Kalpadrumāvadānamālā


# Header

  This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_kalpadrumAvadAnamAlA.xml
  with a rudimentary header. For a more extensive header please refer to the source file.

## Data entry: Klaus Wille
## Contribution: Klaus Wille
## Date of this version: 2020-07-31

## Source: 
   - Vaidya: the text appended to P.L. Vaidya's edition of the Avadanasataka (Darbhanga 1958, Buddhist Sanskrit Texts ; 19).

## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

## Licence:
   This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.
   Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

## Structure of references:
   A reference is assembled consisting of
   - a pragmatic abbreviation of the title: Kalpadrumāvadānamālā = KDA,
   - the number of the  in arabic numerals,
   - the number of the verse in arabic numerals.

## Notes:
   This file has been created by mass conversion of GRETIL's Sanskrit corpus from klpdraau.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below:

   
	 Kalpadrumavadanamala
Based on the text appended to P.L. Vaidya's edition of the Avadanasataka
(Darbhanga 1958, Buddhist Sanskrit Texts ; 19)
Input by Klaus Wille, Göttingen
TEXT WITH PADA MARKERS
	


## Revisions:
   - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus


# Text


kalpadrumāvadānamālāyāṃ 10 subhūtyavadānam* ||

athāśoko mahārājaḥ sarvaśokavinoditaḥ 
upaguptaṃ guruṃ natvā kṛtāñjalipuṭo 'vadat* // KDA_1

bhadanta śrotum icchāmi punar anyat subhāṣitam* 
yad uktaṃ śākyasiṃhena tan me gaditum arhasi // KDA_2

iti pṛṣṭo nṛpeṇāsāv upagupto yatīśvaraḥ 
parṣadaṃ ca samālokya saṃbabhāṣa subhāṣitam* // KDA_3

śṛṇu rājan mahābāho sarvalokahitārthataḥ 
subhūter avadānaṃ yat tat pravakṣye yathāśrutam* // KDA_4

purā śrībhagavān buddho dharmarājas tathāgataḥ 
vidyācaraṇasaṃpannaḥ sugato lokavijjinaḥ // KDA_5

śāstā devamanuṣyāṇāṃ samyaksaṃbodhideśakaḥ 
satkṛto mānitaḥ satvair gurukṛtaś ca pūjitaḥ // KDA_6

rājabhī rājamātraiś ca dhanibhiḥ puravāsibhiḥ 
śreṣṭhibhiḥ sārthavāhaiś ca nānādeśasamāgataiḥ // KDA_7

devāsuramahānāgair yakṣagandharvakinnaraiḥ 
guruḍaiś ca mahāsarpais tathānyasatvajātikaiḥ // KDA_8

susaṃjñāto mahāpuṇyo lābhī cīvaravāsasām* 
piṇḍapātāsanādīnāṃ śayyādīnāṃ tathaiva ca // KDA_9

auṣadhādipariṣkāravastūnāṃ sarvataḥ sadā 
sārdhaṃ saśrāvakaiḥ saṃghair bhikṣubhiś ca jitendriyaiḥ // KDA_10

bhikṣuṇyupāsikābhiś ca celakopāsakais tathā 
bodhisatvamahāsatvaiḥ satvārthabodhivāñchibhiḥ // KDA_11

śrāvastyāṃ rājadhānyāṃ vai jetavane manorame 
vihāre vyaharad dharmaṃ deśayañ chubhayas sadā // KDA_12

tadā bhagavatā satvavinayānugrahārthinā 
āmantrya bhikṣavaḥ sarve samyagājñāpitā iti // KDA_13

gacchata bhikṣavo yūyaṃ satvānāṃ vinayārthataḥ 
deśān pratyabhigacchantaḥ prakāśayata saṃvṛtim* // KDA_14

tathety eva pratiśrutya śāstuḥ pādau praṇamya ca 
śrāvakā bhikṣavaś caiva pratasthus te niyoginaḥ // KDA_15

guro ājñāṃ vahantas te kecit prācīṃ diśaṃ gatāḥ 
deśayanti sma saddharmaṃ pratideśānupāsthitāḥ // KDA_16

dakṣiṇasyāṃ tathā kecit kecic ca paścimāṃ diśam* 
tathottarāṃ diśaṃ gatvā vidikṣu cāpi sarvataḥ // KDA_17

teṣāṃ dhyānaratā ye vai te viviktasukhaiṣiṇaḥ 
meror upariṣaṇḍāyām adhyūṣur dhyānatatparāḥ // KDA_18

tadābdher garuḍenaiko nāgapotaḥ samuddhṛtaḥ 
tam āśramam upānīya bhakṣitum upacakrame // KDA_19

tatrasthās tena nāgena bhikṣavo dhyānasaṃratāḥ 
dṛṣṭvaiva suprasannena manasā praṇidhir dadhe // KDA_20

dhanyās te bhikṣavo hy ete saddharmasukhacāriṇaḥ 
aham api ca bhūyāsaṃ tādṛgdharmasamāhitaḥ // KDA_21

iti praṇidhiṃ kurvāṇo jīvitād vyavaropitaḥ 
tatraiva garuḍenaivaṃ bhakṣito 'bhūt sa nāgakaḥ // KDA_22

tataḥ kālagatas tatra śrāvastyāṃ puri + + + 
bhūtināmnā dvijasyāsau bhāryāyā garbham āviśat* // KDA_23

tataś ca kramatas tasyā garbhaḥ samanuvardhitaḥ 
tatas tatsamaye prāpte dārakaḥ samajāyata // KDA_24

tataḥ pitā ca taṃ dṛṣṭā dārakaṃ saṃprasādikam* 
darśanīyaṃ subhadrāṅgaṃ muhuḥ paśyann ananda saḥ // KDA_25

tato jātimahaṃ kṛtvā jñānīnāhūya cādarāt* 
bhavanto 'sya nu kiṃ nāma kriyatām iti so 'bravīt* // KDA_26

jñātayo 'pi tathā śrutvā dṛṣṭvā cainaṃ ca bālakam* 
sarve harṣasamāpannā bhūtiṃ tam abruvaṃs tathā // KDA_27

yasmād bhūter ayaṃ putraṃ sujāto lakṣaṇānvitaḥ 
tasmāt subhūtir ity eva nāmnā bhavatu viśrutaḥ // KDA_28

tathā kramād vivṛddho 'sau subhūtir bālasundaraḥ 
kumāratvaṃ kramāt prāpto rarāma sa vayonvitaḥ // KDA_29

pūrvakarmabalādhānāt krodhanaḥ krūrabhāṣaṇaḥ 
kiṃcin nimittasaṃruṣṭo vigrahe nirato 'bhavat // KDA_30

paruṣībhūtacittatvān na tasya ko 'py abhūt suhṛt* 
sarvajñātiviruddhatvāt pitṛbhyām apy upekṣitaḥ // KDA_31

bandhubhiś ca parityakto naiva kasyāpy abhūt priyaḥ 
viśrambhapraṇayaṃ tasmin naiva kaścid abhāṣata // KDA_32

sthātuṃ gantuṃ tathā bhoktuṃ śayituṃ vābhilāpitum* 
tenaiva krodhinā sārdhaṃ samutsehur na kecana // KDA_33

tadā pitrā niyukto 'sau lipiśālām upāgamat* 
subhūtiś ca guruṃ natvā lipim anvagrahīt kramāt* // KDA_34

tato vyākaraṇādīni sarvaśāstrāṇy anukramāt* 
so 'dhītyaiṣāṃ suśīghreṇa pāraṃ prāpa subuddhimān* // KDA_35

tathā vedān adhītyaivaṃ sāṅgopāṅgān yathākramam* 
atharvam apy adhītuṃ sa prārabhat tīkṣṇamānasaḥ // KDA_36

tatra pitā dvijo bhūtir atharvādhītasaṃratam* 
subhūtiṃ svātmajaṃ putraṃ dṛṣṭvaivaṃ samacintayat* // KDA_37

subhūtir mama putro 'yam agnikalpaḥ sutīkṣṇadhīḥ 
kadācit kupito roṣāl loke 'narthaṃ kariṣyati // KDA_38

tad anvāharitavyo 'yam ātharvaṇāt prayatnataḥ 
ṛṣiṣu preṣayitvainaṃ yojayiṣye ca saṃyame // KDA_39

iti matvā pitā bhūtiḥ subhūtiṃ svātmajaṃ tathā 
ātharvaṇād vinirhṛtya prabodhayaṃs tam abravīt* // KDA_40

śṛṇu putra mayā proktaṃ hitārthaṃ tava saṃmatam* 
tvaṃ hi vidvān mahāvijñaḥ sarvaśāstrāṅgapāragaḥ // KDA_41

kiṃ tavātharvavedena māyākleśārthasādhinā 
viramya tadadhiṣṭhānād ṛṣicaryāṃ samācara // KDA_42

munīnām upadeśāni pratilabhya jitendriyaḥ 
śāntātmā sukham āsthāya carasva vratam uttamam* // KDA_43

dhanyās te vītarāgā ye gurubhaktāś ca nirmadāḥ 
viviktāraṇyavāseṣu vasanti dhyāyinaḥ sadā // KDA_44

ye 'pi parigrahāṃs tyaktvā bhavanti brahmacāriṇaḥ 
devānām api te mānyā vandanīyāḥ sadā khalu // KDA_45

ye pravrajyāṃ samāgṛhya śāntātmāno jitendriyāḥ 
avasanti puṇyatīrtheṣu te 'pi hi paramarṣayaḥ // KDA_46

kāmabhogyāni ye hitvā sādhayante tapovane 
phalamūlodakais tuṣṭās te 'pi dhanyā dvijottamāḥ // KDA_47

ye 'pi kleśān vinirjitya caturbrahmavihāriṇaḥ 
bhikṣāśinaḥ samādhisthās te hi brahmavidāṃ varāḥ // KDA_48

ye cāparigrahītāro nirlobhāḥ satyavādinaḥ 
nirmadā nirahaṃkārās ta eva brāhmaṇottamāḥ // KDA_49

yasya dātuṃ mano nāsti matsarākrāntacetasaḥ 
vedaśāstrāgamais tasya kim eva svātmapoṣiṇaḥ // KDA_50

yasya cittaṃ hy aviśuddhaṃ śīlasaṃvaravarjitam* 
kiṃ bhāti muniveṣeṇa sa naṭarṣir ivonmadaḥ // KDA_51

yasya loke dayā nāsti bālavṛddhādiduḥkhite 
kiṃ tasya brahmavṛttena citte{na} parimohite // KDA_52

yasya na kuśalotsāhaṃ citte lokārthaṃ sādhitum* 
tasya kiṃ tapasā siddhe kevalaṃ pāpahetubhiḥ // KDA_53

yasya cittaṃ pravikṣiptaṃ kleśād yair asamāhitam* 
sa kiṃ guhāniviṣṭo 'pi na sādhur duṣṭajantuvat* // KDA_54

yasya prajñā viśuddhā na saddharmaguṇasādhane 
tasya kiṃ brahmacaryeṇa kevalaṃ duḥkhahetunā // KDA_55

yaś ca dātā viśuddhātmā sarvasatvān upālakaḥ 
nīco 'pi sa dvijakalpo yato dātā prajāpatiḥ // KDA_56

yena saṃrakṣitaṃ nityaṃ śīlaṃ saṃyamasaṃvṛttam* 
sa eva brāhmaṇaḥ śuddhaḥ śrotriyo vedanān yatiḥ // KDA_57

yasya cittaṃ dayāśūlaṃ sarvasatvahiteṣitam* 
caṇḍālo 'pi sa vipraḥ syāl lokeśo hi kṣamākaraḥ // KDA_58

yenaiva duṣkaraṃ karma sādhitaṃ satvahetunā 
sa eva brāhmaṇo dhīro viśvakarmā yato vidhiḥ // KDA_59

yasya cittaṃ sadā satvahitārtheṣu samādhitam* 
sa hi vipro mahābhijño brahmā jñānarato yataḥ  // KDA_60

yasya prajñā jagallokahitānuśāsanojjvalā 
saiva dvijavaro vijño vedadharmāsthito dvijaḥ // KDA_61

yenaiva nirjitāḥ kleśāś caturbrahmavihāriṇā 
svacitte bhāvitaṃ brahma sa eva brāhmaṇottamaḥ // KDA_62

tasmāt putra mayā proktaṃ śrutvā lokahitotsukaḥ 
sarvakleśān vinirjitya saddharmābhirato bhava // KDA_63

iti pitur vacaḥ śrutvā subhūtiḥ so 'numoditaḥ 
kṛtāñjalis tathā natvā pitaram ity abhāṣata // KDA_64

tathā satyaṃ manas tāta rocate tapase mama 
tad ājñāṃ dehi me tāta cariṣye brahmasadvratam* // KDA_65

tenaivaṃ prārthyamāno 'sau subhūtinā pitā tataḥ 
pariṣvajyātmajaṃ putraṃ punar apy abravīn mudā // KDA_66

evaṃ cet tava vāñchāsti putra brahmasusādhanaiḥ 
cara brahmavrataṃ samyagdhīracittasamāhitaḥ // KDA_67

ādau krodharipuṃ jitvā duṣṭabhārān vinirjaya  
yāvat krodham anirjitya duṣṭāñjetuṃ na śaknuyāḥ // KDA_68

yāvad duṣṭān anirjitya dharme sthātuṃ na śaknuyāḥ 
asusaṃsthitadharmāṇaṃ hanyur mārā hi sarvathā // KDA_69

tasmād vāñchati yo brahma tenādau cittakoṭarāt* 
viniḥkṛṣya prayatnena hantavyaḥ krodhapannagaḥ // KDA_70

krodho hi vasate yasya citte mānamadākule 
tāvat sadguṇayukto 'pi sevyate naiva sajjanaiḥ // KDA_71

tasmāt sarvaprayatnena krodhajiṣṇuḥ samāhitaḥ 
pravrajyāṃ samupāsiśritya cara brāhmaṇyam ādarāt* // KDA_72

tathety asau pratiśrutya subhūtiḥ saṃpramoditaḥ 
sahasā pitarau natvā munīnām āśramaṃ yayau // KDA_73

tatra prāpto munīn natvā kṛtāñjalipuṭo mudā 
brāhmaṇyasaṃvaraṃ prāptuṃ pravrajyāṃ samayācata // KDA_74

guro brahmavidāṃ śreṣṭha kalyāṇavartmadeśaka 
pravrajyāṃ dehi me satyaṃ careyaṃ bhavamuktaye // KDA_75

iti tasya vacaḥ śrutvā gurur brahmavidāṃ varaḥ 
ehi vatsa cara brahmacaryaṃ jitvā ṣaḍ indriyam* // KDA_76

ity ukto guruṇā so 'bhūt subhūtir muniveṣabhṛt* 
brahmavihārasaṃpanno vinītaḥ śraddhayānvitaḥ // KDA_77

tathāpi daivasāmarthyāt krodhasaṃraktamānasaḥ 
kiṃcin nimittamātre 'pi vigrahavān asaṃyataḥ // KDA_78

vedasiddhāntaśāstreṣu vivādī krodhabāhulaḥ 
atīva roṣasaṃkruṣṭo vicikṣepa yatīn api // KDA_79

dharmārthakāmamokṣeṣu nirapekṣaḥ sutīkṣṇavāk* 
sarvatra munibhiś cāpi vijagrāhāsamāhitaḥ // KDA_80

ity enaṃ krodhasaṃraktaṃ vedasiddhāntamāninam* 
subhūtiṃ brāhmaṇaṃ dṛṣṭvā guruś caivam acintayat* // KDA_81

aho daivabalādhānāt subhūtir brāhmaṇo 'py ayam* 
svasiddhāntasamāno 'dya krūravāgvigrahotsukaḥ // KDA_82

agnikalpo mahātīkṣṇaḥ sarvaśāstrārthakovidaḥ 
viśārado mahābhijño dharmasaṃyamatatparaḥ // KDA_83

tapaś caraṇasaṃraktas tīkṣṇabuddhiḥ kṛtodyamaḥ 
mahotsāho mahāvīraḥ siddhavidyo mahotkaṭaḥ // KDA_84

sarvaśāstrakalābhijño mantrasiddhiprayogavit* 
vedasiddhāntayogānāṃ pāragaś ca mahāsudhīḥ // KDA_85

kiṃ tu krodhāviśuddhātmā vigrahī vādasaṃrataḥ 
kiṃcin nimittamātre 'pi vikruṣṭo 'tha ruṣāśayaḥ // KDA_86

kadācit kupito ruṣṭeḥ saṃkleśādhīracetanaḥ 
śāpāśaniprahāreṇa loke 'narthaṃ kariṣyati // KDA_87

tad ahaṃ saṃprabodhyainaṃ subhūtiṃ dvijasattamam* 
samādhidhyānavaryāsu yojayeyaṃ sa sarvathā // KDA_88

iti matvā guruś cainaṃ subhūtiṃ samabodhayat* 
śṛṇu vatsa hitaṃ vakṣye tatra bhava samāhitaḥ // KDA_89

sarvavarṇāgrajo vipraḥ sarvajātivarottamaḥ 
brāhmaṇo 'smīty ahaṃkāro na kartavyaḥ kadācana // KDA_90

na jīvo brāhmaṇas tāvad yasmāt saṃskārato dvijaḥ 
jīvaś ced brāhmaṇas tāvad vṛthā syād dharmasaṃskṛtaiḥ // KDA_91

ādyante paśavo devā iti vede 'pi kathyate 
tato dharmābhisaṃskāraiḥ sarve syur mānavā dvijāḥ // KDA_92

śvapacā api dharmasthāḥ saṃskṛtāḥ syur dvijādhamāḥ 
guṇadharmānusāraiś ca devā daityāś ca mānuṣāḥ // KDA_93

satvadharmadharā devā rajodharmadharā narāḥ 
tamodharmadharā daityā iti siddhāntasaṃmatam* // KDA_94

iti dharmaguṇādhānāt traidhātukabhavālaye 
caturyonisamudbhūtāḥ ṣaḍgatiṣu bhramanti te // KDA_95

tatrāpi karmabhedena jātibhedā hy anekaśaḥ 
jātiṣv api ca sarvāsu svakarmapariṇāmataḥ // KDA_96

satvā naikavidhā jātā adhamottamam adhyamāḥ 
ye satvās tāmasā raudrā hiṃsākarmānusaṃratāḥ 
te 'dhobhuvanasaṃjātā vasanti kleśabhāginaḥ // KDA_97

rajodharmaratā ye hi rāgacaryānusāriṇaḥ 
te satvā bhūmisaṃjātā vasanti mānuṣādayaḥ // KDA_98

satvadharmaratā ye tu sātvikāḥ śāntacāriṇaḥ 
te devā nirmalānandā vasanti svargatiṃ gatāḥ // KDA_99

tathaite sarvasatvāś ca guṇadharmānusārataḥ 
svakṛtaṃ karma bhuñjanto bhrāmyanti tribhavālaye // KDA_100

vṛddhiṃ prāpya guṇāś cettham ekaikaṃ guṇavṛddhitaḥ 
+ + + + + + + + + + + + + + + + + // KDA_101

ākāśasya guṇaś caikaḥ śabda eva na cāparaḥ 
śabdasparśau ca vāyor vai dvau guṇau parikīrtitau // KDA_102

agneḥ śabdaś ca sparśaś ca rūpam eva trayo guṇāḥ 
śabdasparśarūparasāś catvāry eva samīraṇe // KDA_103

sparśaḥ śabdo raso rūpaṃ gandhaś ca pṛthivīguṇāḥ 
evaṃ militayogaiś ca brahmāṇotpattir ucyate // KDA_104

sarve jīvā militvaiva brahmāṇāṃś ca samudbhavāḥ  
caturaśīti lakṣāś ca proktā vai jīvajātayaḥ // KDA_105

dharmataḥ sukhino bhūtāḥ pāpato duḥkhabhāginaḥ 
miśrato miśrabhuktāra ity uktam avadānikaiḥ // KDA_106

bhārate 'pi tathā proktam ṛṣibhiḥ karmavādibhiḥ 
sapta vyādhā daśāraṇye mṛgāḥ kāliñjare girau // KDA_107

cakravākau śaradvīpe haṃsāḥ sarasi mānase 
te 'pi jātāḥ kurukṣetre brāhmaṇā vedapāragāḥ // KDA_108

uktaṃ ca mānave dharme muninā muninā + + 
mithyājīvena jīvan yaḥ patito brāhmaṇo hy asau // KDA_109

vṛṣalīphenapītasya niḥśvāsopahatasya ca 
tayaiva sahasuptasya niṣkṛtir nopalabhyate // KDA_110

śūdrīhastena yo bhuñkte māsam ekaṃ nirantaram* 
jīvamāno bhavec chūdro mṛtaś ca sa prajāyate // KDA_111

adhītya caturo vedān sāṅgopāṅgāṃś ca tatvataḥ 
śūdrāt pratigrahagrāhī brāhmaṇo jāyate kharaḥ // KDA_112

kharo dvādaśa janmāni ṣaṣṭi janmāni sūkaraḥ 
śvānaḥ saptati janmāni ity evaṃ manur abravīt* // KDA_113

tathoktam avadāne 'pi buddhenādvayavādinā 
brāhmaṇo 'dattam ādāya babhūva vānarādhipaḥ // KDA_114

tatra sa buddhanāthāya dadau ca paṇasaṃ mudā 
tataś ca mānavo bhūtvā pāṃśudātā hy abhūc chiśuḥ // KDA_115

tatkarmaphalato rājā sarvānando babhūva saḥ 
tatrāpi buddhanāthāya piṇḍapātaṃ dadau mudā // KDA_116

taddīpaṃkaraprasādena bodhisatvo 'bhavan nṛpaḥ  
sarvapāramitāḥ pūrya buddho 'pi sa bhaviṣyati // KDA_117

ity uktam avadāne 'pi jinenādvayavādinā 
tasmāc caivaṃ vijānīyā na jīvo brāhmaṇaḥ khalu // KDA_118

jātyāpi brāhmaṇo naiva saṃskṛtas tu dvijo bhavet* 
jātyā ced brāhmaṇo bhūto vṛthā syāt saṃskṛter vidhiḥ // KDA_119

smṛtau hi tat tathā proktaṃ nā jātyā dharmato dvijaḥ 
+ + + + + + + + + + + + + + + + // KDA_120

dharmasaṃskṛtivṛttisthaḥ śvapaco 'pi dvijo bhavet* 
tathā hi mānave dharme manunābhihitaṃ khalu // KDA_121

araṇīgarbhasaṃbhūtaḥ kaṭhinākhyo mahāmuniḥ 
tapasā brāhmaṇo jātas tasmāj jātir akāraṇam* // KDA_122

kaivartigarbhasaṃbhūto vyāso nāma mahāmuniḥ 
tapasā brāhmaṇo jātas tasmāj jātir akāraṇam* // KDA_123

urvaśīgarbhasaṃbhūto vasiṣṭhākhyo mahāmuniḥ 
tapasā brāhmaṇo jātas tasmāj jātir akāraṇam* // KDA_124

hariṇīgarbhasaṃbhūto ṛṣyaśṛṅgo mahāmuniḥ 
tapasā brāhmaṇo jātas tasmāj jātir akāraṇam* // KDA_125

caṇḍālīgarbhasaṃbhūto viśvāmitro mahāmuniḥ 
tapasā brāhmaṇo jātas tasmāj jātir akāraṇam* // KDA_126

taṇḍulīgarbhasaṃbhūto nāradākhyo mahāmuniḥ 
tapasā brāhmaṇo jātas tasmāj jātir akāraṇam* // KDA_127

evam anye 'pi sarve ca ṛṣayo brahmacāriṇaḥ 
tapasā brāhmaṇā bhūtā brāhmaṇīgarbhasaṃbhavāḥ // KDA_128

dharmasaṃskārataḥ sarve mānavā brāhmaṇāḥ khalu 
dharmavṛttipramāṇena sarve syur brāhmaṇā narāḥ // KDA_129

ekavarṇam idaṃ sarvaṃ brahmasṛṣṭisamudbhavam* 
dharmakalpavikalpena cāturvarṇyaṃ prakalpitam* // KDA_130

sarve vai yonijā martyāḥ sarve mūtrapurīṣiṇaḥ 
ekendriyakriyārthāś ca tasmāc chīlaguṇair dvijāḥ // KDA_131

śūdro 'pi śīlasaṃpanno guṇavān brāhmaṇo bhavet* 
brāhmaṇo 'pi kriyāhīnaḥ śūdrāt pratyavaro bhavet* // KDA_132

guṇair dharmais tathā śīlair varṇā hy anekajātayaḥ 
brahmajeṣu hi sarveṣu nareṣu kiṃ viśeṣatā // KDA_133

yathā bhasmani sauvarṇe viśeṣa upalabhyate 
brāhmaṇe cānyajātau vā na viśeṣo 'sti vai tathā // KDA_134

yathā prakāśatamasor viśeṣa upalabhyate 
brāhmaṇe cānyajātau vā viśeṣo naiṣa vidyate // KDA_134

na hi brāhmaṇa ākāśān maruto vā samudbhavaḥ 
bhitvā vā pṛthivīṃ jāto jātavedā yathāraṇeḥ // KDA_136

brāhmaṇā yonito jātāś caṇḍālā api yonitaḥ 
śreṣṭhatve vṛṣalatve ca kiṃ vāsti bhedakāraṇam* // KDA_137

brāhmaṇo 'pi mṛtotsṛṣṭo jugupsyo 'śucir ucyate 
varṇās sathava cāpy anye kā nu tatra viśeṣatā // KDA_138

yathā siṃhādijantūnāṃ padādibhedalakṣaṇam* 
dehasaṃsthānaliṅgaiś ca narāṇāṃ kiṃ viśeṣatā // KDA_139

yathā haṃsamayūrādipakṣiṇāṃ ca viśeṣatā 
mukhādivarṇaśabdaiś ca narāṇāṃ nāsti bhedatā // KDA_140

yathā ca kṛmikīṭānāṃ kāyasaṃsthānabhedatā 
tathaiva narajātīnāṃ naivāsti bhedalakṣaṇam* // KDA_141

yathā bhūruhavṛkṣāṇāṃ patrādyākārabhedatā 
tathā nāsti manuṣyāṇām ākṛter bhedalakṣaṇam* // KDA_142

tṛṇauṣadhādiśasyānāṃ yathākṛtiviśeṣatā 
mānavānāṃ tathā nāsti saṃsthānaṃ bhinnalakṣaṇam*  // KDA_143

dhānyādivrīhijātīnāṃ varṇākārādilakṣaṇam* 
tathā nāsti manuṣyāṇāṃ varṇākāraviśeṣatā // KDA_144

jātikundādipuṣpāṇāṃ yathā varṇādibhedatā 
mānavānāṃ tathā nāsti varṇagandhādibhedatā // KDA_145

jalajānāṃ ca puṣpāṇāṃ padmādīnāṃ viśeṣatā 
varṇasaṃsthānagandhāś ca narāṇāṃ tu tathā na hi // KDA_146

yathāmrādiphalānāṃ ca svādādiguṇabhedatā 
manujānāṃ tathā nāsti māṃsāsthiguṇabhedatā // KDA_147

yathā ṣaḍrasajātīnāṃ guṇāsvādādibhedatā 
tathā nāsti manuṣyāṇāṃ ṣaḍindriyaviśeṣatā // KDA_148

yathā hemādidhātūnāṃ dravyavarṇādibhedatā 
tathā nāsti manuṣyāṇāṃ saṃsthānavarṇabhedatā // KDA_149

yathā vajrādiratnānāṃ saṃsthānavarṇabhedatā 
tathā nāsti manuṣyāṇāṃ śarīrākārabhedatā // KDA_150

samamāṃsādibhedāś ca ṣaḍindriyasamās tathā 
ekāṃśato viśeṣo na kuto deheṣu bhedatā // KDA_151

yathā hi bālakā bālā krīḍamānā mahāpathe 
pāṃśupuñjāni saṃpiṇḍya svayaṃ nāmāni kurvate // KDA_152

idaṃ kṣīram idaṃ māṃsam idaṃ ghṛtam idaṃ dadhi 
na ca bālasya vacanāt pāṃśavo 'nnā bhavanti hi // KDA_153

varṇās tathaiva catvāraḥ subhūta iti kalpitāḥ 
pāṃśupuñjābhidhānena yogo 'py eṣa na vidyate // KDA_158

na keśena na kaṛṇena na śīrṣeṇa na cakṣuṣā 
na mukhena na nāsāyā na grīvayā na bāhunā // KDA_155

norasā na ca pārśvena na pṛṣṭhenodareṇa vā 
norubhyām atha jaṅgābhyāṃ pāṇipādanakhair na ca // KDA_156

na svareṇa na varnena na sarvāṃśair na maithunaiḥ 
naikā viśeṣatā vāpi manuṣyeṣu na vidyate // KDA_157

tathā nāsti yathānyāsu jāter liṅgaṃ pṛthak pṛthak* 
sāmāny akāraṇaṃ manye kiṃcin na bhedalakṣaṇam* // KDA_158

saṃjñāmātreṇa kalpyante brāhmaṇāḥ kṣatriyās tathā 
vaiśyāḥ śūdrās tathānye 'pi saṃjñāmātre hi kīrtitāḥ // KDA_169

yathaikavṛkṣajātānāṃ phalānāṃ nāsti bhedatā 
tathaikam anujātānāṃ kiṃ viśeṣatvalakṣaṇam* // KDA_160

guṇadharmānucāreṇa jātibhedā bhavanti hi 
cāturvarṇyam idaṃ loke sarvaṃ hi manusaṃbhavam* // KDA_161

guṇadharmapramāṇena jāter naiva pramāṇatā 
tathā ca procyate bauddhair avadānārthakovidaiḥ // KDA_162

mānavā ye praśāntāsthā satyadharmavratānvitāḥ 
brāhmaṇās te mahāśuddhāś caturbrahmavihāriṇaḥ // KDA_163

parigrahān parityajya vanaprasthanivāsinaḥ 
ye bhajanti sadā brahma vānaprasthā hi te dvijāḥ // KDA_164

ṣaṭkarmaniratā ye tu śrotriyā gṛhavāsinaḥ 
mahāyajñasamācārā upādhyāyā hi te dvijāḥ // KDA_165

nirapekṣāḥ svadehe 'pi tyaktamārābhigocarāḥ 
bhikṣāśino vratasthās te bhikṣavo brahmavādinaḥ // KDA_166

ye ca mārān vinirjitya niḥsaṅgā dhīramānasāḥ 
tapanti puṇyakṣetreṣu mānavās te tapasvinaḥ // KDA_167

daśākuśalanirbhuktā daśākuśalasaṃratāḥ 
satyavāco vratasthā ye ṛṣayas te dvijottamāḥ // KDA_168

ye ca lokapracāreṣu viratā dharmamānasāḥ 
vācaṃyamāś ca te bhadrā munayaḥ satyavādinaḥ // KDA_169

ye ca jitendriyagrāmā nirmuktabhavacārakāḥ 
nirmamā nirahaṃkārā yatayo yogino 'pi te // KDA_170

ye ca sthaṇḍilam āśritya caranti vratam ādarāt* 
te 'pi ca mānavā dhīrāḥ sthaṇḍilā jaṭilās tathā  // KDA_171

ye ca bhasmaviliptāṅgā hārābharaṇabhūṣitāḥ 
kāpālikāś ca te vīrāḥ śmaśānavratacāriṇaḥ // KDA_172

ye samiddhavyadravyāṇi juhvatyagnau samāhitāḥ 
te hotāraś ca yajvāno vedadharmārthasādhakāḥ // KDA_173

ye ca kṣatrāṇi rakṣantaḥ pālayanti sadā prajāḥ 
satvarakṣāvratācārāḥ kṣatriyās te nṛpā narāḥ // KDA_174

ye rañjayanti dharmārthe lokān nītiprayojakāḥ 
rājānas te mahāvīrāḥ sarvadharmābhipālakāḥ // KDA_175

ye ca satvahitādhāne vividhārthānukāriṇaḥ 
veśayanti prajā dharme vaiśyās te hi narottamāḥ // KDA_176

vratācāravihīnā ye satvarakṣārthacāriṇaḥ 
manyante sevayā śuddhiṃ śūdrās te śreṣṭhinas tathā // KDA_177

ye ca kṣetrāṇi karṣanti dhānyādivrīhisādhakāḥ 
kṛṣikās te narā dhānyaiḥ satvajīvānupoṣakāḥ // KDA_178

sādhayanti mahatkāryaṃ dhanādivastusaṃgrahaiḥ 
vaṇikkarmābhisaṃyuktā vaṇijas te mahodyamāḥ // KDA_179

ye ca sārthān samāhṛtya ratnākarasamāgatāḥ 
sādhayanti ca ratnāni sārthavāhāś ca te narāḥ // KDA_180

tathānye śilpavidyādīn ye ca kurvanti mānavāḥ 
śilpinas te tathānye 'pi svarṇakārādayo narāḥ // KDA_181

jyotir vidyāvido ye ca gaṇayanti divāniśam* 
yugāntakālavijñātā gaṇakās te 'pi mānavāḥ // KDA_182

dhātudoṣāny abhijñāya lokānāṃ paricārakāḥ 
bhaiṣajyaṃ ye dadanty eva bhiṣajas te hi vaidyakāḥ // KDA_183

bhūtadoṣāṇy abhijñāya balipūjāvidhānataḥ 
śamayanti ca ye bhūtān bhautikās te 'pi mānavāḥ // KDA_184

evaṃ cānye 'pi ye satvā yad yat karmānucāriṇaḥ 
tat tat karmānuśīlena jātidharmapravṛttikāḥ // KDA_185

tato ye mānavāḥ krūrā nirdayāḥ satvahiṃsakāḥ 
caṇḍavṛttipracārāś ca caṇḍālā iti te smṛtāḥ // KDA_186

ye bhajanti śivaṃ nityaṃ śivabhaktiparāyaṇāḥ 
te śaivā manujā jñeyāḥ śivadharmānucārataḥ // KDA_187

ye bhajanti viṣṇuṃ nityaṃ viṣṇubhaktiparāyaṇāḥ 
viṣṇudharmasamācārād vaiṣṇavās te 'pi mānavāḥ // KDA_188

brahmāṇaṃ ye bhajayanty eva brahmabhaktiparāyaṇāḥ 
brahmadharmasamācārād brāhmaṇās te 'pi mānavāḥ // KDA_189

ye bhajanti mahāraudraṃ bhairavabhaktimānasāḥ 
mahāraudrāś ca te khyātā bhairavikāś ca mānavāḥ // KDA_190

ye ca māheśvarīṃ devīṃ bhajanti kuladharmiṇaḥ 
māheśvarīvratādhārāḥ kālikās te 'pi mānavāḥ // KDA_191

yee bhajanti sadā buddhaṃ bauddhadharmaparāyaṇāḥ 
te 'pi ca mānavā bauddhāḥ saṃbodhipadasādhinaḥ // KDA_192

ye bhajanti jinaṃ caiva jainadharmaparāyaṇāḥ 
te 'pi ca manujā jainā jainadharmānucāraṇāt* // KDA_193

evaṃ cānye 'pi ye satvā vratacaryānuliṅginaḥ 
te 'pi ca mānavāḥ sarve dharmacaryānuvarṇinaḥ // KDA_194

yādṛśaṃ sādhyate karma tādṛśī jātitā bhavet* 
prajāpatir hi caikatve nirviśeṣo 'bhavad yataḥ // KDA_195

na cendriyeṣu nānātvaṃ kriyāvādena dṛśyate 
brāhmaṇe cānyajātau vā naiṣāṃ kiṃcid viśiṣyate // KDA_196

na hy ātmanaḥ samutkarṣāc chreṣṭhatvam iha yujyate 
śukraśoṇitasaṃbhūtaṃ yonijaṃ sarvam eva hi // KDA_197

cāturvarṇyam idaṃ lokam iti tīrthyair vikalpitam* 
brahmajā brāhmaṇā naivaṃ dharmasaṃskārajāḥ khalu // KDA_198

yadi vā brahmajā viprā brāhmaṇī kutra saṃbhavā 
brāhmaṇy api tathā caiva brahmajā yadi sāṃpratam* // KDA_199

brāhmaṇasya ca sā bhāryā syāc caivedaṃ na yuktitaḥ 
na bhāryā bhaginī yuktā brahmaṇāṃ brahmajā yadi // KDA_200

na satvā brahmaṇo jātāḥ karmasaṃskārajās tvamī 
nihīnotkṛṣṭamadhyāś ca satvā nānāśrayāḥ pṛthak* // KDA_201

teṣāṃ hi jātisāmānyād brāhmaṇe kṣatriye tathā 
vaiśyaśūdre tathānyeṣu samaṃ jñānaṃ pravartate // KDA_202

śīlaṃ pradhānaṃ na kulaṃ pradhānaṃ kulena kiṃ śīlavivarjitena 
bahavo narā nīcakulaprasūtāḥ svargaṃ gatāḥ śīlam upetya dhīrāḥ // KDA_203

na jātir dṛśyate devaiḥ śīlaḥ kalyāṇakārakaḥ 
caṇḍālo 'pi hi śīlasthas taṃ devā brāhmaṇaṃ viduḥ // KDA_204

satyaṃ brahma tapo brahma śīlaś cendriyasaṃyamaḥ 
sarvabhūtadayā brahma etad brāhmaṇalakṣaṇam* // KDA_205

satyaṃ nāsti tapo nāsti nāsti cendriyasaṃyamaḥ 
sarvabhūtadayā nāsti etac caṇḍālalakṣaṇam* // KDA_206

devamanuṣyanārīṇāṃ tiryagyonigateṣv api 
maithunaṃ nādhigacchanti te narā brāhmaṇāḥ khalu // KDA_207

śūdrīhastena yo bhuṅkte māsam ekaṃ nirantaram* 
jīvamāno bhavec chūdro mṛtaḥ sa śvā prajāyate // KDA_207

śūdrīparivṛto vipraḥ śūdrī ca gṛhamedhinī 
varjitaḥ pitṛdevaiś ca rauravaṃ so 'dhigacchati // KDA_208

tasmād dharmatapaḥśīlasaṃyamajñānato dvijaḥ 
na tv etair hi vinā vipraḥ kiṃ syāt saṃskāramātrataḥ // KDA_210

tan na śarīrasaṃskāramātreṇa brāhmaṇo bhavet* 
saṃskṛtena dvijo vā cec chūdro 'pi saṃskṛto dvijaḥ // KDA_211

yadi vipraḥ śarīraḥ syāt pāvako brahmahā bhavet* 
brahmahatyā ca bandhūnāṃ śarīradahanād bhavet* // KDA_212

brāhmaṇabījasaṃbhūtaḥ śūdro 'pi na kathaṃ dvijaḥ 
tasmād dhi brāhmaṇo naiva dehasaṃskāramātrataḥ // KDA_123

sadyaḥ patati māṃsena dhātvannakṣiravikrayī 
brāhmaṇo 'pi bhavec chūdraḥ surayā lavaṇena ca // KDA_214

ākāśagāmino priyāḥ patitā māṃsabhakṣaṇāt* 
viprāṇāṃ patanaṃ dṛṣṭvā tato māṃsāni varjayet // KDA_215

bhakṣyante yena māṃsāni bhakṣyate tena kiṃ na hi 
abhakṣyabhakṣaṇāc caiva brāhmaṇaḥ patito bhavet* // KDA_216

patito brāhmaṇaś caivaṃ saṃskāraṃ nārhati punaḥ 
tasmāj jñānaṃ vinā naiva śarīro brāhmaṇo bhavet* // KDA_217

jñānavān hi bhavet pūjyo brāhmaṇā api mānavāḥ 
samāneṣu ca deheṣu kutrāpy asti viśeṣatā // KDA_218

tasmāj jñānapramāṇena na śarīrapramāṇatā 
yathā karoti bhāṇdāni mṛttikayaiva bhārgavaḥ // KDA_219

mṛttikāyā na bhedo 'sti tatkṛtabhājaneṣv api 
kiṃ tu prakṣiptavastūnāṃ saṃjñayākhyāyate khalu // KDA_220

prakṣiptaṃ yatra yad dravyaṃ tad bhāṇḍaṃ tena lakṣyate 
jñānadharmaguṇācārair lakṣyate mānavas tathā // KDA_221

jñānadharmaguṇācārair vihīno mānavaḥ paśuḥ 
jñānavijñānabhedena vartate guṇabhedatā // KDA_222

guṇabhedād bhaved dharmabhedā ca saṃprajāyate 
dharmabhedāt tataḥ karmabhedatā saṃpravartate // KDA_223

karmabhedāt tathācārabhedatā ca pravartate 
tathācāraviśeṣeṇa jātibhedāḥ pravartitāḥ // KDA_224

mahābhūtasamudbhūtaskandheṣv āyataneṣu ca 
sarvajantuśarīreṣu sameṣu kā viśeṣatā // KDA_225

jñānavijñānamātreṇa bhidyante khalu mānavāḥ 
jñānavijñānapātratvāt pūjyante nīcajā api // KDA_226

jñānavijñānahīnatvān mānavo 'pi na pūjyate 
paśuvatsa narākāraḥ tataḥ pūjā na cākṛteḥ // KDA_227

jñānenāpi dvijo naiva karmācārapramāṇataḥ 
jñānena yadi vā vipraḥ śūdro 'pi brāhmaṇo bhavet* // KDA_228

anye 'pi bahavaḥ santi sakaivartādinīcajāḥ 
jñānavantaś ca ye dhīrās te 'pi syur brāhmaṇāḥ khalu // KDA_229

tamāc ca jñānamātreṇa brāhmaṇo na bhavet khalu 
karmācārapramāṇena na jñānasya pramāṇatā // KDA_230

karmaṇāpi dvijo naiva śuddhācārapramāṇataḥ 
karmaṇā vai dvijāś caivaṃ sarve syur brāhmaṇāḥ khalu // KDA_231

santi hi bahavo loke mahāyajñādikarmiṇaḥ 
kṣatriyavaiśyaśūdrāś ca kathaṃ na brāhmaṇā nu te // KDA_232

tasmān na karmamātreṇa brāhmaṇāḥ syur narāḥ khalu 
nāpi svācāramātreṇa brāhmaṇāḥ syus tathā narāḥ // KDA_233

yadi svācārato vipraḥ sarve syur brāhmaṇāḥ khalu 
ye ye svācāravantaś ca te te syur brāhmaṇāḥ kila // KDA_234

santi ca bahavaḥ śūdrāḥ śuddhācārasamanvitāḥ 
vratopavāsadharmiṣṭā nīcajā api santi ca // KDA_235

te 'pi syur brāhmaṇāś caivaṃ yady ācārapramāṇatā 
tasmād ācāramātreṇa brāhmaṇā naiva mānuṣāḥ // KDA_236

vedenāpi tathā naiva brāhmaṇāḥ syur narottamāḥ 
yadi vedair bhaved vipro rākṣaso 'pi dvijaḥ khalu // KDA_237

tathābhūd rāvaṇo nāma rākṣaso vedapāragaḥ 
sarve 'pi rākṣasāś caivaṃ vedakarmānucārakāḥ // KDA_238

kathaṃ te brāhmaṇā naiva yadi vedād dvijo bhavet* 
tasmāc ca vedamātreṇa naiva syur brāhmaṇāḥ khalu // KDA_230

satyadharmapramāṇena sarvam ekaṃ jagad dhruvam* 
cāturvarṇyam idaṃ lokaṃ tīrthikair iti kalpitam* // KDA_240

tathā ca kalpyate lokabodhārtham iti tīrthikaiḥ 
svayaṃbhūdehasaṃbhūtaṃ cāturvarṇyam idaṃ khalu // KDA_241

mukhato brāhmaṇo jāto bāhubhyāṃ kṣatriyaḥ smṛtaḥ 
ūrubhyāṃ saṃbhavo vaiśyaḥ padbhyāṃ śūdraḥ samudbhavaḥ // KDA_242

tathā ced dhi bhaved doṣo dharmeṣu varṇavādinām* 
agamyagamanāc caivaṃ kathaṃ dharmaviśuddhitā // KDA_243

yadi vipro mukhāj jāto brāhmaṇī kutra saṃbhavā 
brāhmaṇy api mukhāj jātā svasā bhāryā kathaṃ nanu // KDA_244

tathā ca kṣatriyā jātā bāhubhyām eva cet tathā 
kṣatriyasya bhaved bhāryā kṣatriyā bhaginī khalu // KDA_245

vaiśyāpi hi tathā caivam ūrubhyām eva saṃbhavā 
vaiśyasyāpi bhaved bhāryā vaiśyā tu bhaginī viśaḥ // KDA_246

padbhyāṃ jāto yathā śūdraḥ śūdrī cāpi tathodbhavā 
śūdrasyāpi bhaved bhāryā śūdrī hi bhaginī khalu // KDA_247

na yuktā bhaginī bhāryā tathā dharmaḥ kathaṃ bhavet* 
agamyagamanāc caivam adharma eva saṃbhavet* // KDA_248

tato 'tyantaviruddhaṃ syād brahmajā brāhmaṇā yadi 
dharmakriyāviśeṣāt tu varṇāvasthāḥ pratiṣṭhitāḥ // KDA_249

bhārate 'pi tathā caivaṃ dharmarājo yudhiṣṭhiraḥ 
vaiśampāyanam āgamya prāñjaliḥ paryapṛcchata // KDA_250

ke te ye brāhmaṇāḥ proktāḥ kiṃ vā brāhmaṇalakṣaṇam* 
etad icchāmi bho jñātuṃ tadbhavān vyākarotu me // KDA_251

iti śrutvā mahāvijño vaiśampāyana ādarāt* 
pratyuvāceti kaunteya śṛṇu tat kathyate mayā // KDA_252

kṣāntyādibhir guṇair yuktas tyaktadaṇḍo nirāmiṣaḥ 
na hanti sarvabhūtāni prathamaṃ brāhmalakṣaṇam* // KDA_253

yadā sarvaparadravyaṃ pathi vā yadi vā gṛhe 
adattaṃ naiva gṛhṇāti dvitīyaṃ brāhmalakṣaṇam* // KDA_254

tyaktakrūrasvabhāvas tu nirmamo niḥparigrahaḥ 
muktaś carati yo nityaṃ tṛtīyaṃ brāhmalakṣaṇam* // KDA_255

devamanuṣyanārīṇāṃ tiryagyonigateṣv api 
maithunaṃ hi sadā tyaktaṃ caturthaṃ brāhmalakṣaṇam* // KDA_256

satyaṃ śaucaṃ dayā śaucaṃ śaucam indriyanigrahaḥ 
sarvabhūtadayā śaucaṃ tapaḥ śaucaṃ ca pañcamam* // KDA_257

pañcalakṣaṇasaṃpanna īdṛśo yo bhaved dvijaḥ 
tam ahaṃ brāhmaṇaṃ brūyāṃ śeṣāḥ śudrā yudhiṣṭhira // KDA_258

na kulena na jātyā ca kriyābhir brāhmaṇo na ca 
cāṇḍālo 'pi hi vṛttastho brāhmaṇaḥ sa yudhiṣṭhira // KDA_259

ahiṃsā brahmacaryaṃ ca viśuddhātmāparigrahaḥ 
phaleṣv anabhilipsātha brāhmaṇaḥ syād yudhiṣṭhira // KDA_260

ekavarṇam idaṃ viśvaṃ pūrvam āsīd yudhiṣṭhira 
karmakriyāviśeṣeṇa cāturvarṇyaṃ pratiṣṭhitam* // KDA_261

sarve vai yonijā martyāḥ sarve mūtrapurīṣiṇaḥ 
ekendriyakriyārthāś ca tasmāc chīlaguṇair dvijāḥ // KDA_262

śūdro 'pi śīlasaṃpanno guṇavān brāhmaṇo bhavet* 
brāhmaṇo 'pi kriyāhīnaḥ śūdrāt pratyavaro bhavet* // KDA_263

pañcendriyārṇavaṃ ghoraṃ yadi śūdro 'pi tīrṇavān* 
tasmai dānaṃ pradātavyam aprameyaṃ yudhiṣṭhira // KDA_264

na jātir dṛśyate rājan guṇāḥ kalyāṇakārakāḥ 
guṇavidyānidhir vidvān brāhmaṇo brahmacārāṇāt* // KDA_265

jīvitaṃ yasya lokārthe dharmārthe yasya jīvitam* 
ahorātraṃ caren muktas taṃ devā brāhmaṇaṃ viduḥ // KDA_266

parityajya gṛhāvāsaṃ ye sthitā mokṣakāṅkṣiṇaḥ 
kāmeṣv asaktāḥ kaunteya brāhmaṇās te yudhiṣṭhira // KDA_267

ahiṃsā nirmamatvaṃ vā satkṛtyasya vivarjanam* 
rāgadveṣanivṛttiś ca etad brāhmaṇalakṣaṇam* // KDA_268

kṣamā dayā damo dānaṃ satyaṃ śaucaṃ smṛtir ghṛṇā 
vidyā vidyānamādhītyam etad brāhmaṇalakṣaṇam* // KDA_269

gāyatrīmātrasāro 'pi varaṃ vipraḥ suyantritaḥ 
nādhitya caturo vedān sarvāśī sarvavikrayī // KDA_270

ekarātroṣitasyāpi yā gatir brahmacāriṇaḥ 
na tāṃ kratusahasreṇa prāpnuvanti yudhiṣṭhira // KDA_271

pāragaḥ sarvavedānāṃ sarvatīrthābhiṣiñcanaiḥ 
yuktaś carati dharmaṃ yo taṃ devā brāhmaṇaṃ viduḥ // KDA_272

yadā na kurute pāpaṃ sarvabhūteṣu dāruṇam* 
kāyena manasā vācā brahma saṃpadyate tadā // KDA_273

yasya lokahite cittaṃ maitrīyuktam ivātmaje 
tena saṃpadyate brahma tasmān maitrīṃ vibhāvaya // KDA_274

yasya lokeṣu kāruṇyaṃ svātmaje iva duḥkhite 
tena saṃpadyate brahma tasmāt kāruṇiko bhava // KDA_275

yac cittaṃ muditaṃ loke sukhībhūte ivātmaje 
tasya saṃjāyate brahma tal loke modavāṃś cara // KDA_276

yasyopekṣāyutaṃ cittaṃ sarvalokeṣv ivātmaje 
tasya saṃjāyate brahma tad upekṣāyutaś cara // KDA_277

etad dhi paramaṃ brahmavihāraṃ brahmasādhanam* 
jñātvā lokahitārthena cara brahmavihāriṇam*  // KDA_278

tataḥ kleśān vinirjitvā svātmacittasamāhitaḥ 
brahmapraṇidhim ālambya sthirībhava samādhiṣu // KDA_279

tathā brahmaguṇādhānād brahmarṣis tvaṃ bhaveḥ kila 
pañcābhijñapadaprāpto brahmalokam avāpnuyāḥ // KDA_280

iti śrutvā guror vākya sa subhūtir guṇotsukaḥ 
tatheti pratisaṃśrutya dhyānacaryām upāśrayat* // KDA_281

tato 'nyad vanam āśritya guror ājñāsamādhṛtaḥ 
sarvendriyavinirgatyā vyaharaddhyānatatparaḥ // KDA_282

tatrādhivasato 'syāpi krodhāgniḥ samudīritaḥ 
karmādhānabalābhyāsān naiva śāntim upāyayau // KDA_283

tatra ca vanaṣaṇḍe yā vasantī vanadevatā 
sā subhūtiṃ mahākrodhaṃ dṛṣṭvaivaṃ samacintayat* // KDA_284

subhūtir brāhmaṇo hy eṣa sarvavedārthapāragaḥ 
sarvamantravidhānajñaḥ sutīkṣṇakrodhabāhulaḥ // KDA_285

kadācit kupitaś cāyaṃ krodhataḥ śāpavahninā 
dhakṣyati parvatāṃś cāpi sapakṣijantumānavān* // KDA_286

samādhidhyānayukto 'pi naiva cittasamāhitaḥ 
jñānavijñānadharmeṣu viśeṣaṃ nādhigacchati // KDA_287

yadi bauddheṣu dharmeṣu niyukto 'yaṃ dvijottamaḥ 
kṣipraṃ kleśān vinirjitya bodhicittaṃ ca lapsyati // KDA_288

bodhicitte pralabdhe tu tadā lokahite caret* 
bodhisatvo mahāvijño bhaviṣyati na saṃśayaḥ // KDA_289

iti niścitya sā devī kāruṇyahitamānasā 
taṃ subhūtiṃ samāgamya jagādaivaṃ puraḥ sthitā // KDA_290

śṛṇu vatsa mahābhāga yan mayā hitam ucyate 
dhanyo 'si tvaṃ mahādhīra maharṣir dvijasattama // KDA_291

kimarthaṃ vasase caivam ekākī nirjane vane 
niścittaḥ pratisaṃlīnaḥ kāṣṭhapāṣāṇavadvṛthā // KDA_292

dharmārthakāmamokṣeṣu yadi vāñchāsti te yate 
buddhasya vacanaṃ śrutvā cara saṃbodhisatpathe // KDA_293

buddho hi bhagavān nāthaḥ sarvajño lokanāyakaḥ 
munīndraḥ śrīdhanaḥ śāstā sarvadharmānupālakaḥ // KDA_294

tasyaiva dharmatā śuddhā daśakuśalasaṃmatā 
ṣaṭ ca pāramitāḥ khyātāḥ paratreha śivaṃkarāḥ // KDA_295

dhanyās te bhikṣavaś caiva buddhasyopāsakāś ca ye 
sarvasatvahitārthena saṃbodhiguṇasādhakāḥ // KDA_296

tvaṃ cāpi hi tathā matvā svaparātmahitārthataḥ 
triratnaśaraṇaṃ gatvā cara brahman vratottamam* // KDA_297

tataḥ kleśagaṇān hitvā brahmacāriñ jinendravat* 
sākṣād arhatpadaṃ prāpya nirvṛtisukham āpnuyāḥ // KDA_298

iti śrutvā subhūtiḥ sa triratnaguṇavarṇanām* 
tathānumoditaḥ prāha tāṃ devatāṃ puraḥ sthitām* // KDA_299

tathāhaṃ devate yāmi saṃbuddhadarśanaṃ prati 
triratnasamayaṃ prāptum iccāmi tvatprasādataḥ // KDA_300

yadi te 'sti kṛpā devi mayi mokṣārthasādhini 
saṃbuddhaṃ darśaya kṣipraṃ taddharmeṣu niveśaya // KDA_301

triratnaśaraṇaṃ gatvā cariṣye tad vratottamam* 
tathāśu kṛpayā nītvā māṃ vihāre praveśaya // KDA_302

iti śrutvā vacas tasya subhūter vanadevatā 
vijñāya bodhimārgeṣu cittaṃ tathānumoditam* // KDA_303

tata eva samāgṛhya subhūtiṃ brahmacāriṇam* 
ṛddhyā sākāśamārgeṇa nināya jinamandiram* // KDA_304

subhūtis tatra saṃprāpto dadarśa jinabhāskaram* 
bhagavantaṃ mahāsaumyaṃ lakṣaṇaiḥ samalaṃkṛtam* // KDA_305

vyañjanaiś ca virājantaṃ vyāmaprabhāmahojjvalam* 
sahasrakiraṇādhikyaṃ ratnāṅgam iva jaṅgamam* // KDA_306

samantato mahābhadraṃ jagannāthaṃ munīśvaram* 
sarvadevādhipaṃ samyaksaṃbodhiguṇasāgaram* // KDA_307

dṛṣṭvaiva sahasā cātha subhūtes tasya sarvathā 
ādhāto yaś ca satveṣu sa prativigato 'py abhūt* // KDA_308

tataḥ prasādajāto 'sau subhūtir dvijasattamaḥ 
natvā pādau muner dharmaṃ śrotuṃ tasthau mudāḥ puraḥ // KDA_309

tato 'sau bhagavāṃs tasya subhūteś cittaśuddhatām* 
jñātvāryasatyadharmāṇi dideśaivaṃ savistaram // KDA_310

śṛṇu vipra mahābhāga sarvasatvahitārthataḥ 
yadi te dharmavāñchāsti saṃbodhipadasādhane // KDA_311

bhāvanīyā sadā maitrī satveṣ evaṃ yathātmaje 
dharmamātā yato maitrī tan na tyājyā kadācana // KDA_312

karuṇā ca tathā kāryā satveṣ api yathātmaje 
kāruṇyād vardhate dharmas ta kāruṇyaṃ sadā kuru // KDA_313

muditāpi sadā sādhyā satveṣu ca yathātmaje 
muditāṃ hi samālambya bodhipadam avāpnuyāḥ // KDA_314

upekṣāpi sadā dhāryā satveṣv api yathātmaje 
upekṣāto labhet saukhyaṃ tadupekṣāṃ sadā bhaja // KDA_315

ime dharmā hi catvāraś caturvargaphalāptaye 
tatprāptyai sādhyatāṃ yatnāc caturbrahmavihāratā // KDA_316

iti śrutvāryadharmāṇi sa subhūtiḥ pramoditaḥ 
kleśasaṃghān vinirjitya buddhadharmaṃ samaikṣata // KDA_317

satkāyadṛṣṭiśailaṃ ca viṃśatiśikharodgatam* 
vidārya jñānavajreṇa saṃsāraratiniḥspṛhaḥ // KDA_318

srotāpattiphalaṃ sākṣāt kṛtvā śiṣyo 'bhavan muneḥ  
dṛṣṭasatyo 'tha saṃbuddhaṃ natvā caiva kṛtāñjaliḥ // KDA_319

pravrajyāprārthanāṃ cakre svākhyātadharmasādhane 
namas te bhagavan nātha sarvasatvānupālaka // KDA_320

adyāgreṇa jagadbandho yāmi te śaraṇaṃ sadā 
tathā dharme ca saṃgheṣu saṃbodhiguṇaprāptaye // KDA_321

pravrajyāṃ dehi me nātha saddharmeṣu niveśaya 
brahmacaryaṃ cariṣye 'haṃ tvadājñāṃ śirasā vahan* // KDA_322

ity ukte bhagavān dṛṣṭvā hastena tacchiraḥ spṛśan* 
ehi bhikṣo carasveti pravadaṃs taṃ samagrahīt* // KDA_323

ehīti proktaḥ sa jinena muṇḍo pātrī susaṃghāṭiparītadehaḥ 
sadyaḥ praśāntendriya eva tasthau bhikṣuḥ subhūtiḥ sugataprabhāvāt* // KDA_324

saccittalabdhaḥ sa muneḥ prasādāt prayujyamāno vyaharat samādhau 
vyāyacchamānaḥ khalu bodhimārge saṃbuddhadharme ghaṭamāna eva // KDA_325

sarvaṃ ca saṃsāram anityatāhataṃ matvā ca saṃsāragatiṃ vibhaṅginīm* 
kleśāṃś ca sarvān pravihāya saṃyataḥ sākṣāc ca so 'rhann abhavan maharddhikaḥ // KDA_326

suvītarāgaḥ samaloṣṭahemā ākāśacitto dhanasāravāsī 
bhindann avidyādrim ivāṇḍakośaṃ prāpadabhijñāḥ pratisaṃvidaś ca // KDA_327

satkāralābheṣu parāṅmukatvāt saśakradevāsuramānuṣāṇām* 
pūjyaś ca mānyo abhivādanīyo babhūva sa brahmavihāracārī // KDA_328

atha subhūtir āyuṣmān samanvāharad ātmavān* 
kutaś cyuto 'ham āyātaḥ kutra kena ca karmaṇā // KDA_329

apaśyat sa tataś ceti pañcajanmaśatāni ca 
nāgayonisamutpannas tataś cyutvāham āgataḥ // KDA_330

yad dveṣābhyāsataś cāsaṃ krūro lokopaghātakaḥ 
tenaiva hetunā cāhaṃ mahadvyasanam āptavān+ // KDA_331

idānīṃ tu tathā caitaṃ krodhaṃ prahātum ācare 
yasyaiva hetunā lokā bhramanti narakeṣu te // KDA_332

tasmād ahaṃ cariṣyāmi niḥsaṅgo nirahaṃkṛtiḥ 
saṅgād dhi jāyate māyā māyāyāṃ jāyate ratiḥ // KDA_333

ratau rāgo 'bhijāyeta rāge mohaḥ pravardhate 
mūḍhasya drūyate cittaṃ sveṣṭakāryopaghātataḥ // KDA_334

upaghātāhate citte krodhāgniḥ paridīpyate 
krodhānalasamuddīpto dahate sa parān api  // KDA_335

yāvat krodhānaloddīptaṃ svacittaṃ kleśavāyubhiḥ 
tāvat kiṃ tapasāpy etan nirarthaṃ duḥkhahetave // KDA_336

dharmaṃ sucaritaṃ puṇyaṃ dānaśīlādisādhanam*  
kṛtaṃ kalpasahasrair yad dahet krodhānalaḥ kṣaṇāt* // KDA_337

tasmāt krodhāgniśāntyarthaṃ kṛtvendriyavinigraham* 
ekānte hi vaseyaṃ ca viviktāraṇyagocare // KDA_338

yadā ca garuḍenāhaṃ balād ākṛṣya bhakṣitaḥ 
yatīn dṛṣṭvānumodaṃ ca kurvan mṛtyum avāptavān* // KDA_339

tenaiva hetunā cādya dvijātikulasaṃbhavaḥ 
sarvakleśān vinirjitya brahmacārī bhavāmy aham* // KDA_340

adyāpi cet tathā cātra vaseyaṃ janapadāśrame 
kenacit kleśitaś cāhaṃ bhraṣṭim evam avāpnuyām* // KDA_341

iti niścitya cittena subhūtir nirahaṃkṛtiḥ 
vivikte 'raṇyavāse sa niḥsaṅgo nyavasat sudhīḥ // KDA_342

tathaikākī vasaṃs tatra caturthadhyānasaṃyutaḥ 
phalamūlāmbusaṃtuṣṭo brahmacārī mumoda saḥ // KDA_343

atha saṅge 'pi grāmeṣu deśe janapadeṣu ca 
bhikṣāhetor vihartuṃ vā sa sakāmo 'bhavad yadā // KDA_344

tadā pūrvam asau dṛṣṭvā gocaram abhyalakṣayat* 
aho deśeṣu sarvatra bhavanti nirguṇā janāḥ // KDA_345

mānino madamohāndhā duṣṭā matsariṇaḥ śaṭhāḥ 
tat kathaṃ saṃcariṣye 'tra bhikṣāhetoḥ kule kule // KDA_346

dūṣayiṣyanti cittāni kecid dṛṣṭvaiva māṃ yatim* 
yad dhetor janāś caivaṃ bhramanti durgatiṣv api // KDA_347

kalpakoṭisahasrāṇi naiva muktāś ca durgateḥ 
tad ahaṃ sarvasatveṣu kuntapipīlikādiṣu // KDA_348

dayācittaṃ samālambya vaseyaṃ dhyānasaṃrataḥ 
yenaivaṃ sarvasatānāṃ bhavec cittaṃ prasāditam* 
tam eva dharmam ādhyāya yatir mokṣam avāpnuyāt* // KDA_349

iti saṃnahya cittena sa subhūtiḥ subuddhimān* 
vivikte 'raṇyadeśe 'pi nyavasad dhyānasaṃrataḥ // KDA_350

atha so 'rhaṃs trimāsānām atyayād bodhimānasaḥ 
ity evaṃ cintayāmāsa lokānugrahakāraṇāt* // KDA_351

kim atra dhyānasaṃlīnaḥ karomi lokabodhanam* 
kiyat kālaṃ ca jīveyaṃ kāṣṭhapāṣāṇavat sthitaḥ // KDA_352

kevalaṃ svamanas tuṣṭyai dhyānaṃ saukhyārthasādhanam* 
sukhaṃ labdhvāpi kiṃ sāraṃ satvānugrahaṇaṃ vinā // KDA_353

tasmād dhyānāt samutthāya satvānugrahakāraṇāt* 
ṛddhiṃ pradarśya saṃbodhau sthāpayiṣye mahajjanān* // KDA_354

iti niścitya cittena sa subhūtiḥ samṛddhimān* 
satvānāṃ vinayārthena prātihāryam adarśayat* // KDA_355

tadṛddhinirmitāny eva garuḍānāṃ mahaujasām* 
pañca kulaśatāny atra prasasrire samantataḥ // KDA_356

etāṃś ca garudān dṛṣṭvā nāgāḥ saṃtrasitās tataḥ 
itas tataḥ samudbhrāntāḥ subhūteḥ śaraṇaṃ yayuḥ // KDA_357

atha svarddhibalenaiva samāśvāsya subhūtinā 
sarve nāgāḥ suparṇebhyaḥ paritrātāś ca sarvataḥ // KDA_358

punas tena suparṇānāṃ vinayārthaṃ subhūtinā 
svarddhivalaprabhāveṇa mahān nāgo vinirmitaḥ // KDA_359

tenāpy evaṃ suparṇānāṃ pañca kulaśatāni ca 
abhidrutāni nāgena samantata itas tataḥ // KDA_360

tenaivābhidrutāḥ sarve garuḍās trāsam āgatāḥ 
itas tataḥ samudbhrāntāḥ subhūteḥ śaraṇaṃ yayuḥ // KDA_361

subhūtinā tathā caivaṃ sarve te garuḍā api 
svarddhibalaprabhāveṇa samāśvāsya surakṣitāḥ // KDA_362

evam ṛddhiprabhāvāṇi subhūtes tasya sadyateḥ 
dṛṣṭvā sarve janaughās te saharṣādbhutam āyayuḥ // KDA_363

dhanyo 'yam ṛddhimān bhikṣur arhan saṃbuddhasevakaḥ 
yenaite rakṣitāḥ sarve nāgāś ca garuḍā api // KDA_364

iti so 'rhan subhūtis tān sarvān dṛṣṭvā prasannitān* 
saddharme vinayārthena maitrīdharmam upādiśat* // KDA_365

śṛṇudhvaṃ madvacaḥ sarve nāgāś ca garuḍās tathā 
yadi me śaraṇaṃ yātha ramadhvaṃ maitramānasāḥ // KDA_366

ye ete sukhino loke sarve te maitracāriṇaḥ 
ye ete duḥkhino loke sarve te krodhino narāḥ // KDA_367

tasmāt krodhaprahāṇāya kriyatāṃ yatnam ādarāt* 
yāvac citte sthitaṃ krodhaṃ tāvan maitrī na bhāvyate // KDA_368

na ca dveṣasamaṃ pāpaṃ na ca maitrīsamaṃ tapaḥ 
tasmān maitrī prayatnena bhāvanīyā sadādarāt* // KDA_369

manaḥ śamaṃ na gṛhṇāti na prītisukham aśnute 
na nidrāṃ na dhṛtiṃ yāti dveṣaśalye hṛdi sthite // KDA_370

na dviṣantaḥ kṣayaṃ yānti yāvajjīvam api ghnataḥ 
krodham ekaṃ tu yo hanyāt tena sarve dviṣo hatāḥ // KDA_371

vikalpen dhanadīptena jantuḥ krodhahavir bhujā 
dahaty ātmānam evādau parān dhakṣyati vā na vā // KDA_372

jarā rūpavatāṃ krodhas tamaś cakṣuṣmatām api 
bandho dharmārthakāmānāṃ tasmāt krodho nivāryatām* // KDA_373

divyabhogānubhoktā ca prāsāde maṇimaṇḍite 
supto 'pi na labhen nidrāṃ krodhaparyākulo naraḥ // KDA_374

ṛṣibhir yogibhiś cāmbuphalamūlāditoṣitaiḥ 
dagdhā janapadāś cāpi krodhāc chāpahutāśanaiḥ // KDA_375

yac chāṃkaro mahāraudro nirghṛṇo dṛkprabhānalaiḥ 
dadāha brahmajaṃ kāmaṃ tac ca krodhaprabhāvataḥ // KDA_376

yad rājāno viruddhāś ca yuddhaṃ kṛtvā parasparam* 
mṛtyuṃ yānti janaiḥ sārdhaṃ tac cāpi krodhabhāvataḥ // KDA_377

suhṛdo yat sahāyāṃś ca snehaviśrambhacāriṇaḥ 
satyadharmāv anādṛtya ghnanti krodhād anāryakāḥ // KDA_378

sādhavo ye mahātmānaḥ saṃvṛttidharmacāriṇaḥ 
tān api saṃmukhaṃ ghnanti durvāgbāṇai ruṣā khalāḥ // KDA_379

mātaraṃ janmadātrīṃ ca dhātrīr vā snehapālinīḥ 
svātmajān nirdayā ghnanti tac ca krodhaprabhāvataḥ // KDA_380

svātmajāḥ pitaraṃ yac ca snehasatkārapālakam* 
avigaṇayya pāpāni ghnanti krodhaprabhāvataḥ // KDA_381

gurūn saddharmaśāstṝṃś ca kalyāṇādhvāvatārakān* 
anādṛtya bhayaṃ pāpā ghnanti krodhoddhatā narāḥ // KDA_382

yat pitā svātmajaṃ putraṃ putrīṃ vā bālakām api 
nirdayas tāḍayan hanti tasmāt krodho mahāripuḥ // KDA_383

bhrātaraḥ sahajāś cāpi roṣitā bheditāśayāḥ 
vigṛhṇanti mahākruddhās tasmāt krodho mahāripuḥ // KDA_384

yat svayaṃ pariṇītāpi bhāryā dharmānucāriṇī 
tāḍitā tyajyate bhartrā krodhāt tato mahad bhayaṃ* // KDA_385

pramadāpi ca bhartāraṃ svāminaṃ snehakāriṇam* 
kuladharmam anādṛtya jahāti krodhatas tathā // KDA_386

ye śāntā yatayo dhīrāś caturbrahmavihāriṇaḥ 
tān api saṃmukhaṃ duṣṭās tāḍayanti ruṣānvitāḥ // KDA_387

śāntātmā hitakṛdyogī kṣāntivādī vane vasan* 
so 'pi śakalito rājñā svayam evāsinā ruṣā // KDA_388

dānavā ghnanti devāṃś ca devāś ca ghnanti dānavān* 
anyonyaṃ vigrahaṃ kṛtvā pramathnanti ruṣākulāḥ // KDA_389

ātmānam ātmanā hatvā viṣaśastrānalādibhiḥ 
vasanti narake ghore te 'pi sarve ruṣānvitāḥ // KDA_390

ye ye duṣṭāśayāḥ krūrāḥ svaparārthābhighātakāḥ 
patanti narake ghore te 'pi sarve ruṣāśrayāt* // KDA_391

krodhena bhidyate lokaḥ krodhena paribhāṣyate 
krodhena hiṃsyate jantus tasmāt krodho mahāripuḥ // KDA_392

krodhenaiva mahārudraś cic cheda brahmaṇaḥ śiraḥ 
tenaiva pātakenaiva bhrāntacitto 'bhavac chivaḥ // KDA_393

krodhenaiva tathā rudraḥ surajyeṣṭhātmajasya ca 
śvaśurasyāpi dakṣasya cchedayāmāsa mastakam* 
tatpāpakarmaṇā hy eva śivo 'py abhūd digambaraḥ // KDA_394

krodhena dhvaṃsyate dharmaḥ krodhena vilayaṃ gataḥ 
krodhena tyajyate satyaṃ tasmāt krodho mahāripuḥ // KDA_395

yāni mahānti pāpāni mahāduḥkhabhayāni ca 
tāni sarvāṇi duṣṭāni krodhacittodbhavāni ca // KDA_396

tatkrodhād aparo vairaḥ pātako 'nyo na vidyate 
tasmāt krodhavināśāya prayatadhvaṃ samāhitāḥ // KDA_397

yena krodho jito vairo jñānavajreṇa sādhunā 
tena sarve jitā duṣṭā śatravo duḥkhadāyakāḥ // KDA_398

yasya citte dayā nāsti krodhānalavidāhini 
sa sādhupuruṣaś cāpi naiva viśvasyate janaiḥ // KDA_399

krodhakalaṅkito yo hi sadguṇālaṃkṛto yadi 
sa vidvān api nāsevyo yathā vṛkṣo 'hiveṣṭitaḥ // KDA_400

dānaśīlādisaddharmavṛttaiś ca yadi bhūṣitaḥ 
krodhavān na vibhāty eva ahipūrṇo yathā hradaḥ // KDA_401

sarvavidyākalājño 'pi samṛddhaḥ śilpavān api 
astramantrādyabhijño 'pi krodhavān naiva sevyatām* // KDA_402

krodhavān hasyate lokaiḥ krodhavān vadhyate janaiḥ 
krodhavān hīyate mitraiḥ krodhavān paribhūyate // KDA_403

krodho dharmaviruddhatvāc caturvargavināśakṛt* 
tasmāt krodhavināśāya prayatadhvaṃ samāhitāḥ // KDA_404

krodhena bhidyate cittaṃ bhinnacitto vikīryate 
vikīrṇaḥ kliśyate māraiḥ kleśito 'dhairyatāṃ vrajet // KDA_405

adhairyatvād bhaven mūḍho mūḍho duṣṭavaśaṃ vrajet* 
duṣṭamitropadeśena kupathe carate kudhīḥ // KDA_406

asan mārgo samārūḍho viparītaṃ samācaret* 
viparītānubodhena bhaved āryāpavādakaḥ // KDA_407

saddharmādīn pratikṣipya pratimādīn vighātayet* 
ityādipātakaṃ kṛtvā pañcānantaryam āpnuyāt* // KDA_408

tataś ca narakān yāyād rauravādīn samantataḥ 
narakān narakaṃ gatvā mahāduḥkham avāpnuyāt* // KDA_409

itthaṃ duḥkhānuvedī sa narakeṣu sadā vaset* 
narakebhyas tam uddhartuṃ jino 'pi naiva śaknuyāt* // KDA_410

yāvanti pāpaduḥkhāni durvṛttiprabhavāni hi 
tāni sarvāṇi jānīdhvaṃ krodhacittodbhavāni hi // KDA_411

sarveṣāṃ pātakānāṃ tat krodhaṃ mūlaṃ jagur jināḥ 
dharmāṇāṃ tu kṣamā mūlaṃ yataḥ saukhyaṃ pravartate // KDA_412

iti krodhaṃ vinirjitya kṣamaiva sādhyatāṃ sadā 
maitrīcittaṃ samālambya viharadhvaṃ yathāsukhaṃ // KDA_413

ātmanīva dayā syāc cet svajane vā yathā jane 
kasya nāma bhavec cittam adharmapraṇayāśivam* // KDA_414

dayāviyogato lokaḥ paramāmeti vikriyām* 
manovākkāyavispandaiḥ svajane 'pi yathā jane // KDA_415

dharmārthī na tyajed asmād dayām iṣṭaphalodayām* 
suvṛṣṭir iva śasyāni guṇān sā hi prasūyate // KDA_416

dayākrāntaṃ cittaṃ na bhavati paradroharabhasaṃ śucau tasmin vāṇī vrajati vikṛtaṃ naiva ca tanuḥ 
vivṛddhā tasyaivaṃ parahitarucir maitryanugatā pradānakṣāntyādīñ janayati guṇān kīrtyanusṛtān* // KDA_417

dayālur nodvegaṃ janayati pareṣām upaśamād dayālur viśvāsyo bhavati jagatāṃ bāndhava iva 
na saṃrambhakṣobhaḥ prabhavati dayādhīr ahṛdaye na kopāgniś citte jvalayati hi dayātoyaśiśire // KDA_418

saṃkṣepeṇa dayāmataḥ sthiratayā paśyanti dharmaṃ budhāḥ ko nāmāsti guṇaḥ sa sādhudayito yo nānuyāto dayām* 
tasmāt putra ivātmanīva ca dayāṃ nītvā prakarṣaṃ jane sanmaitryā viharanta eva muditāṃ prodbhāvayadhvaṃ sadā // KDA_419

dayālor hṛdaye jātā maitrī saddharmasādhanī 
tasmād dayāṃ hṛdi sthāpya maitrī loke prasāryatām* // KDA_420

maitrīmān puruṣaḥ sādhur devair api praśasyate 
viśvasyate sadā sadbhir bāndhavaiḥ svajanair janaiḥ // KDA_421

maitrīmān sajjano loke nirguṇo 'pi praśobhate 
maitrīmān sanmatir bandhur lokānāṃ jagatām api // KDA_422

maitrīmāñ jagatām iṣṭo maitrīmāñ jagatāṃ suhṛt* 
maitrīmāñ jagatāṃ mitro maitrīmāñ jagatāṃ sakhā // KDA_423

maitrīmān puruṣaḥ śrīmān yatra yatra pragacchati 
tatra tatraiva sarvatra pūjyate svajanair yathā // KDA_424

buddho hi jagatāṃ bandhus trailokyādhipanāyakaḥ 
so 'pi śāstā vibhāty evaṃ maitryā saṃskārayañ jagat* // KDA_425

ye ye satvā mahābhijñāḥ sarvalokānukampakāḥ 
pūjyante satvalokaiś ca te 'pi maitryāḥ prabhāvataḥ // KDA_426

bodhisatvā mahāsatvā bodhisaṃbhārasādhakāḥ 
sarvasatvahitārthasthās te 'pi maitrīpracāriṇaḥ // KDA_427

yan mātā duḥkhitāpy evam ā garbhād bālakaṃ sutam* 
pāti snehopacāreṇa tac ca maitrīprabhāvataḥ // KDA_428

yat pitā bālakaṃ putram abhuñjānaḥ svayaṃ sukham* 
pāti snehopacāreṇa tac ca maitrīprabhāvataḥ // KDA_429

yac ca rājā prajāḥ pāti svayaṃ vīravrataṃ dadhat* 
durjanān mardayan sarvān tac ca maitrīprabhāvataḥ // KDA_430

yac ca vidvān guruḥ śiṣyān saddharmārthopadarśayan* 
prabodhya bālakāñ chāsti tac ca maitrīprabhāvataḥ // KDA_431

yac ca vīrā raṇe sthitvā sahantyarīn prahāriṇaḥ 
prarakṣanti svapakṣāṃś ca tac ca maitrīprabhāvataḥ // KDA_432

sārthavāho 'mbudhiṃ gatvā yatnai ratnāni sādhayan* 
satvān pāti dadad dānaṃ tac ca maitrīprabhāvataḥ // KDA_433

yac ca bhāryānuyāty eva mṛtena svāminā saha 
anapekṣya svajīve 'pi tac ca maitrīprabhāvataḥ // KDA_434

pitṛbhyo mṛtakebhyo 'pi dadāti piṇḍam ādarāt* 
anuśocan muhuś cāpi tac ca maitrīprabhāvataḥ // KDA_435

tiryagyonyudbhavāś cāpi paśavaḥ krūramānasāḥ 
svasutān snehataḥ pānti tac ca maitrīprabhāvataḥ // KDA_436

kṛmyādhikīṭayaś cāpi krūrā gṛdhrādipakṣiṇaḥ 
svabandhūn snehataḥ pānti tad dhi maitrīprabhāvataḥ // KDA_437

caṇḍālā nirghṛṇā raudrāḥ satvahiṃsāratāḥ khalāḥ 
bāndhavāṃs te 'pi rakṣanti tad dhi maitrīprabhāvataḥ // KDA_438

yad dadanti mahāsatvāḥ svadehe 'py anapekṣitāḥ 
arthibhyaḥ prārthitaṃ vastu tad dhi maitrīprabhāvataḥ // KDA_439

evam anye 'pi ye lokā bhojayantaḥ parasparam* 
pālayanti mahāsnehāt tac ca maitrīprabhāvataḥ // KDA_440

maitrī hi jagatāṃ mātā pitā śāstā guruḥ prabhuḥ 
patir mitraḥ suhṛd bandhus tasmān maitrī prasādhyatām+ // KDA_441

maitrīṃ vinā na jāyeta karuṇā svātmaje 'pi ca 
na muditā na copekṣā tasmān maitrī pradhīyatām* // KDA_442

etā brahmavihārākhyāḥ saṃbodhipadasādhakāḥ 
trailokyabhartṛkā nāthāḥ sarvasatvānupālakāḥ // KDA_443

etā vinā na śobhanti mahābhijñās tapasvinaḥ 
kalpakoṭisahasrāṇi taptvāpi duṣkaraṃ tapaḥ // KDA_444

etā hi paramācāryāḥ saddharmaguṇadāyakāḥ 
etā vinā na sidhyanti sarvapāramitāratāḥ // KDA_445

yāvanti sukhabhogyāni puṇyasiddhāni sarvathā 
tāni sarvāṇi jānīta maitrīmūlodbhavāni hi // KDA_446

tasmāt sarvaprayatnena krodhaṃ jitvāṃvarair api 
maitrīṃ citte samādhāya kurudhvaṃ prāṇiṣu kṣamām* // KDA_447

tato dharmaprabhāveṇa yūyaṃ sarve 'numoditāḥ 
yāvajjīvaṃ sukhaṃ bhuktvā saukhāvatīṃ gamiṣyatha // KDA_448

iti śrutvā vacas tasya nāgāś ca garuḍā yateḥ 
vairānuśayatāṃ tyaktvā babhūvur maitricāriṇaḥ // KDA_449

iti dṛṣṭvā ca te satvā vismayaharṣasaṃyutāḥ 
dharmānumodanaṃ kṛtvā babhūvur maitricāriṇaḥ // KDA_450

evaṃ subhūtinā tena nāgāś ca garuḍāś ca te 
maitrīdharmopadeśena vinītā dharmasatpathe // KDA_451

atha śrībhagavān buddhaḥ sarvadarśī vināyakaḥ 
bhikṣūn āmantrayāmāsa saṃvṛticārakān api // KDA_452

paśyadhvaṃ bhikṣavo yūyaṃ subhūtiṃ brahmacāriṇam* 
yenaite garuḍā nāgā vinītā dharmasatpathe // KDA_453

eṣa me śrāvakāṇāṃ ca bhikṣūṇāṃ brahmacāriṇām* 
subhūtiḥ kulaputro 'yam agro 'raṇāvihāriṇām* // KDA_454

iti tena munīndreṇa subhūtir eva sadyatiḥ 
nirdiṣṭaḥ sarvabhikṣūṇām agro 'raṇāvihāriṇām* // KDA_455

atha te bhikṣavaḥ sarve saṃśayoddhatamānasāḥ 
cchetāraṃ saṃśayānāṃ taṃ papracchur evam īśvaram* // KDA_456

kāni bhadanta karmāṇi kṛtāny api subhūtinā 
nirdiṣṭo bhavatā yena jyeṣṭho 'raṇāvihāriṇām* // KDA_457

iti tair bhikṣubhiḥ pṛṣṭo bhagavān ity udāharat* 
śṛṇudhvaṃ bhikṣavaḥ sarve tat kṛtaṃ yat subhūtinā // KDA_458

subhūtinā kṛtaṃ karma tat ko 'nyaḥ paribhokṣyate 
yenaiva yat kṛtaṃ karma tenaiva tat prabhujyate // KDA_459

bhūtapūrvam atīte 'dhvany asmin* kalpe ca bhadrake 
varṣasahasram āyuṣ ca viṃśatiguṇitaṃ yadā // KDA_460

tasmiṃś ca samaye buddhaḥ kāśyapo nāma nāyakaḥ 
vidyācaraṇasaṃpannaḥ sugato lokavij jinaḥ // KDA_461

śāstā devamanuṣyāṇāṃ puruṣadamyasārathiḥ 
sarvajño bhagavān nāthaḥ ṣaḍabhijño munīśvaraḥ // KDA_462

vārāṇasīm upāśritya mṛgadāve jināśrame 
vyaharat sarvasatvānām saddharmaṃ samupādiśan* // KDA_463

tasyaiva śāsane śuddhe svākhyāte dharmavainaye 
ayaṃ pravrajito bhūtvā mahādātāpy abhūt tadā // KDA_464

daśa varṣasahasrāṇi brahmacaryam apālayat* 
praṇidhānaṃ tathā cāyam akarod brahmavittamaḥ // KDA_465

anena kuśalenāhaṃ bhaveyaṃ bauddhasadyatiḥ 
yo 'sau bhagavatānena kāśyapena sutāyinā // KDA_466

māṇava uttaro nāma vyākṛta iti bodhaye 
māṇava tvaṃ prajānāṃ tu yadā varṣaśatāyuṣi // KDA_467

śākyamunir mahābuddhaḥ sarvajño lokanāyakaḥ 
saṃbuddho bhagāvan nāthas tathāgato bhaviṣyasi // KDA_468

asyaiva śasane cāhaṃ bhaveyaṃ śrāvakottamaḥ 
arhatām agrasaṃprāpto bhūtvāraṇāvihāriṇām* // KDA_469

tenaiva karmaṇā cādya praviṣṭo mama śāsane 
arhatāṃ jyeṣṭhatāṃ prāptas tathāraṇāvihāriṇām* // KDA_470

kāni punar anenaiva karmāṇi prakṛtāny api 
yenaiva nāgayonau ca samutpanno babhūva saḥ // KDA_471

yat taḥ kleśāprahīṇatvād udbhrāntendriyacetasā  
śaikṣāśaikṣagāṇānāṃ ca bhikṣūṇāṃ brahmacāriṇām* // KDA_472

anena ruṣṭacittena paruṣābaddhacetasā 
cittāni saṃpradūṣyaiva vikalāni kṛtāny api // KDA_473

sadāśīviṣavādena vikruśyābhāṇi sāṃghike 
tenaiva pātakenaivaṃ pañca janmaśatāny api // KDA_474

nāgayonisamutpanno babhūvāyaṃ mahāviṣaḥ 
yac cānena punas tatra pravrajya buddhaśāsane // KDA_475

sadā dānāni saṃdatvā brahmacaryaṃ ca pālitam* 
tenedānīṃ tathārhatvaṃ prāpya sākṣātkṛtaṃ mudā // KDA_476

araṇāvihāriṇāṃ cāgro nirdiṣṭo 'yaṃ mayā khalu 
iti hi bhikṣavo yūyaṃ jānīdhvaṃ karmatāphalam* // KDA_477

yenaiva yat kṛtaṃ karma tasyaiva tat phalaṃ dhruvam* 
na naśyanti hi karmāṇi kalpakoṭiśatair api 
sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehināṃ // KDA_478

abhuktaṃ kṣīyate naiva karma kvāpi kathaṃcana 
nāgnibhir dahyate karma vāyubhir nāpi śuṣyati 
udakaiḥ klidyate naiva bhūmiṣv api na naśyati // KDA_479

anyathāpi ca no bhūtā sarvathā karmaṇāṃ gatiḥ 
śuklānāṃ śuklatā nityaṃ kṛṣṇānāṃ kṛṣṇatā khalu 
miśrataiva tu miśrāṇāṃ ṣaḍgatau bhujyate dhruvam* // KDA_480

tasmād apāsya kṛṣṇāni karmāṇi miśritāni ca 
yatitavyaṃ śubheṣv eva karmasu sukhavāñchibhiḥ // KDA_481

tatheti bhikṣavaḥ śrutvā te ca lokāḥ prabhāṣitāḥ 
buddhavacomṛtaṃ pītvā nanandur anumoditāḥ // KDA_482

evam etan mahārāja śrutaṃ me gurubhāṣitam* 
iti matvā tvayā rājan parātmaśubhavāñchinā // KDA_483

krodhāriṃ yatnato jitvā kṣamādharmapuraskṛtaḥ 
maitrīṃ bhāvaya satveṣu svātmajeṣu yathā sadā // KDA_484

iti subhāṣitaṃ śrutvā upaguptasya sadguroḥ 
tatheti nṛparājaḥ sa nananda sasabhājanaḥ // KDA_485

ye maitrībhāvadharmaṃ kalimatiharaṇaṃ tat subhūteś caritraṃ śṛṇvanti śrāvayanti tribhuvanasukhadaṃ saṃnipātya janaughān* 
te lokā maitracittās tribhuvanasukhadāḥ kṣāntisaurabhyayuktāḥ yātāḥ saukhāvatīṃ te 'py amitarucimuner dharmam ārādhayanti // KDA_486

        

Notizen
Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License (https://creativecommons.org/licenses/by-nc-sa/4.0/)
Rechtsinhaber*in
Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Zitationsvorschlag für dieses Objekt
TextGrid Repository (2022). 1_sanskr. tei. transformations. plaintext. sa_kalpadrumAvadAnamAlA. GRETIL. Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen. https://hdl.handle.net/21.T11991/0000-001C-8D99-7