Yāmuna: Saṃvitsiddhi


# Header

  This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_yAmuna-saMvitsiddhi.xml
  with a rudimentary header. For a more extensive header please refer to the source file.

## Data entry: Somadeva Vasudeva
## Contribution: Somadeva Vasudeva
## Date of this version: 2020-07-31

## Source: 
   - Roque Mesquita Wien : Verlag der Oesterreichischen Akademie der Wissenschaften, 1988.

## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

## Licence:
   This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.
   Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

## Structure of references:
   A reference is assembled consisting of
   - a pragmatic abbreviation of the title: Saṃvitsiddhi = Svs,
   - the number of the  in arabic numerals,
   - the number of the verse in arabic numerals.

## Notes:
   This file has been created by mass conversion of GRETIL's Sanskrit corpus from yamsvsau.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below:

   
	 Yamunacarya: Samvitsiddhi
Based on the ed. by Roque Mesquita
Wien : Verlag der Oesterreichischen Akademie der Wissenschaften, 1988
Input by Somadeva Vasudeva
Oxford, 5/11/00
TEXT WITH PADA MARKERS
Line numbering follows ed.
	


## Revisions:
   - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus


# Text


yāmunācāryaḥ: saṃvitsiddhiḥ

ekam evādvitīyaṃ tad brahmety upaniṣadvacaḥ // Svs_1

brahmaṇo 'nyasya sadbhāvaṃ nanu tat pratiṣedhati // Svs_2

atra brūmo 'dvitīyoktau samāsaḥ ko vivakṣitaḥ // Svs_3

kiṃsvit tatpuruṣaḥ kiṃ vā bahuvrīhir athocyatām // Svs_4

pūrvasminn uttaras tāvat prādhānyena vivakṣyate // Svs_5

padārthas tatra tad brahma tato 'nyat sadṛśaṃ tu vā // Svs_6

tadviruddham atho vā syāt triṣv apy anyan na bādhate // Svs_7

anyatve sadṛśatve vā dvitīyaṃ siddhyati dhruvam // Svs_8

viruddhatve dvitīyena tṛtīyaṃ prathamaṃ tu vā // Svs_9

brahma prāpnoti yasmāt tad dvitīyena virudhyate // Svs_10

ataḥ saprathamāḥ sarve tṛtīyādyartharāśayaḥ // Svs_11

dvitīyena tathā spṛṣṭvā svasthās tiṣṭhanty abādhitāḥ // Svs_12

nanu nañ brahmaṇo 'nyasya sarvasyaiva niṣedhakam // Svs_13

dvitīyagrahaṇaṃ yasmāt sarvasyaivopalakṣaṇam // Svs_14

naivaṃ niṣedho na hy asmād dvitīyasyāvagamyate // Svs_15

tato 'nyat tadviruddhaṃ vā sadṛśaṃ vātra vakti saḥ // Svs_16

dvitīyaṃ yasya naivāsti tad brahmeti vivakṣite // Svs_17

satyādilakṣaṇoktīnām apalakṣaṇatā bhavet // Svs_18

advitīye dvitīyārthanāstitāmātragocare // Svs_19

svaniṣṭhatvān nañarthasya na syād brahmapadānvayaḥ // Svs_20

dvitīyaśūnyatā tatra brahmaṇo na viśeṣaṇam // Svs_21

viśeṣaṇe vā tad brahma tṛtīyaṃ prathamaṃ tu vā // Svs_22

prasaktaṃ pūrvavat sarvaṃ bahuvrīhau samasyati // Svs_23

brahmaṇaḥ prathamā ye ca tṛtīyādyā jagattraye // Svs_24

brahma praty advitīyatvāt svasthās tiṣṭhanty abādhitāḥ // Svs_25

kiṃca tatra bahuvrīhau samāse saṃśrite sati // Svs_26

vṛttyarthasya nañarthasya na padārthāntarānvayaḥ // Svs_27

saty arthāntarasambandhe ṣaṣṭhī yasyeti yujyate // Svs_28

dvitīyavastunāstitvaṃ na brahma na viśeṣaṇam // Svs_29

asattvān na hy asad brahma bhaven nāpi viśeṣaṇam // Svs_30

tasmāt prapañcasadbhāvo nādvaitaśrutibādhitaḥ // Svs_31

svapramāṇabalāt siddhaḥ śrutyā cāpy anumoditaḥ // Svs_32

tenādvitīyaṃ brahmeti śruter artho 'yam ucyate // Svs_33

dvitīyagaṇanāyogyo nāsīd asti bhaviṣyati // Svs_34

samo vābhyadiko vāsya yo dvitīyas tu gaṇyate // Svs_35

yato 'sya vibhavavyūhakalāmātram idaṃ jagat // Svs_36

dvitīyavāgāspadatāṃ pratipadyeta tat katham // Svs_37

yathā colanṛpaḥ samrāḍ advitīyo 'dya bhūtale // Svs_38

iti tattulyanṛpatinivāraṇaparaṃ vacaḥ // Svs_39

na tu tadbhṛtyatatputrakalatrādiniṣedhakam // Svs_40

tathā surāsuranarabrahmabrahmāṇḍakoṭayaḥ // Svs_41

kleśakarmavipākādyair aspṛṣṭasyākhileśituḥ // Svs_42

jñānādiṣāḍguṇyanidher acintyavibhavasya tāḥ // Svs_43

viṣṇor vibhūtimahimasamudradrapsavipruṣaḥ // Svs_44

kaḥ khalv aṅgulibhaṅgena samudrān saptasaṅkhyayā // Svs_45

gaṇayan gaṇayed ūrmiphenabudbudavipruṣaḥ // Svs_46

yathaika eva savitā na dvitīyo nabhaḥsthale // Svs_47

ity uktyā na hi sāvitrā niṣidhyante 'tra raśmayaḥ // Svs_48

yathā pradhānasaṅkhyeyasaṅkhyāyāṃ naiva gaṇyate // Svs_49

saṅkhyā pṛthaksatī tatra saṅkhyeyānyapadārthatvat // Svs_50

tathā (Svs_p16706)

pādo 'sya viśvā bhūtāni tripād asyāmṛtaṃ divi // Svs_51

iti bruvañ jagat sarvam itthambhāve nyaveśayat // Svs_52

tathā (Svs_p17028)

etāvān asya mahimā tato jyāyastaro hi saḥ // Svs_53

yatrānyan na vijānāti sa bhūmodaram antaram // Svs_54

kurute 'sya bhayaṃ vyaktam ityādiśrutayaḥ parāḥ // Svs_55

meror ivāṇur yasyedaṃ brahmāṇḍam akhilaṃ jagat // Svs_56

ityādikāḥ samastasya taditthambhāvatāparāḥ // Svs_57

vācārambhaṇamātraṃ tu jagat sthāvarajaṅgamam // Svs_58

vikārajātaṃ kūṭasthaṃ mūlakāraṇam eva sat // Svs_59

ananyat kāraṇāt kāryaṃ pāvakād visphuliṅgavat // Svs_60

mṛttikālohabījādinānādṛṣṭāntavistaraiḥ // Svs_61

nāśakad dagdhum analas tṛṇaṃ majjayituṃ jalam // Svs_62

na vāyuś calituṃ śaktas tac chaktyāpyāyanād ṛte // Svs_63

ekapradhānavijñānād vijñātam akhilaṃ bhavet // Svs_64

ityādivedavacanatanmūlāptāgamair api // Svs_65

brahmātmanātmalābho 'yaṃ prapañcaś cidacinmayaḥ // Svs_66

iti pramīyate brāhmī vibhūtir na niṣidhyate // Svs_67

tanniṣedhe samastasya mithyātvāl lokavedayoḥ // Svs_68

vyavahārās tu lupyeraṃs tathā syād brahmadhīr api // Svs_69

vyāvahārikasatyatvān mṛṣatve 'py aviruddhatā // Svs_70

pratyakṣāder iti mataṃ prāg eva samadūduṣam // Svs_71

ataś copaniṣajjātabrahmādvaitadhiyā jagat // Svs_72

na bādhyate vibhūtitvād brahmaṇaś cety avasthitam // Svs_73

nanu sattve prapañcasya nāstīti pratyayaḥ katham // Svs_74

asattve vā kathaṃ tasminn astīti pratyayo bhavet // Svs_75

sadasattvaṃ tathaikasya viruddhatvād asambhavi // Svs_76

sadasatpratyayaprāptaviruddhadvandvasaṅgame // Svs_77

tayor anyatarārthasya niścayābhāvahetutaḥ // Svs_78

sadasattvaṃ prapañcasya jainās tu pratijānate // Svs_79

sattvaprāptiṃ puraḥkṛtya nāstīti pratyayodayāt // Svs_80

sadā sattvaṃ prapañcasya sāṅkhyās tu pratipedire // Svs_81

sadasatpratyayaprāptaviruddhadvandvasaṅkaṭe // Svs_82

virodhaparihārārthaṃ sattvāsattvāṃśabhaṅgataḥ // Svs_83

sadasadbhyām anirvācyaṃ prapañcaṃ kecid ūcire // Svs_84

sattvāsattve vibhāgena deśakālādibhedataḥ // Svs_85

ghaṭāder iti manvānā vyavasthām apare jaguḥ // Svs_86

tad evaṃ vādisaṃmardāt saṃśaye samupasthite // Svs_87

nirṇayaḥ kriyate tatra mīmāṃsakamatena tu // Svs_88

ghaṭasvarūpe nāstitvam astitvaṃ yady abūbudhat // Svs_89

syād eva yugapat sattvam asattvaṃ ca ghaṭādiṣu // Svs_90

idānīm idam atrāsti nāstīty evaṃvidhā yataḥ // Svs_91

deśakāladaśābhedād astināstīti no dhiyaḥ // Svs_92

ato deśādibhedena sadasattvaṃ ghaṭādiṣu // Svs_93

vyavasthitaṃ nirastatvād vādasyeha na sambhavaḥ // Svs_94

nanu deśādisambandhaḥ sata evopapadyate // Svs_95

na deśakālasambandhād asataḥ sattvam iṣyate // Svs_96

sambandho dvyāśrayas tasmāt sataḥ sattvaṃ sadā bhavet // Svs_97

asataḥ kārakaiḥ sattvaṃ janmanety atidurghaṭam // Svs_98

ādyantavān prapañco 'taḥ satkakṣyāntarniveśyate // Svs_99

uktaṃ ca-(Svs_p23841)

ādāv ante ca yan nāsti nāsti madhye 'pi tat tathā // Svs_100

iti(Svs_p24027)

ato niścitasadbhāvaḥ sadā sann abhyupeyatām // Svs_101

asataḥ sarvadāsattvaṃ janyayogāt khapuṣpavat // Svs_102

asattve na viśeṣo 'sti prāgatyantāsator iha // Svs_103

śvetaketum upādāya tat tvam ity api yac chrutam // Svs_104

ṣaṣṭhaprapāṭhake tasya kuto mukhyārthasambhavaḥ // Svs_105

kārpaṇyaśokaduḥkhārtaś cetanas tvampadoditaḥ // Svs_106

sarvajñaḥ satyasaṅkalpo niḥsīmasukhasāgaraḥ // Svs_107

tatpadārthas tayor aikyaṃ tejastimiravat katham // Svs_108

tvamarthasthe taṭasthe vā (tadarthasthe vibhedake) // Svs_109

guṇe tattvampadaśrutyor aikārthyaṃ dūravāritam // Svs_110

ajñatvasarvaveditvaduḥkhitvasukhitādike // Svs_111

viśeṣaṇe vā ciddhātor athavāpy upalakṣaṇe // Svs_112

viruddhaguṇasaṅkrānter bhedaḥ syāt tvaṃtadarthayoḥ // Svs_113

vācyaikadeśabhaṅgena cidekavyaktiniṣṭhatā // Svs_114

so 'yaṃ gaur itivat tattvam padayor ity apeśalam // Svs_115

deśakāladaśābhedād ekasminn api dharmiṇi // Svs_116

viruddhadvandvasaṅkrānteḥ so 'yaṃ gaur iti yujyate // Svs_117

svaprakāśasya ciddhātor viruddhadvandvasaṅgatau // Svs_118

na vyavasthāpakaṃ kiṃcid deśakāladaśādike // Svs_119

nirdhūtanikhiladvandvasvaprakāśe cidātmani // Svs_120

dvaitānarthabhramābhāvāc chāstraṃ nirviṣayaṃ bhavet // Svs_121

etena satyakāmatvajagatkāraṇatādayaḥ // Svs_122

mā(yopādhau) pare 'dhyastāḥ śokamohādayaḥ punaḥ // Svs_123

avidyopādhike jīve vibhāgeneti yan matam // Svs_124

kṣudrabrahmavidām etan mataṃ prāg eva dūṣitam // Svs_125

citsvarūpe viśiṣṭe vā māyāvidyādyupādhayaḥ // Svs_126

pūrvasmin sarvasaṅkaryaṃ parajīvāvibhāgataḥ // Svs_127

uttarasminn api tathā viśiṣṭam api cid yadi // Svs_128

citsvarūpaṃ hi nirbhedaṃ māyāvidyādyupādhibhiḥ // Svs_129

vibhinnam iva vibhrāntaṃ viśisṭaṃ ca (iti manyate) // Svs_130

taṭasthāvasthitā dharmāḥ svarūpaṃ na spṛśanti kim // Svs_131

na hi daṇḍiśiraschedād devadatto na hiṃsitaḥ // Svs_132

acidaṃśavyapohena cidekapariśeṣatā // Svs_133

atas tat tvam asītyāder artha ity apy asundaram // Svs_134

abrahmānātmatābhāve pratyakcit pariśiṣyate // Svs_135

tattvampadadvayaṃ jīvaparatādātmyagocaram // Svs_136

tan mukhyavṛtti tādātmyam api vastudvayāśrayam // Svs_137

bhedābhedavikalpas tu yas tvayā paricoditaḥ // Svs_138

abhedābhedino 'satye bandhe sati nirarthakaḥ // Svs_139

abhedo bhedamardī tu svāśrayībhūtavastunoḥ // Svs_140

bhedaḥ parasparānātmyaṃ bhāvānām evam etayoḥ // Svs_141

svarūpam abhyupetyaiva bhedābhedavikalpayoḥ // Svs_142

(bādhanam) tena vāgbādhād virodhena nigṛhyase // Svs_143

bhinnābhinnatvasambandhasadasattvavikalpanam // Svs_144

pratyakṣānubhavāpāstaṃ kevalaṃ kaṇṭhaśoṣaṇam // Svs_145

nīle nīlamatir yādṛg utpale nīladhīr hi sā // Svs_146

nīlam utpalam evedam iti sākṣāc cakāsti naḥ // Svs_147

yathā viditasaṃyogasambandhe 'pyakṣagocare // Svs_148

bhedābhedādidustarkavikalpādhānavibhramaḥ // Svs_149

tadvat tādātmyasambandhe śrutipratyakṣamūlake // Svs_150

śrutidaṇḍena dustarkavikalpabhramavāraṇam // Svs_151

nirdoṣāpauruṣeyī ca śrutir atyartham ādarāt // Svs_152

asakṛt tat tvam ity āha tādātmyaṃ brahmajīvayoḥ // Svs_153

brahmānandahradāntastho muktātmā sukham edhate // Svs_154

phale ca phalino 'bhāvān mokṣasyāpuruṣārthatā // Svs_155

ekaśeṣe hi ciddhātoḥ kasya mokṣaḥ phalaṃ bhavet // Svs_156

kiṃca prapañcarūpeṇa kā nu saṃvid vivartate // Svs_157

na tāvad ghaṭadhīs tasyām asatyām api darśanāt // Svs_158

na hi tasyām ajātāyāṃ naṣṭāyāṃ vākhilaṃ jagat // Svs_159

nāstīti śakyate vaktum uktau pratyakṣabādhanāt // Svs_160

nāpy anyasaṃvit tannāśe 'py anyeṣām upalambhanāt // Svs_161

nanu saṃvid abhinnaikā na tasyām asti bhedadhīḥ // Svs_162

ghaṭādayo hi bhidyante na tu sā citprakāśanāt // Svs_163

ghaṭadhīḥ paṭasaṃvittisamaye nāvabhāti cet // Svs_164

naivaṃ ghaṭo hi nābhāti sā sphuraty eva tu sphuṭam // Svs_165

ghaṭavyāvṛttasaṃvittir atha na sphuratīti cet // Svs_166

tadvyāvṛttipadenāpi kiṃ saivoktāthavetarat // Svs_167

saiva cedbhāsate 'nyac cen na brūmas tasya bhāsanam // Svs_168

kiṃcāsyāḥ svaprakāśāyā nīrūpāyā na hi svataḥ // Svs_169

ṛte viṣayanānātvān nānātvāvagrahabhramaḥ // Svs_170

na vastu vastudharmo vā na pratyakṣo na laiṅgikaḥ // Svs_171

ghaṭādivedyabhedo 'pi kevalaṃ bhramalakṣaṇaḥ // Svs_172

yadā tadā tadāyatto dhībhedāvagrahodayaḥ // Svs_173

kutaḥ kutastarāṃ tasya paramārthatvasambhavaḥ // Svs_174

kiṃca svayamprakāśasya svato vā parato 'pi vā // Svs_175

prāgabhāvādisiddhiḥ syāt svatas tāvan na yujyate // Svs_176

svasmin sati viruddhatvād abhāvasyānavasthiteḥ // Svs_177

svanimittaprakāśasya svasyābhāve 'py asambhavāt // Svs_178

ananyagocaratvena cito na parato 'pi ca // Svs_179

kiṃca vedyasya bhedāder na ciddharmatvasambhavaḥ // Svs_180

rūpādivad ataḥ saṃvid advitiyā svayamprabhā // Svs_181

atas tadbhedam āśritya yad vikalpādijalpitam // Svs_182

tad avidyāvilāso 'yam iti brahmavido viduḥ // Svs_183

hanta brahmopadeśo 'yaṃ śraddadhāneṣu śobhate // Svs_184

vayam aśraddadhānāḥ smo ye yuktiṃ prārthayāmahe // Svs_185

pratipramātṛviṣayaṃ parasparavilakṣaṇāḥ // Svs_186

aparokṣaṃ prakāśante sukhaduḥkhādivad dhiyaḥ // Svs_187

sambandhivyaṅgyabhedasya saṃyogecchādikasya naḥ // Svs_188

na hi bhedaḥ svato nāsti nāpratyakṣaś ca saṃmataḥ // Svs_189

yadi sarvagatā nityā saṃvid evābhyupeyate // Svs_190

tataḥ sarvaṃ sadā bhāyān na vā kiṃcit kadācana // Svs_191

tadānīṃ na hi vedyasya sannidhītarakāritā // Svs_192

vyavasthā ghaṭate vitter vyomavadvaibhavāśrayāt // Svs_193

nāpi kāraṇabhedena nityāyās tadabhāvataḥ // Svs_194

na ca svarūpanānātvāt tadekatvaparigrahāt // Svs_195

tataś ca badhirāndhādeḥ śabdādigrahaṇaṃ bhavet // Svs_196

guruśiṣyādibhedaś ca nirnimittaḥ prasajyate // Svs_197

nanu naḥ saṃvido bhinnaṃ sarvaṃ nāma na kiṃcana // Svs_198

ataḥ sarvaṃ sadā bhāyād ity akāṇḍe 'nuyujyate // Svs_199

idam ākhyāhi bhoḥ kiṃ nu nīlādir na prakāśate // Svs_200

prakāśamāno nīlādiḥ saṃvido vā na bhidyate // Svs_201

ādau pratītisubhago nirvāho lokavedayoḥ // Svs_202

yataḥ padapadārthādi na kiṃcid avabhāsate // Svs_203

dvitīye saṃvido 'dvaitaṃ vyāhanyeta samīhitam // Svs_204

yady ayaṃ vividhākāraprapañcaḥ saṃvidātmakaḥ // Svs_205

sāpi saṃvit tadātmeti yato nānā prasajyate // Svs_206

na cāvidyāvilāsatvād bhedābhedānirūpaṇā // Svs_207

sā hi nyāyānalaspṛṣṭā jāṭuṣābharaṇāyate // Svs_208

tathā hi yady avidyeyaṃ vidyābhāvātmikeṣyate // Svs_209

nirupākhyasvabhāvatvāt sā na kiṃcin niyacchati // Svs_210

arthāntaram avidyā cet sādhvī bhedānirūpaṇā // Svs_211

arthānarthāntaratvādivikalpo 'syā na yujyate // Svs_212

vidyāto 'rthāntaraṃ cāsāv iti suvyāhṛtaṃ vacaḥ // Svs_213

athārthāntarabhāvo 'pi tasyās te bhrāntikalpitaḥ // Svs_214

hantaivaṃ saty avidyaiva vidyā syāt paramārthataḥ // Svs_215

kiṃca śuddhājaḍā saṃvid avidyeyaṃ tu nedṛśī // Svs_216

tat kena hetunā seyam anyaiva na nirūpyate // Svs_217

api ceyam avidyā te yadabhāvādirūpiṇī // Svs_218

sā vidyā kiṃ nu saṃvittir vedyaṃ vā veditāthavā // Svs_219

vedyatve veditṛtve ca nāsyās tābhyāṃ nivartanam // Svs_220

na hi jñānād ṛte 'jñānam anyatas te nivartate // Svs_221

saṃvid eveti cet tasyā nanu bhāvād asambhavaḥ // Svs_222

kiṃceyaṃ tadviruddhā vā na tasyāḥ kvāpi sambhavaḥ // Svs_223

yato 'khilaṃ jagad vyāptaṃ vidyayaivādvitīyayā // Svs_224

abhāvo 'nyo viruddho vā saṃvido 'pi yadīṣyate // Svs_225

tadānīṃ saṃvidadvaitapratijñāṃ dūratas tyaja // Svs_226

kiṃcāsau kasya jīvasya ko jīvo yasya seti cet // Svs_227

nanv evam asamādhānam anyonyāśrayaṇaṃ bhavet // Svs_228

narte jīvād avidyā syān na ca jīvas tayā vinā // Svs_229

na bījāṅkuratulyatvaṃ jīvotpatter ayogataḥ // Svs_230

brahmaṇaś cen na sarvajñaṃ kathaṃ tad bambhramīti te // Svs_231

avidyākṛtadehātmapratyayādhīnatā na te // Svs_232

brahmasarvajñabhāvasya tatsvābhāvikatāśruteḥ // Svs_233

bhedāvabhāsagarbhatvād atha sarvajñatā mṛṣā // Svs_234

tata evāmṛṣā kasmān na syāc chabdāntarādivat // Svs_235

yathā śabdāntarābhyāsasaṅkhyādyāḥ śāstrabhedakāḥ // Svs_236

bhedāvabhāsagarbhāś ca yathārthās tādṛśī na kim // Svs_237

sarvajñe nityamukte 'pi yady ajñānasya sambhavaḥ // Svs_238

tejasīva tamas tasmān na nivarteta kenacit // Svs_239

sarvajñatvādivacanaprāmāṇyaṃ vyāvahārikam // Svs_240

tāttvikaṃ tu pramāṇatvam advaitavacasām iti // Svs_241

niyāmakaṃ na paśyāmo nirbandhāt tāvakād ṛte // Svs_242

āśrayapratiyogitve parasparavirodhinī // Svs_243

kathaṃ vaikarasaṃ brahma sad iti pratipadyate // Svs_244

pratyaktvenāśrayo brahmarūpeṇa pratiyogi cet // Svs_245

rūpabhedaḥ kutastyo 'yaṃ yady avidyāprasādajaḥ // Svs_246

nanu sāpi tadāyattety anyonyāśrayaṇaṃ punaḥ // Svs_247

avastutvād avidyāyāḥ (naitat taddūṣaṇaṃ yadi) // Svs_248

vastuno dūṣaṇatvena tvayā kvedaṃ nirīkṣitam // Svs_249

(svasādhyasya puraḥ)kārād doṣo 'nyonyasamāśrayaḥ // Svs_250

na vastutvād avastutvād ity ato nedam uttaram // Svs_251

kiṃca vidyā na ced (vastu vyavahāraḥ kutas tv ayam) // Svs_252

(na caiṣa vyoma)puṣpādivyavahāravad iṣyate // Svs_253

nāpy avastv iti co(ktis te vastutāṃ tatra sādhayet) // Svs_254

(niṣidhyate) samastena nañā vastv iti cet (na tat) // Svs_255

samastena nañā vastu prathamaṃ yan niṣidhyate // Svs_256

pratiprasūtaṃ vyastena punas tad iti vastutā // Svs_257

ato na vastu nā(vastu yāvidyā tadbale sati) // Svs_258

(bhedo) na kaś cakāstiti vivakṣīr mā sma jātucit // Svs_259

kiṃca prapañcanirvāhajananī yeyam āśritā // Svs_260

avidyā sā kim ekaiva naikā vā tad idaṃ vada // Svs_261

tadāśrayaś ca saṃsārī tathaiko naika eva vā // Svs_262

sā ced ekā tataḥ saikā śukasya brahmavidyayā // Svs_263

pūrvam eva nirasteti vyarthas te muktaye śramaḥ // Svs_264

syān mataṃ naiva te santi vāmadevaśukādayaḥ // Svs_265

yadvidyayā nirastatvān nādyāvidyeti codyate // Svs_266

muktāmuktādibhedo hi kalpito madavidyayā // Svs_267

dṛśyatvān māmakasvapnadṛśyabhedaprapañcavat // Svs_268

yat punar brahmavidyātas teṣāṃ muktir abhūd iti // Svs_269

vākyaṃ tat svāpnamuktyuktiyuktyā pratyūhyatām iti // Svs_270

nanv īdṛśānumānena svāvidyāparikalpitam // Svs_271

prapañcaṃ sādhayaty anyaḥ kathaṃ pratyucyate tvayā // Svs_272

tvadavidyānimittatve yo hetus te vivakṣitaḥ // Svs_273

sa eva hetus tasyāpi bhavet sarvajñasiddhivat // Svs_274

ity anyonyaviruddhoktivyāhate bhavatāṃ mate // Svs_275

mukham astīti yatkiṃcit pralapann iva lakṣyase // Svs_276

yathā ca svāpnamuktyuktisadṛśī tadvimuktigīḥ // Svs_277

tathaiva bhavato 'pīti vyartho mokṣāya te śramaḥ // Svs_278

yathā teṣām abhūtaiva purastād ātmavidyayā // Svs_279

muktir bhūtocyate tadvat parastād ātmavidyayā // Svs_280

abhāviny eva sā mithyā bhāvinīty apadiśyatām // Svs_281

santi ca svapnadṛṣṭāni dṛṣṭāntavacanāni te // Svs_282

nanu nedaṃ aniṣṭaṃ me yan muktir na bhaviṣyati // Svs_283

ātmano nityamuktatvān nityasiddhaiva sā yataḥ // Svs_284

tad idaṃ śāntikarmādau vetālāvāhanaṃ bhavet // Svs_285

yenaivaṃ sutarāṃ vyartho brahmavidyārjanaśramaḥ // Svs_286

avidyāpratibaddhatvād atha sā nityasaty api // Svs_287

asatīveti tadvyaktir vidyāphalam upeyate // Svs_288

hastastham eva hemādi vismṛtaṃ mṛgyate yathā // Svs_289

yathā tad eva hastastham avagamyopaśāmyate // Svs_290

tathaiva nityamuktātmasvarūpānavabodhataḥ // Svs_291

saṃsāriṇas tathābhāvo vyajyate brahmavidyayā // Svs_292

hanta keyam abhivyaktir yā vidyāphalam iṣyate // Svs_293

svaprakāśasya ciddhātor yā svarūpapade sthitā // Svs_294

saṃvit kiṃ saiva kiṃvāhaṃ brahmāsmītiti kidṛśī // Svs_295

yadi svarūpasaṃvit sā nityaiveti na tatphalam // Svs_296

atha brahmāham asmīti saṃvittir vyaktir iṣyate // Svs_297

nanu te brahmavidyā sā saiva tasyāḥ phalaṃ kathaṃ // Svs_298

kiṃca sā tat tvam asyādivākyajanyā bhavanmate // Svs_299

utpattimaty anityeti muktasyāpi bhayaṃ bhavet // Svs_300

api ca vyavahārajñāḥ sati puṣkalakāraṇe // Svs_301

kāryaṃ na jāyate yena tam āhuḥ pratibandhakam // Svs_302

iha kiṃ tad yad utpattum upakrāntaṃ svahetutaḥ // Svs_303

avidyāpratibaddhatvād utpattiṃ na prapadyate // Svs_304

na muktir nityasiddhatvān na brahmāsmīti dhīr api // Svs_305

na hi brahmāham asmīti saṃvitpuṣkalakāraṇam // Svs_306

saṃsāriṇas tadāstīti kathaṃ sā pratibadhyate // Svs_307

yataḥ sā kāraṇābhāvād idānīṃ nopajāyate // Svs_308

na punaḥ pratibaddhatvād asthāne tena tadvacaḥ // Svs_309

kiṃcaiko jīva ity etad vastusthityā na yujyate // Svs_310

avidyātatsamāśleṣajīvatvādi mṛṣā hi te // Svs_311

prātibhāsikam ekatvaṃ pratibhāsaparāhatam // Svs_312

yato naḥ pratibhāsante saṃsarantaḥ sahasraśaḥ // Svs_313

āsaṃsārasamucchedaṃ vyavahārāś ca tatkṛtāḥ // Svs_314

abādhitāḥ pratīyante svapnavṛttavilakṣaṇāḥ // Svs_315

tena yauktikam ekatvam api yuktiparāhatam // Svs_316

pravṛttibhedānumitā viruddhamitivṛttayaḥ // Svs_317

tattatsvātmavad anye 'pi dehino 'śakyanihnavāḥ // Svs_318

yathānumeyād vahnyāder anumānā (?) vilakṣaṇāḥ // Svs_319

pratyakṣaṃ (?) te tathānyebhyo jīvebhyo na pṛthak katham // Svs_320

na cec ceṣṭāviśeṣeṇa paro boddhānumīyate // Svs_321

vyavahāro 'valupyeta sarvo laukikavaidikaḥ // Svs_322

na caupādhikabhedena meyamātṛvibhāgadhīḥ // Svs_323

svaśarīre 'pi tatprāpteḥ śiraḥpāṇyādibhedataḥ // Svs_324

yathā tatra śiraḥpāṇipādādau vedanodaye // Svs_325

anusandhānam ekatve tathā sarvatra te bhavet // Svs_326

prāyaṇān narakakleśāt prasūtivyasanād api // Svs_327

cirātivṛttāḥ prāgjanmabhogā na smṛtigocarāḥ // Svs_328

yugapaj jāyamāneṣu (sukhaduḥkhādiṣu sphuṭaḥ) // Svs_329

āśrayāsaṅkaras tatra katham aikārthyavibhramaḥ // Svs_330

na ca prātisvikāvidyākalpitasvasvadṛśyakaiḥ // Svs_331

jīvair anekair apy eṣā lokayātropapadyate // Svs_332

paravārtānabhijñās te svasvasvapnaikadarśinaḥ // Svs_333

kathaṃ pravartayeyus tāṃ saṅgādyekanibandhanām // Svs_334

kiṃca svayamprakāśatvavibhutvaikatvanityatāḥ // Svs_335

tvadabhyupetā bādheran saṃvidas te 'dvitīyatām // Svs_336

saṃvid eva na te dharmāḥ siddhāyām api saṃvidi // Svs_337

vivādadarśanāt teṣu tadrūpāṇāṃ ca bhedataḥ // Svs_338

na ca te bhrāntisiddhās te yenādvaitāvirodhinaḥ // Svs_339

tattvāvedakavedāntavākyasiddhā hi te guṇāḥ // Svs_340

ānandasvaprakāśatvanityatvamahimādy atha // Svs_341

brahmasvarūpam eveṣṭaṃ tatrāpidaṃ vivicyatām // Svs_342

brahmeti yāvan nirdiṣṭaṃ tanmātraṃ kiṃ sukhādayaḥ // Svs_343

athavā tasya te yad vā ta eva brahmasaṃjñinaḥ // Svs_344

ādye tattatpadāmnānavaiyarthyaṃ vedalokayoḥ // Svs_345

pūrvoktanītyā bhedaś ca jagajjanmādikāraṇam // Svs_346

abhyupetyaiva hi brahma vivādās teṣu vādinām // Svs_347

dvitīye saiva tair eva brahmaṇaḥ sadvitīyatā // Svs_348

tṛtīye brahma bhidyeta tanmātratvāt pade pade // Svs_349

tatsamūho 'thavā brahma taruvṛndavanādivat // Svs_350

prakarṣaś caprakāśaśca bhinnāv evārkavartinau // Svs_351

tena na kvāpi vākyārtho 'vibhāgo 'sti nidarśanam // Svs_352

jāḍyaduḥkhādyapohena yady ekatraiva vartitā // Svs_353

jñānānandādiśabdānāṃ na sataḥ sadvitīyatā // Svs_354

apohāḥ kiṃ na santy eva santo vā nobhaye 'pi vā // Svs_355

sattve sat sadvitīyaṃ syāj jaḍādyātmakatetare // Svs_356

sadasadvyatirekoktiḥ pūrvam eva parākṛtā // Svs_357

tathātve ca ghaṭādibhyo brahmāpi na viśiṣyate // Svs_358

kiṃ cāpohyajaḍatvādiviruddhārthāsamarpaṇe // Svs_359

naiva tat tad apohyeta tadekārthaiḥ padair iva // Svs_360

pratiyogini dṛśye tu yā bhāvāntaramātradhīḥ // Svs_361

saivābhāva itīhāpi sadbhis te sadvitīyatā // Svs_362

bhūtabhautikabhedānāṃ sadasadvyatirekitā // Svs_363

kuto 'vasīyate kiṃ nu pratyakṣāder utāgamāt // Svs_364

pratyakṣādīni mānāni svaṃ svam arthaṃ yathāyatham // Svs_365

vyavacchindanti jāyanta iti yāvat svasākṣikam // Svs_366

yathāgrataḥ sthite nīle nīlimānyakathā na dhīḥ // Svs_367

ekākārā na hi tathā sphaṭike dhavale matiḥ // Svs_368

kṣīre madhuradhīr yādṛṅ naiva nimbakaṣāyadhīḥ // Svs_369

vyavahārāś ca niyatāḥ sarve laukikavaidikāḥ // Svs_370

satyaṃ pratītir asty asyā mūlaṃ nāstīti cen na tat // Svs_371

sā ced asti tayā mūlaṃ kalpyatāṃ kāryabhūtayā // Svs_372

kḷptaṃ cendriyaliṅgādi tadbhāvānuvidhānataḥ // Svs_373

yaugapadyakramāyogād vyavacchedavidhānayoḥ // Svs_374

aikyāyogāc ca bhedo na pratyakṣa iti yo bhramaḥ // Svs_375

bhedetaretarābhāvavivekāgrahaṇena saḥ // Svs_376

svarūpam eva bhāvānāṃ pratyakṣeṇa parisphurat // Svs_377

bhedavyāhārahetuḥ syāt pratiyogivyapekṣayā // Svs_378

yathā tanmātradhīr nānā nāstivyāhārasādhanī // Svs_379

hrasvadīrghatvabhedā vā yathaikatra ṣaḍaṅgule // Svs_380

evaṃ vyavasthitānekaprakārākāravattayā // Svs_381

pratyakṣasya prapañcasya tadbhāvo 'śakyanihnavaḥ // Svs_382

āgamaḥ kāryaniṣṭhatvād īdṛśe 'rthe na tu pramā // Svs_383

prāmāṇye 'py anvayāyogyapadārthatvān nan bodhakaḥ // Svs_384

nāsat pratīter bādhāc ca na sad ity api yan na tat // Svs_385

pratīter eva sat kiṃ na bādhān nāsat kuto jagat // Svs_386

tasmād avidyayaiveyam avidyā bhavatāśritā // Svs_387

kiṃca bhedaprapañcasya dharmo mithyātvalakṣaṇaḥ // Svs_388

mithyā vā paramārtho vā nādyaḥ kalpo 'yam añjasā // Svs_389

tanmithyātve prapañcasya satyatvaṃ dūrapahnavam // Svs_390

pāramārthye 'pi tenaiva tavādvaitaṃ vihanyate // Svs_391

sarvāny eva pramāṇāni svaṃ svam arthaṃ yathoditam // Svs_392

asato 'rthāntarebhyaś ca vyavacchindanti bhānti naḥ // Svs_393

tathā hīha ghaṭo 'stīti yeyaṃ dhīr upajāyate // Svs_394

sā tadā tasya nābhāvaṃ paṭatvaṃ vānumanyate // Svs_395

nanv astīti yad uktaṃ kiṃ tanmātraṃ ghaṭa ity api // Svs_396

arthāntaraṃ vā tanmātre sadadvaitaṃ prasajyate // Svs_397

arthāntaratve siddhaṃ tat sadasadbhyāṃ vilakṣaṇam // Svs_398

yady evam asti brahmeti brahmaupaniṣadaṃ matam // Svs_399

ghaṭavatsadasattvābhyām anirvācyaṃ tavāpatet // Svs_400

ānandasatyajñānādinirdeśair eva vaidikaiḥ // Svs_401

brahmaṇo 'py atathābhāvas tvayaivaivaṃ samarthitaḥ // Svs_402

sadasadvyatirekoktiḥ prapañcasya ca hīyate // Svs_403

yad yathā kiṃ cid ucyeta tat sarvasya tathā bhavet // Svs_404

tasmād astīti saṃvittir jāyamānā ghaṭādiṣu // Svs_405

tattatpadārthasaṃsthānapāramārthyāvabodhinī // Svs_406

sajātiyavijātīyavyavacchedanibandhanaiḥ // Svs_407

svaiḥ svair vyavasthitai rūpaiḥ padārthānāṃ tu yā sthitiḥ // Svs_408

sā sattā na svatantrānyā tatrādvaitakathā katham // Svs_409

na ca nānāvidhākārapratītiḥ śakyanihnavā // Svs_410

na vedyaṃ vittidharmaḥ syād iti yat prāgudīritam // Svs_411

tenāpi sādhitaṃ kiṃcit saṃvido 'sti na vā tvayā // Svs_412

asti cet pakṣabādhaḥ syān na cet te viphalaḥ śramaḥ // Svs_413

ataḥ svarasavispaṣṭadṛṣṭabhedās tu saṃvidaḥ // Svs_414

yathāvat sthāyibhir bāhyair naikyaṃ yāti ghaṭādibhiḥ // Svs_415

sahopalambhaniyamān nānyo 'rthaḥ saṃvido bhavet // Svs_416

yad etad aparādhīnasvaprakāśaṃ tad eva hi // Svs_417

svayamprakāśatāśabdam iti vṛddhāḥ pracakṣate // Svs_418

yasminn abhāsamāne hi yo nāmārtho na bhāsate // Svs_419

nāsāv arthāntaras tasmān mithyendur iva candrataḥ // Svs_420

abhāsamāne vijñāne na cātmārthāvabhāsanam // Svs_421

iti saṃvidvivartatvaṃ prapañcaḥ sphuṭam añcati // Svs_422

(manda) maivaṃ paribhava (?) pratyakṣeṇa balīyasā // Svs_423

saṃrakṣyamānabhedās te nānumānānuvartinaḥ // Svs_424

tathā hīdam ahaṃ vedmīty anyonyānātmanā sphuṭam // Svs_425

trayaṃ sākṣāc cakāstīti sarveṣām ātmasākṣikam // Svs_426

pratyakṣapratipakṣaṃ ca nānumānaṃ pravartate // Svs_427

na hi vahner anuṣṇatvaṃ dravyatvād anumīyate // Svs_428

kiṃ ca hetur viruddho 'yaṃ sahabhāvo dvayor yataḥ // Svs_429

tavāpi na hi saṃvittiḥ svātmanā saha bhāsate // Svs_430

sahopalambhaniyamo na khalv ekaikasaṃvidā // Svs_431

na ced asti sasāmānyaṃ sarvaṃ saṃvedanāspadam // Svs_432

nīlādyupaplavāpetasvacchacinmātrasantatiḥ // Svs_433

svāpādau bhāsate naivam arthaḥ saṃvedanāt pṛthak // Svs_434

tena saṃvedanaṃ satyaṃ saṃvedyo 'rthas tv asann iti // Svs_435

tad etad aparāmṛṣṭasvavāgbādhasya jalpitam // Svs_436

sahopalambhaniyamo yenaivaṃ sati hīyate // Svs_437

yasmād ṛte yadābhāti bhāti tasmād ṛte 'pi tat // Svs_438

ghaṭād ṛte 'pi nirbhātaḥ paṭād iva ghaṭaḥ svayam // Svs_439

        

Notes
Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License (https://creativecommons.org/licenses/by-nc-sa/4.0/)
Holder of rights
Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Citation Suggestion for this Object
TextGrid Repository (2022). 1_sanskr. tei. transformations. plaintext. sa_yAmuna-saMvitsiddhi. GRETIL. Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen. https://hdl.handle.net/21.T11991/0000-001C-8D33-A