḥ kālo bhaviṣyati 
dvipādahīno dharmaś ca yuge tasmin bhaviṣyati // MBh_12,327.75

tatas tiṣye 'tha saṃprāpte yuge kalipuraskṛte 
ekapādasthito dharmo yatra tatra bhaviṣyati // MBh_12,327.76

devā ūcuḥ: ekapādasthite dharme yatrakvacanagāmini 
kathaṃ kartavyam asmābhir bhagavaṃs tad vadasva naḥ // MBh_12,327.77

yatra vedāś ca yajñāś ca tapaḥ satyaṃ damas tathā 
ahiṃsādharmasaṃyuktāḥ pracareyuḥ surottamāḥ 
sa vai deśaḥ sevitavyo mā vo 'dharmaḥ padā spṛśet // MBh_12,327.78

[x d7 t g1-3.6:: guravo yatra pūjyante !sādhuvṛttāḥ śamānvitāḥ MBh_12,327.79

te 'nuśiṣṭā bhagavatā devāḥ sar1ṣigaṇās tathā 
namaskṛtvā bhagavate jagmur deśān yathepsitān // MBh_12,327.79

gateṣu tridivaukaḥsu brahmaikaḥ paryavasthitaḥ 
didṛkṣur bhagavantaṃ tam aniruddhatanau sthitam // MBh_12,327.80

taṃ devo darśayām āsa kṛtvā hayaśiro mahat 
sāṅgān āvartayan vedān kamaṇḍalugaṇitradhṛk // MBh_12,327.81

tato 'śvaśirasaṃ dṛṣṭvā taṃ devam amitaujasam 
lokakartā prabhur brahmā lokānāṃ hitakāmyayā // MBh_12,327.82

mūrdhnā praṇamya varadaṃ tasthau prāñjalir agrataḥ 
sa pariṣvajya devena vacanaṃ śrāvitas tadā // MBh_12,327.83

lokakāryagatīḥ sarvās tvaṃ cintaya yathāvidhi 
dhātā tvaṃ sarvabhūtānāṃ tvaṃ prabhur jagato guruḥ 
tvayy āveśitabhāro 'haṃ dhṛtiṃ prāpsyāmy athāñjasā // MBh_12,327.84

yadā ca surakāryaṃ te aviṣahyaṃ bhaviṣyati 
prādurbhāvaṃ gamiṣyāmi tadātmajñānadeśikaḥ // MBh_12,327.85

evam uktvā hayaśirās tatraivāntaradhīyata 
tenānuśiṣṭo brahmāpi svaṃ lokam acirād gataḥ // MBh_12,327.86

evam eṣa mahābhāgaḥ padmanābhaḥ sanātanaḥ 
yajñeṣv agraharaḥ prokto yajñadhārī ca nityadā // MBh_12,327.87

nivṛttiṃ cāsthito dharmaṃ gatim akṣayadharmiṇām 
pravṛttidharmān vidadhe kṛtvā lokasya citratām // MBh_12,327.88

sa ādiḥ sa madhyaḥ sa cāntaḥ prajānāṃ
sa dhātā sa dheyaḥ sa kartā sa kāryam
yugānte sa suptaḥ susaṃkṣipya lokān
yugādau prabuddho jagad dhy utsasarja MBh_12,327.89

tasmai namadhvaṃ devāya nirguṇāya guṇātmane 
ajāya viśvarūpāya dhāmne sarvadivaukasām // MBh_12,327.90

mahābhūtādhipataye rudrāṇāṃ pataye tathā 
ādityapataye caiva vasūnāṃ pataye tathā // MBh_12,327.91

aśvibhyāṃ pataye caiva marutāṃ pataye tathā 
vedayajñādhipataye vedāṅgapataye 'pi ca // MBh_12,327.92

samudravāsine nityaṃ haraye muñjakeśine 
śāntaye sarvabhūtānāṃ mokṣadharmānubhāṣiṇe // MBh_12,327.93

tapasāṃ tejasāṃ caiva pataye yaśaso 'pi ca 
vācaś ca pataye nityaṃ saritāṃ pataye tathā // MBh_12,327.94

kapardine varāhāya ekaśṛṅgāya dhīmate 
vivasvate 'śvaśirase caturmūrtidhṛte sadā // MBh_12,327.95

guhyāya jñānadṛśyāya akṣarāya kṣarāya ca 
eṣa devaḥ saṃcarati sarvatragatir avyayaḥ // MBh_12,327.96

evam etat purā dṛṣṭaṃ mayā vai jñānacakṣuṣā 
kathitaṃ tac ca vaḥ sarvaṃ mayā pṛṣṭena tattvataḥ // MBh_12,327.97

kriyatām madvacaḥ śiṣyāḥ sevyatāṃ harir īśvaraḥ 
gīyatāṃ vedaśabdaiś ca pūjyatāṃ ca yathāvidhi // MBh_12,327.98

ity uktās tu vayaṃ tena vedavyāsena dhīmatā 
sarve śiṣyāḥ sutaś cāsya śukaḥ paramadharmavit // MBh_12,327.99

sa cāsmākam upādhyāyaḥ sahāsmābhir viśāṃ pate 
caturvedodgatābhiś ca ṛgbhis tam abhituṣṭuve // MBh_12,327.100

etat te sarvam ākhyātaṃ yan māṃ tvaṃ paripṛcchasi 
evaṃ me 'kathayad rājan purā dvaipāyano guruḥ // MBh_12,327.101

yaś cedaṃ śṛṇuyān nityaṃ yaś cedaṃ parikīrtayet 
namo bhagavate kṛtvā samāhitamanā naraḥ // MBh_12,327.102

bhavaty arogo dyutimān balarūpasamanvitaḥ 
āturo mucyate rogād baddho mucyeta bandhanāt // MBh_12,327.103

kāmakāmī labhet kāmaṃ dīrgham āyur avāpnuyāt 
brāhmaṇaḥ sarvavedī syāt kṣatriyo vijayī bhavet 
vaiśyo vipulalābhaḥ syāc chūdraḥ sukham avāpnuyāt // MBh_12,327.104

aputro labhate putraṃ kanyā caivepsitaṃ patim 
lagnagarbhā vimucyeta garbhiṇī janayet sutam 
vandhyā prasavam āpnoti putrapautrasamṛddhimat // MBh_12,327.105

kṣemeṇa gacched adhvānam idaṃ yaḥ paṭhate pathi 
yo yaṃ kāmaṃ kāmayate sa tam āpnoti ca dhruvam // MBh_12,327.106

idaṃ mahar2ṣer vacanaṃ viniścitaṃ
mahātmanaḥ puruṣavarasya kīrtanam
samāgamaṃ car7ṣidivaukasām imaṃ
niśamya bhaktāḥ susukhaṃ labhante MBh_12,327.107

astauṣīd yair imaṃ vyāsaḥ saśiṣyo madhusūdanam 
nāmabhir vividhair eṣāṃ niruktaṃ bhagavan mama // MBh_12,328.1

vaktum arhasi śuśrūṣoḥ prajāpatipater hareḥ 
śrutvā bhaveyaṃ yat pūtaḥ śaraccandra ivā-malaḥ // MBh_12,328.2

śṛṇu rājan yathācaṣṭa phalgunasya harir vibhuḥ 
prasannātmātmano nāmnāṃ niruktaṃ guṇakarmajam // MBh_12,328.3

nāmabhiḥ kīrtitais tasya keśavasya mahātmanaḥ 
pṛṣṭavān keśavaṃ rājan phalgunaḥ paravīrahā // MBh_12,328.4

bhagavan bhūtabhavyeśa sarvabhūtasṛg avyaya 
lokadhāma jagannātha lokānām abhayaprada // MBh_12,328.5

yāni nāmāni te deva kīrtitāni mahar2ṣibhiḥ 
vedeṣu sapurāṇeṣu yāni guhyāni karmabhiḥ // MBh_12,328.6

teṣāṃ niruktaṃ tvatto 'haṃ śrotum icchāmi keśava 
na hy anyo vartayen nāmnāṃ niruktaṃ tvām ṛte prabho // MBh_12,328.7

ṛgvede sayajurvede tathaivātharvasāmasu 
purāṇe sopaniṣade tathaiva jyotiṣe 'rjuna // MBh_12,328.8

sāṃkhye ca yogaśāstre ca āyurvede tathaiva ca 
bahūni mama nāmāni kīrtitāni mahar2ṣibhiḥ // MBh_12,328.9

gauṇāni tatra nāmāni karmajāni ca kānicit 
niruktaṃ karmajānāṃ ca śṛṇuṣva prayato 'nagha 
kathyamānaṃ mayā tāta tvaṃ hi me 'rdhaṃ smṛtaḥ purā // MBh_12,328.10

namo 'tiyaśase tasmai dehināṃ paramātmane 
nārāyaṇāya viśvāya nirguṇāya guṇātmane // MBh_12,328.11

yasya prasādajo brahmā rudraś ca krodhasaṃbhavaḥ 
yo 'sau yonir hi sarvasya sthāvarasya carasya ca // MBh_12,328.12

aṣṭādaśaguṇaṃ yat tat sattvaṃ sattvavatāṃ vara 
prakṛtiḥ sā parā mahyaṃ rodasī yogadhāriṇī 
ṛtā satyā-marā-jayyā lokānām ātmasaṃjñitā // MBh_12,328.13

tasmāt sarvāḥ pravartante sargapralayavikriyāḥ 
tato yajñaś ca yaṣṭā ca purāṇaḥ puruṣo virāṭ 
aniruddha iti prokto lokānāṃ prabhavāpyayaḥ // MBh_12,328.14

brāhme rātrikṣaye prāpte tasya hy amitatejasaḥ_1 
prasādāt prādur abhavat padmaṃ padmanibhekṣaṇa 
tatra brahmā samabhavat sa tasyaiva prasādajaḥ // MBh_12,328.15

ahnaḥ kṣaye lalāṭāc ca suto devasya vai tathā 
krodhāviṣṭasya saṃjajñe rudraḥ saṃhārakārakaḥ // MBh_12,328.16

etau dvau vibudhaśreṣṭhau prasādakrodhajau smṛtau 
tadādeśitapanthānau sṛṣṭisaṃhārakārakau 
nimittamātraṃ tāv atra sarvaprāṇivarapradau // MBh_12,328.17

kapardī jaṭilo muṇḍaḥ śmaśānagṛhasevakaḥ 
ugravratadharo rudro yogī tripuradāruṇaḥ // MBh_12,328.18

dakṣakratuharaś caiva bhaganetraharas tathā 
nārāyaṇātmako jñeyaḥ pāṇḍaveya yuge yuge // MBh_12,328.19

tasmin hi pūjyamāne vai devadeve maheśvare 
saṃpūjito bhavet pārtha devo nārāyaṇaḥ prabhuḥ // MBh_12,328.20

aham ātmā hi lokānāṃ viśvānāṃ pāṇḍunandana 
tasmād ātmānam evāgre rudraṃ saṃpūjayāmy aham // MBh_12,328.21

yady ahaṃ nārcayeyaṃ vai īśānaṃ varadaṃ śivam 
ātmānaṃ nārcayet kaścit iti me bhāvitaṃ manaḥ 
mayā pramāṇaṃ hi kṛtaṃ lokaḥ samanuvartate // MBh_12,328.22

pramāṇāni hi pūjyāni tatas taṃ pūjayāmy aham 
yas taṃ vetti sa māṃ vetti yo 'nu taṃ sa hi mām anu // MBh_12,328.23

rudro nārāyaṇaś caiva sattvam ekaṃ dvidhākṛtam 
loke carati kaunteya vyaktisthaṃ sarvakarmasu // MBh_12,328.24

na hi me kenacid deyo varaḥ pāṇḍavanandana 
iti saṃcintya manasā purāṇaṃ viśvam īśvaram 
putrārtham ārādhitavān ātmānam aham ātmanā // MBh_12,328.25

na hi viṣṇuḥ praṇamati kasmaicid vibudhāya tu 
ṛtae ātmānam eveti tato rudraṃ bhajāmy aham // MBh_12,328.26

sabrahmakāḥ sarudrāś ca sendrā devāḥ sahar7ṣibhiḥ 
arcayanti suraśreṣṭhaṃ devaṃ nārāyaṇaṃ harim // MBh_12,328.27

bhaviṣyatāṃ vartatāṃ ca bhūtānāṃ caiva bhārata 
sarveṣām agraṇīr viṣṇuḥ sevyaḥ pūjyaś ca nityaśaḥ // MBh_12,328.28

namasva havyadaṃ viṣṇuṃ tathā śaraṇadaṃ nama 
varadaṃ namasva kaunteya havyakavyabhujaṃ nama // MBh_12,328.29

caturvidhā mama janā bhaktā evaṃ hi te śrutam 
teṣām ekāntinaḥ śreṣṭhās te caivānanyadevatāḥ 
aham eva gatis teṣāṃ nirāśīḥkarmakāriṇām // MBh_12,328.30

ye ca śiṣṭās trayo bhaktāḥ phalakāmā hi te matāḥ 
sarve cyavanadharmāṇaḥ pratibuddhas tu śreṣṭhabhāk // MBh_12,328.31

brahmāṇaṃ śitikaṇṭhaṃ ca yāś cānyā devatāḥ smṛtāḥ 
prabuddhavaryāḥ sevante mām evaiṣyanti yatparam 
bhaktaṃ prati viśeṣas te eṣa pārthānukīrtitaḥ // MBh_12,328.32

tvaṃ caivāhaṃ ca kaunteya naranārāyaṇau smṛtau 
bhārāvataraṇārthaṃ hi praviṣṭau mānuṣīṃ tanum // MBh_12,328.33

jānāmy adhyātmayogāṃś ca yo 'haṃ yasmāc ca bhārata 
nivṛttilakṣaṇo dharmas tathābhyudayiko 'pi ca // MBh_12,328.34

narāṇām ayanaṃ khyātam aham ekaḥ sanātanaḥ 
āpo nārā iti proktā āpo vai narasūnavaḥ 
ayanaṃ mama tat pūrvam ato nārāyaṇo hy aham // MBh_12,328.35

chādayāmi jagad viśvaṃ bhūtvā sūrya ivāṃśubhiḥ 
sarvabhūtādhivāsaś ca vāsudevas tato hy aham // MBh_12,328.36

gatiś ca sarvabhūtānāṃ prajānāṃ cāpi bhārata 
vyāptā me rodasī pārtha kāntiś cābhyadhikā mama // MBh_12,328.37

adhibhūtāni cānte 'haṃ tad icchaṃś cāsmi bhārata 
kramaṇāc cāpy ahaṃ pārtha viṣṇur ity abhisaṃjñitaḥ // MBh_12,328.38

damāt siddhiṃ parīpsanto māṃ janāḥ kāmayanti hi 
divaṃ corvīṃ ca madhyaṃ ca tasmād dāmodaro hy aham // MBh_12,328.39

pṛśnir ity ucyate cānnaṃ vedā āpo 'mṛtaṃ tathā 
mamaitāni sadā garbhe pṛśnigarbhas tato hy aham // MBh_12,328.40

ṛṣayaḥ prāhur evaṃ māṃ tritakūpābhipātitam 
pṛśnigarbha tritaṃ pāhīty ekatadvitapātitam // MBh_12,328.41

tataḥ sa brahmaṇaḥ putra ādyo ṛṣivaras tritaḥ 
uttatārodapānād vai pṛśnigarbhānukīrtanāt // MBh_12,328.42

sūryasya tapato lokān agneḥ somasya cāpy uta 
aṃśavo ye prakāśante mama te keśasaṃjñitāḥ 
sarvajñāḥ keśavaṃ tasmān mām āhur dvijasattamāḥ // MBh_12,328.43

svapatnyām āhito garbha utathyena mahātmanā 
utathye 'ntarhite caiva kadācid devamāyayā 
bṛhaspatir athāvindat tāṃ patnīṃ tasya bhārata // MBh_12,328.44

tato vai tam ṛṣiśreṣṭhaṃ maithunopagataṃ tathā 
uvāca garbhaḥ kaunteya pañcabhūtasamanvitaḥ // MBh_12,328.45

pūrvāgato 'haṃ varada nārhasy ambāṃ prabādhitum 
etad bṛhaspatiḥ śrutvā cukrodha ca śaśāpa ca // MBh_12,328.46

maithunopagato yasmāt tvayāhaṃ vinivāritaḥ 
tasmād andho jāsyasi tvaṃ macchāpān nātra saṃśayaḥ // MBh_12,328.47

sa śāpād ṛṣimukhyasya dīrghaṃ tama upeyivān 
sa hi dīrghatamā nāma nāmnā hy āsīd ṛṣiḥ purā // MBh_12,328.48

vedān avāpya caturaḥ sāṅgopāṅgān sanātanān 
prayojayām āsa tadā nāma guhyam idaṃ mama // MBh_12,328.49

ānupūrvyeṇa vidhinā keśaveti punaḥ punaḥ 
sa cakṣuṣmān samabhavad gautamaś cābhavat punaḥ // MBh_12,328.50

evaṃ hi varadaṃ nāma keśaveti mamārjuna 
devānām atha sarveṣām ṛṣīṇāṃ ca mahātmanām // MBh_12,328.51

agniḥ somena saṃyukta ekayoni mukhaṃ kṛtam 
agnīṣomātmakaṃ tasmāj jagat kṛtsnaṃ carā-caram // MBh_12,328.52

api hi purāṇe bhavati
ekayonyātmakāv agnīṣomau
devāś cāgnimukhā iti
ekayonitvāc ca parasparaṃ mahayanto lokān dhārayata iti MBh_12,328.53

agnīṣomau kathaṃ pūrvam ekayonī pravartitau 
eṣa me saṃśayo jātas taṃ chindhi madhusūdana // MBh_12,329.1

hanta te vartayiṣyāmi purāṇaṃ pāṇḍunandana 
ātmatejoudbhavaṃ pārtha śṛṇuṣvaikamanā mama // MBh_12,329.2

saṃprakṣālanakāle 'tikrānte caturthe yugasahasrānte(MBh_12.329.3/1)

avyakte sarvabhūtapralaye sthāvarajaṅgame(MBh_12.329.3/2)

jyotirdharaṇivāyurahite 'ndhe tamasi jalaikārṇave loke(MBh_12.329.3/3)

tama ity evābhibhūte 'saṃjñake 'dvitīye pratiṣṭhite(MBh_12.329.3/4)

naiva rātryāṃ na divase na sati nā-sati na vyakte nā-vyakte vyavasthite(MBh_12.329.3/5)

etasyām avasthāyāṃ nārāyaṇaguṇāśrayād akṣayād ajarād anindriyād agrāhyād asaṃbhavāt satyād ahiṃsrāl lalāmād vividhapravṛttiviśeṣāt(MBh_12.329.3/6)

akṣayād ajarā-marād amūrtitaḥ sarvavyāpinaḥ sarvakartuḥ śāśvatāt tamasaḥ puruṣaḥ prādurbhūto harir avyayaḥ(MBh_12.329.3/7)

nidarśanam api hy atra bhavati(MBh_12.329.4/1)

nāsīd aho na rātrir āsīt(MBh_12.329.4/2)

na sad āsīn nā-sad āsīt(MBh_12.329.4/3)

tama eva purastād abhavad viśvarūpam(MBh_12.329.4/4)

sā viśvasya jananīty evam asyārtho 'nubhāṣyate(MBh_12.329.4/5)

tasyedānīṃ tamaḥsaṃbhavasya puruṣasya padmayoner brahmaṇaḥ prādurbhāve sa puruṣaḥ prajāḥ sisṛkṣamāṇo netrābhyām agnīṣomau sasarja(MBh_12.329.5/1)

tato bhūtasarge pravṛtte prajākramavaśād brahmakṣatram upātiṣṭhat(MBh_12.329.5/2)

yaḥ somas tad brahma yad brahma te brāhmaṇāḥ(MBh_12.329.5/3)

yo 'gnis tat kṣatraṃ kṣatrād brahma balavattaram(MBh_12.329.5/4)

kasmād iti lokapratyakṣaguṇam etat tad yathā(MBh_12.329.5/5)

brāhmaṇebhyaḥ paraṃ bhūtaṃ notpannapūrvam(MBh_12.329.5/6)

dīpyamāne 'gnau juhotīti kṛtvā bravīmi(MBh_12.329.5/7)

bhūtasargaḥ kṛto brahmaṇā bhūtāni ca pratiṣṭhāpya trailokyaṃ dhāryatae iti(MBh_12.329.5/8)

mantravādo 'pi hi bhavati(MBh_12.329.6/1)

tvam agne yajñānāṃ hotā viśveṣām(MBh_12.329.6/2)

hito devebhir mānuṣe jane iti(MBh_12.329.6/3)

nidarśanaṃ cātra bhavati(MBh_12.329.6/4)

viśveṣām agne yajñānāṃ hoteti(MBh_12.329.6/5)

hito devair mānuṣair jagata iti(MBh_12.329.6/6)

agnir hi yajñānāṃ hotā kartā(MBh_12.329.6/7)

sa cāgnir brahma(MBh_12.329.6/8)

na hy ete mantrād dhavanam asti(MBh_12.329.7/1)

na vinā puruṣaṃ tapaḥ saṃbhavati(MBh_12.329.7/2)

havir mantrāṇāṃ saṃpūjā vidyate devamanuṣyāṇām anena tvaṃ hoteti niyuktaḥ(MBh_12.329.7/3)

ye ca mānuṣā hotrādhikārās te ca(MBh_12.329.7/4)

brāhmaṇasya hi yājanaṃ vidhīyate na kṣatravaiśyayor dvijātyoḥ(MBh_12.329.7/5)

tasmād brāhmaṇā hy agnibhūtā yajñān udvahanti(MBh_12.329.7/6)

yajñā devāṃs tarpayanti devāḥ pṛthivīṃ bhāvayanti(MBh_12.329.7/7)

śatapathe hi brāhmaṇaṃ bhavati(MBh_12.329.8/1)

agnau samiddhe sa juhoti yo vidvān brāhmaṇamukhe dānāhutiṃ juhoti(MBh_12.329.8/2)

evam apy agnibhūtā brāhmaṇā vidvāṃso 'gniṃ bhāvayanti(MBh_12.329.8/3)

agnir viṣṇuḥ sarvabhūtāny anupraviśya prāṇān dhārayati(MBh_12.329.8/4)

api cātra sanatkumāragītāḥ ślokā bhavanti(MBh_12.329.8/5)

viśvaṃ brahmāsṛjat pūrvaṃ sarvādir niravaskaram 
brahmaghoṣair divaṃ tiṣṭhanty amarā brahmayonayaḥ // MBh_12,329.9

brāhmaṇānāṃ matir vākyaṃ karma śraddhā tapāṃsi ca 
dhārayanti mahīṃ dyāṃ ca śaityād vāry amṛtaṃ yathā // MBh_12,329.10

nāsti satyāt paro dharmo nāsti mātṛsamo guruḥ 
brāhmaṇebhyaḥ paraṃ nāsti pretya ceha ca bhūtaye // MBh_12,329.11

naiṣām ukṣā vardhate nota vāhā
na gargaro mathyate saṃpradāne
apadhvastā dasyubhūtā bhavanti
yeṣāṃ rāṣṭre brāhmaṇā vṛttihīnāḥ MBh_12,329.12

vedapurāṇetihāsaprāmāṇyān nārāyaṇamukhodgatāḥ sarvātmānaḥ sarvakartāraḥ sarvabhāvanāś ca brāhmaṇāḥ(MBh_12.329.13/1)

vāksamakālaṃ hi tasya devasya varapradasya brāhmaṇāḥ prathamaṃ prādurbhūtā brāhmaṇebhyaś ca śeṣā varṇāḥ prādurbhūtāḥ(MBh_12.329.13/2)

itthaṃ ca surāsuraviśiṣṭā brāhmaṇā yadā mayā brahmabhūtena purā svayam evotpāditāḥ surāsuramahar2ṣayo bhūtaviśeṣāḥ sthāpitā nigṛhītāś ca(MBh_12.329.13/3)

ahalyādharṣaṇanimittaṃ hi gautamād dhariśmaśrutām indraḥ prāptaḥ(MBh_12.329.14/1)

kauśikanimittaṃ cendro muṣkaviyogaṃ meṣavṛṣaṇatvaṃ cāvāpa(MBh_12.329.14/2)

aśvinor grahapratiṣedhodyatavajrasya puraṃdarasya cyavanena stambhito bāhuḥ(MBh_12.329.14/3)

kratuvadhaprāptamanyunā ca dakṣeṇa bhūyas tapasā cātmānaṃ saṃyojya netrākṛtir anyā lalāṭe rudrasyotpāditā(MBh_12.329.14/4)

tripuravadhārthaṃ dīkṣām abhyupagatasya rudrasyośanasā śiraso jaṭā utkṛtya prayuktāḥ(MBh_12.329.15/1)

tataḥ prādurbhūtā bhujagāḥ_1(MBh_12.329.15/2)

tair asya bhujagaiḥ_1 pīḍyamānaḥ kaṇṭho nīlatām upanītaḥ(MBh_12.329.15/3)

pūrve ca manvantare svāyaṃbhuve nārāyaṇahastabandhagrahaṇān nīlakaṇṭhatvam eva vā(MBh_12.329.15/4)

amṛtotpādane puraścaraṇatām upagatasyāṅgiraso bṛhaspater upaspṛśato na prasādaṃ gatavatyaḥ kilāpaḥ(MBh_12.329.16/1)

atha bṛhaspatir apāṃ cukrodha(MBh_12.329.16/2)

yasmān mamopaspṛśataḥ kaluṣībhūtā na prasādam upagatās tasmād adyaprabhṛti jhaṣamakaramatsyakacchapajantusaṃkīrṇāḥ kaluṣībhavateti(MBh_12.329.16/3)

tadāprabhṛty āpo yādobhiḥ saṃkīrṇāḥ saṃvṛttāḥ(MBh_12.329.16/4)

viśvarūpo vai tvāṣṭraḥ purohito devānām āsīt svasrīyo 'surāṇām(MBh_12.329.17/1)

sa pratyakṣaṃ devebhyo bhāgam adadat paroakṣam asurebhyaḥ(MBh_12.329.17/2)

atha hiraṇyakaśipuṃ puraskṛtya_1 viśvarūpamātaraṃ svasāram asurā varam ayācanta(MBh_12.329.18/1)

he svasar ayaṃ te putras tvāṣṭro viśvarūpas triśirā devānāṃ purohitaḥ pratyakṣaṃ devebhyo bhāgam adadat paroakṣam asmākam(MBh_12.329.18/2)

tato devā vardhante vayaṃ kṣīyāmaḥ(MBh_12.329.18/3)

tad enaṃ tvaṃ vārayitum arhasi tathā yathāsmān bhajed iti(MBh_12.329.18/4)

atha viśvarūpaṃ nandanavanam upagataṃ mātovāca(MBh_12.329.19/1)

putra kiṃ parapakṣavardhanas tvaṃ mātulapakṣaṃ nāśayasi(MBh_12.329.19/2)

nārhasy evaṃ kartum iti(MBh_12.329.19/3)

sa viśvarūpo mātur vākyam anatikramaṇīyam iti matvā saṃpūjya hiraṇyakaśipum agāt(MBh_12.329.19/4)

hairaṇyagarbhāc ca vasiṣṭhād dhiraṇyakaśipuḥ śāpaṃ prāptavān(MBh_12.329.20/1)

yasmāt tvayānyo vṛto hotā tasmād asamāptayajñas tvam apūrvāt sattvajātād vadhaṃ prāpsyasīti(MBh_12.329.20/2)

tacchāpadānād dhiraṇyakaśipuḥ prāptavān vadham(MBh_12.329.20/3)

viśvarūpo mātṛpakṣavardhano 'tyarthaṃ tapasy abhavat(MBh_12.329.21/1)

tasya vratabhaṅgārtham indro bahvīḥ śrīmatyo 'psaraso niyuyoja(MBh_12.329.21/2)

tāś ca dṛṣṭvā manaḥ kṣubhitam tasyābhavat tāsu cāpsaraḥsu nacirād eva sakto 'bhavat(MBh_12.329.21/3)

saktaṃ cainaṃ jñātvāpsarasa ūcur gacchāmahe vayaṃ yathāgatam iti(MBh_12.329.21/4)

tās tvāṣṭra uvāca(MBh_12.329.22/1)

kva gamiṣyatha āsyatām tāvan mayā saha śreyo bhaviṣyatīti(MBh_12.329.22/2)

tās tam abruvan(MBh_12.329.22/3)

vayaṃ devastriyo 'psarasa indraṃ varadaṃ purā prabhaviṣṇuṃ vṛṇīmahae iti(MBh_12.329.22/4)

atha tā viśvarūpo 'bravīd adyaiva sendrā devā na bhaviṣyantīti(MBh_12.329.23/1)

tato mantrāñ jajāpa(MBh_12.329.23/2)

tair mantraiḥ prāvardhata triśirāḥ(MBh_12.329.23/3)

ekenāsyena sarvalokeṣu dvijaiḥ kriyāvadbhir yajñeṣu suhutaṃ somaṃ papāv ekenāpa ekena sendrān devān(MBh_12.329.23/4)

athendras taṃ vivardhamānaṃ somapānāpyāyitasarvagātraṃ dṛṣṭvā cintām āpede(MBh_12.329.23/5)

devāś ca te sahendreṇa brahmāṇam abhijagmur ūcuś ca(MBh_12.329.24/1)

viśvarūpeṇa sarvayajñeṣu suhutaḥ somaḥ pīyate(MBh_12.329.24/2)

vayam abhāgāḥ saṃvṛttāḥ(MBh_12.329.24/3)

asurapakṣo vardhate vayaṃ kṣīyāmaḥ(MBh_12.329.24/4)

tad arhasi no vidhātuṃ śreyo yad anantaram iti(MBh_12.329.24/5)

tān brahmovāca ṛṣir bhārgavas tapas tapyate dadhīcaḥ(MBh_12.329.25/1)

sa yācyatāṃ varaṃ yathā kalevaraṃ jahyāt(MBh_12.329.25/2)

tasyāsthibhir vajraṃ kriyatām iti(MBh_12.329.25/3)

devās tatrāgacchan yatra dadhīco bhagavān ṛṣis tapas tepe(MBh_12.329.26/1)

sendrā devās tam abhigamyocur bhagavaṃs tapasaḥ kuśalam avighnaṃ ceti(MBh_12.329.26/2)

tān dadhīca uvāca svāgataṃ bhavadbhyaḥ kiṃ kriyatām(MBh_12.329.26/3)

yad vakṣyatha tat kariṣyāmīti(MBh_12.329.26/4)

te tam abruvañ śarīraparityāgaṃ lokahitārthaṃ bhagavān kartum arhatīti(MBh_12.329.26/5)

atha dadhīcas tathaivā-vimanāḥ sukhaduḥkhasamo mahāyogī ātmānaṃ samādhāya śarīraparityāgaṃ cakāra(MBh_12.329.26/6)

tasya paramātmany avasṛte tāny asthīni dhātā saṃgṛhya vajram akarot(MBh_12.329.27/1)

tena vajreṇā-bhedyenā-pradhṛṣyeṇa brahmāsthisaṃbhūtena viṣṇupraviṣṭenendro viśvarūpaṃ jaghāna(MBh_12.329.27/2)

śirasāṃ cāsya chedanam akarot(MBh_12.329.27/3)

tasmād anantaraṃ viśvarūpagātramathanasaṃbhavaṃ tvaṣṭrotpāditam evāriṃ vṛtram indro jaghāna(MBh_12.329.27/4)

tasyāṃ dvaidhībhūtāyāṃ brahmavadhyāyāṃ bhayād indro devarājyaṃ parityajya apsusaṃbhavāṃ śītalāṃ mānasasarogatāṃ nalinīṃ apsu(MBh_12.329.28/1)

tatra caiśvaryayogād aṇumātro bhūtvā bisagranthiṃ praviveśa(MBh_12.329.28/2)

atha brahmavadhyābhayapranaṣṭe trailokyanāthe śacīpatau jagad anīśvaraṃ babhūva(MBh_12.329.29/1)

devān rajas tamaś cāviveśa(MBh_12.329.29/2)

mantrā na prāvartanta mahar2ṣīṇāṃ(MBh_12.329.29/3)

rakṣāṃsi prādur abhavan(MBh_12.329.29/4)

brahma cotsādanaṃ jagāma(MBh_12.329.29/5)

anindrāś cā-balā lokāḥ supradhṛṣyā babhūvuḥ(MBh_12.329.29/6)

atha devā ṛṣayaś cāyuṣaḥ putraṃ nahuṣaṃ nāma devarājatve 'bhiṣiṣicuḥ(MBh_12.329.30/1)

nahuṣaḥ pañcabhiḥ śatair jyotiṣāṃ lalāṭe jvaladbhiḥ sarvatejoharais triviṣṭapaṃ pālayāṃ babhūva(MBh_12.329.30/2)

atha lokāḥ prakṛtim āpedire svasthāś ca babhūvuḥ(MBh_12.329.30/3)

athovāca nahuṣaḥ(MBh_12.329.31/1)

sarvaṃ māṃ śakropabhuktam upasthitam ṛte śacīm iti(MBh_12.329.31/2)

sa evam uktvā śacīsamīpam agamad uvāca cainām(MBh_12.329.31/3)

subhage 'ham indro devānāṃ bhajasva mām iti(MBh_12.329.31/4)

taṃ śacī pratyuvāca(MBh_12.329.31/5)

prakṛtyā tvaṃ dharmavatsalaḥ somavaṃśodbhavaś ca(MBh_12.329.31/6)

nārhasi parapatnīdharṣaṇaṃ kartum iti(MBh_12.329.31/7)

tām athovāca nahuṣaḥ(MBh_12.329.32/1)

aindraṃ padam adhyāsyate mayā(MBh_12.329.32/2)

aham indrasya rājyaratnaharo nātrā-dharmaḥ kaścit tvam indrabhukteti(MBh_12.329.32/3)

sā tam uvāca(MBh_12.329.32/4)

asti mama kiṃcid vratam aparyavasitam(MBh_12.329.32/5)

tasyāvabhṛthe tvām upagamiṣyāmi kaiścid evāhobhir iti(MBh_12.329.32/6)

sa śacyaivam abhihito nahuṣo jagāma(MBh_12.329.32/7)

atha śacī duḥkhaśokārtā bhartṛdarśanalālasā nahuṣabhayagṛhītā bṛhaspatim upāgacchat(MBh_12.329.33/1)

sa ca tām abhigatāṃ dṛṣṭvaiva dhyānaṃ praviśya bhartṛkāryatatparāṃ jñātvā bṛhaspatir uvāca(MBh_12.329.33/2)

anenaiva vratena tapasā cānvitā devīṃ varadām upaśrutim āhvaya(MBh_12.329.33/3)

sā tavendraṃ darśayiṣyatīti(MBh_12.329.33/4)

sātha mahāniyamam āsthitā devīṃ varadām upaśrutiṃ mantrair āhvayat(MBh_12.329.34/1)

sopaśrutiḥ śacīsamīpam agāt(MBh_12.329.34/2)

uvāca cainām iyam asmi tvayopahūtopasthitā kiṃ te priyaṃ karavāṇīti(MBh_12.329.34/3)

tāṃ mūrdhnā praṇamyovāca śacī bhagavaty arhasi me bhartāraṃ darśayituṃ tvaṃ satyā matā ceti(MBh_12.329.34/4)

saināṃ mānasaṃ saro 'nayat(MBh_12.329.34/5)

tatrendraṃ bisagranthigatam adarśayat(MBh_12.329.34/6)

tām indraḥ patnīṃ kṛśāṃ glānāṃ ca dṛṣṭvā cintayāṃ babhūva(MBh_12.329.35/1)

aho mama mahad duḥkham idam adyopagatam(MBh_12.329.35/2)

naṣṭaṃ hi mām iyam anviṣyopāgamad duḥkhārteti(MBh_12.329.35/3)

tām indra uvāca kathaṃ vartayasīti(MBh_12.329.35/4)

sā tam uvāca(MBh_12.329.35/5)

nahuṣo mām āhvayati(MBh_12.329.35/6)

kālaś cāsya mayā kṛta iti(MBh_12.329.35/7)

tām indra uvāca(MBh_12.329.36/1)

gaccha(MBh_12.329.36/2)

nahuṣas tvayā vācyo 'pūrveṇa mām ṛṣiyuktena yānena tvam adhirūḍha udvahasva(MBh_12.329.36/3)

indrasya hi mahānti vāhanāni manasaḥ priyāṇy adhirūḍhāni mayā(MBh_12.329.36/4)

tvam anyenopayātum arhasīti(MBh_12.329.36/5)

saivam uktā hṛṣṭā jagāma(MBh_12.329.36/6)

indro 'pi bisagranthim evāviveśa bhūyaḥ(MBh_12.329.36/7)

athendrāṇim abhyāgatāṃ dṛṣṭvovāca nahuṣaḥ pūrṇaḥ sa kāla iti(MBh_12.329.37/1)

taṃ śacy abravīc chakreṇa yathoktam(MBh_12.329.37/2)

sa mahar2ṣiyuktaṃ vāhanam adhirūḍhaḥ śacīsamīpam upāgacchat(MBh_12.329.37/3)

atha maitrāvaruṇiḥ kumbhayonir agastyo mahar2ṣīn vikriyamāṇāṃs tān nahuṣeṇāpaśyat(MBh_12.329.38/1)

padbhyāṃ ca tenāspṛśyata(MBh_12.329.38/2)

tataḥ sa nahuṣam abravīd akāryapravṛtta pāpa patasva mahīm(MBh_12.329.38/3)

sarpo bhava yāvad bhūmir girayaś ca tiṣṭheyus tāvad iti(MBh_12.329.38/4)

sa mahar2ṣivākyasamakālam eva tasmād yānād avāpatat(MBh_12.329.38/5)

athānindraṃ punas trailokyam abhavat(MBh_12.329.39/1)

tato devā ṛṣayaś ca bhagavantaṃ viṣṇuṃ śaraṇam indrārthe 'bhijagmuḥ(MBh_12.329.39/2)

ūcuś cainaṃ bhagavann indraṃ brahmavadhyābhibhūtaṃ trātum arhasīti(MBh_12.329.39/3)

tataḥ sa varadas tān abravīd aśvamedhaṃ yajñaṃ vaiṣṇavaṃ śakro 'bhiyajatu(MBh_12.329.39/4)

tataḥ svaṃ sthānaṃ prāpsyatīti(MBh_12.329.39/5)

tato devā ṛṣayaś cendraṃ nāpaśyan yadā tadā śacīm ūcur gaccha subhage indram ānayasveti(MBh_12.329.40/1)

sā punas tat saraḥ samabhyagacchat(MBh_12.329.40/2)

indraś ca tasmāt sarasaḥ samutthāya bṛhaspatim abhijagāma(MBh_12.329.40/3)

bṛhaspatiś cāśvamedhaṃ mahākratuṃ śakrāyāharat(MBh_12.329.40/4)

tataḥ kṛṣṇasāraṅgaṃ medhyam aśvam utsṛjya vāhanaṃ tam eva kṛtvā indraṃ marutpatiṃ bṛhaspatiḥ svasthānaṃ prāpayām āsa(MBh_12.329.40/5)

tataḥ sa devarāḍ devair ṛṣibhiḥ stūyamānas triviṣṭapastho niṣkalmaṣo babhūva(MBh_12.329.41/1)

brahmavadhyāṃ caturṣu sthāneṣu vanitāgnivanaspatigoṣu vyabhajat(MBh_12.329.41/2)

evaṃ indro brahmatejaḥprabhāvopabṛṃhitaḥ śatruvadhaṃ kṛtvā svasthānaṃ prāpitaḥ(MBh_12.329.41/3)

ākāśagaṅgāgataś ca purā bharadvājo mahar2ṣir upāspṛśaṃs trīn kramān kramatā viṣṇunābhyāsāditaḥ(MBh_12.329.42/1)

sa bharadvājena sasalilena pāṇinorasi tāḍitaḥ salakṣaṇoraskaḥ saṃvṛttaḥ(MBh_12.329.42/2)

bhṛguṇā mahar2ṣiṇā śapto 'gniḥ sarvabhakṣatvam upanītaḥ //(MBh_12.329.43/1)

aditir vai devānām annam apacad etad bhuktvāsurān haniṣyantīti(MBh_12.329.44/1)

tatra budho vratacaryāsamāptāv āgacchat(MBh_12.329.44/2)

aditiṃ cāvocad bhikṣāṃ dehīti(MBh_12.329.44/3)

tatra devaiḥ pūrvam etat prāśyaṃ nānyenety aditir bhikṣāṃ nādāt(MBh_12.329.44/4)

atha bhikṣāpratyākhyānaruṣitena budhena brahmabhūtena vivasvato dvitīye janmany aṇḍasaṃjñitasyāṇḍaṃ māritam adityāḥ(MBh_12.329.44/5)

sa mārtaṇḍo vivasvān abhavac chrāddhadevaḥ(MBh_12.329.44/6)

dakṣasya vai duhitaraḥ ṣaṣṭir āsan(MBh_12.329.45/1)

tābhyaḥ kaśyapāya trayodaśa prādād daśa dharmāya daśa manave saptaviṃśatim indave(MBh_12.329.45/2)

tāsu tulyāsu nakṣatrākhyāṃ gatāsu somo rohiṇyām abhyadhikāṃ prītim akarot(MBh_12.329.45/3)

tatas tāḥ śeṣāḥ patnya īrṣyāvatyaḥ pituḥ samīpaṃ somo rohiṇīm adhikaṃ bhajatīti(MBh_12.329.45/4)

so 'bravīd yakṣmainam āvekṣyatīti(MBh_12.329.45/5)

dakṣaśāpāt somaṃ rājānaṃ yakṣmāviveśa(MBh_12.329.46/1)

sa yakṣmaṇāviṣṭo dakṣam agamat(MBh_12.329.46/2)

dakṣaś cainam abravīn na samaṃ vartasae iti(MBh_12.329.46/3)

tatrar7ṣayaḥ somam abruvan kṣīyase yakṣmaṇā(MBh_12.329.46/4)

paścimasyāṃ diśi samudre hiraṇyasarastīrtham(MBh_12.329.46/5)

tatra gatvātmānam abhiṣecayasveti(MBh_12.329.46/6)

athāgacchat somas tatra hiraṇyasarastīrtham(MBh_12.329.46/7)

gatvā cātmānaḥ snapanam akarot (!)(MBh_12.329.46/8)

snātvā cātmānaṃ pāpmano mokṣayām āsa (!)(MBh_12.329.46/9)

tatra cāvabhāsitas tīrthe yadā somas tadāprabhṛti tīrthaṃ tat prabhāsam iti nāmnā khyātaṃ babhūva (!)(MBh_12.329.46/91)

tacchāpād adyāpi kṣīyate somo 'māvāsyāntarasthaḥ (!)(MBh_12.329.46/92)

paurṇamāsīmātre_1 'dhiṣṭhito meghalekhāpraticchannaṃ vapur darśayati (!)(MBh_12.329.46/93)

meghasadṛśaṃ varṇam agamat tad asya śaśalakṣma vimalam abhavat(MBh_12.329.46/94)

sthūlaśirā mahar2ṣir meroḥ prāguttare digbhāge tapas tepe(MBh_12.329.47/1)

tasya tapas tapyamānasya sarvagandhavahaḥ śucir vāyur vivāyamānaḥ śarīram aspṛśat(MBh_12.329.47/2)

sa tapasā tāpitaśarīraḥ kṛśo vāyunopavījyamāno hṛdayaparitoṣam agamat(MBh_12.329.47/3)

tatra tasyānilavyajanakṛtaparitoṣasya sadyo vanaspatayaḥ puṣpaśobhāṃ na darśitavanta iti sa etāñ śaśāpa na sarvakālaṃ puṣpavanto bhaviṣyatheti(MBh_12.329.47/4)

nārāyaṇo lokahitārthaṃ vaḍavāmukho nāma mahar2ṣiḥ purābhavat(MBh_12.329.48/1)

tasya merau tapas tapyataḥ samudra āhūto nāgataḥ(MBh_12.329.48/2)

tenā-marṣitenātmagātroṣmaṇā samudraḥ stimitajalaḥ kṛtaḥ(MBh_12.329.48/3)

svedaprasyandanasadṛśaś cāsya lavaṇabhāvo janitaḥ(MBh_12.329.48/4)

uktaś cā-peyo bhaviṣyasi(MBh_12.329.48/5)

etac ca te toyaṃ vaḍavāmukhasaṃjñitena pīyamānaṃ madhuraṃ bhaviṣyati(MBh_12.329.48/6)

tad etad adyāpi vaḍavāmukhasaṃjñitenānuvartinā toyaṃ sāmudraṃ pīyate(MBh_12.329.48/7)

himavato girer duhitaram umāṃ rudraś cakame(MBh_12.329.49/1)

bhṛgur api ca mahar2ṣir himavantam āgamyābravīt kanyām umāṃ me dehīti(MBh_12.329.49/2)

tam abravīd dhimavān abhilaṣito varo rudra iti(MBh_12.329.49/3)

tam abravīd bhṛgur yasmāt tvayāhaṃ kanyāvaraṇakṛtabhāvaḥ pratyākhyātas tasmān na ratnānāṃ bhavān bhājanaṃ bhaviṣyatīti(MBh_12.329.49/4)

adyaprabhṛty etad avasthitam ṛṣivacanam(MBh_12.329.49/5)

tad evaṃvidhaṃ māhātmyaṃ brāhmaṇānām(MBh_12.329.50/1)

kṣatram api śāśvatīm avyayāṃ pṛthivīṃ patnīm abhigamya bubhuje(MBh_12.329.50/2)

tad etad brahmāgnīṣomīyam(MBh_12.329.50/3)

tena jagad dhāryate(MBh_12.329.50/4)

sūryācandramasau śaśvat keśair me aṃśusaṃjñitaiḥ 
bodhayaṃs tāpayaṃś caiva jagad uttiṣṭhataḥ pṛthak // MBh_12,330.1

bodhanāt tāpanāc caiva jagato harṣaṇaṃ bhavet 
agnīṣomakṛtair ebhiḥ karmabhiḥ pāṇḍunandana 
hṛṣīkeśo 'ham īśāno varado lokabhāvanaḥ // MBh_12,330.2

iḍopahūtayogena hare bhāgaṃ kratuṣv aham 
varṇaś ca me hariśreṣṭhas tasmād dharir ahaṃ smṛtaḥ // MBh_12,330.3

dhāma sāro hi lokānām ṛtaṃ caiva vicāritam 
ṛtadhāmā tato vipraiḥ satyaś cāhaṃ prakīrtitaḥ // MBh_12,330.4

naṣṭāṃ ca dharaṇīṃ pūrvam avindaṃ vai guhāgatām 
govinda iti māṃ devā vāgbhiḥ samabhituṣṭuvuḥ // MBh_12,330.5

śipiviṣṭeti cākhyāyāṃ hīnaromā ca yo bhavet 
tenāviṣṭaṃ hi yat kiṃcic chipiviṣṭaṃ hi tat smṛtam // MBh_12,330.6

yāsko mām ṛṣir avyagro naikayajñeṣu gītavān 
śipiviṣṭa iti hy asmād guhyanāmadharo hy aham // MBh_12,330.7

stutvā māṃ śipiviṣṭeti yāsko ṛṣir udāradhī udāradhīḥ 
matprasādād adho naṣṭaṃ niruktam abhijagmivān // MBh_12,330.8

na hi jāto na jāye 'haṃ na janiṣye kadācana 
kṣetrajñaḥ sarvabhūtānāṃ tasmād aham ajaḥ smṛtaḥ // MBh_12,330.9

noktapūrvaṃ mayā kṣudram aslīlaṃ vā kadācana 
ṛtā brahmasutā sā me satyā devī sarasvatī // MBh_12,330.10

sac cā-sac caiva kaunteya mayāveśitam ātmani 
pauṣkare brahmasadane satyaṃ mām ṛṣayo viduḥ // MBh_12,330.11

sattvān na cyutapūrvo 'haṃ sattvaṃ vai viddhi matkṛtam 
janmanīhābhavat sattvaṃ paurvikaṃ me dhanaṃjaya // MBh_12,330.12

nirāśīḥkarmasaṃyuktaṃ sātvataṃ māṃ prakalpaya 
sātvatajñānadṛṣṭo 'haṃ sātvataḥ sātvatāṃ patiḥ // MBh_12,330.13

kṛṣāmi medinīṃ pārtha bhūtvā kārṣṇāyaso mahān 
kṛṣṇo varṇaś ca me yasmāt tasmāt kṛṣṇo 'ham arjuna // MBh_12,330.14

mayā saṃśleṣitā bhūmir adbhir vyoma ca vāyunā 
vāyuś ca tejasā sārdhaṃ vaikuṇṭhatvaṃ tato mama // MBh_12,330.15

nirvāṇaṃ paramaṃ saukhyaṃ dharmo 'sau para ucyate 
tasmān na cyutapūrvo 'ham acyutas tena karmaṇā // MBh_12,330.16

pṛthivīnabhasī cobhe viśrute viśvalaukike 
tayoḥ saṃdhāraṇārthaṃ hi mām adhoakṣajam añjasā // MBh_12,330.17

niruktaṃ vedaviduṣo ye ca śabdārthacintakāḥ 
te māṃ gāyanti prāgvaṃśe adhoakṣaja iti sthitiḥ // MBh_12,330.18

śabda ekamatair eṣa vyāhṛtaḥ paramar1ṣibhiḥ 
nānyo hy adhoakṣajo loke ṛte nārāyaṇaṃ prabhum // MBh_12,330.19

ghṛtaṃ mamārciṣo loke jantūnāṃ prāṇadhāraṇam 
ghṛtārcir aham avyagrair vedajñaiḥ parikīrtitaḥ // MBh_12,330.20

trayo hi dhātavaḥ khyātāḥ karmajā iti ca smṛtāḥ 
pittaṃ śleṣmā ca vāyuś ca eṣa saṃghāta ucyate // MBh_12,330.21

etaiś ca dhāryate jantur etaiḥ kṣīṇaiś ca kṣīyate 
āyurvedavidas tasmāt tridhātuṃ māṃ pracakṣate // MBh_12,330.22

vṛṣo hi bhagavān dharmaḥ khyāto lokeṣu bhārata 
naighaṇṭukapadākhyātaṃ viddhi māṃ vṛṣam uttamam // MBh_12,330.23

kapir varāhaḥ śreṣṭhaś ca dharmaś ca vṛṣa ucyate 
tasmād vṛṣākapiṃ prāha kaśyapo māṃ prajāpatiḥ // MBh_12,330.24

na cādiṃ na madhyaṃ tathā naiva cāntaṃ
kadācid vidante surāś cāsurāś ca
anādyo hy amadhyas tathā cāpy anantaḥ
pragīto 'ham īśo vibhur lokasākṣī MBh_12,330.25

śucīni śravaṇīyāni śṛṇomīha dhanaṃjaya 
na ca pāpāni gṛhṇāmi tato 'haṃ vai śuciśravāḥ // MBh_12,330.26

ekaśṛṅgaḥ purā bhūtvā varāho divyadarśanaḥ 
imām uddhṛtavān bhūmim ekaśṛṅgas tato hy aham // MBh_12,330.27

tathaivāsaṃ trikakudo vārāhaṃ rūpam āsthitaḥ 
trikakut tena vikhyātaḥ śarīrasya tu māpanāt // MBh_12,330.28

viriñca iti yaḥ proktaḥ kapilajñānacintakaiḥ 
sa prajāpatir evāhaṃ cetanāt sarvalokakṛt // MBh_12,330.29

vidyāsahāyavantaṃ mām ādityasthaṃ sanātanam 
kapilaṃ prāhur ācāryāḥ sāṃkhyā niścitaniścayāḥ // MBh_12,330.30

hiraṇyagarbho dyutimān eṣa yaś chandasi stutaḥ 
yogaiḥ saṃpūjyate nityaṃ sa evāhaṃ vibhuḥ smṛtaḥ // MBh_12,330.31

ekaviṃśatiśākhaṃ ca ṛgvedaṃ māṃ pracakṣate 
sahasraśākhaṃ yat sāma ye vai vedavido janāḥ 
gāyanty āraṇyake viprā madbhaktās te 'pi durlabhāḥ // MBh_12,330.32

ṣaṭpañcāśatam aṣṭau ca saptatriṃśatam ity uta 
yasmiñ śākhā yajurvede so 'ham ādhvaryave smṛtaḥ // MBh_12,330.33

pañcakalpam atharvāṇaṃ kṛtyābhiḥ paribṛṃhitam 
kalpayanti hi māṃ viprā atharvāṇavidas tathā // MBh_12,330.34

śākhābhedāś ca ye kecid yāś ca śākhāsu gītayaḥ 
svaravarṇasamuccārāḥ sarvāṃs tān viddhi matkṛtān // MBh_12,330.35

yat tad dhayaśiraḥ pārtha samudeti varapradam 
so 'ham evottare bhāge kramā-kṣaravibhāgavit // MBh_12,330.36

rāmādeśitamārgeṇa matprasādān mahātmanā 
pāñcālena kramaḥ prāptas tasmād bhūtāt sanātanāt 
bābhravyagotraḥ sa babhau prathamaḥ kramapāragaḥ_1 // MBh_12,330.37

nārāyaṇād varaṃ labdhvā prāpya yogam anuttamam 
kramaṃ praṇīya śikṣāṃ ca praṇayitvā sa gālavaḥ // MBh_12,330.38

kaṇḍarīko 'tha rājā ca brahmadattaḥ pratāpavān 
jātīmaraṇajaṃ duḥkhaṃ smṛtvā smṛtvā punaḥ punaḥ 
saptajātiṣu mukhyatvād yogānāṃ saṃpadaṃ gataḥ // MBh_12,330.39

purāhaṃ ātmajaḥ pārtha prathitaḥ kāraṇāntare 
dharmasya kuruśārdūla tato 'haṃ dharmajaḥ smṛtaḥ // MBh_12,330.40

naranārāyaṇau pūrvaṃ tapas tepatur avyayam 
dharmayānaṃ samārūḍhau parvate gandhamādane // MBh_12,330.41

tatkālasamayaṃ caiva dakṣayajño babhūva ha 
naivākalpayad bhāgaṃ dakṣo rudrasya bhārata // MBh_12,330.42

tato dadhīcivacanād dakṣayajñam apāharat 
sasarja śūlaṃ krodhena prajvalantaṃ muhur muhuḥ // MBh_12,330.43

tacchūlaṃ bhasmasāt kṛtvā dakṣayajñaṃ savistaram 
āvayoḥ sahasāgacchad badary-āśramam antikāt 
vegena mahatā pārtha patan nārāyaṇorasi // MBh_12,330.44

tataḥ svatejasāviṣṭāḥ keśā nārāyaṇasya ha 
babhūvur muñjavarṇās tu tato 'haṃ muñjakeśavān // MBh_12,330.45

tac ca śūlaṃ vinirdhūtaṃ huṃkāreṇa mahātmanā 
jagāma śaṃkarakaraṃ nārāyaṇasamāhatam // MBh_12,330.46

atha rudra upādhāvat tāv ṛṣī tapasānvitau 
tata enaṃ samuddhūtaṃ kaṇṭhe jagrāha pāṇinā 
nārāyaṇaḥ sa viśvātmā tenāsya śitikaṇṭhatā // MBh_12,330.47

atha rudravighātārtham iṣīkāṃ jagṛhe naraḥ 
mantraiś ca saṃyuyojāśu so 'bhavat paraśur mahān // MBh_12,330.48

kṣiptaś ca sahasā rudre khaṇḍanaṃ prāptavāṃs tadā 
tato 'haṃ khaṇḍaparaśuḥ smṛtaḥ paraśukhaṇḍanāt // MBh_12,330.49

asmin yuddhe tu vārṣṇeya trailokyamathane tadā 
jayaṃ kaḥ prāptavāṃs tatra śaṃsaitan me janārdana // MBh_12,330.50

tayoḥ saṃlagnayor yuddhe rudranārāyaṇātmanoḥ 
udvignāḥ sahasā kṛtsnā lokāḥ sarve 'bhavaṃs tadā // MBh_12,330.51

nāgṛhṇāt pāvakaḥ śubhraṃ makheṣu suhutaṃ haviḥ 
vedā na pratibhānti sma ṛṣīṇāṃ bhāvitātmanām // MBh_12,330.52

devān rajas tamaś caiva samāviviśatus tadā 
vasudhā saṃcakampe 'tha nabhaś ca vipaphāla ha // MBh_12,330.53

niṣprabhāṇi ca tejāṃsi brahmā caivāsanāc cyutaḥ 
agāc choṣaṃ samudraś ca himavāṃś ca vyaśīryata // MBh_12,330.54

tasminn evaṃ samutpanne nimitte pāṇḍunandana 
brahmā vṛto devagaṇair ṛṣibhiś ca mahātmabhiḥ 
ājagāmāśu taṃ deśaṃ yatra yuddham avartata // MBh_12,330.55

sāñjalipragraho bhūtvā caturvaktro niruktagaḥ_1 
uvāca vacanaṃ rudraṃ lokānām astu vai śivam 
nyasyāyudhāni viśveśa jagato hitakāmyayā // MBh_12,330.56

yad akṣaram athā-vyaktam īśaṃ lokasya bhāvanam 
kūṭasthaṃ kartṛnirdvaṃdvam akarteti ca yaṃ viduḥ // MBh_12,330.57

vyaktibhāvagatasyāsya ekā mūrtir iyaṃ śivā 
naro nārāyaṇaś caiva jātau dharmakulodvahau // MBh_12,330.58

tapasā mahatā yuktau devaśreṣṭhau mahāvratau 
ahaṃ prasādajas tasya kasmiṃścit kāraṇāntare 
tvaṃ caiva krodhajas tāta pūrvasarge sanātanaḥ // MBh_12,330.59

mayā ca sārdhaṃ varadaṃ vibudhaiś ca mahar2ṣibhiḥ 
prasādayāśu lokānāṃ śāntir bhavatu māciram // MBh_12,330.60

brahmaṇā tv evam uktas tu rudraḥ krodhāgnim utsṛjan 
prasādayām āsa tato devaṃ nārāyaṇaṃ prabhum 
śaraṇaṃ ca jagāmādyaṃ vareṇyaṃ varadaṃ harim // MBh_12,330.61

tato 'tha varado devo jitakrodho jitendriyaḥ 
prītimān abhavat tatra rudreṇa saha saṃgataḥ // MBh_12,330.62

ṛṣibhir brahmaṇā caiva vibudhaiś ca supūjitaḥ 
uvāca devam īśānam īśaḥ sa jagato hariḥ // MBh_12,330.63

yas tvāṃ vetti sa māṃ vetti yas tvām anu sa mām anu 
nāvayor antaraṃ kiṃcin mā te bhūd buddhir anyathā // MBh_12,330.64

adyaprabhṛti śrīvatsaḥ śūlāṅko 'yaṃ bhavatv ayam 
mama pāṇyaṅkitaś cāpi śrīkaṇṭhas tvaṃ bhaviṣyasi // MBh_12,330.65

evaṃ lakṣaṇam utpādya parasparakṛtaṃ tadā 
sakhyaṃ caivā-tulaṃ kṛtvā rudreṇa sahitāv ṛṣī 
tapas tepatur avyagrau visṛjya tridivaukasaḥ // MBh_12,330.66

eṣa te kathitaḥ pārtha nārāyaṇajayo mṛdhe 
nāmāni caiva guhyāni niruktāni ca bhārata 
ṛṣibhiḥ kathitānīha yāni saṃkīrtitāni te // MBh_12,330.67

evaṃ bahuvidhai rūpaiś carāmīha vasuṃdharām 
brahmalokaṃ ca kaunteya golokaṃ ca sanātanam 
mayā tvaṃ rakṣito yuddhe mahāntaṃ prāptavāñ jayam // MBh_12,330.68

yas tu te so 'grato yāti yuddhe saṃpratyupasthite 
taṃ viddhi rudraṃ kaunteya devadevaṃ kapardinam // MBh_12,330.69

kālaḥ sa eva kathitaḥ krodhajeti mayā tava 
nihatāṃs tena vai pūrvaṃ hatavān asi vai ripūn // MBh_12,330.70

aprameyaprabhāvaṃ taṃ devadevam umāpatim 
namasva devaṃ prayato viśveśaṃ haram avyayam // MBh_12,330.71

brahman sumahad ākhyānaṃ bhavatā parikīrtitam 
yac chrutvā munayaḥ sarve vismayaṃ paramaṃ gatāḥ // MBh_12,331.1

idaṃ śatasahasrād dhi bhāratākhyānavistarāt 
āmathya matimanthena jñānodadhim anuttamam // MBh_12,331.2

navanītaṃ yathā dadhno malayāc candanaṃ yathā 
āraṇyakaṃ ca vedebhya oṣadhibhyo 'mṛtaṃ yathā // MBh_12,331.3

samuddhṛtam idaṃ brahman kathā-mṛtam anuttamam 
taponidhe tvayoktaṃ hi nārāyaṇakathāśrayam // MBh_12,331.4

sa hīśo bhagavān devaḥ sarvabhūtātmabhāvanaḥ 
aho nārāyaṇaṃ tejo durdarśaṃ dvijasattama // MBh_12,331.5

yatrāviśanti kalpānte sarve brahmādayaḥ surāḥ 
ṛṣayaś ca sagandharvā yac ca kiṃcic carā-caram 
na tato 'sti paraṃ manye pāvanaṃ divi ceha ca // MBh_12,331.6

sarvāśramābhigamanaṃ sarvatīrthāvagāhanam 
na tathā phaladaṃ cāpi nārāyaṇakathā yathā // MBh_12,331.7

sarvathā pāvitāḥ smeha śrutvemām āditaḥ kathām 
harer viśveśvarasyeha sarvapāpapraṇāśanīm // MBh_12,331.8

na citraṃ kṛtavāṃs tatra yad āryo me dhanaṃjayaḥ 
vāsudevasahāyo yaḥ prāptavāñ jayam uttamam // MBh_12,331.9

na cāsya kiṃcid aprāpyaṃ manye lokeṣv api triṣu 
trailokyanātho viṣṇuḥ sa yasyāsīt sāhyakṛt sakhā // MBh_12,331.10

dhanyāś ca sarvae evāsan brahmaṃs te mama pūrvakāḥ 
hitāya śreyase caiva yeṣām āsīj janārdanaḥ // MBh_12,331.11

tapasāpi na dṛśyo hi bhagavāṃl lokapūjitaḥ 
yaṃ dṛṣṭavantas te sākṣāc chrīvatsāṅkavibhūṣaṇam // MBh_12,331.12

tebhyo dhanyataraś caiva nāradaḥ parameṣṭhijaḥ 
na cālpatejasam ṛṣiṃ vedmi nāradam avyayam  MBh_12,331.13

śvetadvīpaṃ samāsādya yena dṛṣṭaḥ svayaṃ hariḥ // MBh_12,331.13

devaprasādānugataṃ vyaktaṃ tat tasya darśanam 
yad dṛṣṭavāṃs tadā devam aniruddhatanau sthitam // MBh_12,331.14

badarīm āśramaṃ yat tu nāradaḥ prādravat punaḥ 
naranārāyaṇau draṣṭuṃ kiṃ nu tatkāraṇaṃ mune // MBh_12,331.15

śvetadvīpān nivṛttaś ca nāradaḥ parameṣṭhijaḥ 
badarīm āśramaṃ prāpya samāgamya ca tāv ṛṣī // MBh_12,331.16

kiyantaṃ kālam avasat kāḥ kathāḥ pṛṣṭavāṃś ca saḥ 
śvetadvīpād upāvṛtte tasmin vā sumahātmani // MBh_12,331.17

kim abrūtāṃ mahātmānau naranārāyaṇāv ṛṣī 
tad etan me yathātattvaṃ sarvam ākhyātum arhasi // MBh_12,331.18

namo bhagavate tasmai vyāsāyā-mitatejase 
yasya prasādād vakṣyāmi nārāyaṇakathām imām // MBh_12,331.19

prāpya śvetaṃ mahādvīpaṃ dṛṣṭvā ca harim avyayam 
nivṛtto nārado rājaṃs tarasā merum āgamat 
hṛdayenodvahan bhāraṃ yad uktaṃ paramātmanā // MBh_12,331.20

paścād asyābhavad rājann ātmanaḥ sādhvasaṃ mahat 
yad gatvā dūram adhvānaṃ kṣemī punar ihāgataḥ // MBh_12,331.21

tato meroḥ pracakrāma parvataṃ gandhamādanam 
nipapāta ca khāt tūrṇaṃ viśālāṃ badarīm anu // MBh_12,331.22

tataḥ sa dadṛśe devau purāṇāv ṛṣisattamau 
tapaś carantau sumahad ātmaniṣṭhau mahāvratau // MBh_12,331.23

tejasābhyadhikau sūryāt sarvalokavirocanāt 
śrīvatsalakṣaṇau pūjyau jaṭāmaṇḍaladhāriṇau // MBh_12,331.24

jālapādabhujau_2 tau tu pādayoś cakralakṣaṇau 
vyūḍhoraskau dīrghabhujau_2 tathā muṣkacatuṣkiṇau // MBh_12,331.25

ṣaṣṭidantāv aṣṭadaṃṣṭrau meghaughasadṛśasvanau 
svāsyau pṛthulalāṭau ca suhanū subhrunāsikau // MBh_12,331.26

ātapatreṇa sadṛśe śirasī devayos tayoḥ 
evaṃ lakṣaṇasaṃpannau mahāpuruṣasaṃjñitau // MBh_12,331.27

tau dṛṣṭvā nārado hṛṣṭas tābhyāṃ ca pratipūjitaḥ 
svāgatenābhibhāṣyātha pṛṣṭaś cānāmayaṃ tadā // MBh_12,331.28

babhūvāntargatamatir nirīkṣya puruṣottamau 
sadogatās tatra ye vai sarvabhūtanamaskṛtāḥ // MBh_12,331.29

śvetadvīpe mayā dṛṣṭās tādṛśāv ṛṣisattamau 
iti saṃcintya manasā kṛtvā cābhipradakṣiṇam 
upopaviveśe tatra pīṭhe kuśamaye śubhe // MBh_12,331.30

tatas tau tapasāṃ vāsau yaśasāṃ tejasām api 
ṛṣī śamadamopetau kṛtvā pūrvāhṇikaṃ vidhim // MBh_12,331.31

paścān nāradam avyagrau pādyārghyābhyāṃ prapūjya ca 
pīṭhayoś copaviṣṭau tau kṛtātithyāhnikau nṛpa_2 // MBh_12,331.32

teṣu tatropaviṣṭeṣu sa deśo 'bhivyarājata 
ājyāhutimahājvālair yajñavāṭo 'gnibhir yathā // MBh_12,331.33

atha nārāyaṇas tatra nāradaṃ vākyam abravīt 
sukhopaviṣṭaṃ viśrāntaṃ kṛtātithyaṃ sukhasthitam // MBh_12,331.34

apīdānīṃ sa bhagavān paramātmā sanātanaḥ 
śvetadvīpe tvayā dṛṣṭa āvayoḥ prakṛtiḥ parā // MBh_12,331.35

dṛṣṭo me puruṣaḥ śrīmān viśvarūpadharo 'vyayaḥ 
sarve hi lokās tatrasthās tathā devāḥ sahar1ṣibhiḥ 
adyāpi cainaṃ paśyāmi yuvāṃ paśyan sanātanau // MBh_12,331.36

yair lakṣaṇair upetaḥ sa harir avyaktarūpadhṛk 
tair lakṣaṇair upetau hi vyaktarūpadharau yuvām // MBh_12,331.37

dṛṣṭau mayā yuvāṃ tatra tasya devasya pārśvataḥ 
iha caivāgato 'smy adya visṛṣṭaḥ paramātmanā // MBh_12,331.38

ko hi nāma bhavet tasya tejasā yaśasā śriyā 
sadṛśas triṣu lokeṣu ṛte dharmātmajau yuvām // MBh_12,331.39

tena me kathitaṃ pūrvaṃ nāma kṣetrajñasaṃjñitam 
prādurbhāvāś ca kathitā bhaviṣyanti hi ye yathā // MBh_12,331.40

tatra ye puruṣāḥ śvetāḥ pañcendriyavivarjitāḥ 
pratibuddhāś ca te sarve bhaktāś ca puruṣottamam // MBh_12,331.41

te 'rcayanti sadā devaṃ taiḥ sārdhaṃ ramate ca saḥ 
priyabhakto hi bhagavān paramātmā dvijapriyaḥ // MBh_12,331.42

ramate so 'rcyamāno hi sadā bhāgavatapriyaḥ 
viśvabhuk sarvago_1 devo bāndhavo bhaktavatsalaḥ 
sa kartā kāraṇaṃ caiva kāryaṃ cātibaladyutiḥ // MBh_12,331.43

tapasā yojya so ātmānaṃ śvetadvīpāt paraṃ hi yat 
teja ity abhivikhyātaṃ svayaṃbhāsāvabhāsitam // MBh_12,331.44

śāntiḥ sā triṣu lokeṣu siddhānāṃ bhāvitātmanām 
etayā śubhayā buddhyā naiṣṭhikaṃ vratam āsthitaḥ // MBh_12,331.45

na tatra sūryas tapati na somo 'bhivirājate 
na vāyur vāti deveśe tapaś carati duścaram // MBh_12,331.46

vedīm aṣṭatalotsedhāṃ bhūmāv āsthāya viśvabhuk 
ekapādasthito deva ūrdhvabāhur udaṅmukhaḥ 
sāṅgān āvartayan vedāṃs tapas tepe suduścaram // MBh_12,331.47

yad brahmā ṛṣayaś caiva svayaṃ paśupatiś ca yat 
śeṣāś ca vibudhaśreṣṭhā daityadānavarākṣasāḥ // MBh_12,331.48

nāgāḥ suparṇā gandharvāḥ siddhā rājar1ṣayaś ca ye 
havyaṃ kavyaṃ ca satataṃ vidhipūrvaṃ prayuñjate 
kṛtsnaṃ tat tasya devasya caraṇāv upatiṣṭhati // MBh_12,331.49

yāḥ kriyāḥ saṃprayuktās tu ekāntagatabuddhibhiḥ 
tāḥ sarvāḥ śirasā devaḥ pratigṛhṇāti vai svayam // MBh_12,331.50

na tasyānyaḥ priyataraḥ pratibuddhair mahātmabhiḥ 
vidyate triṣu lokeṣu tato 'smy aikāntikaṃ gataḥ 
iha caivāgatas tena visṛṣṭaḥ paramātmanā // MBh_12,331.51

evaṃ me bhagavān devaḥ svayam ākhyātavān hariḥ 
āsiṣye tatparo bhūtvā yuvābhyāṃ saha nityaśaḥ // MBh_12,331.52

naranārāyaṇāv ūcatuḥ: dhanyo 'sy anugṛhīto 'si yat te dṛṣṭaḥ svayaṃ prabhuḥ 
na hi taṃ dṛṣṭavān kaścit padmayonir api svayam // MBh_12,332.1

avyaktayonir bhagavān durdarśaḥ puruṣottamaḥ 
nāradaitad dhi te satyaṃ vacanaṃ samudāhṛtam // MBh_12,332.2

nāsya bhaktaiḥ priyataro loke kaścana vidyate 
tataḥ svayaṃ darśitavān svam ātmānaṃ dvijottamam // MBh_12,332.3

tapo hi tapyatas tasya yat sthānaṃ paramātmanaḥ 
na tat saṃprāpnute kaścid ṛte hy āvāṃ dvijottama // MBh_12,332.4

yā hi sūryasahasrasya samastasya bhaved dyutiḥ 
sthānasya sā bhavet tasya svayaṃ tena virājatā // MBh_12,332.5

tasmād uttiṣṭhate vipra devād viśvabhuvaḥ pateḥ 
kṣamā kṣamāvatāṃ śreṣṭha yayā bhūmis tu yujyate // MBh_12,332.6

tasmāc cottiṣṭhate devāt sarvabhūtahito rasaḥ 
āpo yena hi yujyante dravatvaṃ prāpnuvanti ca // MBh_12,332.7

tasmād eva samudbhūtaṃ tejo rūpaguṇātmakam 
yena sma yujyate sūryas tato lokān virājate // MBh_12,332.8

tasmād devāt samudbhūtaḥ sparśas tu puruṣottamāt 
yena sma yujyate vāyus tato lokān vivāty asau // MBh_12,332.9

tasmāc cottiṣṭhate śabdaḥ sarvalokeśvarāt prabhoḥ 
ākāśaṃ yujyate yena tatas tiṣṭhaty asaṃvṛtam // MBh_12,332.10

tasmāt cottiṣṭhate devāt sarvabhūtagataṃ manaḥ 
candramā yena saṃyuktaḥ prakāśaguṇadhāraṇaḥ // MBh_12,332.11

ṣaḍbhūtotpādakaṃ nāma tat sthānaṃ vedasaṃjñitam 
vidyāsahāyo yatrāste bhagavān havyakavyabhuk // MBh_12,332.12

ye hi niṣkalmaṣā loke puṇyapāpavivarjitāḥ 
teṣāṃ vai kṣemam adhvānaṃ gacchatāṃ dvijasattama 
sarvalokatamohantā ādityo dvāram ucyate // MBh_12,332.13

ādityadagdhasarvāṅgā adṛśyāḥ kenacit kvacit 
paramāṇubhūtā bhūtvā tu taṃ devaṃ praviśanty uta // MBh_12,332.14

tasmād api vinirmuktā aniruddhatanau sthitāḥ 
manobhūtās tato bhūyaḥ pradyumnaṃ praviśanty uta // MBh_12,332.15

pradyumnāc cāpi nirmuktā jīvaṃ saṃkarṣaṇaṃ tathā 
viśanti viprapravarāḥ sāṃkhyā bhāgavataiḥ saha // MBh_12,332.16

tatas traiguṇyahīnās te paramātmānam añjasā 
praviśanti dvijaśreṣṭha kṣetrajñaṃ nirguṇātmakam 
sarvāvāsaṃ vāsudevaṃ kṣetrajñaṃ viddhi tattvataḥ // MBh_12,332.17

samāhitamanaskāś ca niyatāḥ saṃyatendriyāḥ 
ekāntabhāvopagatā vāsudevaṃ viśanti te // MBh_12,332.18

āvām api ca dharmasya gṛhe jātau dvijottama 
ramyāṃ viśālām āśritya tapa ugraṃ samāsthitau // MBh_12,332.19

ye tu tasyaiva devasya prādurbhāvāḥ surapriyāḥ 
bhaviṣyanti trilokasthās teṣāṃ svastīty ato dvija // MBh_12,332.20

vidhinā svena yuktābhyāṃ yathāpūrvaṃ dvijottama 
āsthitābhyāṃ sarvakṛcchraṃ vrataṃ samyak tad uttamam // MBh_12,332.21

āvābhyām api dṛṣṭas tvaṃ śvetadvīpe tapodhana 
samāgato bhagavatā saṃjalpaṃ kṛtavān yathā // MBh_12,332.22

sarvaṃ hi nau saṃviditaṃ trailokye sacarā-care 
yad bhaviṣyati vṛttaṃ vā vartate vā śubhā-śubham // MBh_12,332.23

etac chrutvā tayor vākyaṃ tapasy ugre 'bhyavartata 
nāradaḥ prāñjalir bhūtvā nārāyaṇaparāyaṇaḥ // MBh_12,332.24

jajāpa vidhivan mantrān nārāyaṇagatān bahūn 
divyaṃ varṣasahasraṃ hi naranārāyaṇāśrame // MBh_12,332.25

avasat sa mahātejā nārado bhagavān ṛṣiḥ 
tam evābhyarcayan devaṃ naranārāyaṇau ca tau // MBh_12,332.26

kasyacit tv atha kālasya nāradaḥ parameṣṭhijaḥ 
daivaṃ kṛtvā yathānyāyaṃ pitryaṃ cakre tataḥ param // MBh_12,333.1

tatas taṃ vacanaṃ prāha jyeṣṭho dharmātmajaḥ prabhuḥ 
ka ijyate dvijaśreṣṭha daive pitrye ca kalpite // MBh_12,333.2

tvayā matimatāṃ śreṣṭha tan me śaṃsa yathāgamam 
kim etat kriyate karma phalaṃ cāsya kim iṣyate // MBh_12,333.3

tvayaitat kathitaṃ pūrvaṃ daivaṃ kartavyam ity api 
daivataṃ ca paro yajñaḥ paramātmā sanātanaḥ // MBh_12,333.4

tatas tadbhāvito nityaṃ yaje vaikuṇṭham avyayam 
tasmāc ca prasṛtaḥ pūrvaṃ brahmā lokapitāmahaḥ // MBh_12,333.5

mama vai pitaraṃ prītaḥ parameṣṭhy apy ajījanat 
ahaṃ saṃkalpajas tasya putraḥ prathamakalpitaḥ // MBh_12,333.6

yajāmy ahaṃ pitṝn sādho nārāyaṇavidhau kṛte 
evaṃ sa eva bhagavān pitā mātā pitāmahaḥ 
ijyate pitṛyajñeṣu mayā nityaṃ jagatpatiḥ // MBh_12,333.7

śrutiś cāpy aparā deva putrān hi pitaro 'yajan 
vedaśrutiḥ praṇaṣṭā ca punar adhyāpitā sutaiḥ 
tatas te mantradāḥ putrāḥ pitṛtvam upapedire // MBh_12,333.8

nūnaṃ puraitad viditaṃ yuvayor bhāvitātmanoḥ 
putrāś ca pitaraś caiva parasparam apūjayan // MBh_12,333.9

trīn piṇḍān nyasya vai pṛthvyāṃ pūrvaṃ dattvā kuśān iti 
kathaṃ tu piṇḍasaṃjñāṃ te pitaro lebhire purā // MBh_12,333.10

naranārāyaṇāv ūcatuḥ: imāṃ hi dharaṇīṃ pūrvaṃ naṣṭāṃ sāgaramekhalām 
govinda ujjahārāśu vārāhaṃ rūpam āśritaḥ // MBh_12,333.11

sthāpayitvā tu dharaṇīṃ sve sthāne puruṣottamaḥ 
jalakardamaliptāṅgo lokakāryārtham udayataḥ // MBh_12,333.12

prāpte cāhnikakāle sa madhyaṃdinagate_1 ravau 
daṃṣṭrāvilagnān mṛtpiṇḍān vidhūya sahasā prabhuḥ 
sthāpayām āsa vai pṛthvyāṃ kuśān āstīrya nārada // MBh_12,333.13

sa teṣv ātmānam uddiśya pitryaṃ cakre yathāvidhi 
saṃkalpayitvā trīn piṇḍān svenaiva vidhinā prabhuḥ // MBh_12,333.14

ātmagātroṣmasaṃbhūtaiḥ snehagarbhais tilair api 
prokṣyāpavargaṃ deveśaḥ prāṅmukhaḥ kṛtavān svayam // MBh_12,333.15

maryādāsthāpanārthaṃ ca tato vacanam uktavān 
ahaṃ hi pitaraḥ sraṣṭum udyato lokakṛt svayam // MBh_12,333.16

tasya cintayataḥ sadyaḥ pitṛkāryavidhiṃ param 
daṃṣṭrābhyāṃ pravinirdhūtā mamaite dakṣiṇāṃ diśam 
āśritā dharaṇīṃ piṇḍās tasmāt pitara eva te // MBh_12,333.17

trayo mūrtivihīnā vai piṇḍamūrtidharās tv ime 
bhavantu pitaro loke mayā sṛṣṭāḥ sanātanāḥ // MBh_12,333.18

pitā pitāmahaś caiva tathaiva prapitāmahaḥ 
aham evātra vijñeyas triṣu piṇḍeṣu saṃsthitaḥ // MBh_12,333.19

nāsti matto 'dhikaḥ kaścit ko vābhyarcyo mayā svayam 
ko vā mama pitā loke aham eva pitāmahaḥ // MBh_12,333.20

pitāmahapitā caiva aham evātra kāraṇam 
ity evam uktvā vacanaṃ devadevo vṛṣākapiḥ // MBh_12,333.21

varāhaparvate vipra dattvā piṇḍān savistarān 
ātmānaṃ pūjayitvaiva tatraivā-darśanaṃ gataḥ // MBh_12,333.22

etadarthaṃ śubhamate pitaraḥ piṇḍasaṃjñitāḥ 
labhante satataṃ pūjāṃ vṛṣākapivaco yathā // MBh_12,333.23

ye yajanti pitṝn devān gurūṃś caivātithīṃs tathā 
gāś caiva dvijamukhyāṃś ca pṛthivīṃ mātaraṃ tathā 
karmaṇā manasā vācā viṣṇum eva yajanti te // MBh_12,333.24

antargataḥ sa bhagavān sarvasattvaśarīragaḥ_1 
samaḥ sarveṣu bhūteṣu īśvaraḥ sukhaduḥkhayoḥ 
mahān mahātmā sarvātmā nārāyaṇa iti śrutaḥ // MBh_12,333.25

śrutvaitan nārado vākyaṃ naranārāyaṇeritam 
atyantabhaktimān deve ekāntitvam upeyivān // MBh_12,334.1

proṣya varṣasahasraṃ tu naranārāyaṇāśrame 
śrutvā bhagavadākhyānaṃ dṛṣṭvā ca harim avyayam 
himavantaṃ jagāmāśu yatrāsya svaka āśramaḥ // MBh_12,334.2

tāv api khyātatapasau naranārāyaṇāv ṛṣī 
tasminn evāśrame ramye tepatus tapa uttamam // MBh_12,334.3

tvam apy amitavikrāntaḥ pāṇḍavānāṃ kulodvahaḥ 
pāvitātmādya saṃvṛttaḥ śrutvemām āditaḥ kathām // MBh_12,334.4

naiva tasya paro loko nāyaṃ pārthivasattama 
karmaṇā manasā vācā yo dviṣyād viṣṇum avyayam // MBh_12,334.5

majjanti pitaras tasya narake śāśvatīḥ samāḥ 
yo dviṣyād vibudhaśreṣṭhaṃ devaṃ nārāyaṇaṃ harim // MBh_12,334.6

kathaṃ nāma bhaved dveṣya ātmā lokasya kasyacit 
ātmā hi puruṣavyāghra jñeyo viṣṇur iti sthitiḥ // MBh_12,334.7

ya eṣa gurur asmākam ṛṣir gandhavatīsutaḥ 
tenaitat kathitaṃ tāta māhātmyaṃ paramātmanaḥ 
tasmāc chrutaṃ mayā cedaṃ kathitaṃ ca tavānagha // MBh_12,334.8

kṛṣṇadvaipāyanaṃ vyāsaṃ viddhi nārāyaṇaṃ prabhum 
ko hy anyaḥ puruṣavyāghra mahābhāratakṛd bhavet 
dharmān nānāvidhāṃś caiva ko brūyāt tam ṛte prabhum // MBh_12,334.9

vartatāṃ te mahāyajño yathā saṃkalpitas tvayā 
saṃkalpitāśvamedhas tvaṃ śrutadharmaś ca tattvataḥ // MBh_12,334.10

etat tu mahad ākhyānaṃ śrutvā pārikṣito nṛpaḥ_2 
tato yajñasamāptyarthaṃ kriyāḥ sarvāḥ samārabhat // MBh_12,334.11

nārāyaṇīyam ākhyānam etat te kathitaṃ mayā  MBh_12,334.12

nāradena purā rājan gurave me niveditam 
ṛṣīṇāṃ pāṇḍavānāṃ ca śṛṇvatoḥ kṛṣṇabhīṣmayoḥ // MBh_12,334.12

sa hi paramagurur bhuvanapatir
dharaṇidharaḥ śamaniyamanidhiḥ
śrutivinayanidhir dvijaparamahitas
tava bhavatu gatir harir amarahitaḥ MBh_12,334.13

tapasāṃ nidhiḥ sumahatāṃ mahato
yaśasaś ca bhājanam ariṣṭakahā
ekāntināṃ śaraṇado 'bhayado gatido 'stu vaḥ sa makhabhāgaharas triguṇātigaḥ MBh_12,334.14

catuṣpañcadharaḥ pūrteṣṭayoś ca phalabhāgaharaḥ
vidadhāti nityam ajito 'tibalo
gatim ātmagāṃ_1 sukṛtinām ṛṣiṇām MBh_12,334.15

taṃ lokasākṣiṇam ajaṃ puruṣaṃ
ravivarṇam īśvaragatiṃ bahuśaḥ
praṇamadhvam ekamatayo yatayaḥ
salilodbhavo 'pi tam ṛṣiṃ praṇataḥ MBh_12,334.16

sa hi lokayonir amṛtasya padaṃ
sūkṣmaṃ purāṇam acalaṃ paramam
tat sāṃkhyayogibhir udāradhṛtaṃ
buddhyā yatātmabhir viditaṃ satatam MBh_12,334.17

śrutaṃ bhagavatas tasya māhātmyaṃ paramātmanaḥ 
janma dharmagṛhe caiva naranārāyaṇātmakam 
mahāvarāhasṛṣṭā ca piṇḍotpattiḥ purātanī // MBh_12,335.1

pravṛttau ca nivṛttau ca yo yathā parikalpitaḥ 
sa tathā naḥ śruto brahman kathyamānas tvayānagha // MBh_12,335.2

yac ca tat kathitaṃ pūrvaṃ tvayā hayaśiro mahat 
havyakavyabhujo viṣṇor udakpūrve mahodadhau 
tac ca dṛṣṭaṃ bhagavatā brahmaṇā parameṣṭhinā // MBh_12,335.3

kiṃ tad utpāditaṃ pūrvaṃ hariṇā lokadhāriṇā 
rūpaṃ prabhāvamahatām apūrvaṃ dhīmatāṃ vara // MBh_12,335.4

dṛṣṭvā hi vibudhaśreṣṭham apūrvam amitaujasam 
tad aśvaśirasaṃ puṇyaṃ brahmā kim akaron mune // MBh_12,335.5

etan naḥ saṃśayaṃ brahman purāṇajñānasaṃbhavam 
kathayasvottamamate mahāpuruṣanirmitam 
pāvitāḥ sma tvayā brahman puṇyāṃ kathayatā kathām // MBh_12,335.6

kathayiṣyāmi te sarvaṃ purāṇaṃ vedasaṃmitam 
jagau yad bhagavān vyāso rājño dharmasutasya vai // MBh_12,335.7

śrutvāśvaśiraso mūrtiṃ devasya harimedhasaḥ 
utpannasaṃśayo rājā tam eva samacodayat // MBh_12,335.8

yat tad darśitavān brahmā devaṃ hayaśirodharam 
kimarthaṃ tat samabhavad vapur devopakalpitam // MBh_12,335.9

yat kiṃcid iha loke vai dehabaddhaṃ viśāṃ pate 
sarvaṃ pañcabhir āviṣṭaṃ bhūtair īśvarabuddhijaiḥ // MBh_12,335.10

īśvaro hi jagatsraṣṭā prabhur nārāyaṇo virāṭ 
bhūtāntarātmā varadaḥ saguṇo nirguṇo 'pi ca 
bhūtapralayam avyaktaṃ śṛṇuṣva nṛpa_2-sattama // MBh_12,335.11

dharaṇyām atha līnāyām apsu caikārṇave purā 
jyotirbhūte jale cāpi līne jyotiṣi cānile // MBh_12,335.12

vāyau cākāśasaṃlīne ākāśe ca manoanuge 
vyakte manasi saṃlīne vyakte cā-vyaktatāṃ gate_1 // MBh_12,335.13

avyakte puruṣaṃ yāte puṃsi sarvagate_1 'pi ca 
tama evābhavat sarvaṃ na prājñāyata kiṃcana // MBh_12,335.14

tamaso brahma saṃbhūtaṃ tamomūlam ṛtātmakam 
tad viśvabhāvasaṃjñāntaṃ pauruṣīṃ tanum āsthitam // MBh_12,335.15

so 'niruddha iti proktas tat pradhānaṃ pracakṣate 
tad avyaktam iti jñeyaṃ triguṇaṃ nṛpa_2-sattama // MBh_12,335.16

vidyāsahāyavān devo viṣvakseno hariḥ prabhuḥ  MBh_12,335.17

apsv eva śayanaṃ cakre nidrāyogam upāgataḥ 
jagataś cintayan sṛṣṭiṃ citrāṃ bahuguṇodbhavām // MBh_12,335.17

tasya cintayataḥ sṛṣṭiṃ mahān ātmaguṇaḥ smṛtaḥ 
ahaṃkāras tato jāto brahmā śubhacaturmukhaḥ 
hiraṇyagarbho bhagavān sarvalokapitāmahaḥ // MBh_12,335.18

padme 'niruddhāt saṃbhūtas tadā padmanibhekṣaṇaḥ 
sahasrapatre dyutimān upaviṣṭaḥ sanātanaḥ // MBh_12,335.19

dadṛśe 'dbhutasaṃkāśe lokān āpomayān prabhuḥ 
sattvasthaḥ parameṣṭhī sa tato bhūtagaṇān sṛjat // MBh_12,335.20

pūrvam eva ca padmasya patre sūryāṃśusaprabhe 
nārāyaṇakṛtau bindū apām āstāṃ guṇottarau // MBh_12,335.21

tāv apaśyat sa bhagavān anādinidhano 'cyutaḥ 
ekas tatrābhavad bindur madhvābho ruciraprabhaḥ // MBh_12,335.22

sa tāmaso madhur jātas tadā nārāyaṇājñayā 
kaṭhinas tv aparo binduḥ kaiṭabho rājasas tu saḥ // MBh_12,335.23

tāv abhyadhāvatāṃ śreṣṭhau tamorajaguṇānvitau 
balavantau gadāhastau padmanālānusāriṇau // MBh_12,335.24

dadṛśāte 'ravindasthaṃ brahmāṇam amitaprabham 
sṛjantaṃ prathamaṃ vedāṃś caturaś cāruvigrahān // MBh_12,335.25

tato vigrahavantau tau vedān dṛṣṭvāsurottamau 
sahasā jagṛhatur vedān brahmaṇaḥ paśyatas tadā // MBh_12,335.26

atha tau dānavaśreṣṭhau vedān gṛhya sanātanān 
rasāṃ viviśatus tūrṇam udakpūrve mahodadhau // MBh_12,335.27

tato hṛteṣu vedeṣu brahmā kaśmalam āviśat 
tato vacanam īśānaṃ prāha vedair vinākṛtaḥ // MBh_12,335.28

vedā me paramaṃ cakṣur vedā me paramaṃ balam 
vedā me paramaṃ dhāma vedā me brahma cottamam // MBh_12,335.29

mama vedā hṛtāḥ sarve dānavābhyāṃ balād itaḥ 
andhakārā hi me lokā jātā vedair vinākṛtāḥ 
vedān ṛte hi kiṃ kuryāṃ lokān vai sraṣṭum udyataḥ // MBh_12,335.30

aho bata mahad duḥkhaṃ vedanāśanajaṃ mama 
prāptaṃ dunoti hṛdayaṃ tīvraśokāya randhayan // MBh_12,335.31

ko hi śokārṇave magnaṃ mām ito 'dya samuddharet 
vedāṃs tān ānayen naṣṭān kasya cāhaṃ priyo bhave // MBh_12,335.32

ity evaṃ bhāṣamāṇasya brahmaṇo nṛpa_2-sattama 
hareḥ stotrārtham udbhūtā buddhir buddhimatāṃ vara 
tato jagau paraṃ japyaṃ sāñjalipragrahaḥ prabhuḥ // MBh_12,335.33

namas te brahmahṛdaya namas te mama pūrvaja 
lokādya bhuvanaśreṣṭha sāṃkhyayoganidhe vibho // MBh_12,335.34

vyaktā-vyaktakarā-cintya kṣemaṃ panthānam āsthita 
viśvabhuk sarvabhūtānām antarātmann ayonija // MBh_12,335.35

ahaṃ prasādajas tubhyaṃ lokadhāmne svayaṃbhuve 
tvatto me mānasaṃ janma prathamaṃ dvijapūjitam // MBh_12,335.36

cākṣuṣaṃ vai dvitīyaṃ me janma cāsīt purātanam 
tvatprasādāc ca me janma tṛtīyaṃ vācikaṃ mahat // MBh_12,335.37

tvattaḥ śravaṇajaṃ cāpi caturthaṃ janma me vibho 
nāsikyaṃ cāpi me janma tvattaḥ pañcamam ucyate // MBh_12,335.38

aṇḍajaṃ cāpi me janma tvattaḥ ṣaṣṭhaṃ vinirmitam 
idaṃ ca saptamaṃ janma padmajaṃ me 'mitaprabha // MBh_12,335.39

sarge sarge hy ahaṃ putras tava triguṇavarjitaḥ 
prathitaḥ puṇḍarīkākṣa pradhānaguṇakalpitaḥ // MBh_12,335.40

tvam īśvarasvabhāvaś ca svayaṃbhūḥ puruṣottamaḥ 
tvayā vinirmito 'haṃ vai vedacakṣur vayoatigaḥ // MBh_12,335.41

te me vedā hṛtāś cakṣur andho jāto 'smi jāgṛhi 
dadasva cakṣuṣī mahyaṃ priyo 'haṃ te priyo 'si me // MBh_12,335.42

evaṃ stutaḥ sa bhagavān puruṣaḥ sarvatomukhaḥ 
jahau nidrām atha tadā vedakāryārtham udyataḥ 
aiśvareṇa prayogeṇa dvitīyāṃ tanum āsthitaḥ // MBh_12,335.43

sunāsikena kāyena bhūtvā candraprabhas tadā 
kṛtvā hayaśiraḥ śubhraṃ vedānām ālayaṃ prabhuḥ // MBh_12,335.44

tasya mūrdhā samabhavad dyauḥ sanakṣatratārakā 
keśāś cāsyābhavan dīrghā raver aṃśusamaprabhāḥ // MBh_12,335.45

karṇāv ākāśapātāle lalāṭaṃ bhūtadhāriṇī 
gaṅgā sarasvatī puṇyā bhruvāv āstāṃ mahānadī // MBh_12,335.46

cakṣuṣī somasūryau te nāsā saṃdhyā punaḥ smṛtā 
oṃkāras tv atha saṃskāro vidyuj jihvā ca nirmitā // MBh_12,335.47

dantāś ca pitaro rājan somapā iti viśrutāḥ 
goloko brahmalokaś ca oṣṭhāv āstāṃ mahātmanaḥ 
grīvā cāsyābhavad rājan kālarātrir guṇottarā // MBh_12,335.48

etad dhayaśiraḥ kṛtvā nānāmūrtibhir āvṛtam 
antardadhe sa viśveśo viveśa ca rasāṃ prabhuḥ // MBh_12,335.49

rasāṃ punaḥ praviṣṭaś ca yogaṃ paramam āsthitaḥ 
śaikṣaṃ svaraṃ samāsthāya om iti prāsṛjat svaram // MBh_12,335.50

sa svaraḥ sānunādī ca sarvagaḥ_1 snigdha eva ca 
babhūvāntarmahībhūtaḥ sarvabhūtaguṇoditaḥ // MBh_12,335.51

tatas tāv asurau kṛtvā vedān samayabandhanān 
rasātale vinikṣipya yataḥ śabdas tato drutau // MBh_12,335.52

etasminn antare rājan devo hayaśirodharaḥ 
jagrāha vedān akhilān rasātalagatān hariḥ 
prādāc ca brahmaṇe bhūyas tataḥ svāṃ prakṛtiṃ gataḥ // MBh_12,335.53

sthāpayitvā hayaśira udakpūrve mahodadhau 
vedānām ālayaś cāpi babhūvāśvaśirās tataḥ // MBh_12,335.54

atha kiṃcid apaśyantau dānavau madhukaiṭabhau 
punar ājagmatus tatra vegitau paśyatāṃ ca tau 
yatra vedā vinikṣiptās tat sthānaṃ śūnyam eva ca // MBh_12,335.55

tata uttamam āsthāya vegaṃ balavatāṃ varau 
punar uttasthatuḥ śīghraṃ rasānām ālayāt tadā 
dadṛśāte ca puruṣaṃ tam evādikaraṃ prabhum // MBh_12,335.56

śvetaṃ candraviśuddhābham aniruddhatanau sthitam 
bhūyo 'py amitavikrāntaṃ nidrāyogam upāgatam // MBh_12,335.57

ātmapramāṇaracite apām upari kalpite 
śayane nāgabhogāḍhye jvālāmālāsamāvṛte // MBh_12,335.58

niṣkalmaṣeṇa sattvena saṃpannaṃ ruciraprabham 
taṃ dṛṣṭvā dānavendrau tau mahāhāsam amuñcatām // MBh_12,335.59

ūcatuś ca samāviṣṭau rajasā tamasā ca tau 
ayaṃ sa puruṣaḥ śvetaḥ śete nidrām upāgataḥ // MBh_12,335.60

anena nūnaṃ vedānāṃ kṛtam āharaṇaṃ rasāt 
kasyaiṣa ko nu khalv eṣa kiṃ ca svapiti bhogavān // MBh_12,335.61

ity uccāritavākyau tau bodhayām āsatur harim 
yuddhārthinau tu vijñāya vibuddhaḥ puruṣottamaḥ // MBh_12,335.62

nirīkṣya cāsurendrau tau tato yuddhe mano dadhe  MBh_12,335.63

atha yuddhaṃ samabhavat tayor nārāyaṇasya ca // MBh_12,335.63

rajastamoviṣṭatanū tāv ubhau madhukaiṭabhau 
brahmaṇopacitiṃ kurvañ jaghāna madhusūdanaḥ // MBh_12,335.64

tatas tayor vadhenāśu vedāpaharaṇena ca 
śokāpanayanaṃ cakre brahmaṇaḥ puruṣottamaḥ // MBh_12,335.65

tataḥ parivṛto brahmā hatārir vedasatkṛtaḥ 
nirmame sa tadā lokān kṛtsnān sthāvarajaṅgamān // MBh_12,335.66

dattvā pitāmahāyāgryāṃ buddhiṃ lokavisargikīm 
tatraivāntardadhe devo yata evāgato hariḥ // MBh_12,335.67

tau dānavau harir hatvā kṛtvā hayaśiras tanum 
punaḥ pravṛttidharmārthaṃ tām eva vidadhe tanum // MBh_12,335.68

evam eṣa mahābhāgo babhūvāśvaśirā hariḥ 
paurāṇam etad ākhyātaṃ rūpaṃ varadaṃ aiśvaram // MBh_12,335.69

yo hy etad brāhmaṇo nityaṃ śṛṇuyād dhārayeta vā 
na tasyādhyayanaṃ nāśam upagacchet kadācana // MBh_12,335.70

ārādhya tapasogreṇa devaṃ hayaśirodharam 
pāñcālena kramaḥ prāpto rāmeṇa pathi deśite // MBh_12,335.71

etad dhayaśiro rājann ākhyānaṃ tava kīrtitam 
purāṇaṃ vedasamitaṃ yan māṃ tvaṃ paripṛcchasi // MBh_12,335.72

yāṃ yām icchet tanuṃ devaḥ kartuṃ kāryavidhau kvacit 
tāṃ tāṃ kuryād vikurvāṇaḥ svayam ātmānam ātmanā // MBh_12,335.73

eṣa vedanidhiḥ śrīmān eṣa vai tapaso nidhiḥ 
eṣa yogaś ca sāṃkhyaṃ ca brahma cāgryaṃ harir vibhuḥ // MBh_12,335.74

nārāyaṇaparā vedā yajñā nārāyaṇātmakāḥ 
tapo nārāyaṇaparaṃ nārāyaṇaparā gatiḥ // MBh_12,335.75

nārāyaṇaparaṃ satyam ṛtaṃ nārāyaṇātmakam 
nārāyaṇaparo dharmaḥ punarāvṛttidurlabhaḥ // MBh_12,335.76

pravṛttilakṣaṇaś caiva dharmo nārāyaṇātmakaḥ 
nārāyaṇātmako gandho bhūmau śreṣṭhatamaḥ smṛtaḥ // MBh_12,335.77

apāṃ caiva guṇo rājan raso nārāyaṇātmakaḥ 
jyotiṣāṃ ca guṇo rūpaṃ smṛtaṃ nārāyaṇātmakam // MBh_12,335.78

nārāyaṇātmakaś cāpi sparśo vāyuguṇaḥ smṛtaḥ 
nārāyaṇātmakaś cāpi śabda ākāśasaṃbhavaḥ // MBh_12,335.79

manaś cāpi tato bhūtam avyaktaguṇalakṣaṇam 
nārāyaṇaparaḥ kālo jyotiṣām ayanaṃ ca yat // MBh_12,335.80

nārāyaṇaparā kīrtiḥ śrīś ca lakṣmīś ca devatāḥ 
nārāyaṇaparaṃ sāṃkhyaṃ yogo nārāyaṇātmakaḥ // MBh_12,335.81

kāraṇaṃ puruṣo yeṣāṃ pradhānaṃ cāpi kāraṇam 
svabhāvaś caiva karmāṇi daivaṃ yeṣāṃ ca kāraṇam // MBh_12,335.82

pañcakāraṇasaṃkhyāto niṣṭhā sarvatra vai hariḥ 
tattvaṃ jijñāsamānānāṃ hetubhiḥ sarvatomukhaiḥ // MBh_12,335.83

tattvam eko mahāyogī harir nārāyaṇaḥ prabhuḥ 
sabrahmakānāṃ lokānām ṛṣīṇāṃ ca mahātmanām // MBh_12,335.84

sāṃkhyānāṃ yogināṃ cāpi yatīnām ātmavedinām 
manīṣitaṃ vijānāti keśavo na tu tasya te // MBh_12,335.85

ye kecit sarvalokeṣu daivaṃ pitryaṃ ca kurvate 
dānāni ca prayacchanti tapyanti ca tapo mahat // MBh_12,335.86

sarveṣām āśrayo viṣṇur aiśvaraṃ vidhim āsthitaḥ 
sarvabhūtakṛtāvāso vāsudeveti cocyate // MBh_12,335.87

ayaṃ hi nityaḥ paramo mahar2ṣir
mahāvibhūtir guṇavān nirguṇākhyaḥ
guṇaiś ca saṃyogam upaiti śīghraṃ
kālo yathar2tāv ṛtusaṃprayuktaḥ MBh_12,335.88

naivāsya vindanti gatiṃ mahātmano
na cāgatiṃ kaścid ihānupaśyati
jñānātmakāḥ saṃyamino mahar2ṣayaḥ
paśyanti nityaṃ puruṣaṃ guṇādhikam MBh_12,335.89

aho hy ekāntinaḥ sarvān prīṇāti bhagavān hariḥ 
vidhiprayuktāṃ pūjāṃ ca gṛhṇāti bhagavān svayam // MBh_12,336.1

ye tu dagdhendhanā loke puṇyapāpavivarjitāḥ 
teṣāṃ tvayābhinirdiṣṭā pāraṃparyāgatā gatiḥ // MBh_12,336.2

caturthyāṃ caiva te gatyāṃ gacchanti puruṣottamam 
ekāntinas tu puruṣā gachanti paramaṃ padam // MBh_12,336.3

nūnam ekāntadharmo 'yaṃ śreṣṭho nārāyaṇapriyaḥ 
agatvā gatayas tisro yad gacchanty avyayaṃ harim // MBh_12,336.4

sahopaniṣadān vedān ye viprāḥ samyag āsthitāḥ 
paṭhanti vidhim āsthāya ye cāpi yatidharmiṇaḥ // MBh_12,336.5

tebhyo viśiṣṭāṃ jānāmi gatim ekāntināṃ nṛṇām 
kenaiṣa dharmaḥ kathito devena ṛṣiṇāpi vā // MBh_12,336.6

ekāntināṃ ca kā caryā kadā cotpāditā vibho 
etan me saṃśayaṃ chindhi paraṃ kautūhalaṃ hi me // MBh_12,336.7

samupoḍheṣv anīkeṣu kurupāṇḍavayor mṛdhe 
arjune vimanaske ca gītā bhagavatā svayam // MBh_12,336.8

āgatiś ca gatiś caiva pūrvaṃ te kathitā mayā 
gahano hy eṣa dharmo vai durvijñeyo 'kṛtātmabhiḥ // MBh_12,336.9

saṃmitaḥ sāmavedena puraivādiyuge kṛtaḥ 
dhāryate svayam īśena rājan nārāyaṇena ha // MBh_12,336.10

etam arthaṃ mahārāja pṛṣṭaḥ pārthena nāradaḥ 
ṛṣimadhye mahābhāgaḥ śṛṇvatoḥ kṛṣṇabhīṣmayoḥ // MBh_12,336.11

guruṇā ca mamāpy eṣa kathito nṛpa_2-sattama 
yathā tu kathitas tatra nāradena tathā śṛṇu // MBh_12,336.12

yadāsīn mānasaṃ janma nārāyaṇamukhodgatam 
brahmaṇaḥ pṛthivīpāla tadā nārāyaṇaḥ svayam 
tena dharmeṇa kṛtavān daivaṃ pitryaṃ ca bhārata // MBh_12,336.13

phenapā_1 ṛṣayaś caiva taṃ dharmaṃ pratipedire 
vaikhānasāḥ phenapebhyo_1 dharmam etaṃ prapedire 
vaikhānasebhyaḥ somas tu tataḥ so 'ntardadhe punaḥ // MBh_12,336.14

yadāsīc cākṣuṣaṃ janma dvitīyaṃ brahmaṇo nṛpa_2 
tadā pitāmahāt somād etaṃ dharmam ajānata 
nārāyaṇātmakaṃ rājan rudrāya pradadau ca saḥ // MBh_12,336.15

tato yogasthito rudraḥ purā kṛtayuge nṛpa_2 
vālakhilyān ṛṣīn sarvān dharmam etam apāṭhayat 
antardadhe tato bhūyas tasya devasya māyayā // MBh_12,336.16

tṛtīyaṃ brahmaṇo janma yadāsīd vācikaṃ mahat 
tatraiṣa dharmaḥ saṃbhūtaḥ svayaṃ nārāyaṇān nṛpa_2 // MBh_12,336.17

suparṇo nāma tam ṛṣiḥ prāptavān puruṣottamāt 
tapasā vai sutaptena damena niyamena ca // MBh_12,336.18

triḥ parikrāntavān etat suparṇo dharmam uttamam 
yasmāt tasmād vrataṃ hy etat trisauparṇam ihocyate // MBh_12,336.19

ṛgvedapāṭhapaṭhitaṃ vratam etad dhi duścaram 
suparṇāc cāpy adhigato dharma eṣa sanātanaḥ // MBh_12,336.20

vāyunā dvipadāṃ śreṣṭha prathito jagad āyuṣā 
vāyoḥ sakāśāt prāptaś ca ṛṣibhir vighasāśibhiḥ // MBh_12,336.21

tebhyo mahodadhiś cainaṃ prāptavān dharmam uttamam 
tataḥ so 'ntardadhe bhūyo nārāyaṇasamāhitaḥ // MBh_12,336.22

yadā bhūyaḥ śravaṇajā sṛṣṭir āsīn mahātmanaḥ 
brahmaṇaḥ puruṣavyāghra tatra kīrtayataḥ śṛṇu // MBh_12,336.23

jagat sraṣṭumanā devo harir nārāyaṇaḥ svayam 
cintayām āsa puruṣaṃ jagat sargakaraṃ prabhuḥ // MBh_12,336.24

atha cintayatas tasya karṇābhyāṃ puruṣaḥ sṛtaḥ 
prajāsargakaro brahmā tam uvāca jagatpatiḥ // MBh_12,336.25

sṛja prajāḥ putra sarvā mukhataḥ pādatas tathā 
śreyas tava vidhāsyāmi balaṃ tejaś ca suvrata // MBh_12,336.26

dharmaṃ ca matto gṛhṇīṣva sātvataṃ nāma nāmataḥ 
tena sarvaṃ kṛtayugaṃ sthāpayasva yathāvidhi // MBh_12,336.27

tato brahmā namaś cakre devāya harimedhase 
dharmaṃ cāgryaṃ sa jagrāha sarahasyaṃ sasaṃgraham 
āraṇyakena sahitaṃ nārāyaṇamukhodgatam // MBh_12,336.28

upadiśya tato dharmaṃ brahmaṇe 'mitatejase 
taṃ kārtayugadharmāṇaṃ nirāśīḥkarmasaṃjñitam 
jagāma tamasaḥ pāraṃ yatrā-vyaktaṃ vyavasthitam // MBh_12,336.29

tato 'tha varado devo brahmalokapitāmahaḥ 
asṛjat sa tadā lokān kṛtsnān sthāvarajaṅgamān // MBh_12,336.30

tataḥ prāvartata tadā ādau kṛtayugaṃ śubham 
tato hi sātvato dharmo vyāpya lokān avasthitaḥ // MBh_12,336.31

tenaivādyena dharmeṇa brahmā lokavisargakṛt 
pūjayām āsa deveśaṃ hariṃ nārāyaṇaṃ prabhum // MBh_12,336.32

dharmapratiṣṭhāhetoś ca manuṃ svārociṣaṃ tataḥ 
adhyāpayām āsa tadā lokānāṃ hitakāmyayā // MBh_12,336.33

tataḥ svārociṣaḥ putraṃ vayaṃ śaṅkhapadaṃ nṛpa_2 
adhyāpayat purā-vyagraḥ sarvalokapatir vibhuḥ // MBh_12,336.34

tataḥ śaṅkhapadaś cāpi putram ātmajam aurasam 
diśāpālaṃ sudharmāṇam adhyāpayata bhārata 
tataḥ so 'ntardadhe bhūyaḥ prāpte tretāyuge punaḥ // MBh_12,336.35

nāsikyajanmani purā brahmaṇaḥ pārthivottama 
dharmam etaṃ svayaṃ devo harir nārāyaṇaḥ prabhuḥ 
ujjagārāravindākṣo brahmaṇaḥ paśyatas tadā // MBh_12,336.36

sanatkumāro bhagavāṃs tataḥ prādhītavān nṛpa_2 
sanatkumārād api ca vīraṇo vai prajāpatiḥ 
kṛtādau kuruśārdūla dharmam etam adhītavān // MBh_12,336.37

vīraṇaś cāpy adhītyainaṃ raucyāya manave dadau 
raucyaḥ putrāya śuddhāya suvratāya sumedhase // MBh_12,336.38

kukṣināmne 'tha pradadau diśāṃ pālāya dharmiṇe 
tataḥ so 'ntardadhe bhūyo nārāyaṇamukhodgataḥ // MBh_12,336.39

aṇḍaje janmani punar brahmaṇe hariyonaye 
eṣa dharmaḥ samudbhūto nārāyaṇamukhāt punaḥ // MBh_12,336.40

gṛhīto brahmaṇā rājan prayuktaś ca yathāvidhi 
adhyāpitāś ca munayo nāmnā barhiṣado nṛpa_2 // MBh_12,336.41

barhiṣadbhyaś ca saṃkrāntaḥ sāmavedāntagaṃ_1 dvijam 
jyeṣṭhaṃ nāmnābhivikhyātaṃ jyeṣṭhasāmavrato hariḥ // MBh_12,336.42

jyeṣṭhāc cāpy anusaṃkrānto rājānam avikampanam 
antardadhe tato rājann eṣa dharmaḥ prabhor hareḥ // MBh_12,336.43

yad idaṃ saptamaṃ janma padmajaṃ brahmaṇo nṛpa_2 
tatraiṣa dharmaḥ kathitaḥ svayaṃ nārāyaṇena hi // MBh_12,336.44

pitāmahāya śuddhāya yugādau lokadhāriṇe 
pitāmahaś ca dakṣāya dharmam etaṃ purā dadau // MBh_12,336.45

tato jyeṣṭhe tu dauhitre prādād dakṣo nṛpa_2-uttama 
āditye savitur jyeṣṭhe vivasvāñ jagṛhe tataḥ // MBh_12,336.46

tretāyugādau ca punar vivasvān manave dadau 
manuś ca lokabhūtyarthaṃ sutāyekṣvākave dadau // MBh_12,336.47

ikṣvākuṇā ca kathito vyāpya lokān avasthitaḥ 
gamiṣyati kṣayānte ca punar nārāyaṇaṃ nṛpa_2 // MBh_12,336.48

vratināṃ cāpi yo dharmaḥ sa te pūrvaṃ nṛpa_2-uttama 
kathito harigītāsu samāsavidhikalpitaḥ // MBh_12,336.49

nāradena tu saṃprāptaḥ sarahasyaḥ sasaṃgrahaḥ 
eṣa dharmo jagannāthāt sākṣān nārāyaṇān nṛpa_2 // MBh_12,336.50

evam eṣa mahān dharma ādyo rājan sanātanaḥ 
durvijñeyo duṣkaraś ca sātvatair dhāryate sadā // MBh_12,336.51

dharmajñānena caitena suprayuktena karmaṇā 
ahiṃsādharmayuktena prīyate harir īśvaraḥ // MBh_12,336.52

ekavyūhavibhāgo vā kvacid dvivyūhasaṃjñitaḥ 
trivyūhaś cāpi saṃkhyātaś caturvyūhaś ca dṛśyate // MBh_12,336.53

harir eva hi kṣetrajño nirmamo niṣkalas tathā 
jīvaś ca sarvabhūteṣu pañcabhūtaguṇātigaḥ // MBh_12,336.54

manaś ca prathitaṃ rājan pañcendriyasamīraṇam 
eṣa lokanidhir dhīmān eṣa lokavisargakṛt // MBh_12,336.55

akartā caiva kartā ca kāryaṃ kāraṇam eva ca 
yathecchati tathā rājan krīḍate puruṣo 'vyayaḥ // MBh_12,336.56

eṣa ekāntidharmas te kīrtito nṛpa_2-sattama 
mayā guruprasādena durvijñeyo 'kṛtātmabhiḥ 
ekāntino hi puruṣā durlabhā bahavo nṛpa_2 // MBh_12,336.57

yady ekāntibhir ākīrṇaṃ jagat syāt kurunandana 
ahiṃsakair ātmavidbhiḥ sarvabhūtahite rataiḥ 
bhavet kṛtayugaprāptir āśīḥkarmavivarjitaiḥ // MBh_12,336.58

evaṃ sa bhagavān vyāso gurur mama viśāṃ pate 
kathayām āsa dharmajño dharmarājñe dvijottamaḥ // MBh_12,336.59

ṛṣīṇāṃ saṃnidhau rājañ śṛṇvatoḥ kṛṣṇabhīṣmayoḥ 
tasyāpy akathayat pūrvaṃ nāradaḥ sumahātapāḥ // MBh_12,336.60

devaṃ paramakaṃ brahma śvetaṃ candrābham acyutam 
yatra caikāntino yānti nārāyaṇaparāyaṇāḥ // MBh_12,336.61

evaṃ bahuvidhaṃ dharmaṃ pratibuddhair niṣevitam 
na kurvanti kathaṃ viprā anye nānāvrate sthitāḥ // MBh_12,336.62

tisraḥ prakṛtayo rājan dehabandheṣu nirmitāḥ 
sāttvikī rājasī caiva tāmasī ceti bhārata // MBh_12,336.63

dehabandheṣu puruṣaḥ śreṣṭhaḥ kurukulodvaha 
sāttvikaḥ puruṣavyāghra bhaven mokṣārthaniścitaḥ // MBh_12,336.64

atrāpi sa vijānāti puruṣaṃ brahmavartinam 
nārāyaṇaparo mokṣas tato vai sāttvikaḥ smṛtaḥ // MBh_12,336.65

manīṣitaṃ ca prāpnoti cintayan puruṣottamam 
ekāntabhaktiḥ satataṃ nārāyaṇaparāyaṇaḥ // MBh_12,336.66

manīṣiṇo hi ye kecid yatayo mokṣakāṅkṣiṇaḥ 
teṣāṃ vai chinnatṛṣṇānāṃ yogakṣemavaho hariḥ // MBh_12,336.67

jāyamānaṃ hi puruṣaṃ yaṃ paśyen madhusūdanaḥ 
sāttvikas tu sa vijñeyo bhaven mokṣe ca niścitaḥ // MBh_12,336.68

sāṃkhyayogena tulyo hi dharma ekāntasevitaḥ 
nārāyaṇātmake mokṣe tato yānti parāṃ gatim // MBh_12,336.69

nārāyaṇena dṛṣṭaś ca pratibuddho bhavet pumān 
evam ātmecchayā rājan pratibuddho na jāyate // MBh_12,336.70

rājasī tāmasī caiva vyāmiśre prakṛtī smṛte 
tadātmakaṃ hi puruṣaṃ jāyamānaṃ viśāṃ pate 
pravṛttilakṣaṇair yuktaṃ nāvekṣati hariḥ svayam // MBh_12,336.71

paśyaty enaṃ jāyamānaṃ brahmā lokapitāmahaḥ 
rajasā tamasā caiva mānuṣaṃ samabhiplutam // MBh_12,336.72

kāmaṃ devāś ca ṛṣayaḥ sattvasthā nṛpa_2-sattama 
hīnāḥ sattvena sūkṣmeṇa tato vaikārikāḥ smṛtāḥ // MBh_12,336.73

kathaṃ vaikāriko gacchet puruṣaḥ puruṣottamam  MBh_12,336.74

susūkṣmasattvasaṃyuktaṃ saṃyuktaṃ tribhir akṣaraiḥ 
puruṣaḥ puruṣaṃ gacchen niṣkriyaḥ pañcaviṃśakam // MBh_12,336.75

evam ekaṃ sāṃkhyayogaṃ vedāraṇyakam eva ca 
parasparāṅgāny etāni pañcarātraṃ ca kathyate 
eṣa ekāntināṃ dharmo nārāyaṇaparātmakaḥ // MBh_12,336.76

yathā samudrāt prasṛtā jalaughās
tam eva rājan punar āviśanti
ime tathā jñānamahājalaughā
nārāyaṇaṃ vai punar āviśanti MBh_12,336.77

eṣa te kathito dharmaḥ sātvato yadubāndhava 
kuruṣvainaṃ yathānyāyaṃ yadi śaknoṣi bhārata // MBh_12,336.78

evaṃ hi sumahābhāgo nārado gurave mama 
śvetānāṃ yatinām āha ekāntagatim avyayām // MBh_12,336.79

vyāsaś cākathayat prītyā dharmaputrāya dhīmate 
sa evāyaṃ mayā tubhyam ākhyātaḥ prasṛto guroḥ // MBh_12,336.80

itthaṃ hi duścaro dharma eṣa pārthivasattama 
yathaiva tvaṃ tathaivānye na bhajanti vimohitāḥ // MBh_12,336.81

kṛṣṇa eva hi lokānāṃ bhāvano mohanas tathā 
saṃhārakārakaś caiva kāraṇaṃ ca viśāṃ pate // MBh_12,336.82

sāṃkhyaṃ yogaṃ pañcarātraṃ vedāraṇyakam eva ca 
jñānāny etāni brahmar1ṣe lokeṣu pracaranti ha // MBh_12,337.1

kim etāny ekaniṣṭhāni pṛthaṅniṣṭhāni vā mune 
prabrūhi vai mayā pṛṣṭaḥ pravṛttiṃ ca yathākramam // MBh_12,337.2

jajñe bahujñaṃ param atyudāraṃ
yaṃ dvīpamadhye sutam ātmavantam
parāśarād gandhavatī mahar2ṣiṃ
tasmai namo 'jñānatamonudāya MBh_12,337.3

pitāmahādyaṃ pravadanti ṣaṣṭhaṃ
mahar2ṣim ārṣeyavibhūtiyuktam
nārāyaṇasyāṃśajam ekaputraṃ
dvaipāyanaṃ vedamahānidhānam MBh_12,337.4

tam ādikāleṣu mahāvibhūtir
nārāyaṇo brahmamahānidhānam
sasarja putrārtham udāratejā
vyāsaṃ mahātmānam ajaḥ purāṇaḥ MBh_12,337.5

tvayaiva kathitaḥ pūrvaṃ saṃbhavo dvijasattama 
vasiṣṭhasya sutaḥ śaktiḥ śakteḥ putraḥ parāśaraḥ // MBh_12,337.6

parāśarasya dāyādaḥ kṛṣṇadvaipāyano muniḥ 
bhūyo nārāyaṇasutaṃ tvam evainaṃ prabhāṣase // MBh_12,337.7

kim ataḥ pūrvajaṃ janma vyāsasyā-mitatejasaḥ_1 
kathayasvottamamate_2 janma nārāyaṇodbhavam // MBh_12,337.8

vedārthān vettukāmasya dharmiṣṭhasya taponidheḥ 
guror me jñānaniṣṭhasya himavatpādae āsataḥ // MBh_12,337.9

kṛtvā bhāratam ākhyānaṃ tapaḥśrāntasya dhīmataḥ 
śuśrūṣāṃ tatparā rājan kṛtavanto vayaṃ tadā // MBh_12,337.10

sumantur jaiminiś caiva pailaś ca sudṛḍhavrataḥ 
ahaṃ caturthaḥ śiṣyo vai śuko vyāsātmajas tathā // MBh_12,337.11

ebhiḥ parivṛto vyāsaḥ śiṣyaiḥ pañcabhir uttamaiḥ 
śuśubhe himavatpāde bhūtair bhūtapatir yathā // MBh_12,337.12

vedān āvartayan sāṅgān bhāratārthāṃś ca sarvaśaḥ 
tam ekamanasaṃ dāntaṃ yuktā vayam upāsmahe // MBh_12,337.13

kathāntare 'tha kasmiṃścit pṛṣṭo 'smābhir dvijottamaḥ 
vedārthān bhāratārthāṃś ca janma nārāyaṇāt tathā // MBh_12,337.14

sa pūrvam uktvā vedārthān bhāratārthāṃś ca tattvavit 
nārāyaṇād idaṃ janma vyāhartum upacakrame // MBh_12,337.15

śṛṇudhvam ākhyānavaram etad ārṣeyam uttamam 
ādikālodbhavaṃ viprās tapasādhigataṃ mayā // MBh_12,337.16

prāpte prajāvisarge vai saptame padmasaṃbhave 
nārāyaṇo mahāyogī śubhā-śubhavivarjitaḥ // MBh_12,337.17

sasṛje nābhitaḥ putraṃ brahmāṇam amitaprabham 
tataḥ sa prādur abhavad athainaṃ vākyam abravīt // MBh_12,337.18

mama tvaṃ nābhito jātaḥ prajāsargakaraḥ prabhuḥ 
sṛja prajās tvaṃ vividhā brahman sajaḍapaṇḍitāḥ // MBh_12,337.19

sa evam ukto vimukhaś cintāvyākulamānasaḥ 
praṇamya varadaṃ devam uvāca harim īśvaram // MBh_12,337.20

kā śaktir mama deveśa prajāḥ sraṣṭuṃ namo 'stu te 
aprajñāvān ahaṃ deva vidhatsva yad anantaram // MBh_12,337.21

sa evam ukto bhagavān bhūtvāthāntarhitas tataḥ 
cintayām āsa deveśo buddhiṃ buddhimatāṃ varaḥ // MBh_12,337.22

svarūpiṇī tato buddhir upatasthe hariṃ prabhum 
yogena caināṃ niryogaḥ svayaṃ niyuyuje tadā // MBh_12,337.23

sa tām aiśvaryayogasthāṃ buddhiṃ śaktimatīṃ satīm 
uvāca vacanaṃ devo buddhiṃ vai prabhur avyayaḥ // MBh_12,337.24

brahmāṇaṃ praviśasveti lokasṛṣṭyarthasiddhaye 
tatas tam īśvarādiṣṭā buddhiḥ kṣipraṃ viveśa sā // MBh_12,337.25

athainaṃ buddhisaṃyuktaṃ punaḥ sa dadṛśe hariḥ 
bhūyaś cainaṃ vacaḥ prāha sṛjemā vividhāḥ prajāḥ // MBh_12,337.26

evam uktvā sa bhagavāṃs tatraivāntaradhīyata 
prāpa caiva muhūrtena svasthānaṃ devasaṃjñitam // MBh_12,337.27

tāṃ caiva prakṛtiṃ prāpya ekībhāvagato 'bhavat 
athāsya buddhir abhavat punar anyā tadā kila // MBh_12,337.28

sṛṣṭā imāḥ prajāḥ sarvā brahmaṇā parameṣṭhinā 
daityadānavagandharvarakṣogaṇasamākulāḥ 
jātā hīyaṃ vasumatī bhārākrāntā tapasvinī // MBh_12,337.29

bahavo balinaḥ pṛthvyāṃ daityadānavarākṣasāḥ 
bhaviṣyanti tapoyuktā varān prāpsyanti cottamān // MBh_12,337.30

avaśyam eva taiḥ sarvair varadānena darpitaiḥ 
bādhitavyāḥ suragaṇā ṛṣayaś ca tapodhanāḥ 
tatra nyāyyam idaṃ kartuṃ bhārāvataraṇaṃ mayā // MBh_12,337.31

atha nānāsamudbhūtair vasudhāyāṃ yathākramam 
nigraheṇa ca pāpānāṃ sādhūnāṃ pragraheṇa ca // MBh_12,337.32

imāṃ tapasvinīṃ satyāṃ dhārayiṣyāmi medinīm 
mayā hy eṣā hi dhriyate pātālasthena bhoginā // MBh_12,337.33

mayā dhṛtā dhārayati jagad dhi sacarā-caram 
tasmāt pṛthvyāḥ paritrāṇaṃ kariṣye saṃbhavaṃ gataḥ // MBh_12,337.34

evaṃ sa cintayitvā tu bhagavān madhusūdanaḥ 
rūpāṇy anekāny asṛjat prādurbhāvabhavāya saḥ // MBh_12,337.35

vārāhaṃ nārasiṃhaṃ ca vāmanaṃ mānuṣaṃ tathā 
ebhir mayā nihantavyā durvinītāḥ surārayaḥ // MBh_12,337.36

atha bhūyo jagatsraṣṭā bhoḥśabdenānunādayan 
sarasvatīm uccacāra tatra sārasvato 'bhavat // MBh_12,337.37

apāntaratamā nāma suto vāksaṃbhavo vibhoḥ 
bhūtabhavyabhaviṣyajñaḥ satyavādī dṛḍhavrataḥ // MBh_12,337.38

tam uvāca nataṃ mūrdhnā devānām ādir avyayaḥ 
vedākhyāne śrutiḥ kāryā tvayā matimatāṃ vara 
tasmāt kuru yathājñaptaṃ mayaitad vacanaṃ mune // MBh_12,337.39

tena bhinnās tadā vedā manoḥ svāyaṃbhuve 'ntare 
tatas tutoṣa bhagavān haris tenāsya karmaṇā 
tapasā ca sutaptena yamena niyamena ca // MBh_12,337.40

manvantareṣu putra tvam evaṃ lokapravartakaḥ 
bhaviṣyasy acalo brahmann apradhṛṣyaś ca nityaśaḥ // MBh_12,337.41

punas tiṣye ca saṃprāpte kuravo nāma bhāratāḥ 
bhaviṣyanti mahātmāno rājānaḥ prathitā bhuvi // MBh_12,337.42

teṣāṃ tvattaḥ prasūtānāṃ kulabhedo bhaviṣyati 
parasparavināśārthaṃ tvām ṛte dvijasattama // MBh_12,337.43

tatrāpy anekadhā vedān bhetsyase tapasānvitaḥ 
kṛṣṇe yuge ca saṃprāpte kṛṣṇavarṇo bhaviṣyasi // MBh_12,337.44

dharmāṇāṃ vividhānāṃ ca kartā jñānakaras tathā 
bhaviṣyasi tapoyukto na ca rāgād vimokṣyase // MBh_12,337.45

vītarāgaś ca putras te paramātmā bhaviṣyati 
maheśvaraprasādena naitad vacanam anyathā // MBh_12,337.46

yaṃ mānasaṃ vai pravadanti putraṃ
pitāmahasyottamabuddhiyuktam
vasiṣṭham agryaṃ tapaso nidhānaṃ
yaś cāpi sūryaṃ vyatiricya bhāti MBh_12,337.47

tasyānvaye cāpi tato mahar2ṣiḥ
parāśaro nāma mahāprabhāvaḥ
pitā sa te vedanidhir variṣṭho
mahātapā vai tapaso nivāsaḥ
kānīnagarbhaḥ pitṛkanyakāyāṃ
tasmād ṛṣes tvaṃ bhavitā ca putraḥ MBh_12,337.48

bhūtabhavyabhaviṣyāṇāṃ chinnasarvārthasaṃśayaḥ 
ye hy atikrāntakāḥ pūrvaṃ sahasrayugaparyayāḥ // MBh_12,337.49

tāṃś ca sarvān mayoddiṣṭān drakṣyase tapasānvitaḥ 
punar drakṣyasi cānekasahasrayugaparyayān // MBh_12,337.50

anādinidhanaṃ loke cakrahastaṃ ca māṃ mune 
anudhyānān mama mune naitad vacanam anyathā // MBh_12,337.51

śanaiścaraḥ sūryaputro bhaviṣyati manur mahān 
tasmin manvantare caiva saptar1ṣigaṇapūrvakaḥ 
tvam eva bhavitā vatsa matprasādān na saṃśayaḥ // MBh_12,337.52

evaṃ sārasvatam ṛṣim apāntaratamaṃ tadā 
uktvā vacanam īśānaḥ sādhayasvety athābravīt // MBh_12,337.53

so 'haṃ tasya prasādena devasya harimedhasaḥ 
apāntaratamā nāma tato jāto ājñayā hareḥ 
punaś ca jāto vikhyāto vasiṣṭhakulanandanaḥ // MBh_12,337.54

tad etat kathitaṃ janma mayā pūrvakam ātmanaḥ 
nārāyaṇaprasādena tathā nārāyaṇāṃśajam // MBh_12,337.55

mayā hi sumahat taptaṃ tapaḥ paramadāruṇam 
purā matimatāṃ śreṣṭhāḥ parameṇa samādhinā // MBh_12,337.56

etad vaḥ kathitaṃ sarvaṃ yan māṃ pṛcchatha putrakāḥ 
pūrvajanma bhaviṣyaṃ ca bhaktānāṃ snehato mayā // MBh_12,337.57

eṣa te kathitaḥ pūrvaṃ saṃbhavo 'smadguror nṛpa_2 
vyāsasyā-kliṣṭamanaso yathā pṛṣṭaḥ punaḥ śṛṇu // MBh_12,337.58

sāṃkhyaṃ yogaṃ pañcarātraṃ vedāḥ pāśupataṃ tathā 
jñānāny etāni rājar1ṣe viddhi nānāmatāni vai // MBh_12,337.59

sāṃkhyasya vaktā kapilaḥ paramar1ṣiḥ sa ucyate 
hiraṇyagarbho yogasya vettā nānyaḥ purātanaḥ // MBh_12,337.60

apāntaratamāś caiva vedācāryaḥ sa ucyate 
prācīnagarbhaṃ tam ṛṣiṃ pravadantīha kecana // MBh_12,337.61

umāpatir bhūtapatiḥ śrīkaṇṭho brahmaṇaḥ sutaḥ 
uktavān idam avyagro jñānaṃ pāśupataṃ śivaḥ // MBh_12,337.62

pañcarātrasya kṛtsnasya vettā tu bhagavān svayam 
sarveṣu ca nṛpa_2-śreṣṭha jñāneṣv eteṣu dṛśyate // MBh_12,337.63

yathāgamaṃ yathājñānaṃ niṣṭhā nārāyaṇaḥ prabhuḥ 
na cainam evaṃ jānāti tamobhūtā viśāṃ pate // MBh_12,337.64

tam eva śāstrakartāraṃ pravadanti manīṣiṇaḥ 
niṣṭhāṃ nārāyaṇam ṛṣiṃ nānyo 'stīti ca vādinaḥ // MBh_12,337.65

niḥsaṃśayeṣu sarveṣu nityaṃ vasati vai hariḥ 
sasaṃśayān hetubalān nādhyāvasati mādhavaḥ // MBh_12,337.66

pañcarātravido ye tu yathākramaparā nṛpa_2 
ekāntabhāvopagatās te hariṃ praviśanti vai // MBh_12,337.67

sāṃkhyaṃ ca yogaṃ ca sanātane dve
vedāś ca sarve nikhilena rājan
sarvaiḥ samastair ṛṣibhir nirukto
nārāyaṇo viśvam idaṃ purāṇam MBh_12,337.68

śubhā-śubhaṃ karma samīritaṃ yat
pravartate sarvalokeṣu kiṃcit
tasmād ṛṣes tad bhavatīti vidyād
divy antarikṣe bhuvi cāpsu cāpi MBh_12,337.69

bahavaḥ puruṣā brahmann utāho eka eva tu 
ko hy atra puruṣaḥ śreṣṭhaḥ ko vā yonir ihocyate // MBh_12,338.1

bahavaḥ puruṣā loke sāṃkhyayogavicāriṇām 
naitad icchanti puruṣam ekaṃ kurukulodvaha // MBh_12,338.2

bahūnāṃ puruṣāṇāṃ ca yathaikā yonir ucyate 
tathā taṃ puruṣaṃ viśvaṃ vyākhyāsyāmi guṇādhikam // MBh_12,338.3

namaskṛtvā tu gurave vyāsāyā-mitatejase 
tapoyuktāya dāntāya vandyāya paramar1ṣaye // MBh_12,338.4

idaṃ puruṣasūktaṃ hi sarvavedeṣu pārthiva 
ṛtaṃ satyaṃ ca vikhyātam ṛṣisiṃhena cintitam // MBh_12,338.5

utsargeṇāpavādena ṛṣibhiḥ kapilādibhiḥ 
adhyātmacintām āśritya śāstrāṇy uktāni bhārata // MBh_12,338.6

samāsatas tu yad vyāsaḥ puruṣaikatvam uktavān 
tat te 'haṃ saṃpravakṣyāmi prasādād amitaujasaḥ // MBh_12,338.7

atrāpy udāharantīmam itihāsaṃ purātanam 
brahmaṇā saha saṃvādaṃ tryambakasya viśāṃ pate // MBh_12,338.8

kṣīrodasya samudrasya madhye hāṭakasaprabhaḥ 
vaijayanta iti khyātaḥ parvatapravaro nṛpa_2 // MBh_12,338.9

tatrādhyātmagatiṃ deva ekākī pravicintayan 
vairājasadane nityaṃ vaijayantaṃ niṣevate // MBh_12,338.10

atha tatrāsatas tasya caturvaktrasya dhīmataḥ 
lalāṭaprabhavaḥ putraḥ śiva āgād yadṛcchayā 
ākāśenaiva yogīśaḥ purā trinayanaḥ prabhuḥ // MBh_12,338.11

tataḥ khān nipapātāśu dharaṇīdharamūrdhani 
agrataś cābhavat prīto vavande cāpi pādayoḥ // MBh_12,338.12

taṃ pādayor nipatitaṃ dṛṣṭvā savyena pāṇinā 
utthāpayām āsa tadā prabhur ekaḥ prajāpatiḥ // MBh_12,338.13

uvāca cainaṃ bhagavāṃś cirasyāgatam ātmajam 
svāgataṃ te mahābāho diṣṭyā prāpto 'si me 'ntikam // MBh_12,338.14

kaccit te kuśalaṃ putra svādhyāyatapasoḥ sadā 
nityam ugratapās tvaṃ hi tataḥ pṛcchāmi te punaḥ // MBh_12,338.15

tvatprasādena bhagavan svādhyāyatapasor mama 
kuśalaṃ cā-vyayaṃ caiva sarvasya jagatas tathā // MBh_12,338.16

ciradṛṣṭo hi bhagavān vairājasadane mayā 
tato 'haṃ parvataṃ prāptas tv imaṃ tvatpādasevitam // MBh_12,338.17

kautūhalaṃ cāpi hi me ekāntagamanena te 
naitat kāraṇam alpaṃ hi bhaviṣyati pitāmaha // MBh_12,338.18

kiṃ nu tat sadanaṃ śreṣṭhaṃ kṣutpipāsāvivarjitam 
surāsurair adhyuṣitam ṛṣibhiś cā-mitaprabhaiḥ // MBh_12,338.19

gandharvair apsarobhiś ca satataṃ saṃniṣevitam 
utsṛjyemaṃ girivaram ekākī prāptavān asi // MBh_12,338.20

brahmovāca: vaijayanto girivaraḥ satataṃ sevyate mayā 
atraikāgreṇa manasā puruṣaś cintyate virāṭ // MBh_12,338.21

bahavaḥ puruṣā brahmaṃs tvayā sṛṣṭāḥ svayaṃbhuvā 
sṛjyante cāpare brahman sa caikaḥ puruṣo virāṭ // MBh_12,338.22

ko hy asau cintyate brahmaṃs tvayā vai puruṣottamaḥ 
etan me saṃśayaṃ brūhi mahat kautūhalaṃ hi me // MBh_12,338.23

brahmovāca: bahavaḥ puruṣāḥ putra ye tvayā samudāhṛtāḥ 
evam etad atikrāntaṃ draṣṭavyaṃ naivam ity api 
ādhāraṃ tu pravakṣyāmi ekasya puruṣasya te // MBh_12,338.24

bahūnāṃ puruṣāṇāṃ sa yathaikā yonir ucyate 
tathā taṃ puruṣaṃ viśvaṃ paramaṃ sumahattamam 
nirguṇaṃ nirguṇā bhūtvā praviśanti sanātanam // MBh_12,338.25

brahmovāca: śṛṇu putra yathā hy eṣa puruṣaḥ śāśvato 'vyayaḥ 
akṣayaś cā-prameyaś ca sarvagaś ca nirucyate // MBh_12,339.1

na sa śakyas tvayā draṣṭuṃ mayānyair vāpi sattama 
saguṇo nirguṇo viśvo jñānadṛśyo hy asau smṛtaḥ // MBh_12,339.2

aśarīraḥ śarīreṣu sarveṣu nivasaty asau 
vasann api śarīreṣu na sa lipyati karmabhiḥ // MBh_12,339.3

mamāntarātmā tava ca ye cānye dehasaṃjñitāḥ 
sarveṣāṃ sākṣibhūto 'sau na grāhyaḥ kenacit kvacit // MBh_12,339.4

viśvamūrdhā viśvabhujo viśvapādākṣināsikaḥ 
ekaś carati kṣetreṣu svairacārī yathāsukham // MBh_12,339.5

kṣetrāṇi hi śarīrāṇi bījāni ca śubhā-śubhe 
tāni vetti sa yogātmā tataḥ kṣetrajña ucyate // MBh_12,339.6

nāgatir na gatis tasya jñeyā bhūtena kenacit 
sāṃkhyena vidhinā caiva yogena ca yathākramam // MBh_12,339.7

cintayāmi gatiṃ cāsya na gatiṃ vedmi cottamām 
yathājñānaṃ tu vakṣyāmi puruṣaṃ taṃ sanātanam // MBh_12,339.8

tasyaikatvaṃ mahattvaṃ hi sa caikaḥ puruṣaḥ smṛtaḥ 
mahāpuruṣaśabdaṃ sa bibharty ekaḥ sanātanaḥ // MBh_12,339.9

eko hutāśo bahudhā samidhyate(MBh_12.339.10/1)

ekaḥ sūryas tapasāṃ yonir ekā(MBh_12.339.10/2)

eko vāyur bahudhā vāti loke(MBh_12.339.10/3)

mahodadhiś cāmbhasāṃ yonir ekaḥ(MBh_12.339.10/4)

puruṣaś caiko nirguṇo viśvarūpas(MBh_12.339.10/5)

taṃ nirguṇaṃ puruṣaṃ cāviśanti(MBh_12.339.10/6)

hitvā guṇamayaṃ sarvaṃ karma hitvā śubhā-śubham 
ubhe satyānṛte tyaktvā evaṃ bhavati nirguṇaḥ // MBh_12,339.11

acintyaṃ cāpi taṃ jñātvā bhāvasūkṣmaṃ catuṣṭayam 
vicared yo yatir yattaḥ sa gacchet puruṣaṃ prabhum // MBh_12,339.12

evaṃ hi paramātmānaṃ kecid icchanti paṇḍitāḥ 
ekātmānaṃ tathātmānam apare 'dhyātmacintakāḥ // MBh_12,339.13

tatra yaḥ paramātmā hi sa nityaṃ nirguṇaḥ smṛtaḥ 
sa hi nārāyaṇo jñeyaḥ sarvātmā puruṣo hi saḥ 
na lipyate phalaiś cāpi padmapatram ivāmbhasā // MBh_12,339.14

karmātmā tv aparo yo 'sau mokṣabandhaiḥ sa yujyate 
sasaptadaśakenāpi rāśinā yujyate hi saḥ 
evaṃ bahuvidhaḥ proktaḥ puruṣas te yathākramam // MBh_12,339.15

yat tat kṛtsnaṃ lokatantrasya dhāma(MBh_12.339.16/1)

vedyaṃ paraṃ bodhanīyaṃ saboddhṛ(MBh_12.339.16/2)

mantā mantavyaṃ prāśitā prāśitavyaṃ(MBh_12.339.16/3)

ghrātā ghreyaṃ sparśitā sparśanīyam(MBh_12.339.16/4)

draṣṭā draṣṭavyaṃ śrāvitā śrāvaṇīyaṃ
jñātā jñeyaṃ saguṇaṃ nirguṇaṃ ca
yad vai proktaṃ guṇasāmyaṃ pradhānaṃ
nityaṃ caitac chāśvataṃ cā-vyayaṃ ca MBh_12,339.17

yad vai sūte dhātur ādyaṃ nidhānaṃ
tad vai viprāḥ pravadante 'niruddham
yad vai loke vaidikaṃ karma sādhu
āśīryuktaṃ tad dhi tasyopabhojyam MBh_12,339.18

devāḥ sarve munayaḥ sādhu dāntās
taṃ prāgyajñair yajñabhāgaṃ yajante
ahaṃ brahmā ādya īśaḥ prajānāṃ
tasmāj jātas tvaṃ ca mattaḥ prasūtaḥ
matto jagaj jaṅgamaṃ sthāvaraṃ ca
sarve vedāḥ sarahasyā hi putra MBh_12,339.19

caturvibhaktaḥ puruṣaḥ sa krīḍati yathecchati 
evaṃ sa eva bhagavāñ jñānena pratibodhitaḥ // MBh_12,339.20

etat te kathitaṃ putra yathāvad anupṛcchataḥ 
sāṃkhyajñāne tathā yoge yathāvad anuvarṇitam // MBh_12,339.21

        

Notes
Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License (https://creativecommons.org/licenses/by-nc-sa/4.0/)
Holder of rights
Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Citation Suggestion for this Object
TextGrid Repository (2022). 1_sanskr. tei. transformations. plaintext. sa_nArAyaNIya. GRETIL. Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen. https://hdl.handle.net/21.T11991/0000-001C-8D75-0