Śāntideva: Bodhicaryāvatāra


# Header

  This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_zAntideva-bodhicaryAvatAra.xml
  with a rudimentary header. For a more extensive header please refer to the source file.

## Data entry: Richard Mahoney
## Contribution: Richard Mahoney
## Date of this version: 2020-07-31

## Source: 
   - .

## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

## Licence:
   This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.
   Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

## Structure of references:
   A reference is assembled consisting of
   - a pragmatic abbreviation of the title: Bodhicaryāvatāra = Bca,
   - the number of the  in arabic numerals,
   - the number of the verse in arabic numerals.

## Notes:
   This file has been created by mass conversion of GRETIL's Sanskrit corpus from santbcau.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below:

   
	 Santideva: Bodhicaryavatara
Input by Richard Mahoney
TEXT WITH PADA MARKERS
The original encoding of this e-text emulates Nagari script.
Therefore word boundaries are not always spaced.
	


## Revisions:
   - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus


# Text


pariccheda 1

aum namo buddhāya |

sugatān sasutān sadharmakāyān praṇipatyādarato 'khilāṃśca vandyān 
sugatātmajasaṃvarāvatāraṃ kathayiṣyāmi yathāgamaṃ samāsāt // Bca_1.1

na hi kiṃcidapūrvamatra vācyaṃ na ca saṃgrathanakauśalaṃ mamāsti 
ataeva na me parārthacintā svamano vāsayituṃ kṛtaṃ mamedaṃ // Bca_1.2

mama tāvadanena yāti vṛddhiṃ kuśalaṃ bhāvayituṃ prasādavegaḥ 
atha matsamadhātureva paśyed aparo 'pyenamato 'pi sārthako 'yaṃ // Bca_1.3

kṣaṇasaṃpadiyaṃ sudurlabhā pratilabdhā puruṣārthasādhanī 
yadi nātra vicintyate hitaṃ punarapyeṣa samāgamaḥ kutaḥ // Bca_1.4

rātrau yathā meghaghanāndhakāre vidyutkṣaṇaṃ darśayati prakāśaṃ 
buddhānubhāvena tathā kadācillokasya puṇyeṣu matiḥ kṣaṇaṃ syāt // Bca_1.5

tasmācchubhaṃ durbalameva nityaṃ balaṃ tu pāpasya mahatsughoraṃ 
tajjīyate 'nyena śubhena kena saṃbodhicittaṃ yadi nāma na syāt // Bca_1.6

kalpānanalpān pravicintayadbhir dṛṣṭaṃ munīndrairhitametadeva 
yataḥ sukhenaiva sukhaṃ pravṛddham utplāvayatyapramitāñjanaughān // Bca_1.7

bhavaduḥkhaśatāni tartukāmair api sattvavyasanāni hartukāmaiḥ 
bahusaukhyaśatāni bhoktukāmair na vimocyaṃ hi sadaiva bodhicittaṃ // Bca_1.8

bhavacārakabandhano varākaḥ sugatānāṃ suta ucyate kṣaṇen 
na narāmaralokavandanīyo bhavati smodita eva bodhicitte // Bca_1.9

aśucipratimāmimāṃ gṛhītvā jinaratnapratimāṃ karotyanarghāṃ 
rasajātamatīva vedhanīyaṃ sudṛḍhaṃ gṛhṇata bodhicittasaṃjñaṃ // Bca_1.10

suparīkṣitamaprameyadhībhir bahumūlyaṃ jagadekasārthavāhaiḥ 
gatipattanavipravāsaśīlāḥ sudṛḍhaṃ gṛhṇata bodhicittaratnaṃ // Bca_1.11

kadalīva phalaṃ vihāya yāti kṣayamanyatkuśalaṃ hi sarvameva 
satataṃ phalati kṣayaṃ na yāti prasavatyeva tu bodhicittavṛkṣaḥ // Bca_1.12

kṛtvāpi pāpāni sudāruṇāni yadāśrayāduttarati kṣaṇena 
śūrāśrayeṇeva mahābhayāni nāśrīyate tatkathamajñasattvaiḥ // Bca_1.13

yugāntakālānalavanmahānti pāpāni yannirdahati kṣaṇena 
yasyānuśaṃsānamitānuvāca maitreyanāthaḥ sudhanāya dhīmān // Bca_1.14

tadbodhicittaṃ dvividhaṃ vijñātavyaṃ samāsataḥ 
bodhipraṇidhicittaṃ ca bodhiprasthānameva ca // Bca_1.15

gantukāmasya gantuśca yathā bhedaḥ pratīyate 
tathā bhedo 'nayorjñeyo yathāsaṃkhyena paṇḍitaiḥ // Bca_1.16

bodhipraṇidhicittasya saṃsāre 'pi phalaṃ mahat 
na tvavicchinnapuṇyatvaṃ yathā prasthānacetasaḥ // Bca_1.17

yataḥ prabhṛtyaparyantasattvadhātupramokṣaṇe 
samādadāti taccittam anivartyena cetasā // Bca_1.18

tataḥ prabhṛti suptasya pramattasyāpyanekaśaḥ 
avicchinnāḥ puṇyadhārāḥ pravartante nabhaḥsamāḥ // Bca_1.19

idaṃ subāhupṛcchāyāṃ sopapattikamuktavān 
hīnādhimuktisattvārthaṃ svayameva tathāgataḥ // Bca_1.20

śiraḥśūlāni sattvānāṃ nāśayāmīti cintayan 
aprameyeṇa puṇyena gṛhyate sma hitāśayaḥ // Bca_1.21

kimutāpramitaṃ śūlam ekaikasya jihīrṣataḥ 
aprameyaguṇaṃ sattvam ekaikaṃ ca cikīrṣataḥ // Bca_1.22

kasya mātuḥ piturvāpi hitāśaṃseyamīdṛśī 
devatānāmṛṣīṇāṃ vā brahmaṇāṃ vā bhaviṣyati // Bca_1.23

teṣāmeva ca sattvānāṃ svārthe 'pyeṣa manorathaḥ 
notpannapūrvaḥ svapne 'pi parārthe saṃbhavaḥ kutaḥ // Bca_1.24

sattvaratnaviśeṣo 'yam apūrvo jāyate kathaṃ 
yatparārthāśayo 'nyeṣāṃ na svārthe 'pyupajāyate // Bca_1.25

jagadānandabījasya jagadduḥkhauṣadhasya ca 
cittaratnasya yatpuṇyaṃ tatkathaṃ hi pramīyatāṃ // Bca_1.26

hitāśaṃsanamātreṇa buddhapūjā viśiṣyate 
kiṃ punaḥ sarvasattvānāṃ sarvasaukhyārthamudyamāt // Bca_1.27

duḥkhamevābhidhāvanti duḥkhaniḥsaraṇāśayā 
sukhecchayaiva saṃmohāt svasukhaṃ ghnanti śatruvat // Bca_1.28

yasteṣāṃ sukharaṅkāṇāṃ pīḍitānāmanekaśaḥ 
tṛptiṃ pūrvasukhaiḥ kuryāt sarvāḥ pīḍāśchinatti ca // Bca_1.29

nāśayatyapi saṃmohaṃ sādhustena samaḥ kutaḥ 
kuto vā tādṛśaṃ mitraṃ puṇyaṃ vā tādṛśaṃ kutaḥ // Bca_1.30

kṛte yaḥ pratikurvīta so 'pi tāvatpraśasyate 
avyāpāritasādhustu bodhisattvaḥ kimucyatāṃ // Bca_1.31

katipayajanasatradāyakaḥ kuśalakṛdityabhipūjyate janaiḥ 
kṣaṇamaśanakamātradānataḥ saparibhavaṃ divasārdhayāpanāt // Bca_1.32

kimu niravadhisattvasaṃkhyayā niravadhikālamanuprayacchataḥ 
gaganajanaparikṣayākṣayaṃ sakalamanorathasaṃprapūraṇaṃ // Bca_1.33

iti sattrapatau jinasya puttre kaluṣaṃ sve hṛdaye karoti yaśca 
kaluṣodayasaṃkhyayā sa kalpān narakeṣvāvasatīti nātha āha // Bca_1.34

atha yasya manaḥ prasādameti prasavettasya tato 'dhikaṃ phalaṃ 
mahatā hi balena pāpakarma jinaputtreṣu śubhaṃ tvayatnataḥ // Bca_1.35

teṣāṃ śarīrāṇi namaskaromi yatroditaṃ tadvaracittaratnaṃ 
yatrāpakāro 'pi sukhānubandhī sukhākarāṃstān śaraṇaṃ prayāmi // Bca_1.36

bodhicaryāvatāre bodhicittānuśaṃsā nāma prathamaḥ paricchedaḥ ||


pariccheda 2

taccittaratnagrahaṇāya samyak pūjāṃ karomyeṣa tathāgatānāṃ 
saddharmaratnasya ca nirmalasya buddhātmajānāṃ ca guṇodadhīnāṃ // Bca_2.1

yāvanti puṣpāṇi phalāni caiva bhaiṣajyajātāni ca yāni santi 
ratnāni yāvanti ca santi loke jalāni ca svacchamanoramāṇi // Bca_2.2

mahīdharā ratnamayāstathānye vanapradeśāśca vivekaramyāḥ 
latāḥ sapuṣpābharaṇojjvalāśca drumāśca ye satphalanamraśākhāḥ // Bca_2.3

devādilokeṣu ca gandhadhūpāḥ kalpadrumā ratnamayāśca vṛkṣāḥ 
sarāṃsi cāmbhoruhabhūṣaṇāni haṃsasvanātyantamanoharāṇi // Bca_2.4

akṛṣṭajātāni ca śasyajātāny anyāni vā pūjyavibhūṣaṇāni 
ākāśadhātuprasarāvidhīni sarvāṇyapīmānyaparigrahāṇi // Bca_2.5

ādāya buddhyā munipuṅgavebhyo niryātayāmyeṣa saputrakebhyaḥ 
gṛhṇantu tanme varadakṣiṇīyā mahākṛpā māmanukampamānāḥ // Bca_2.6

apuṇyavānasmi mahādaridraḥ pūjārthamanyanmama nāsti kiṃcit 
ato mamārthāya parārthacintā gṛhṇantu nāthā idamātmaśaktyā // Bca_2.7

dadāmi cātmānamahaṃ jinebhyaḥ sarveṇa sarvaṃ ca tadātmajebhyaḥ 
parigrahaṃ me kurutāgrasattvāḥ yuṣmāsu dāsatvamupaimi bhaktyā // Bca_2.8

parigraheṇāsmi bhavatkṛtena nirbhīrbhave sattvahitaṃ karomi 
pūrvaṃ ca pāpaṃ samatikramāmi nānyacca pāpaṃ prakaromi bhūyaḥ // Bca_2.9

ratnojjvalastambhamanorameṣu muktāmayodbhāsivitānakeṣu 
svacchojjvalasphāṭikakuṭṭimeṣu sugandhiṣu snānagṛheṣu teṣu // Bca_2.10

manojñagandhodakapuṣpapūrṇaiḥ kumbhairmahāratnamayairanekaiḥ 
snānaṃ karomyeṣa tathāgatānāṃ tadātmajānāṃ ca sagītavādyaṃ // Bca_2.11

pradhūpitairdhautamalairatulyair varstraiśca teṣāṃ tanumunmṛśāmi 
tataḥ suraktāni sudhūpitāni dadāmi tebhyo varacīvarāṇi // Bca_2.12

divyairmṛduślakṣṇavicitraśobhair vastrairalaṅkāravaraiśca taistaiḥ 
samantabhadrājitamañjughoṣalokeśvarādīnapi maṇḍayāmi // Bca_2.13

sarvatrisāhasravisārigandhair gandhottamaistānanulepayāmi 
sūttaptasūnmṛṣṭasudhautahemaprabhojjvalānsarvamunīndrakāyān // Bca_2.14

mandāravendīvaramallikādyaiḥ sarvaiḥ sugandhaiḥ kusumairmanojñaiḥ 
abhyarcayāmyarcyatamānmunīndrān sragbhiśca saṃsthānamanoramābhiḥ // Bca_2.15

sphītasphuradgandhamanoramaiśca tāndhūpameghairupadhūpayāmi 
bhaujyaiśca svādyairvividhaiśca peyais tebhyo nividyaṃ ca nivedayāmi // Bca_2.16

ratnapradīpāṃśca nivedayāmi suvarṇapadmeṣu niviṣṭapaṅkvīn 
gandhopalipteṣu ca kuṭṭimeṣu kirāmi puṣpaprakarānmanojñān // Bca_2.17

pralambamuktāmaṇihāraśobhān ābhāsvarāndigmukhamaṇḍanāṃstān 
vimānameghān stutigītaramyān maitrīmayebhyo 'pi nivedayāmi // Bca_2.18

suvarṇadaṇḍaiḥ kamanīyarūpaiḥ saṃsaktamuktāni samucchritāni 
pradhārayāmyeṣa mahāmunīnāṃ ratnātapatrāṇyatiśobhanāni // Bca_2.19

ataḥ paraṃ pritaṣṭhantāṃ pūjāmeghā manoramāḥ 
tūryasaṅgītimeghāśca sarvasattvapraharṣaṇāḥ // Bca_2.20

sarvasaddharmaratneṣu caityeṣu pratimāsu ca 
puṣparatnādivarṣāśca pravarttantāṃ nirantaram // Bca_2.21

mañjughoṣaprabhṛtayaḥ pūjayanti yathā jinān 
tathā tathāgatānnāthān saputrānpūjayāmyaham // Bca_2.22

svarāṅgasāgaraiḥ stotraiḥ staumi cāhaṃ guṇodadhīn 
stutisaṅgītimeghāśca saṃbhavantveṣvananyathā // Bca_2.23

sarvakṣetrāṇusaṃkhyaiśca praṇāmaiḥ praṇamāmyahaṃ 
sarvatrādhvagatānbuddhān sahadharmagaṇottamān // Bca_2.24

sarcacaityāni vande 'haṃ bodhisattvāśrayāṃstathā 
namaḥ karomyupādhyāyān abhivandyānyatīṃstathā // Bca_2.25

buddhaṃ gacchāmi śaraṇaṃ yāvadābodhimaṇḍataḥ 
dharmaṃ gacchāmi śaraṇaṃ bodhisattvagaṇaṃ tathā // Bca_2.26

vijñāpayāmi saṃbuddhān sarvadikṣu vyavasthitān 
mahākāruṇikāṃścāpi bodhisattvānkṛtāñjaliḥ // Bca_2.27

anādimati saṃsāre janmanyatraiva vā punaḥ 
yanmayā paśunā pāpaṃ kṛtaṃ kāritameva vā // Bca_2.28

yaccānumoditaṃ kiṃcid ātmaghātāya mohataḥ 
tadatyayaṃ deśayāmi paścāttāpena tāpitaḥ // Bca_2.29

ratnatraye 'pakāro yo mātāpitṛṣu vā mayā 
guruṣvanyeṣu vā kṣepāt kāyavāgbuddhibhiḥ kṛtaḥ // Bca_2.30

anekadoṣaduṣṭena mayā pāpena nāyakāḥ 
yatkṛtaṃ dāruṇaṃ pāpaṃ tatsarvaṃ deśayāmyaham // Bca_2.31

kathaṃ ca niḥsarāmyasmān nityodvego 'smi nāyakāḥ 
mā bhūnme mṛtyuracirād akṣīṇe pāpasaṃcaye // Bca_2.32

kathaṃ ca niḥsarāmyasmāt paritrāyata satvaraṃ 
mā mamākṣīṇapāpasya maraṇaṃ śīghrameṣyati // Bca_2.33

kṛtākṛtāparīkṣo 'yaṃ mṛtyurviśrambhaghātakaḥ 
svasthāsvasthairaviśvāsya ākasmikamahāśaniḥ // Bca_2.34

priyāpriyanimittena pāpaṃ kṛtamanekadhā 
sarvamutsṛjya gantavyam iti na jñātamīdṛśam // Bca_2.35

tattatsmaraṇatāṃ yāti yadyadvastvanubhūyate 
svapnānubhūtavatsarvaṃ gataṃ na punarīkṣyate // Bca_2.36

apriyā na bhaviṣyanti priyo me na bhaviṣyati 
ahaṃ ca na bhaviṣyāmi sarvaṃ ca na bhaviṣyati // Bca_2.37

ihaiva tiṣṭhatastāvad gatā naike priyāpriyāḥ 
tannimittaṃ tu yatpāpaṃ tatsthitaṃ ghoramagrataḥ // Bca_2.38

evamāgantuko 'smīti na mayā pratyavekṣitaṃ 
mohānunayavidvaiṣaiḥ kṛtaṃ pāpamanekadhā // Bca_2.39

rātrindivamaviśrāmam āyuṣo vardhate vyayaḥ 
āyasya cāgamo nāsti na mariṣyāmi kiṃ nvaham // Bca_2.40

iha śayyāgatenāpi bandhumadhye 'pi tiṣṭhatā 
mayaivaikena soḍhavyā marmacchedādivedanā // Bca_2.41

yamadūtairgṛhītasya kuto bandhuḥ kutaḥ suhṛt 
puṇyamekaṃ tadā trāṇaṃ mayā tacca na sevitam // Bca_2.42

anityajīvitāsaṅgād idaṃ bhayamajānatā 
pramattena mayā nāthā bahu pāpamupārjitam // Bca_2.43

aṅgacchedārthamapyadya nīyamāno viśuṣyati 
pipāsito dīnadṛṣṭir anyadevekṣate jagat // Bca_2.44

kiṃ punarbhairavākārair yamadūtairadhiṣṭhitaḥ 
mahātrāsajvaragrastaḥ purīṣotsargaveṣṭitaḥ // Bca_2.45

kātarairdṛṣṭipātaiśca trāṇānveṣī caturdiśaṃ 
ko me mahābhayādasmāt sādhustrāṇaṃ bhaviṣyati // Bca_2.46

trāṇaśūnyā diśo dṛṣṭvā punaḥ saṃmohamāgataḥ 
tadāhaṃ kiṃ kariṣyāmi tasminsthāne mahābhaye // Bca_2.47

adyaiva śaraṇaṃ yāmi jagannāthānmahābalān 
jagadrakṣārthamudyuktān sarvatrāsaharāṃjinān // Bca_2.48

taiścāpyadhigataṃ dharmaṃ saṃsārabhayanāśanaṃ 
śaraṇaṃ yāmi bhāvena bodhisattvagaṇaṃ tathā // Bca_2.49

samastabhadrāyātmānaṃ dadāmi bhayavihvalaḥ 
punaśca mañjughoṣāya dadāmyātmānamātmanā // Bca_2.50

taṃ cāvalokitaṃ nāthaṃ kṛpāvyākulacāriṇaṃ 
viraumyārtaravaṃ bhītaḥ sa māṃ rakṣatu pāpinam // Bca_2.51

āryamākāśagarbhaṃ ca kṣitigarbhaṃ ca bhāvataḥ 
sarvānmahākṛpāṃścāpi trāṇānveṣī viraumyaham // Bca_2.52

yaṃ dṛṣṭvaiva ca saṃtrastāḥ palāyante caturdiśaṃ 
yamadūtādayo duṣṭās taṃ namasyāmi vajriṇam // Bca_2.53

atītya yuṣmadvacanaṃ sāmprataṃ bhayadarśanāt 
śaraṇaṃ yāmi vo bhīto bhayaṃ nāśayata drutam // Bca_2.54

itvaravyādhibhīto 'pi vaidyavākyaṃ na laṅghayet 
kimu vyādhiśatairgrastaś caturbhiścaturuttaraiḥ // Bca_2.55

ekenāpi yataḥ sarve jambudvīpagatā narāḥ 
naśyanti yeṣāṃ bhaiṣajyaṃ sarvadikṣu na labhyate // Bca_2.56

tatra sarvajñavaidyasya sarvaśalyāpahāriṇaḥ 
vākyamullaṅghayāmīti dhiṅmāmatyantamohitam // Bca_2.57

atyapramattastiṣṭhāmi prapāteṣvitareṣvapi 
kimu yojanasāhastre prapāte dīrghakālike // Bca_2.58

adyaiva maraṇaṃ neti na yuktā me sukhāsikā 
avaśyameti sā velā na bhaviṣyāmyahaṃ yadā // Bca_2.59

abhayaṃ kena me dattaṃ niḥsariṣyāmi vā kathaṃ 
avaśyaṃ na bhaviṣyāmi kasmānme susthitaṃ manaḥ // Bca_2.60

pūrvānubhūtanaṣṭebhyaḥ kiṃ me sāramavasthitaṃ 
yeṣu me 'bhiniviṣṭena gurūṇāṃ laṅghitaṃ vacaḥ // Bca_2.61

jīvalokamimaṃ tyaktvā bandhūnparicitāṃstathā 
ekākī kvāpi yāsyāmi kiṃ me sarvaiḥ priyāpriyaiḥ // Bca_2.62

iyameva tu me cintā yuktā rātrindivaṃ sadā 
aśubhānniyataṃ duḥkhaṃ niḥsareyaṃ tataḥ katham // Bca_2.63

mayā bālena mūḍhena yatkiṃcitpāpamācitaṃ 
prakṛtyā yacca sāvadyaṃ prajñaptyāvadyameva ca // Bca_2.64

tatsarvaṃ deśayāmyeṣa nāthānāmagrataḥ sthitaḥ 
kṛtāñjalirduḥkhabhītaḥ praṇipatya punaḥ punaḥ // Bca_2.65

atyayamatyayatvena pratigṛhṇantu nāyakāḥ 
na bhadrakamidaṃ nāthā na karttavyaṃ punarmayā // Bca_2.66

iti dvitīyaḥ paricchedaḥ ||


pariccheda 3

apāyaduḥkhaviśrāmaṃ sarvasattvaiḥ kṛtaṃśubhaṃ 
anumode pramodena sukhaṃ tiṣṭhantu duḥkhitāḥ // Bca_3.1

saṃsāraduḥkhanirmokṣam anumode śarīriṇāṃ 
bodhisattvatvabuddhatvam anumode ca tāyinām // Bca_3.2

cittotpādasamudrāṃśca sarvasattvasukhāvahān 
sarvasattvahitādhānān anumode ca śāsinām // Bca_3.3

sarvāsu dikṣu saṃbuddhān prārthayāmi kṛtāñjaliḥ 
dharmapradīpaṃ kurvantu mohādduḥkhaprapātinām // Bca_3.4

nirvātukāmāṃśca jinān yācayāmi kṛtāñjaliḥ 
kalpānanantāṃstiṣṭhantu mā bhūdandhamidaṃ jagat // Bca_3.5

evaṃ sarvamidaṃ kṛtvā yanmayāsāditaṃ śubhaṃ 
tena syāṃ sarvasattvānāṃ sarvaduḥkhapraśāntikṛt // Bca_3.6

glānānāmasmi bhaiṣajyaṃ bhaveyaṃ vaidya eva ca 
tadupasthāyakaścaiva yāvadrogāpunarbhavaḥ // Bca_3.7

kṣutpipāsāvyathāṃ hanyām annapānapravarṣaṇaiḥ 
durbhikṣāntarakalpeṣu bhaveyaṃ pānabhojanam // Bca_3.8

daridrāṇāṃ ca sattvānāṃ nidhiḥ syāmahamakṣayaḥ 
nānopakaraṇākārair upatiṣṭheyamagrataḥ // Bca_3.9

ātmabhāvāṃstathā bhogān sarvatrādhvagataṃ śubhaṃ 
nirapekṣastyajāmyeṣa sarvasattvārthasiddhaye // Bca_3.10

sarvatyāgaśca nirvāṇaṃ nirvāṇārthi ca me manaḥ 
tyaktavyaṃ cenmayā sarvaṃ varaṃ sattveṣu dīyatāṃ // Bca_3.11

yathāsukhīkṛtaścātmā mayāyaṃ sarvadehināṃ 
ghnantu nindantu vā nityam ākirantu ca pāṃsubhiḥ // Bca_3.12

krīḍantu mama kāyena hasantu vilasantu ca 
dattastebhyo mayā kāyaś cintayā kiṃ mayānayā // Bca_3.13

kārayantu ca karmāṇi yāni teṣāṃ sukhāvahaṃ 
anarthaḥ kasyacinmā bhūn māmālambya kadācana // Bca_3.14

yeṣāṃ kruddhāprasannā vā māmālambya matirbhavet 
teṣāṃ sa eva hetuḥ syān nityaṃ sarvārthasiddhaye // Bca_3.15

abhyākhyāsyanti māṃ ye ca ye cānye 'pyapakāriṇaḥ 
utprāsakāstathānye 'pi sarve syurbodhibhāginaḥ // Bca_3.16

anāthānāmahaṃ nāthaḥ sārthavāhaśca yāyināṃ 
pārepsūnāṃ ca naubhūtaḥ setuḥ saṅkrama eva ca // Bca_3.17

dīpārthināmahaṃ dīpaḥ śayyā śayyārthināmahaṃ 
dāsārthināmahaṃ dāso bhaveyaṃ sarvadehināṃ // Bca_3.18

cintāmaṇirbhadraghaṭaḥ siddhavidyā mahauṣadhiḥ 
bhaveyaṃ kalpavṛkṣaśca kāmadhenuśca dehināṃ // Bca_3.19

pṛthivyādīni bhūtāni niḥśeṣākāśavāsināṃ 
sattvānāmaprameyāṇāṃ yathābhogānyanekadhā // Bca_3.20

evamākāśaniṣṭhasya sattvadhātoranekadhā 
bhaveyamupajīvyo 'haṃ yāvatsarve na nirvṛtāḥ // Bca_3.21

yathā gṛhītaṃ sugatair bodhicittaṃ purātanaiḥ 
te bodhisattvaśikṣāyām ānupūrvyā yathā sthitāḥ // Bca_3.22

tadvadutpādayāmyeṣa bodhicittaṃ jagaddhite 
tadvadeva ca tāḥ śikṣāḥ śikṣiṣyāmi yathākramaṃ // Bca_3.23

evaṃ gṛhītvā matimān bodhicittaṃ prasādataḥ 
punaḥ pṛṣṭhasya puṣṭyarthaṃ cittamevaṃ praharṣayet // Bca_3.24

adya me saphalaṃ janma sulabdho mānuṣo bhavaḥ 
adya buddhakule jāto buddhaputro 'smi sāmprataṃ // Bca_3.25

tathādhunā mayā kāryaṃ svakulocitakāriṇāṃ 
nirmalasya kulasyāsya kalaṅko na bhavedyathā // Bca_3.26

andhaḥ saṅkarakūṭebhyo yathā ratnamavāpnuyāt 
tathā kathaṃcidapyetad bodhicittaṃ mamoditaṃ // Bca_3.27

jaganmṛtyuvināśāya jātametadrasāyanaṃ 
jagaddāridryaśamanaṃ nidhānamidamakṣayaṃ // Bca_3.28

jagadvyādhipraśamanaṃ bhaiṣajyamidamuttamaṃ 
bhavādhvabhramaṇaśrānto jagadviśrāmapādapaḥ // Bca_3.29

durgatyuttaraṇe setuḥ sāmānyaḥ sarvayāyināṃ 
jagatkleśoṣmaśamana uditaścittacandramāḥ // Bca_3.30

jagadajñānatimiraprotsāraṇamahāraviḥ 
saddharmakṣīramathanān navanītaṃ samutthitaṃ // Bca_3.31

sukhabhogabubhukṣitasya vā janasārthasya bhavādhvacāriṇaḥ 
sukhasatramidaṃ hyupasthitaṃ sakalābhyāgatasattvatarpaṇaṃ // Bca_3.32

jagadadya nimantritaṃ mayā sugatatvena sukhena cāntarā 
purataḥ khalu sarvatāyinām abhinandantu surāsurādayaḥ // Bca_3.33

bodhicaryāvatāre bodhicittaparigraho nāma tṛtīyaḥ paricchedaḥ ||


pariccheda 4

evaṃ gṛhītvā sudṛḍhaṃ bodhicittaṃ jinātmajaḥ 
śikṣānatikrame yatnaṃ kuryānnityamatandritaḥ // Bca_4.1

sahasā yatsamārabdhaṃ samyag yadavicāritaṃ 
tatra kuryānnavetyevaṃ pratijñāyāpi yujyate // Bca_4.2

vicāritaṃ tu yadbuddhair mahāprājñaiśca tatsutaiḥ 
mayāpi ca yathāśakti tatra kiṃ parilambyate // Bca_4.3

yadicaivaṃ pratijñāya sādhayeyaṃ na karmaṇā 
etāṃ sarvāṃ visaṃvādya kā gatirme bhaviṣyati // Bca_4.4

manasā cintayitvāpi yo na dadyātpunarnaraḥ 
sa preto bhavatītyuktam alpamātre 'pi vastuni // Bca_4.5

kimutānuttaraṃ saukhyam uccairuddhuṣya bhāvataḥ 
jagatsarvaṃ visaṃvādya kā gatirme bhaviṣyati // Bca_4.6

vetti sarvajña evaitām acintyāṃ karmaṇo gatiṃ 
yadbodhicittatyāge 'pi mocayatyeva tānnarān // Bca_4.7

bodhisattvasya tenaivaṃ sarvāpattirgarīyasī 
yasmādāpadyamāno 'sau sarva sattvārthahānikṛt // Bca_4.8

yo 'pyanyaḥ kṣaṇamapyasya puṇyavighnaṃ kariṣyati 
tasya durgatiparyanto nāsti sattvārthadhātinaḥ // Bca_4.9

ekasyāpi hi sattvasya hitaṃ hatvā hato bhavet 
aśeṣākāśaparyantavāsināṃ kimu dehināṃ // Bca_4.10

evamāpattibalato bodhicittabalena ca 
dolāyamānaḥ saṃsāre bhūmiprāptaścirāyate // Bca_4.11

tasmādyathā pratijñātaṃ sādhanīyaṃ mayādarāt 
nādya cetkriyate yatnas talenāsmi talaṃ gataḥ // Bca_4.12

aprameyā gatā buddhāḥ sarvasattvagaveṣakāḥ 
naiṣāmahaṃ svadoṣeṇa cikitsāgocaraṃ gataḥ // Bca_4.13

adyāpi cettathaiva syāṃ yathaivāhaṃ punaḥ punaḥ 
durgativyādhimaraṇacchedabhedādyavāpnuyāṃ // Bca_4.14

kadā tathāgatotpādaṃ śraddhāṃ mānuṣyameva vā 
kuśalābhyāsayogyatvam evaṃ lapsye 'ti durlabhaṃ // Bca_4.15

ārogyadivasaṃ cedaṃ sabhaktaṃ nirupadravaṃ 
āyuḥ kṣaṇaṃ visaṃvādi kāyo yācitakopamaḥ // Bca_4.16

nahīdṛśairmaccaritair mānuṣyaṃ labhyate punaḥ 
alabhyamāne mānuṣye pāpameva kutaḥ śubhaṃ // Bca_4.17

yadā kuśalayogyo 'pi kuśalaṃ na karomyahaṃ 
apāyaduḥkhaiḥ saṃmūḍhaḥ kiṃ kariṣyāmyahaṃ tadā // Bca_4.18

akurvataśca kuśalaṃ pāpaṃ cāpyupacinvataḥ 
hataḥ sugataśabdo 'pi kalpakoṭiśatairapi // Bca_4.19

ata evāha bhagavān mānuṣamatidurlabhaṃ 
mahārṇavayugacchidrakūrmagrīvārpaṇopamaṃ // Bca_4.20

ekakṣaṇātkṛtātpāpād avīcau kalpamāpsyate 
anādikālopacitāt pāpātkā sugatau kathā // Bca_4.21

na ca tanmātramevāsau vedayitvā vimucyate 
yasyāttadvedayanneva pāpamanyatprasūyate // Bca_4.22

nātaḥparā vañcanāsti na ca moho 'styataḥparaḥ 
yadīdṛśaṃ kṣaṇaṃ prāpya nābhyastaṃ kuśalaṃ mayā // Bca_4.23

yadi caivaṃ vimṛṣyāmi punaḥ sīdāmi mohitaḥ 
śociṣyāmi ciraṃ bhūyo yamadūtaiḥ pracoditaḥ // Bca_4.24

ciraṃ dhakṣyati me kāyaṃ nārakāgniḥ suduḥsahaḥ 
paścāttāpānalaścittaṃ ciraṃ dhakṣyatiniścitaṃ // Bca_4.25

kathaṃcidapi saṃprāpto hitabhūmiṃ sudurlabhāṃ 
jānannapi ca nīyo 'haṃ tāneva narakānpunaḥ // Bca_4.26

atra me cetanā nāsti mantrairiva vimohitaḥ 
na jāne kena muhyāmi ko 'trāntarmama tiṣṭhati // Bca_4.27

hastapādādirahitās tṛṣṇādveṣādiśatravaḥ 
na śurā na ca te prājñāḥ kathaṃ dāsīkṛto 'smi taiḥ // Bca_4.28

maccittāvasthitā eva dhnanti māmeva susthitāḥ 
tatrāpyahaṃ na kupyāmi dhigasthānasahiṣṇutāṃ // Bca_4.29

sarve devā manuṣyāśca yadi syurmama śatravaḥ 
te 'pi nāvīcikaṃ vahniṃ samudānayituṃ kṣamāḥ // Bca_4.30

merorapi yadāsaṅgān na bhasmāpyupalabhyate 
kṣaṇātkṣipanti māṃ tatra balinaḥ kleśaśatravaḥ // Bca_4.31

nahi sarvānyaśatrūṇāṃ dīrghamāyurapīdṛśaṃ 
anādyantaṃ mahādīrghaṃ yanmama kleśavairiṇāṃ // Bca_4.32

sarve hitāya kalpante ānukūlyena sevitāḥ 
sevyamānāstvamī kleśāḥ sutarāṃ duḥkhakārakāḥ // Bca_4.33

itisatatadīrghavairiṣu vyasanaughaprasavaikahetuṣu 
hṛdaye nivasatsu nirbhayaṃ mama saṃsāraratiḥ kathaṃ bhavet // Bca_4.34

bhavacārakapālakā ime narakādiṣvapi vadhyaghātakāḥ 
mativeśmani lobhapañjare yadi tiṣṭhati kutaḥ sukhaṃ mama // Bca_4.35

tasmānna tāvadahamatra dhuraṃ kṣipāmi yāvanna śatrava ime nihatāḥ samakṣaṃ 
khalpe 'pi tāvadapakāriṇi baddharoṣā mānonnatāstamanihatya na yānti nidrāṃ // Bca_4.36

prakṛtimaraṇaduḥkhitāndhakārān raṇaśirasi prasamaṃ nihantumugrāḥ 
agaṇitaśaraśaktighātaduḥkhā na vimukhatāmupayāntyasādhayitvā // Bca_4.37

kimuta satatasarvaduḥkhahetūn prakṛtiripūnupahantumudyatasya 
bhavati mama viṣādadainyamadya vyasanaśatairapi kena hetunā vai // Bca_4.38

akāraṇenaiva ripukṣatāni gātreṣvalaṇkāravadudvahanti 
mahārhasiddhyai tu samudyatasya duḥkhāni kasmānmama bādhakāni // Bca_4.39

svajīvikāmātranibaddhacittāḥ kaivartacaṇḍālakṛṣīvalādyāḥ 
śītātapādivyasanaṃ sahante jagaddhitārthaṃ na kathaṃ sahe 'ham // Bca_4.40

daśadigvyomaparyantajagatkleśavimokṣaṇe 
pratijñāya mahātmāpi na kleśebhyo vimocitaḥ // Bca_4.41

ātmapramāṇamajñātvā bruvannunmattakastadā 
anivarttī bhaviṣyāmi tasmātkleśavadhe sadā // Bca_4.42

atra grahī bhaviṣyāmi baddhavairaśca vigrahī 
anyatra tadvidhātkleśāt kleśaghātānubandhinaḥ // Bca_4.43

galantvantrāṇi me kāmaṃ śiraḥ patatu nāma me 
na tvevāvanatiṃ yāmi sarvathā kleśavairiṇām // Bca_4.44

nirvāsitasyāpi tu nāma śatror deśāntare sthānaparigrahaḥ syāt 
yataḥ punaḥ saṃbhṛtaśaktireti na kleśaśatrorgatirīdṛśī tu // Bca_4.45

kvāsau yāyānmanaḥstho nirastaḥ sthitvā yasminmadvadhārthaṃ yateta 
nodyogo me kevalaṃ mandabuddheḥ kleśāḥ prajñādṛṣṭisādhyā varākāḥ // Bca_4.46

na kleśā viṣayeṣu nendriyagaṇe nāpyantarāle sthitā nāto 'nyatra kuhasthitāḥ punarime mathnanti kṛtsnaṃ jagat 
māyaiveyamato vimuñca hṛdayatrāsaṃ bhajasvodyamaṃ prajñārthaṃ kimakāṇḍa eva narakeṣvātmānamābādhase // Bca_4.47

evaṃ viniścitya karomi yatnaṃ yathoktaśikṣāpratipattihetoḥ 
vaidyopadeśāccalataḥ kuto 'sti bhaiṣajyasādhyasya nirāmayatvam // Bca_4.48

bodhicaryāvatāre bodhisattvaśikṣā caturthaḥ paricchedaḥ ||


pariccheda 5

śikṣāṃ rakṣitukāmena cittaṃ rakṣyaṃ prayatnataḥ 
na śikṣā rakṣituṃ śakyā calaṃ cittamarakṣatā // Bca_5.1

adāntā mattamātaṅgā na kurvantīha tāṃ vyathām 
karoti yāmavīcyādau muktaścittamataṅgajaḥ // Bca_5.2

baddhaśceccitamātaṅgaḥ smṛtirajjvā samantataḥ 
bhayamastaṃ gataṃ sarvaṃ kṛtsnaṃ kalyāṇamāgatam // Bca_5.3

byāghrāḥ siṃhā gajā ṛkṣāḥ sarpāḥ sarve ca śatravaḥ 
sarve narakapālāśca ḍākinyo rākṣasāstathā // Bca_5.4

sarve baddhā bhavantyete cittasyaikasya bandhanāt 
cittasyaikasya damanāt sarve dāntā bhavanti ca // Bca_5.5

yasmādbhayāni sarvāṇi duḥkhānyapramitāni ca 
cittādeva bhavantīti kathitaṃ tattvavādinā // Bca_5.6

śastrāṇi kena narake ghaṭitāni prayatnataḥ 
taptāyaḥkuṭṭimaṃ kena kuto jātāśca tāḥ striyaḥ // Bca_5.7

pāpacittasamudbhūtaṃ tattatsarvaṃ jagau muniḥ 
tasmānna kaścitrailokye cittādanyo bhayānakaḥ // Bca_5.8

adaridraṃ jagatkṛtvā dānapāramitā yadi 
jagaddaridramadyāpi sā kathaṃ pūrvatāyinām // Bca_5.9

phalena saha sarvasvatyāgacittājjane 'khile 
dānapāramitā proktā tasmāt sā cittameva tu // Bca_5.10

matsyādayaḥ kva nīyantāṃ mārayeyaṃ yato na tān 
labdhe viraticitte tu śīlapāramitā matā // Bca_5.11

kiyato mārayiṣyāmi durjanān gaganopamān 
mārite krodhacitte tu māritāḥ sarvaśatravaḥ // Bca_5.12

bhūmiṃ chādayituṃ sarvāṃ kutaścarma bhaviṣyati 
upānaccarmamātreṇa channā bhavati medinī // Bca_5.13

bāhyā bhāvā mayā tadvac chakyā vārayituṃ na hi 
svacittaṃ vārayiṣyāmi kiṃ mamānyairnivāritaiḥ // Bca_5.14

sahāpi vākcharīrābhyāṃ mandavṛtterna tatphalam 
yatpaṭorekakasyāpi cittasya brahmatādikam // Bca_5.15

japāstapāṃsi sarvāṇi dīrghakālakṛtānyapi 
anyacittena mandena vṛthaivetyāha sarvavit // Bca_5.16

duḥkhaṃ hantuṃ sukhaṃ prāptuṃ te bhramanti mudhāmbare 
yairetaddharmasarvasvaṃ cittaṃ guhyaṃ na bhāvitam // Bca_5.17

tasmātsvadhiṣṭhitaṃ cittaṃ mayā kāryaṃ surakṣitam 
cittarakṣāvrataṃ muktvā bahubhiḥ kiṃ mama vrataiḥ // Bca_5.18

yathā capalamadhyastho rakṣati vraṇamādarāt 
evaṃ durjanamadhyastho rakṣeccittavraṇaṃ sadā // Bca_5.19

vraṇaduḥkhalavādbhīto rakṣati vraṇamādarāt 
saṃghātaparvatāghātād bhītaścittavraṇaṃ na kim // Bca_5.20

anena hi vihāreṇa viharan durjaneṣvapi 
pramadājanamadhye 'pi yatirdhīro na khaṇḍyate // Bca_5.21

lābhā naśyantu me kāmaṃ satkāraḥ kāyajīvitam 
naśyatvanyacca kuśalaṃ mā tu cittaṃ kadācana // Bca_5.22

cittaṃ rakṣitukāmānāṃ mayaiṣa kriyate 'ñjaliḥ 
smṛtiṃ ca saṃprajanyaṃ ca sarvayatnena rakṣata // Bca_5.23

vyādhyākulo naro yadvan na kṣamaḥ sarvakarmasu 
tathābhyāṃ vyākulaṃ cittaṃ na kṣamaṃ sarvakarmasu // Bca_5.24

asaṃprajanyacittasya śrutacintitabhāvitam 
sacchidrakumbhajalavan na smṛtāvavatiṣṭhate // Bca_5.25

aneke śrutavanto 'pi śrāddhā yatnaparā api 
asaṃprajanyadoṣeṇa bhavantyāpattikaśmalāḥ // Bca_5.26

asaṃprajanyacaureṇa smṛtimoṣānusāriṇā 
upacityāpi puṇyāni muṣitā yānti durgatim // Bca_5.27

kleśataskarasaṅgho 'yam avatāragaveṣakaḥ 
prāpyāvatāraṃ muṣṇāti hanti sadgatijībitam // Bca_5.28

tasmātsmṛtirmanodvārān nāpaneyā kadācana 
gatāpi pratyupasthāpyā saṃsmṛtyāpāyikīṃ vyathām // Bca_5.29

upādhyāyānuśāsinyā bhītyāpyādarakāriṇām 
dhanyānāṃ gurusaṃvāsāt sukaraṃ jāyate smṛtiḥ // Bca_5.30

buddhāśca bodhisattvāśca sarvatrāvyāhatekṣaṇāḥ 
sarvamevāgratasteṣāṃ teṣāmasmi puraḥ sthitaḥ // Bca_5.31

iti dhyātvā tathā tiṣṭhet trapādarabhayānvitaḥ 
buddhānusmṛtirapyevaṃ bhavettasya muhurmuhuḥ // Bca_5.32

saṃprajanyaṃ tadāyāti na ca yātyāgataṃ punaḥ 
smṛtiryadā manodvāre rakṣārthamavatiṣṭhate // Bca_5.33

pūrvaṃ tāvadidaṃ cittaṃ sadopasthāpyamīdṛśam 
nirindriyeṇeva mayā sthātavyaṃ kāṣṭhavatsadā // Bca_5.34

niṣphalā netravikṣepā na karttavyāḥ kadācana 
nidhyāyantīva satataṃ kāryā dṛṣṭiradhogatā // Bca_5.35

dṛṣṭiviśrāmahetostu diśaḥ paśyetkadācana 
ābhāsamātraṃ dṛṣṭvā ca svāgatārthaṃ vilokayet // Bca_5.36

mārgādau bhayabodhārthaṃ muhuḥ paśyeccaturdiśam 
diśo viśramya vīkṣeta parāvṛtyeva pṛṣṭhataḥ // Bca_5.37

saredapasaredvāpi puraḥ paścānnirūpya ca 
evaṃ sarvāsvavasthāsu kāryaṃ buddhvā samācaret // Bca_5.38

kāyenaivamavastheyam ityākṣipya kriyāṃ punaḥ 
kathaṃ kāyaḥ sthita iti draṣṭavyaṃ punarantarā // Bca_5.39

nirūpyaḥ sarvayatnena cittamattadvipastathā 
dharmacintāmahāstambhe yathā baddho na mucyate // Bca_5.40

kutra me vartata iti pratyavekṣyaṃ tathā manaḥ 
samādhānadhuraṃ naiva kṣaṇamapyutsṛjedyathā // Bca_5.41

bhayotsavādisaṃbandhe yadyaśakto yathāsukham 
dānakāle tu śīlasya yasmāduktamupekṣaṇam // Bca_5.42

yadbuddhvā kartumārabdhaṃ tato 'nyanna vicintayet 
tadeva tāvanniṣpādyaṃ tadgatenāntarātmanā // Bca_5.43

evaṃ hi sukṛtaṃ sarvam anyathā nobhayaṃ bhavet 
asaṃprajanyakleśo 'pi vṛddhiṃ caivaṃ gamiṣyati // Bca_5.44

nānāvidhapralāpeṣu vartamāneṣvanekadhā 
kautūhaleṣu sarveṣu hanyādautsukyamāgatam // Bca_5.45

mṛnmardanatṛṇacchedarekhādyaphalamāgatam 
smṛtvā tāthāgatīṃ śikṣāṃ bhītastatkṣaṇamutsṛjet // Bca_5.46

yadā calitukāmaḥ syād vaktukāmo 'pi vā bhavet 
svacittaṃ pratyavekṣyādau kuryāddhairyeṇa yuktimat // Bca_5.47

anunītaṃ pratihataṃ yadā paśyetsvakaṃ manaḥ 
na kartavyaṃ na vaktavyaṃ sthātavyaṃ kāṣṭhavattadā // Bca_5.48

uddhataṃ sopahāsaṃ vā yadā mānamadānvitam 
sotprāsātiśayaṃ vakraṃ vañcakaṃ ca mano bhavet // Bca_5.49

yadātmotkarṣaṇābhāsaṃ parapaṃsanameva ca 
sādhikṣepaṃ sasaṃrambhaṃ sthātavyaṃ kāṣṭhavattadā // Bca_5.50

lābhasatkārakīrtyarthi parivārārthi vā punaḥ 
upasthānārthi me cittaṃ tasmāttiṣṭhāmi kāṣṭhavat // Bca_5.51

parārtharūkṣaṃ svārthārthi pariṣatkāmameva vā 
vaktumicchati me cittaṃ tasmāttiṣṭhāmi kāṣṭhavat // Bca_5.52

asahiṣṇvalasaṃ bhītaṃ pragalbhaṃ mukharaṃ tathā 
svapakṣābhiniviṣṭaṃ vā tasmāttiṣṭhāmi kāṣṭhavat // Bca_5.53

evaṃ saṃkliṣṭamālokya niṣphalārambhi vā manaḥ 
nigṛhṇīyād dṛḍhaṃ śūraḥ pratipakṣeṇa tatsadā // Bca_5.54

suniścitaṃ suprasannaṃ dhīraṃ sādaragauravam 
salajjaṃ sabhayaṃ śāntaṃ parārādhanatatparam // Bca_5.55

parasparaviruddhābhir bālecchābhirakheditam 
kleśotpādādidaṃ hyetad eṣāmiti dayānvitam // Bca_5.56

ātmasattvavaśaṃ nityam anavadyeṣu vastuṣu 
nirmāṇamiva nirmānaṃ dhārayāmyeṣa mānasam // Bca_5.57

cirātprāptaṃ kṣaṇavaraṃ smṛtvā smṛtvā muhurmuhuḥ 
dhārayāmīdṛśaṃ cittam aprakampyaṃ sumeruvat // Bca_5.58

gṛdhrairāmiṣasaṃgṛddhaiḥ kṛṣyamāṇa itastataḥ 
na karotyanyathā kāyaḥ kasmādatra pratikriyām // Bca_5.59

rakṣasīmaṃ manaḥ kasmād ātmīkṛtya samucchrayam 
tvattaścetpṛthagevāyaṃ tenātra tava ko vyayaḥ // Bca_5.60

na svīkaroṣi he mūḍha kāṣṭhaputtalakaṃ śucim 
amedhyaghaṭitaṃ yantraṃ kasmādrakṣasi pūtikam // Bca_5.61

imaṃ carmapuṭaṃ tāvat svabuddhyaiva pṛthak kuru 
asthipañjarato māṃsaṃ prajñāśastreṇa mocaya // Bca_5.62

asthīnyapi pṛthak kṛtvā paśya majjānamantataḥ 
kimatra sāramastīti svayameva vicāraya // Bca_5.63

evamanviṣya yatnena na dṛṣṭaṃ sāramatra te 
adhunā vada kasmāttvaṃ kāyamadyāpi rakṣasi // Bca_5.64

na khāditavyamaśuci tvayā peyaṃ na śoṇitam 
nāntrāṇi cūṣitavyāni kiṃ kāyena kariṣyasi // Bca_5.65

yuktaṃ gṛdhraśṛgālāder āhārārthaṃ tu rakṣitum 
karmopakaraṇaṃ tvetan manuṣyāṇāṃ śarīrakam // Bca_5.66

evaṃ te rakṣataścāpi mṛtyurācchidya nirdayaḥ 
kāyaṃ dāsyati gṛdhrebhyas tadā tvaṃ kiṃ kariṣyasi // Bca_5.67

na sthāsyatīti bhṛtyāya na vastrādi pradīyate 
kāyo yāsyati khāditvā kasmāttvaṃ kuruṣe vyayam // Bca_5.68

dattvāsmai vetanaṃ tasmāt svārthaṃ kuru mano 'dhunā 
nahi vaitanikopāttaṃ sarvaṃ tasmai pradīyate // Bca_5.69

kāye naubuddhimādhāya gatyāgamananiścayāt 
yathākāmaṅgamaṃ kāyaṃ kuru sattvārthasiddhaye // Bca_5.70

evaṃ vaśīkṛtasvātmā nityaṃ smitamukho bhavet 
tyajed bhṛkuṭisaṅkocaṃ pūrvābhāṣī jagatsuhṛt // Bca_5.71

saśabdapātaṃ sahasā na pīṭhādīn vinikṣipet 
nāsphālayetkapāṭaṃ ca syānniḥśabdaruciḥ sadā // Bca_5.72

bako biḍālaścauraśca niḥśabdo nibhṛtaścaran 
prāpnotyabhimataṃ kāryam evaṃ nityaṃ yatiścaret // Bca_5.73

paracodanadakṣāṇām anadhīṣṭopakāriṇām 
pratīcchecchirasā vākyaṃ sarvaśiṣyaḥ sadā bhavet // Bca_5.74

subhāṣiteṣu sarveṣu sādhukāramudīrayet 
puṇyakāriṇamālokya stutibhiḥ saṃpraharṣayet // Bca_5.75

parokṣaṃ ca guṇān brūyād anubrūyācca toṣataḥ 
svavarṇe bhāṣyamāṇe ca bhāvayettadguṇajñatām // Bca_5.76

sarvārambhā hi tuṣṭyarthāḥ sā vittairapi durlabhā 
bhokṣye tuṣṭisukhaṃ tasmāt paraśramakṛtairguṇaiḥ // Bca_5.77

na cātra me vyayaḥ kaścit paratra ca mahatsukham 
aprītiduḥkhaṃ dveṣaistu mahadduḥkhaṃ paratra ca // Bca_5.78

viśvastavinyastapadaṃ vispaṣṭārthaṃ manoramam 
śrutisaukhyaṃ kṛpāmūlaṃ mṛdumandasvaraṃ vadet // Bca_5.79

ṛju paśyetsadā sattvāṃś cakṣuṣā saṃpibanniva 
etāneva samāśritya buddhatvaṃ me bhaviṣyati // Bca_5.80

sātatyābhiniveśotthaṃ pratipakṣotthameva ca 
guṇopakārikṣetre ca duḥkhite ca mahacchubham // Bca_5.81

dakṣa utthānasaṃpannaḥ svayaṅkārī sadā bhavet 
nāvakāśaḥ pradātavyaḥ kasyacitsarvakarmasu // Bca_5.82

uttarottarataḥ śreṣṭhā dānapāramitādayaḥ 
netarārthaṃ tyajecchreṣṭhām anyatrācārasetutaḥ // Bca_5.83

evaṃ buddhvā parārtheṣu bhavetsatatamutthitaḥ 
niṣiddhamapyanujñātaṃ kṛpālorarthadarśinaḥ // Bca_5.84

vinipātagatānāthabratasthān saṃvibhajya ca 
bhuñjīta madhyamāṃ mātrāṃ tricīvarabahistyajet // Bca_5.85

saddharmasebakaṃ kāyam itarārthe na pīḍayet 
evameva hi sattvānām āśāmāśu prapūrayet // Bca_5.86

tyajenna jīvitaṃ tasmād aśuddhe karuṇāśaye 
tulyāśaye tu tattyājyam itthaṃ na parihīyate // Bca_5.87

dharmaṃ nirgaurave svasthe na śiroveṣṭhite vadet 
sacchatradaṇḍaśastre ca nāvaguṇṭhitamastake // Bca_5.88

gambhīrodāramalpeṣu na strīṣu puruṣaṃ vinā 
hīnotkṛṣṭeṣu dharmeṣu samaṃ gauravamācaret // Bca_5.89

nodāradharmapātraṃ ca hīne dharme niyojayet 
na cācāraṃ parityajya sūtramantraiḥ pralobhayet // Bca_5.90

dantakāṣṭhasya kheṭasya visarjanamapāvṛtam 
neṣṭaṃ jale sthale bhogye mūtrādeścāpi garhitam // Bca_5.91

mukhapūraṃ na bhuñjīta saśabdaṃ prasṛtānanam 
pralambapādaṃ nāsīta na bāhū mardayetsamam // Bca_5.92

naikayā'nyastriyā kuryād yānaṃ śayanamāsanam 
lokāprasādakaṃ sarvaṃ dṛṣṭvā pṛṣṭvā ca varjayet // Bca_5.93

nāṅgulyā kārayetkiṃcid dakṣiṇena tu sādaram 
samastenaiva hastena mārgamapyevamādiśet // Bca_5.94

na bāhūtkṣepakaṃ kaṃcic chabdayedalpasaṃbhrame 
acchaṭādi tu kartavyam anyathā syādasaṃvṛtaḥ // Bca_5.95

nāthanirvāṇaśayyāvac chayītepsitayā diśā 
saṃprajāna/llaghūtthānaḥ prāgavaśyaṃ niyogataḥ // Bca_5.96

ācāro bodhisattvānām aprameya udāhṛtaḥ 
cittaśodhanamācāraṃ niyataṃ tāvadācaret // Bca_5.97

rātrindivaṃ ca triskandhaṃ trikālaṃ ca pravartayet 
śeṣāpattiśamastena bodhicittajināśrayāt // Bca_5.98

yā avasthāḥ prapadyeta svayaṃ paravaśo 'pi vā 
tāsvavasthāsu yāḥ śikṣāḥ śikṣettā eva yatnataḥ // Bca_5.99

na hi tadvidyate kiṃcid yanna śikṣyaṃ jinātmajaiḥ 
na tadasti na yatpuṇyam evaṃ viharataḥ sataḥ // Bca_5.100

pāramparyeṇa sākṣādvā sattvārthaṃ nānyadācaret 
sattvānāmeva cārthāya sarvaṃ bodhāya nāmayet // Bca_5.101

sadā kalyāṇamitraṃ ca jīvitārthe 'pi na tyajet 
bodhisattvavratadharaṃ mahāyānārthakovidam // Bca_5.102

śrīsaṃbhavavimokṣācca śikṣedyadguruvartanam 
etaccānyacca buddhoktaṃ jñeyaṃ sūtrāntavācanāt // Bca_5.103

śikṣāḥ sūtreṣu dṛśyante tasmātsūtrāṇi vācayet 
ākāśagarbhe sūtre ca mūlāpattīrnirūpayet // Bca_5.104

śikṣāsamuccayo 'vaśyaṃ draṣṭavyaśca punaḥ punaḥ 
vistareṇa sadācāro yasmāttatra pradarśitaḥ // Bca_5.105

saṅkṣepeṇāthavā tāvat paśyetsūtrasamuccayam 
āryanāgārjunābaddhaṃ dvitīyaṃ ca prayatnataḥ // Bca_5.106

yato nivāryate yatra yadeva ca niyujyate 
tallokacittarakṣārthaṃ śikṣāṃ dṛṣṭvā samācaret // Bca_5.107

etadeva samāsena saṃprajanyasya lakṣaṇam 
yatkāyacittāvasthāyāḥ pratyavekṣā muhurmuhuḥ // Bca_5.108

kāyenaiva paṭhiṣyāmi vākpāṭhena tu kiṃ bhavet 
cikitsāpāṭhamātreṇa rogiṇaḥ kiṃ bhaviṣyati // Bca_5.109

iti bodhicaryāvatāre saṃprajanyarakṣaṇaṃ nāma pañcamaḥ paricchedaḥ ||


pariccheda 6

sarvametatsucaritaṃ dānaṃ sugatapūjanam 
kṛtaṃ kalpasahasrairyat pratighaḥ pratihanti tat // Bca_6.1

na ca dveṣasamaṃ pāpaṃ na ca kṣāntisamaṃ tapaḥ 
tasmāt kṣāntiṃ prayatnena bhāvayedvividhairnayaiḥ // Bca_6.2

manaḥ śamaṃ na gṛhṇāti na prītisukhamaśnute 
na nidrāṃ na dhṛtiṃ yāti dveṣaśalye hṛdi sthite // Bca_6.3

pūjayatyarthamānairyān ye 'pi cainaṃ samāśritāḥ 
te 'pyenaṃ hantumicchanti svāminaṃ dveṣadurbhagam // Bca_6.4

suhṛdo 'pyudvijante 'smād dadāti na ca sevyate 
saṅkṣepānnāsti tatkiṃcit krodhano yena susthitaḥ // Bca_6.5

evamādīni duḥkhāni karotītyarisaṃjñayā 
yaḥ krodhaṃ hanti nirbandhāt sa sukhīha paratra ca // Bca_6.6

aniṣṭakaraṇājjātam iṣṭasya ca vighātanāt 
daurmanasyāśanaṃ prāpya dveṣo dṛpto nihanti mām // Bca_6.7

tasmādvighātayiṣyāmi tasyāśanamahaṃ ripoḥ 
yasmānna madvadhādanyat kṛtyamasyāsti vairiṇaḥ // Bca_6.8

atyaniṣṭāgamenāpi na kṣobhyā muditā mayā 
daurmanasye 'pi nāstīṣṭaṃ kuśalaṃ tvavahīyate // Bca_6.9

yadyastyeva pratīkāro daurmanasyena tatra kim 
atha nāsti pratīkāro daurmanasyena tatra kim // Bca_6.10

duḥkhaṃ nyakkārapāruṣyam ayaśaścetyanīpsitam 
priyāṇāmātmano vāpi śatroścaitadviparyayāt // Bca_6.11

kathaṃcillabhyate saukhyaṃ duḥkhaṃ sthitamayantataḥ 
duḥkhenaiva ca niḥsāraś cetastasmāddṛḍhībhava // Bca_6.12

durgāputrakakarṇāṭā dāhacchedādivedanām 
vṛthā sahante muktyartham ahaṃ kasmāttu kātaraḥ // Bca_6.13

na kiṃcidasti tadvastu yadabhyāsasya duṣkaram 
tasmānmṛduvyathābhyāsāt soḍhavyāpi mahāvyathā // Bca_6.14

uddaṃśadaṃśamaśakakṣutpipāsādivedanām 
mahatkaṇḍvādiduḥkhaṃ ca kimanarthaṃ na paśyasi // Bca_6.15

śītoṣṇavṛṣṭivātādhivyādhibandhanatāḍanaiḥ 
saukumāryaṃ na kartavyam anyathā vardhate vyathā // Bca_6.16

kecitsvaśoṇitaṃ dṛṣṭvā vikramante viśeṣataḥ 
paraśoṇitamapyeke dṛṣṭvā mūrcchāṃ vrajanti yat // Bca_6.17

taccittasya dṛḍhatvena kātaratvena cāgatam 
duḥkhaduryodhanastasmād bhavedabhibhavedvyathām // Bca_6.18

duḥkhe 'pi naiva cittasya prasādaṃ kṣobhayedbudhaḥ 
saṅgrāmo hi saha kleśair yuddhe ca sulabhā vyathā // Bca_6.19

urasārātighātān ye pratīcchanto jayantyarīn 
te te vijayinaḥ śūrāḥ śeṣāstu mṛtamārakāḥ // Bca_6.20

guṇo 'paraśca duḥkhasya yatsaṃvegānmadacyutiḥ 
saṃsāriṣu ca kāruṇyaṃ pāpādbhītirjine spṛhā // Bca_6.21

pittādiṣu na me kopo mahāduḥkhakareṣvapi 
sacetaneṣu kiṃ kopaḥ te 'pi pratyayakopitāḥ // Bca_6.22

aniṣyamāṇamapyetac chūlamutpadyate yathā 
aniṣyamāṇo 'pi balāt krodha utpadyate tathā // Bca_6.23

kupyāmīti na saṃcintya kupyati svecchayā janaḥ 
utpatsya ityabhipretya krodha utpadyate na ca // Bca_6.24

ye kecidaparādhāstu pāpāni vividhāni ca 
sarvaṃ yatpratyayabalāt svatantraṃ tu na vidyate // Bca_6.25

na ca pratyayasāmagryā janayāmīti cetanā 
na cāpi janitasyāsti janito 'smīti cetanā // Bca_6.26

yatpradhānaṃ kilābhīṣṭaṃ yattadātmeti kalpitam 
tadeva hi bhavāmīti na saṃcintyopajāyate // Bca_6.27

anutpannaṃ hi tannāsti ka icchedbhavituṃ tadā 
viṣayavyāpṛtatvācca niroddhumapi nehate // Bca_6.28

nityo hyacetanaścātmā vyomavat sphuṭamakriyaḥ 
pratyayāntarasaṅge 'pi nirvikārasya kā kriyā // Bca_6.29

yaḥ pūrvavatkriyākāle kriyāyāstena kiṃ kṛtam 
tasya kriyeti saṃbandhe katarattannibandhanam // Bca_6.30

evaṃ paravaśaṃ sarvaṃ yadvaśaṃ so 'pi cāvaśaḥ 
nirmāṇavadaceṣṭeṣu bhāveṣvevaṃ kva kupyate // Bca_6.31

vāraṇāpi na yuktaivaṃ kaḥ kiṃ vārayatīti cet 
yuktā pratītyatā yasmād duḥkhasyoparatirmatā // Bca_6.32

tasmādamitraṃ mitraṃ vā dṛṣṭvāpyanyāyakāriṇam 
īdṛśāḥ pratyayā asyety evaṃ matvā sukhī bhavet // Bca_6.33

yadi tu khecchayā siddhiḥ sarveṣāmeva dehinām 
na bhavetkasyacidduḥkhaṃ na duḥkhaṃ kaścidicchati // Bca_6.34

pramādādātmanātmānaṃ bādhante kaṇṭakādibhiḥ 
bhaktacchedādibhiḥ kopād durāpastryādilipsayā // Bca_6.35

udvandhanaprapātaiśca viṣāpathyādibhakṣaṇaiḥ 
nighnanti kecidātmānam apuṇyācaraṇena ca // Bca_6.36

yadaivaṃ kleśavaśyatvād ghnantyātmānamapi priyam 
tadaiṣāṃ parakāyeṣu parihāraḥ kathaṃ bhavet // Bca_6.37

kleśonmattīkṛteṣveṣu pravṛtteṣvātmaghātane 
na kevalaṃ dayā nāsti krodha utpadyate katham // Bca_6.38

yadi svabhāvo bālānāṃ paropadravakāritā 
teṣu kopo na yukto me yathāgnau dahanātmake // Bca_6.39

atha doṣo 'yamāgantuḥ sattvāḥ prakṛtipeśalāḥ 
yathāpyayuktastatkopaḥ kaṭudhūme yathāmbare // Bca_6.40

mukhyaṃ daṇḍādikaṃ hitvā prerake yadi kupyate 
dveṣeṇa preritaḥ so 'pi dveṣe dveṣo 'stu me varam // Bca_6.41

mayāpi pūrvaṃ sattvānām īdṛśyeva vyathā kṛtā 
tasmānme yuktamevaitat sattvopadravakāriṇaḥ // Bca_6.42

tacchastraṃ mama kāyaśca dvayaṃ duḥkhasya kāraṇam 
tena śastraṃ mayā kāyo gṛhītaḥ kutra kupyate // Bca_6.43

gaṇḍo 'yaṃ pratimākāro gṛhīto ghaṭṭanāsahaḥ 
tṛṣṇāndhena mayā tatra vyathāyāṃ kutra kupyate // Bca_6.44

duḥkhaṃ necchāmi duḥkhasya hetumicchāmi bāliśaḥ 
svāparādhāgate duḥkhe kasmādanyatra kupyate // Bca_6.45

asipatravanaṃ yadvad yathā nārakapakṣiṇaḥ 
matkarmajanitā eva tathedaṃ kutra kupyate // Bca_6.46

matkarmacoditā eva jātā mayyapakāriṇaḥ 
yena yāsyanti narakān mayaivāmī hatā nanu // Bca_6.47

etānāśritya me pāpaṃ kṣīyate kṣamato bahu 
māmāśritya tu yāntyete narakān dīrghavedanān // Bca_6.48

ahamevāpakāryeṣāṃ mamaite copakāriṇaḥ 
kasmādviparyayaṃ kṛtvā khalacetaḥ prakupyasi // Bca_6.49

bhavenmamāśayaguṇo na yāmi narakānyadi 
eṣāmatra kimāyātaṃ yadyātmā rakṣito mayā // Bca_6.50

atha pratyapakārī syāṃ tathāpyete na rakṣitāḥ 
hīyate cāpi me caryā tasmānnaṣṭāstapasvinaḥ // Bca_6.51

mano hantumamūrtatvān na śakyaṃ kenacit kvacit 
śarīrābhiniveśāttu kāyaduḥkhena bādhyate // Bca_6.52

nyakvāraḥ paruṣaṃ vākyam ayaśaścetyayaṃ gaṇaḥ 
kāyaṃ na bādhate tena cetaḥ kasmātprakupyasi // Bca_6.53

mayyaprasādo yo 'nyeṣāṃ sa kiṃ māṃ bhakṣayiṣyati 
iha janmāntare vāpi yenāsau me 'nabhīpsitaḥ // Bca_6.54

lābhāntarāyakāritvād yadyasau me 'nabhīpsitaḥ 
naṅkṣyatīhaiva me lābhaḥ pāpaṃ tu sthāsyati dhruvam // Bca_6.55

varamadyaiva me mṛtyur na mithyājīvitaṃ ciram 
yasmācciramapi sthitvā mṛtyuduḥkhaṃ tadaiva me // Bca_6.56

svapne varṣaśataṃ saukhyaṃ bhuktvā yaśca vibudhyate 
muhūrtamaparo yaśca sukhī bhūtvā vibudhyate // Bca_6.57

nanu nivartate saukhyaṃ dvayorapi bibuddhayoḥ 
saivopamā mṛtyukāle cirajībyalpajīvinoḥ // Bca_6.58

labdhvāpi ca bahū/llābhān ciraṃ bhuktvā sukhānyapi 
riktahastaśca nagnaśca yāsyāmi muṣito yathā // Bca_6.59

pāpakṣayaṃ ca puṇyaṃ ca lābhājjīvan karomi cet 
puṇyakṣayaśca pāpaṃ ca lābhārthaṃ krudhyato nanu // Bca_6.60

yadarthameva jīvāmi tadeva yadi naśyati 
kiṃ tena jīvitenāpi kevalāśubhakāriṇā // Bca_6.61

avarṇavādini dveṣaḥ sattvānnāśayatīti cet 
parāyaśaskare 'pyevaṃ kopaste kiṃ na jāyate // Bca_6.62

parāyattāprasādatvād aprasādiṣu te kṣamā 
kleśotpādaparāyatte kṣamā nāvarṇavādini // Bca_6.63

pratimāstūpasaddharmanāśakākrośakeṣu ca 
na yujyate mama dveṣo buddhādīnāṃ na hi byathā // Bca_6.64

gurusālohitādīnāṃ priyāṇāṃ cāpakāriṣu 
pūrvavatpratyayotpādaṃ dṛṣṭvā kopaṃ nivārayet // Bca_6.65

cetanācetanakṛtā dehināṃ niyatā vyathā 
sā vyathā cetane dṛṣṭā kṣamasvaināṃ vyathāmataḥ // Bca_6.66

mohādeke 'parādhyanti kupyantyanye 'pi mohitāḥ 
brūmaḥ kameṣu nirdoṣaṃ kaṃ vā brūmo 'parādhinam // Bca_6.67

kasmādevaṃ kṛtaṃ pūrvaṃ yenaivaṃ bādhyase paraiḥ 
sarve karmaparāyattaḥ ko 'hamatrānyathākṛtau // Bca_6.68

evaṃ buddhvā tu puṇyeṣu tathā yatnaṃ karomyaham 
yena sarve bhaviṣyanti maitracittāḥ parasparam // Bca_6.69

dahyamāne gṛhe yadvad agnirgatvā gṛhāntaram 
tṛṇādau yatra sajyeta tadākṛṣyāpanīyate // Bca_6.70

evaṃ cittaṃ yadāsaṅgād dahyate dveṣavahninā 
tatkṣaṇaṃ tatparityājyaṃ puṇyātmoddāhaśaṅkayā // Bca_6.71

māraṇīyaḥ kathaṃ chittvā muktaścetkimabhadrakam 
manuṣyaduḥkhairnarakān muktaścetkimabhadrakam // Bca_6.72

yadyetanmātramevādya duḥkhaṃ soḍhuṃ na pāryate 
tannārakavyathāhetuḥ krodhaḥ kasmānna vāryate // Bca_6.73

kopārthamevamevāhaṃ narakeṣu sahasraśaḥ 
kārito 'smi na cātmārthaḥ parārtho vā kṛto mayā // Bca_6.74

na cedaṃ tādṛśaṃ duḥkhaṃ mahārthaṃ ca kariṣyati 
jagadduḥkhahare duḥkhe prītirevātra yujyate // Bca_6.75

yadi prītisukhaṃ prāptam anyaiḥ stutvā guṇorjitam 
manastvamapi taṃ stutvā kasmādevaṃ na hṛṣyasi // Bca_6.76

idaṃ ca te hṛṣṭisukhaṃ niravadyaṃ sukhodayam 
na vāritaṃ ca guṇibhiḥ parāvarjanamuttamam // Bca_6.77

tasyaiva sukhamityevaṃ tavedaṃ yadi na priyam 
bhṛtidānādivirater dṛṣṭādṛṣṭaṃ hataṃ bhavet // Bca_6.78

svaguṇe kīrtyamāne ca parasaukhyamapīcchasi 
kīrtyamāne paraguṇe svasaukhyamapi necchasi // Bca_6.79

bodhicittaṃ samutpādya sarvasattvasukhecchayā 
svayaṃ labdhasukheṣvadya kasmātsattveṣu kupyasi // Bca_6.80

trailokyapūjyaṃ buddhatvaṃ sattvānāṃ kinna vāñchasi 
satkāramitvaraṃ dṛṣṭvā teṣāṃ kiṃ paridahyase // Bca_6.81

puṣṇāti yastvayā poṣyaṃ tubhyameva dadāti saḥ 
kuṭumbajīvinaṃ lavdhvā na hṛṣyasi prakupyasi // Bca_6.82

sa kiṃ necchati sattvānāṃ yasteṣāṃ bodhimicchati 
bodhicittaṃ kutastasya yo 'nyasaṃpadi kupyati // Bca_6.83

yadi tena na tallabdhaṃ sthitaṃ dānapatergṛhe 
sarvathāpi na tatte 'sti dattādattena tena kim // Bca_6.84

kiṃ vārayatu puṇyāni prasannān svaguṇānatha 
labhamāno na gṛhṇātu vada kena na kupyasi // Bca_6.85

na kevalaṃ tvamātmānaṃ kṛtapāpaṃ na śocasi 
kṛtapuṇyaiḥ saha spardhām aparaiḥ kartumicchasi // Bca_6.86

jātaṃ cedapriyaṃ śatros tvattuṣṭhyā kiṃ punarbhavet 
tvadāśaṃsanamātreṇa na cāheturbhaviṣyati // Bca_6.87

ata tvadicchayā siddhaṃ tadduḥkhe kiṃ sukhaṃ tava 
athāpyartho bhavedevam anarthaḥ konvataḥ paraḥ // Bca_6.88

etaddhi baḍiśaṃ ghoraṃ kleśabāḍiśikārpitam 
yato narakapālāstvāṃ krītvā pakṣyanti kumbhiṣu // Bca_6.89

stutiryaśo 'tha satkāro na puṇyāya na cāyuṣe 
na balārthaṃ na cārogye na ca kāyasukhāya me // Bca_6.90

etāvāṃśca bhavetsvārtho dhīmataḥ svārthavedinaḥ 
madyadyūtādi sevyaṃ syān mānasaṃ sukhamicchatā // Bca_6.91

yaśo 'rthaṃ hārayantyartham ātmānaṃ mārayantyapi 
kimakṣarāṇi bhakṣyāṇi mṛte kasya ca tatsukham // Bca_6.92

yathā pāṃśugṛhe bhinne rodityārtaravaṃ śiśuḥ 
tathā stutiyaśohānau svacittaṃ pratibhāti me // Bca_6.93

śabdastāvadacittatvāt sa māṃ stautītyasaṃbhavaḥ 
paraḥ kila mayi prīta ityetatprītikāraṇam // Bca_6.94

anyatra mayi vā prītyā kiṃ hi me parakīyayā 
tasyaiva tatprītisukhaṃ bhāgo nālpo 'pi me tataḥ // Bca_6.95

tatsukhena sukhitvaṃ cet sarvatraiva mamāstu tat 
kasmādanyaprasādena sukhiteṣu na me sukham // Bca_6.96

tasmādahaṃ stuto 'smīti prītirātmani jāyate 
tatrāpyevamasaṃbandhāt kevalaṃ śiśuceṣṭitam // Bca_6.97

stutyādayaśca me kṣobhaṃ saṃvegaṃ nāśayantyamī 
guṇavatsu ca mātsaryaṃ saṃpatkopaṃ ca kurvate // Bca_6.98

tasmātstutyādighātāya mama ye pratyupasthitāḥ 
apāyapātarakṣārthaṃ pravṛttā nanu te mama // Bca_6.99

muktyarthinaścāyuktaṃ me lābhasatkārabandhanam 
ye mocayanti māṃ bandhād dveṣasteṣu kathaṃ mama // Bca_6.100

duḥkhaṃ praveṣṭukāmasya ye kapāṭatvamāgatāḥ 
buddhādhiṣṭhānata iva dveṣasteṣu kathaṃ mama // Bca_6.101

puṇyavighnaḥ kṛto 'nenety atra kopo na yujyate 
kṣāntyā samaṃ tapo nāsti nanvetattadupasthitam // Bca_6.102

athāhamātmadoṣeṇa na karomi kṣamāmiha 
mayaivātra kṛto vighnaḥ puṇyahetāvupasthite // Bca_6.103

yo hi yena vinā nāsti yasmiṃśca sati vidyate 
sa eva kāraṇaṃ tasya sa kathaṃ vighna ucyate // Bca_6.104

na hi kālopapannena dānavighnaḥ kṛto 'rthinā 
na ca pravrājake prāpte pravrajyāvighna ucyate // Bca_6.105

sulabhā yācakā loke durlabhāstvapakāriṇaḥ 
yato me 'naparādhasya na kaścidaparādhyati // Bca_6.106

aśramopārjitastasmād nṛhe nidhirivotthitaḥ 
bodhicaryāsahāyatvāt spṛhaṇīyo ripurmama // Bca_6.107

mayā cānena copāttaṃ tasmādetatkṣamāphalam 
etasmai prathamaṃ deyam etatpūrvā kṣamā yataḥ // Bca_6.108

kṣamāsiddhyāśayo nāsya tena pūjyo na cedariḥ 
siddhiheturucito 'pi saddharmaḥ pūjyate katham // Bca_6.109

apakārāśayo 'syeti śatruryadi na pūjyate 
anyathā me kathaṃ kṣāntir bhiṣajīva hitodyate // Bca_6.110

tadduṣṭāśayamevātaḥ pratītyotpadyate kṣamā 
sa evātaḥ kṣamāhetuḥ pūjyaḥ saddharmavanmayā // Bca_6.111

sattvakṣetraṃ jinakṣetram ityato muninoditam 
etānārādhya bahavaḥ saṃpatpāraṃ yato gatāḥ // Bca_6.112

sattvebhyaśca jinebhyaśca buddhadharmāgame same 
jineṣu gauravaṃ yadvan na sattveṣviti kaḥ kramaḥ // Bca_6.113

āśayasya ca māhātmyaṃ na svataḥ kiṃ tu kāryataḥ 
samaṃ ca tena māhātmyaṃ sattvānāṃ tena te samāḥ // Bca_6.114

maitryāśayaśca yatpūjyaḥ sattvamāhātmyameva tat 
buddhaprasādādyatpuṇyaṃ buddhamāhātmyameva tat // Bca_6.115

buddhadharmāgamāṃśena tasmātsattvā jinaiḥ samāḥ 
na tu buddhaiḥ samāḥ kecid anantāṃśairguṇārṇavaiḥ // Bca_6.116

guṇasāraikarāśīnāṃ guṇo 'ṇurapi cetkvacit 
dṛśyate tasya pūjārthaṃ trailokyamapi na kṣamam // Bca_6.117

buddhadharmodayāṃśastu śreṣṭhaḥ sattveṣu vidyate 
etadaṃśānurūpyeṇa sattvapūjā kṛtā bhavet // Bca_6.118

kiṃ ca niśchadmabandhūnām aprameyopakāriṇām 
sattvārādhanamutsṛjya niṣkṛtiḥ kā parā bhavet // Bca_6.119

bhindanti dehaṃ praviśantyavīcīṃ yeṣāṃ kṛte tatra kṛte kṛtaṃ syāt 
mahāpakāriṣvapi tena sarvakalyāṇamevācaraṇīyameṣu // Bca_6.120

svayaṃ mama svāmina eva tāvat tadarthamātmanyapi nirvyapekṣāḥ 
ahaṃ kathaṃ svāmiṣu teṣu teṣu karomi mānaṃ na tu dāsabhāvam // Bca_6.121

yeṣāṃ sukhe yānti mudaṃ munīndrā yeṣāṃ vyathāyāṃ praviśanti manyum 
tattoṣaṇātsarvamunīndratuṣṭis tatrāpakāre 'pakṛtaṃ munīnām // Bca_6.122

ādīptakāyasya yathā samantān na sarvakāmairapi saumanasyam 
sattvavyathāyāmapi tadvadeva na prītyupāyo 'sti dayāmayānām // Bca_6.123

tasmānmayā yajjanaduḥkhadena duḥkhaṃ kṛtaṃ sarvamahākṛpāṇām 
tadadya pāpaṃ pratideśayāmi yatkheditāstanmunayaḥ kṣamantām // Bca_6.124

ārādhanāyādya tathāgatānāṃ sarvātmanā dāsyamupaimi loke 
kurvantu me mūrdhni padaṃ janaughā vighnantu vā tuṣyatu lokanāthaḥ // Bca_6.125

ātmīkṛtaṃ sarvamidaṃ jagattaiḥ kṛpātmabhirnaiva hi saṃśayo 'sti 
dṛśyanta ete nanu sattvarūpās ta eva nāthāḥ kimanādaro 'tra // Bca_6.126

tathāgatārādhanametadeva svārthasya saṃsādhanametadeva 
kokasya duḥkhāpahametadeva tasmānmamāstu vratametadeva // Bca_6.127

yathaiko rājapuruṣaḥ pramathnāti mahājanam 
vikartuṃ naiva śaknoti dīrghadarśī mahājanaḥ // Bca_6.128

yasmānnaiva sa ekākī tasya rājabalaṃ balam 
tathā na durbalaṃ kaṃcid aparāddhaṃ vimānayet // Bca_6.129

yasmānnarakapālāśca kṛpāvantaśca tadbalam 
tasmādārādhayetsattvān bhṛtyaścaṇḍanṛpaṃ yathā // Bca_6.130

kupitaḥ kiṃ nṛpaḥ kuryād yena syānnarakavyathā 
yatsattvadaurmanasyena kṛtena hyanubhūyate // Bca_6.131

tuṣṭaḥ kiṃ nṛpatirdadyād yadbuddhatvasamaṃ bhavet 
yatsattvasaumanasyena kṛtena hyanubhūyate // Bca_6.132

āstāṃ bhaviṣyadbuddhatvaṃ sattvārādhanasaṃbhavam 
ihaiva saubhāgyayaśaḥ sausthityaṃ kiṃ na paśyasi // Bca_6.133

prāsādikatvamārogyaṃ prāmodyaṃ cirajīvitam 
cakravartisukhaṃ sphītaṃ kṣamī prāpnoti saṃsaran // Bca_6.134

bodhicaryāvatāre kṣāntipāramitā ṣaṣṭhaḥ paricchedaḥ ||


pariccheda 7

evaṃ kṣamo bhajedvīryaṃ vīrye bodhiryataḥ sthitā 
na hi vīryaṃ vinā puṇyaṃ yathā vāyuṃ vināgatiḥ // Bca_7.1

kiṃ vīryaṃ kuśalotsāhas tadvipakṣaḥ ka ucyate 
ālasyaṃ kutsitāsaktir viṣādātmāvamanyanā // Bca_7.2

avyāpārasukhāsvādanidrāpāśrayatṛṣṇayā 
saṃsāraduḥkhānudvegād ālasyamupajāyate // Bca_7.3

kleśavāgurikāghrātaḥ praviṣṭo janmavāgurām 
kimadyāpi na jānāsi mṛtyorvadanamāgataḥ // Bca_7.4

svayūthyānmāryamāṇāṃstvaṃ krameṇaiva na paśyasi 
tathāpi nidrāṃ yāsyeva caṇḍālamahiṣo yathā // Bca_7.5

yamenodvīkṣyamāṇasya baddhamārgasya sarvataḥ 
kathaṃ te rocate bhoktuṃ kathaṃ nidrā kathaṃ ratiḥ // Bca_7.6

yāvatsaṃbhṛtasaṃbhāraṃ maraṇaṃ śīghrameṣyati 
saṃtyajyāpi tadālasyam akāle kiṃ kariṣyasi // Bca_7.7

idaṃ na prāptamārabdham idamardhakṛtaṃ sthitam 
akasmānmṛtyurāyāto hā hato 'smīti cintayan // Bca_7.8

śokavegasamucchūnasāśruraktekṣaṇānanān 
bandhūn nirāśān saṃpaśyan yamadūtamukhāni ca // Bca_7.9

svapāpasmṛtisaṃtaptaḥ śṛṇvannādāṃśca nārakān 
trāsoccāraviliptāṅgo vihvalaḥ kiṃ kariṣyasi // Bca_7.10

jīvamatsya ivāsmīti yuktaṃ bhayamihaiva te 
kiṃ punaḥ kṛtapāpasya tīvrānnarakaduḥkhataḥ // Bca_7.11

spṛṣṭa uṣṇodakenāpi sukumāra pratapyase 
kṛtvā ca nārakaṃ karma kimevaṃ svasthamāsyate // Bca_7.12

nirudyamaphalākāṅkṣin sukumāra bahuvyatha 
mṛtyugrasto 'marākāra hā duḥkhita vihanyase // Bca_7.13

mānuṣyaṃ nāvamāsādya tara duḥkhamahānadīm 
mūḍha kālo na nidrāyā iyaṃ naurdurlabhā punaḥ // Bca_7.14

muktvā dharmaratiṃ śreṣṭhām anantaratisaṃtatim 
ratirauddhatyahāsādau duḥkhahetau kathaṃ tava // Bca_7.15

aviṣādabalavyūhatātparyātmavidheyatā 
parātmasamatā caiva parātmaparivartanam // Bca_7.16

naivāvasādaḥ kartavyaḥ kuto me bodhirityataḥ 
yasmāttathāgataḥ satyaṃ satyavādīdamuktavān // Bca_7.17

te 'pyāsan daṃśamaśakā makṣikāḥ kṛmayastathā 
yairutsāhavaśāt prāptā durāpā bodhiruttamā // Bca_7.18

kimutāhaṃ naro jātyā śakto jñātuṃ hitāhitam 
sarvajñanītyanutsargād bodhiṃ kiṃ nāpnuyāmaham // Bca_7.19

athāpi hastapādādi dātavyamiti me bhayam 
gurulāghavamūḍhatvaṃ tanme syādavicārataḥ // Bca_7.20

chettavyaścāsmi bhettavyo dāhyaḥ pāṭyo 'pyanekaśaḥ 
kalpakoṭīrasaṃkhyeyā na ca bodhirbhaviṣyati // Bca_7.21

idaṃ tu me parimitaṃ duḥkhaṃ saṃbodhisādhanam 
naṣṭaśalyavyathāpohe tadutpādanaduḥkhavat // Bca_7.22

sarve 'pi vaidyāḥ kurvanti kriyāduḥkhairarogatām 
tasmādbahūni duḥkhāni hantuṃ soḍhavyamalpakam // Bca_7.23

kriyāmimāmapyucitāṃ varavaidyo na dattavān 
madhureṇopacāreṇa cikitsati mahāturān // Bca_7.24

ādau śākādidāne 'pi niyojayati nāyakaḥ 
tatkaroti kramātpaścād yatsvamāṃsānyapi tyajet // Bca_7.25

yadā śākeṣviva prajñā svamāṃse 'pyupajāyate 
māṃsāsthi tyajatastasya tadā kiṃ nāma duṣkaram // Bca_7.26

na duḥkhī tyaktapāpatvāt paṇḍitatvānna durmanāḥ 
mithyākalpanayā citte pāpātkāye yato vyathā // Bca_7.27

puṇyena kāyaḥ sukhitaḥ pāṇḍityena manaḥ sukhi 
tiṣṭhan parārthaṃ saṃsāre kṛpāluḥ kena khidyate // Bca_7.28

kṣapayan pūrvapāpāni pratīcchan puṇyasāgarān 
bodhicittabalādeva śrāvakebhyo 'pi śīghragaḥ // Bca_7.29

evaṃ sukhātsukhaṃ gacchan ko viṣīdetsacetanaḥ 
bodhicittarathaṃ prāpya sarvakhedaśramāpaham // Bca_7.30

chandasthāmaratimuktibalaṃ sattvārthasiddhaye 
chandaṃ duḥkhabhayātkuryād anuśaṃsāṃśca bhāvayan // Bca_7.31

evaṃ vipakṣamunmūlya yatetotsāhavṛddhaye 
chandamānaratityāgatātparyavaśitābalaiḥ // Bca_7.32

aprameyā mayā doṣā hantavyāḥ svaparātmanoḥ 
ekaikasyāpi doṣasya yatra kalpārṇavaiḥ kṣayaḥ // Bca_7.33

tatra doṣakṣayārambhe leśo 'pi mama nekṣyate 
aprameyavyathābhājye noraḥ sphuṭati me katham // Bca_7.34

guṇā mayārjanīyāśca bahavaḥ svaparātmanoḥ 
tatraikaikaguṇābhyāso bhavetkalpārṇavairna vā // Bca_7.35

guṇaleśe 'pi nābhyāso mama jātaḥ kadācana 
vṛthā nītaṃ mayā janma kathaṃcillabdhamadbhutam // Bca_7.36

na prāptaṃ bhagavatpūjāmahotsavasukhaṃ mayā 
na kṛtā śāsane kārā daridrāśā na pūritā // Bca_7.37

bhītebhyo nābhayaṃ dattam ārtā na sukhinaḥ kṛtāḥ 
duḥkhāya kevalaṃ mātur gato 'smi garbhaśalyatām // Bca_7.38

dharmacchandaviyogena paurvikeṇa mamādhunā 
vipattirīdṛśī jātā ko dharme chandamutsṛjet // Bca_7.39

kuśalānāṃ ca sarveṣāṃ chandaṃ mūlaṃ munirjagau 
tasyāpi mūlaṃ satataṃ vipākaphalabhāvanā // Bca_7.40

duḥkhāni daurmanasyāni bhayāni vividhāni ca 
abhilāṣavighātāśca jāyante pāpakāriṇām // Bca_7.41

manorathaḥ śubhakṛtāṃ yatra yatraiva gacchati 
tatra tatraiva tatpuṇyaiḥ phalārgheṇābhipūjyate // Bca_7.42

pāpakārisukhecchā tu yatra yatraiva gacchati 
tatra tatraiva tatpāpair duḥkhaśastrairvihanyate // Bca_7.43

vipulasugandhiśītalasaroruhagarbhagatā madhurajinasvarāśanakṛtopacitadyutayaḥ 
munikarabodhitāmbujavinirgatasadvapuṣaḥ sugatasutā bhavanti sugatasya puraḥ kuśalaiḥ // Bca_7.44

yamapuruṣāpanītasakalacchavirārtaravo hutavahatāpavidrutakatāmraniṣiktatanuḥ 
jvaladasiśaktighātaśataśātitamāṃsadalaḥ patati sutaptalohadharaṇīṣvaśubhairbahuśaḥ // Bca_7.45

tasmātkāryaḥ śubhacchando bhāvayitvaivamādarāt 
vajradhvajasya vidhinā mānaṃ tvārabhya bhāvayet // Bca_7.46

pūrvaṃ nirūpya sāmagrīm ārabhennārabheta vā 
anārambho varaṃ nāma na tvārabhya nivartanam // Bca_7.47

janmāntare 'pi so 'bhyāsaḥ pāpādduḥkhaṃ ca vardhate 
anyacca kāryakālaṃ ca hīnaṃ tacca na sādhitam // Bca_7.48

triṣu māno vidhātavyaḥ karmopakleśaśaktiṣu 
mayaivaikena kartavyam ityeṣā karmamānitā // Bca_7.49

kleśasvatantro loko 'yaṃ na kṣamaḥ svārthasādhane 
tasmānmayaiṣāṃ kartavyaṃ nāśakto 'haṃ yathā janaḥ // Bca_7.50

nīcaṃ karma karotyanyaḥ kathaṃ mayyapi tiṣṭhati 
mānāccenna karomyetan māno naśyatu me varam // Bca_7.51

mṛtaṃ duṇḍubhamāsādya kāko 'pi garuḍāyate 
āpadābādhate 'lpāpi mano me yadi durbalam // Bca_7.52

viṣādakṛtaniśceṣṭa āpadaḥ sukarā nanu 
vyutthitaśceṣṭamānastu mahatāmapi durjayaḥ // Bca_7.53

tasmāddṛḍhena cittena karomyāpadamāpadaḥ 
trailokyavijigīṣutvaṃ hāsyamāpajjitasya me // Bca_7.54

mayā hi sarvaṃ jetavyam ahaṃ jeyo na kenacit 
mayaiṣa māno voḍhavyo jinasiṃhasuto hyaham // Bca_7.55

ye sattvā mānavijitā varākāste na māninaḥ 
mānī śatruvaśaṃ naiti mānaśatruvaśāśca te // Bca_7.56

mānena durgatiṃ nītā mānuṣye 'pi hatotsavāḥ 
parapiṇḍāśino dāsā mūrkhā durdarśanāḥ kṛśāḥ // Bca_7.57

sarvataḥ paribhūtāśca mānastabdhāstapasvinaḥ 
te 'pi cenmānināṃ madhye dīnāstu vada kīdṛśāḥ // Bca_7.58

te mānino vijayinaśca ta eva śūrā ye mānaśatruvijayāya vahanti mānam 
ye taṃ sphurantamapi mānaripuṃ nihatya kāmaṃ jane jayaphalaṃ pratipādayanti // Bca_7.59

saṃkleśapakṣamadhyastho bhaveddṛptaḥ sahasraśaḥ 
duryodhanaḥ kleśagaṇaiḥ siṃho mṛgagaṇairiva // Bca_7.60

mahatsvapi hi kṛcchreṣu na rasaṃ cakṣurīkṣate 
evaṃ kṛcchramapi prāpya na kleśavaśago bhavet // Bca_7.61

yadevāpadyate karma tatkarmavyasanī bhavet 
tatkarmaśauṇḍo 'tṛptātmā krīḍāphalasukhepsuvat // Bca_7.62

sukhārthaṃ kriyate karma tathāpi syānna vā sukham 
karmaiva tu sukhaṃ yasya niṣkarmā sa sukhī katham // Bca_7.63

kāmairna tṛptiḥ saṃsāre kṣuradhārāmadhūpamaiḥ 
puṇyāmṛtaiḥ kathaṃ tṛptir vipākamadhuraiḥ śivaiḥ // Bca_7.64

tasmātkarmāvasāne 'pi nimajjettatra karmaṇi 
yathā madhyāhnasaṃtapta ādau prāptasarāḥ karī // Bca_7.65

balanāśānubandhe tu punaḥ kartuṃ parityajet 
susamāptaṃ ca tanmuñced uttarottaratṛṣṇayā // Bca_7.66

kleśaprahārān saṃrakṣet kleśāṃśca prahareddṛḍham 
khaḍgayuddhamivāpannaḥ śikṣitenāriṇā saha // Bca_7.67

tatra khaḍgaṃ yathā bhraṣṭaṃ gṛhṇīyātsabhayastvaram 
smṛtikhaḍgaṃ tathā bhraṣṭaṃ gṛhṇīyānnarakān smaran // Bca_7.68

viṣaṃ rudhiramāsādya prasarpati yathā tanau 
tathaiva cchidramāsādya doṣaścitte prasarpati // Bca_7.69

tailapātradharo yadvad asihastairadhiṣṭhitaḥ 
skhalite maraṇatrāsāt tatparaḥ syāttathā vratī // Bca_7.70

tasmādutsaṅgage sarpe yathottiṣṭhati satvaram 
nidrālasyāgame tadvat pratikurvīta satvaram // Bca_7.71

ekaikasmiṃśchale suṣṭhu paritapya vicintayet 
kathaṃ karomi yenedaṃ punarme na bhavediti // Bca_7.72

saṃsargaṃ karma vā prāptam icchedetena hetunā 
kathaṃ nāmāsvavasthāsu smṛtyabhyāso bhavediti // Bca_7.73

laghuṃ kuryāttathātmānam apramādakathāṃ smaran 
karmāgamādyathā pūrvaṃ sajjaḥ sarvatra vartate // Bca_7.74

yathaiva tūlakaṃ vāyor gamanāgamane vaśam 
tathotsāhavaśaṃ yāyād ṛddhiścaivaṃ samṛdhyati // Bca_7.75

bodhicaryāvatāre vīryapāramitā nāma saptamaḥ paricchedaḥ ||


pariccheda 8

vardhayitvaivamutsāhaṃ samādhau sthāpayenmanaḥ 
vikṣiptacittastu naraḥ kleśadaṃṣṭrāntare sthitaḥ // Bca_8.1

kāyacittavivekena vikṣepasya na saṃbhavaḥ 
tasmāllokaṃ parityajya vitarkān parivarjayet // Bca_8.2

snehānna tyajyate loko lābhādiṣu ca tṛṣṇayā 
tasmādetatparityāge vidvānevaṃ vibhāvayet // Bca_8.3

śamathena vipaśyanāsuyuktaḥ kurute kleśavināśamityavetya 
śamathaḥ prathamaṃ gaveṣaṇīyaḥ sa ca loke nirapekṣayābhiratyā // Bca_8.4

kasyānityeṣvanityasya sneho bhavitumarhati 
yena janmasahasrāṇi draṣṭavyo na punaḥ priyaḥ // Bca_8.5

apaśyannaratiṃ yāti samādhau na ca tiṣṭhati 
na ca tṛpyati dṛṣṭvāpi pūrvavad bādhyate tṛṣā // Bca_8.6

na paśyati yathābhūtaṃ saṃvegādavahīyate 
dahyate tena śokena priyasaṃgamakāṅkṣayā // Bca_8.7

taccintayā mudhā yāti hrasvamāyurmuhurmuhuḥ 
aśāśvatena mitrena dharmo bhraśyati śāśvataḥ // Bca_8.8

bālaiḥ sabhāgacarito niyataṃ yāti durgatim 
neṣyate viṣabhāgaśca kiṃ prāptaṃ bālasaṃgamāt // Bca_8.9

kṣaṇād bhavanti suhṛdo bhavanti ripavaḥ kṣaṇāt 
toṣasthāne prakupyanti durārādhāḥ pṛthagjanāḥ // Bca_8.10

hitamuktāḥ prakupyanti vārayanti ca māṃ hitāt 
atha na śrūyate teṣāṃ kupitā yānti durgatim // Bca_8.11

īrṣyotkṛṣṭāt samādvandvo hīnānmānaḥ stutermadaḥ 
avarṇāt pratighaśceti kadā bālāddhitaṃ bhavet // Bca_8.12

ātmotkarṣaḥ parāvarṇaḥ saṃsāraratisaṃkathā 
ityādyavaśyamaśubhaṃ kiṃcidbālasya bālataḥ // Bca_8.13

evaṃ tasyāpi tatsaṅgāt tenānarthasamāgamaḥ 
ekākī vihariṣyāmi sukhamakliṣṭamānasaḥ // Bca_8.14

bālāddūraṃ palāyeta prāptamārādhayet priyaiḥ 
na saṃstavānubandhena kiṃtūdāsīnasādhuvat // Bca_8.15

dharmārthamātramādāya bhṛṅgavat kusumānmadhu 
apūrva iva sarvatra vihariṣyāmyasaṃstutaḥ // Bca_8.16

lābhī ca satkṛtaścāham icchanti bahavaśca mām 
iti martyasya saṃprāptān maraṇājjāyate bhayam // Bca_8.17

yatra tatra ratiṃ yāti manaḥ sukhābhimohitam 
tattatsahasraguṇitaṃ duḥkhaṃ bhūtvopatiṣṭhati // Bca_8.18

tasmāt prājño na tamicched icchāto jāyate bhayam 
svayameva ca yātyetad dhairyaṃ kṛtvā pratīkṣatām // Bca_8.19

bahavo lābhino 'bhūvan bahavaśca yaśasvinaḥ 
saha lābhayaśobhiste na jñātāḥ kva gatā iti // Bca_8.20

māmevānye jugupsanti kiṃ prahṛṣyāmyahaṃ stutaḥ 
māmevānye praśaṃsanti kiṃ viṣīdāmi ninditaḥ // Bca_8.21

nānādhimuktikāḥ sattvā jinairapi na toṣitāḥ 
kiṃ punarmādṛśairajñais tasmāt kiṃ kokacintayā // Bca_8.22

nindantyalābhinaṃ sattvam avadhyāyanti lābhinam 
prakṛtyā duḥkhasaṃvāsaiḥ kathaṃ tairjāyate ratiḥ // Bca_8.23

na bālaḥ kasyacinmitram iti coktaṃ tathāgataiḥ 
na svārthena vinā prītir yasmādbālasya jāyate // Bca_8.24

svārthadvāreṇa yā prītir ātmārthaṃ prītireva sā 
dravyanāśe yathodvegaḥ sukhahānikṛto hi saḥ // Bca_8.25

nāvadhyāyanti taravo na cārādhyāḥ prayatnataḥ 
kadā taiḥ sukhasaṃvāsaiḥ saha vāso bhavenmama // Bca_8.26

śūnyadevakule sthitvā vṛkṣamūle guhāsu vā 
kadānapekṣo yāsyāmi pṛṣṭhato 'navalokayan // Bca_8.27

amameṣu pradeśeṣu vistīrṇeṣu svabhāvataḥ 
svacchandacāryanilayo vihariṣyāmyahaṃ kadā // Bca_8.28

mṛtpātramātravibhavaś caurāsaṃbhogacīvaraḥ 
nirbhayo vihariṣyāmi kadā kāyamagopayan // Bca_8.29

kāyabhūmiṃ nijāṃ gatvā kaṅkālairaparaiḥ saha 
svakāyaṃ tulayiṣyāmi kadā śatanadharmiṇam // Bca_8.30

ayameva hi kāyo me evaṃ pūtirbhaviṣyati 
śṛgālā api yadgandhān nopasarpeyurantikam // Bca_8.31

asyaikasyāpi kāyasya sahajā asthikhaṇḍakāḥ 
pṛthak pṛthaggamiṣyanti kimutānyaḥ priyo janaḥ // Bca_8.32

eka utpadyate jantur mriyate caika eva hi 
nānyasya tadvyathābhāgaḥ kiṃ priyairvighnakārakaiḥ // Bca_8.33

adhvānaṃ pratipannasya yathāvāsaparigrahaḥ 
tathā bhavādhvagasyāpi janmāvāsaparigrahaḥ // Bca_8.34

caturbhiḥ puruṣairyāvat sa na nirdhāryate tataḥ 
āśocyamāno lokena tāvadeva vanaṃ vrajet // Bca_8.35

asaṃstavāvirodhābhyām eka eva śarīrakaḥ 
pūrvameva mṛto loke mriyamāṇo na śocati // Bca_8.36

na cāntikacarāḥ kecic chocantaḥ kurvate vyathām 
buddhādyanusmṛtiṃ cāsya vikṣipanti na kecana // Bca_8.37

tasmādekākitā ramyā nirāyāsā śivodayā 
sarvavikṣepaśamanī sevitavyā mayā sadā // Bca_8.38

sarvānyacintānirmuktaḥ svacittaikāgramānasaḥ 
samādhānāya cittasya prayatiṣye damāya ca // Bca_8.39

kāmā hyanarthajanakā iha loke paratra ca 
iha bandhavadhacchedair narakādau paratra ca // Bca_8.40

yadarthaṃ dūtadūtīnāṃ kṛtāñjaliranekadhā 
na ca pāpamakīrttirvā yadarthaṃ gaṇitā purā // Bca_8.41

prakṣiptaśca bhaye 'pyātmā draviṇaṃ ca vyayīkṛtam 
yānyeva ca pariṣvajya vabhūvottamanirvṛtāḥ // Bca_8.42

tānyevāsthīni nānyāni svādhīnānyamamāni ca 
prakāmaṃ saṃpariṣvajya kiṃ na gacchasi nirvṛtim // Bca_8.43

unnāmyamānaṃ yatnād yan nīyamānamadho hriyā 
purā dṛṣṭamadṛṣṭaṃ vā mukhaṃ jālikayāvṛtam // Bca_8.44

tanmukhaṃ tūtparikleśam asahadbhirivādhunā 
gṛdhrairvyaktīkṛtaṃ paśya kimidānīṃ palāyase // Bca_8.45

paracakṣurnipātebhyo 'pyāsīdyatparirakṣitam 
tadadya bhakṣitaṃ yāvat kimīrṣyālo na rakṣasi // Bca_8.46

māṃsocchrayamimaṃ dṛṣṭvā gṛdhrairanyaiśca bhakṣitam 
āhāraḥ pūjyate 'nyeṣāṃ srakcandanavibhūṣaṇaiḥ // Bca_8.47

niścalādapi te trāsaḥ kaṅkālādevamīkṣitāt 
vetāḍeneva kenāpi cālyamānād bhayaṃ na kim // Bca_8.48

ekasmādaśanādeṣāṃ lālāmedhyaṃ ca jāyate 
tatrāmedhyamaniṣṭaṃ te lālāpānaṃ kathaṃ priyam // Bca_8.49

tūlagarbhairmṛdusparśai ramante nopadhānakaiḥ 
durgandhaṃ na sravantīti kāmino 'medhyamohitāḥ // Bca_8.50

yatra cchanne 'pyayaṃ rāgas tadacchannaṃ kimapriyam 
na cetprayojanaṃ tena kasmācchannaṃ vimṛdyate // Bca_8.51

yadi te nāśucau rāgaḥ kasmādāliṅgase 'param 
māṃsakardamasaṃliptaṃ snāyubaddhāsthipañjaram // Bca_8.52

svameva bahvamedhyaṃ te tenaiva dhṛtimācara 
amedhyabhastrāmaparāṃ gūthaghasmara vismara // Bca_8.53

māṃsapriyo 'hamasyeti draṣṭuṃ spraṣṭuṃ ca vāñchasi 
acetanaṃ svabhāvena māṃsaṃ tvaṃ kathamicchasi // Bca_8.54

yadicchasi na taccittaṃ draṣṭuṃ spraṣṭuṃ ca śakyate 
yacca śakyaṃ na tadvetti kiṃ tadāliṅgase mudhā // Bca_8.55

nāmedhyamayamanyasya kāyaṃ vetsītyanadbhutam 
svāmedhyamayameva tvaṃ taṃ nāvaiṣīti vismayaḥ // Bca_8.56

vighanārkāṃśuvikacaṃ muktvā taruṇapaṅkajam 
amedhyaśauṇḍacittasya kā ratirgūthapañjare // Bca_8.57

mṛdādyamedhyaliptatvād yadi na spraṣṭumicchasi 
yatastannirgataṃ kāyāt taṃ spraṣṭuṃ kathamicchasi // Bca_8.58

yadi te nāśucau rāgaḥ kasmādāliṅgase param 
amedhyakṣetrasaṃbhūtaṃ tadbījaṃ tena vardhitam // Bca_8.59

amedhyabhavamalpatvān na vāñchasyaśuciṃ kṛmim 
bahvamedhyamayaṃ kāyam amedhyajamapīcchasi // Bca_8.60

na kevalamamedhyatvam ātmīyaṃ na jugupsasi 
amedhyabhāṇḍānaparān gūthaghasmara vāñchasi // Bca_8.61

karpūrādiṣu hṛdyeṣu śālyannavyañjaneṣu vā 
mukhakṣiptavisṛṣṭeṣu bhūmirapyaśucirmatā // Bca_8.62

yadi pratyakṣamapyetad amedhyaṃ nādhimucyase 
śmaśāne patitān ghorān kāyān paśyāparānapi // Bca_8.63

carmaṇyutpāṭite yasmād bhayamutpadyate mahat 
kathaṃ jñātvāpi tatraiva punarutpadyate ratiḥ // Bca_8.64

kāye nyasto 'pyasau gandhaś candanādeva nānyataḥ 
anyadīyena gandhena kasmādanyatra rajyate // Bca_8.65

yadi svabhāvadaurgandhyād rāgo nātra śivaṃ nanu 
kimanartharucirlokas taṃ gandhenānulimpati // Bca_8.66

kāyasyātra kimāyātaṃ sugandhi yadi candanam 
anyadīyena gandhena kasmādanyatra rajyate // Bca_8.67

yadi keśanakhairdīrghair dantaiḥ samalapāṇḍuraiḥ 
malapaṅkadharo nagnaḥ kāyaḥ prakṛtibhīṣaṇaḥ // Bca_8.68

sa kiṃ saṃskriyate yatnād ātmaghātāya śastravat 
ātmavyāmohanodyuktair unmattairākulā mahī // Bca_8.69

kaṅkālān katiciddṛṣṭvā śmaśāne kila te ghṛṇā 
grāmaśmaśāne ramase calatkaṅkālasaṃkule // Bca_8.70

evaṃ cāmedhyamapyetad vinā mūlyaṃ na labhyate 
tadarthamarjanāyāso narakādiṣu ca vyathā // Bca_8.71

śiśornārjanasāmarthyaṃ kenāsau yauvane sukhī 
yātyarjanena tāruṇyaṃ vṛddhaḥ kāmaiḥ karoti kim // Bca_8.72

keciddināntavyāpāraiḥ pariśrāntāḥ kukāminaḥ 
gṛhamāgatya sāyāhne śerate sma mṛtā iva // Bca_8.73

daṇḍayātrābhirapare pravāsakleśaduḥkhitāḥ 
vatsarairapi nekṣante putradārāṃstadarthinaḥ // Bca_8.74

yadarthamiva vikrīta ātmā kāmavimohitaiḥ 
tanna prāptaṃ mudhaivāyur nītaṃ tu parakarmaṇā // Bca_8.75

vikrītasvātmabhāvānāṃ sadā preṣaṇakāriṇām 
prasūyante striyo 'nyeṣām aṭavīviṭapādiṣu // Bca_8.76

raṇaṃ jīvitasaṃdehaṃ viśanti kila jīvitam 
mānārthaṃ dāsatāṃ yānti mūḍhāḥ kāmaviḍambitāḥ // Bca_8.77

chidyante kāminaḥ kecid anye śūlasamarpitāḥ 
dṛśyante dahyamānāśca hanyamānāśca śaktibhiḥ // Bca_8.78

arjanarakṣaṇanāśaviṣādair arthamanarthamanantamavaihi 
vyagratayā dhanasaktamatīnāṃ nāvasaro bhavaduḥkhavimukteḥ // Bca_8.79

evamādīnavo bhūyān alpāsvādastu kāminām 
śakaṭaṃ vahato yadvat paśorghāsalavagrahaḥ // Bca_8.80

tasyāsvādalavasyārthe yaḥ paśorapyadurlabhaḥ 
hatā daivahateneyaṃ kṣaṇasaṃpatsudurlabhā // Bca_8.81

avaśyaṃ ganturalpasya narakādiprapātinaḥ 
kāyasyārthe kṛto yo 'yaṃ sarvakālaṃ pariśramaḥ // Bca_8.82

tataḥ koṭiśatenāpi śramabhāgena buddhatā 
caryāduḥkhānmahadduḥkhaṃ sā ca bodhirna kāminām // Bca_8.83

na śastraṃ na viṣaṃ nāgnir na prapāto na vairiṇaḥ 
kāmānāmupamāṃ yānti narakādivyathāsmṛteḥ // Bca_8.84

evamudvijya kāmebhyo viveke janayedratim 
kalahāyāsaśūnyāsu śāntāsu vanabhūmiṣu // Bca_8.85

dhanyaiḥ śaśāṅkakaracandanaśītaleṣu ramyeṣu harmyavipuleṣu śilātaleṣu 
niḥśabdasaumyavanamārutavījyamānaiḥ caṃkramyate parahitāya vicintyate ca // Bca_8.86

vihṛtya yatra kvacidiṣṭakālaṃ śūnyālaye vṛkṣatale guhāsu 
parigraharakṣaṇakhedamuktaḥ caratyapekṣāvirato yatheṣṭam // Bca_8.87

svacchandacāryanilayaḥ pratibaddho na kasyacit 
yatsaṃtoṣasukhaṃ bhuṅkte tadindrasyāpi durlabham // Bca_8.88

evamādibhirākārair vivekaguṇabhāvanāt 
upaśāntavitarkaḥ san bodhicittaṃ tu bhāvayet // Bca_8.89

parātmasamatāmādau bhāvayedevamādarāt 
samaduḥkhasukhāḥ sarve pālanīyā mayātmavat // Bca_8.90

hastādibhedena bahuprakāraḥ kāyo yathaikaḥ paripālanīyaḥ 
tathā jagadbhinnamabhinnaduḥkhasukhātmakaṃ sarvamidaṃ tathaiva // Bca_8.91

yadyapyanyeṣu deheṣu madduḥkhaṃ na prabādhate 
tathāpi tadduḥkhameva mamātmasnehaduḥsaham // Bca_8.92

tathā yadyapyasaṃvedyam anyadduḥkhaṃ mayātmanā 
tathāpi tasya tadduḥkham ātmasnehena duḥsaham // Bca_8.93

mayānyaduḥkhaṃ hantavyaṃ duḥkhatvādātmaduḥkhavat 
anugrāhyā mayānye 'pi sattvatvādātmasattvavat // Bca_8.94

yadā mama pareṣāṃ ca tulyameva sukhaṃ priyam 
tadātmanaḥ ko viśeṣo yenātraiva sukhodyamaḥ // Bca_8.95

yadā mama pareṣāṃ ca bhayaṃ duḥkhaṃ ca na priyam 
tadātmanaḥ ko viśeṣo yattaṃ rakṣāmi netaram // Bca_8.96

tadduḥkhena na me bādhety ato yadi na rakṣyate 
nāgāmikāyaduḥkhānme bādhā tatkena rakṣyate // Bca_8.97

ahameva tadāpīti mithyeyaṃ pratikalpanā 
anya eva mṛto yasmād anya eva prajāyate // Bca_8.98

yadi yasyaiva yadduḥkhaṃ rakṣyaṃ tasyaiva tanmatam 
pādaduḥkhaṃ na hastasya kasmāt tattena rakṣyate // Bca_8.99

ayuktamapi cedetad ahaṃkārātpravartate 
yadayuktaṃ nivartyaṃ tat svamanyacca yathābalam // Bca_8.100

saṃtānaḥ samudāyaśca paṅktisenādivanmṛṣā 
yasya duḥkhaṃ sa nāstyasmāt kasya tat svaṃ bhaviṣyati // Bca_8.101

asvāmikāni duḥkhāni sarvāṇyevāviśeṣataḥ 
duḥkhatvādeva vāryāṇi niyamastatra kiṃkṛtaḥ // Bca_8.102

duḥkhaṃ kasmānnivāryaṃ cet sarveṣāmavivādataḥ 
vāryaṃ cetsarvamapyevaṃ na cedātmani sarvavat // Bca_8.103

kṛpayā bahu duḥkhaṃ cet kasmādutpadyate balāt 
jagadduḥkhaṃ nirūpyedaṃ kṛpāduḥkhaṃ kathaṃ bahu // Bca_8.104

bahūnāmekaduḥkhena yadi duḥkhaṃ vigacchati 
utpādyameva tadduḥkhaṃ sadayena parātmanoḥ // Bca_8.105

ataḥ supuṣpacandreṇa jānatāpi nṛpāpadam 
ātmaduḥkhaṃ na nihataṃ bahūnāṃ duḥkhināṃ vyayāt // Bca_8.106

evaṃ bhāvitasaṃtānāḥ paraduḥkhasamapriyāḥ 
avīcimavagāhante haṃsāḥ padmavanaṃ yathā // Bca_8.107

mucyamāneṣu sattveṣu ye te prāmodyasāgarāḥ 
taireva nanu paryāptaṃ mokṣeṇārasikena kim // Bca_8.108

ataḥ parārthaṃ kṛtvāpi na mado na ca vismayaḥ 
na vipākaphalākāṅkṣā parārthaikāntatṛṣṇayā // Bca_8.109

tasmādyathāntaśo 'varṇād ātmānaṃ gopayāmyaham 
rakṣācittaṃ dayācittaṃ karomyevaṃ pareṣvapi // Bca_8.110

abhyāsādanyadīyeṣu śukraśoṇitabinduṣu 
bhavatyahamiti jñānam asatyapi hi vastuni // Bca_8.111

tathākāyo 'nyadīyo 'pi kimātmeti na gṛhyate 
paratvaṃ tu svakāyasya sthitameva na duṣkaram // Bca_8.112

jñātvā sadoṣamātmānaṃ parānapi guṇodadhīn 
ātmabhāvaparityāgaṃ parādānaṃ ca bhāvayet // Bca_8.113

kāyasyāvayavatvena yathābhīṣṭāḥ karādayaḥ 
jagato 'vayavatvena tathā kasmānna dehinaḥ // Bca_8.114

yathātmabuddhirabhyāsāt svakāye 'smin nirātmake 
pareṣvapi tathātmatvaṃ kimabhyāsānna jāyate // Bca_8.115

evaṃ parārthaṃ kṛtvāpi na mado na ca vismayaḥ 
ātmānaṃ bhojayitvaiva phalāśā na ca jāyate // Bca_8.116

tasmādyathārtiśokāder ātmānaṃ goptumicchasi 
rakṣācittaṃ dayācittaṃ jagatyabhyasyatāṃ tathā // Bca_8.117

adhyatiṣṭhadatho nāthaḥ scanāmāpyavalokitaḥ 
parṣacchāradyabhayamapy apanetuṃ janasya hi // Bca_8.118

duṣkarānna nivarteta yasmādabhyāsaśaktitaḥ 
yasyaiva śravaṇāttrāsas tenaiva na vinā ratiḥ // Bca_8.119

ātmānaṃ ca parāṃścaiva yaḥ śīghraṃ trātumicchati 
sa caretparamaṃ guhyaṃ parātmaparivartanam // Bca_8.120

yasminnātmanyatisnehād alpādapi bhayādbhayam 
na dviṣetkastamātmānaṃ śatruvadyo bhayāvahaḥ // Bca_8.121

yo mandya kṣutpipāsādipratīkāracikīrṣayā 
pakṣimatsyamṛgān hanti paripanthaṃ ca tiṣṭhati // Bca_8.122

yo lābhasatkriyāhetoḥ pitarāvapi mārayet 
ratnatrayasvamādadyād yenāvīcīndhano bhavet // Bca_8.123

kaḥ paṇḍitastamātmānam icchedrakṣet prapūjayet 
na paśyecchatruvaccainaṃ kaścainaṃ pratimānayet // Bca_8.124

yadi dāsyāmi kiṃ bhokṣya ityātmārthe piśācatā 
yadi bhokṣye kiṃ dadāmīti parārthe devarājatā // Bca_8.125

ātmārthaṃ pīḍayitvānyaṃ narakādiṣu pacyate 
ātmānaṃ pīḍayitvā tu parārthaṃ sarvasaṃpadaḥ // Bca_8.126

durgatirnīcatā maurkhyaṃ yayaivātmonnatīcchayā 
tāmevānyatra saṃkrāmya sugatiḥ satkṛtirmatiḥ // Bca_8.127

ātmārthaṃ paramājñapya dāsatvādyanubhūyate 
parārthaṃ tvenamājñapya svāmitvādyanubhūyate // Bca_8.128

ye kecid duḥkhitā loke sarve te svasukhecchayā 
ye kecit sukhitā loke sarve te 'nyasukhecchayā // Bca_8.129

bahunā vā kimuktena dṛśyatāmidamantaram 
svārthārthinaśca bālasya muneścānyārthakāriṇaḥ // Bca_8.130

na nāma sādhyaṃ buddhatvaṃ saṃsāre 'pi kutaḥ sukham 
svasukhasyānyaduḥkhena parivartamakurvataḥ // Bca_8.131

āstāṃ tāvatparo loko dṛṣṭo 'pyartho na sidhyati 
bhṛtyasyākurvataḥ karma svāmino 'dadato bhṛtim // Bca_8.132

tyaktvānyo 'nyasukhotpādaṃ dṛṣṭādṛṣṭasukhotsavam 
anyo 'nyaduḥkhanādghoraṃ duḥkhaṃ gṛhṇanti mohitāḥ // Bca_8.133

upadravā ye ca bhavanti koke yāvanti duḥkhāni bhayāni caiva 
sarvāṇi tānyātmaparigraheṇa tatkiṃ mamānena parigraheṇa // Bca_8.134

ātmānamaparityajya duḥkhaṃ tyaktuṃ na śakyate 
yathāgnimaparityajya dāhaṃ tyaktuṃ na śakyate // Bca_8.135

tasmātsvaduḥkhaśāntyarthaṃ paraduḥkhaśamāya ca 
dadāmyanyebhya ātmānaṃ parān gṛhṇāmi cātmavat // Bca_8.136

anyasaṃbaddhamasmīti niścayaṃ kuru me manaḥ 
sarvasattvārthamutsṛjya nānyaccintyaṃ tvayādhunā // Bca_8.137

na yuktaṃ svārthadṛṣṭyādi tadīyaiścakṣurādibhiḥ 
na yuktaṃ syandituṃ svārtham anyadīyaiḥ karādibhiḥ // Bca_8.138

tena sattvaparo bhūtvā kāye 'sminyadyadīkṣase 
tattadevāpahṛtyāsmāt parebhyo hitamācara // Bca_8.139

hīnādiṣvātmatāṃ kṛtvā paratvamapi cātmani 
bhāvayerṣyāṃ ca mānaṃ ca nirvikalpyena cetasā // Bca_8.140

eṣa satkriyate nāhaṃ lābhī nāhamayaṃ yathā 
stūyate 'yamahaṃ nindyo duḥkhito 'hamayaṃ sukhī // Bca_8.141

ahaṃ karomi karmāṇi tiṣṭhatyeṣa tu susthitaḥ 
ayaṃ kila mahā/lloke nīco 'haṃ kila nirguṇaḥ // Bca_8.142

kiṃ nirguṇena kartavyaṃ sarvasyātmā guṇānvitaḥ 
santi te yeṣvahaṃ nīcaḥ santi te yeṣvahaṃ varaḥ // Bca_8.143

śīladṛṣṭivipattyādikleśaśaktyā na madvaśāt 
cikitsyo 'haṃ yathāśakti pīḍāpyaṅgīkṛtā mayā // Bca_8.144

athāhamacikitsyo 'sya kasmānmāmavamanyate 
kiṃ mamaitadguṇaiḥ kṛtyam ātmā tu guṇavānayam // Bca_8.145

durgativyāḍavaktrasthe-naivāsya karuṇā jane 
aparān guṇamānena paṇḍitān vijigīṣate // Bca_8.146

samamātmānamālokya yataḥ svādhikyavṛddhaye 
kalahenāpi saṃsādhyaṃ lābhasatkāramātmanaḥ // Bca_8.147

api sarvatra me loke bhaveyuḥ prakaṭāḥ guṇāḥ 
api nāma guṇā ye 'sya na śroṣyantyapi kecana // Bca_8.148

chādyerannapi me doṣāḥ syānme pūjāsya no bhavet 
sulabdhā adya me lābhāḥ pūjito 'hamayaṃ na tu // Bca_8.149

paśyāmo muditāstāvac cirādenaṃ khalīkṛtam 
hāsyaṃ janasya sarvasya nindyamānamitastataḥ // Bca_8.150

asyāpi hi varākasya spardhā kila mayā saha 
kimasya śrutametāvat prajñārūpaṃ kulaṃ dhanam // Bca_8.151

evamātmaguṇāñśrutvā kīrtyamānānitastataḥ 
saṃjātapulako hṛṣṭaḥ paribhokṣye sukhotsavam // Bca_8.152

yadyapyasya bhavellābho grāhyo 'smābhirasau balāt 
datvāsmai yāpanāmātram asmatkarma karoti cet // Bca_8.153

sukhācca cyāvanīyo 'yaṃ yojyo 'smadvyathayā sadā 
anena śataśaḥ sarve saṃsāravyathitā vayam // Bca_8.154

aprameyā gatāḥ kalpāḥ svārthaṃ jijñāsatastava 
śrameṇa mahatānena duḥkhameva tvayārjitam // Bca_8.155

madvijñaptyā tathātrāpi pravartasvāvicārataḥ 
drakṣyasyetadguṇān paścād bhūtaṃ hi vacanaṃ muneḥ // Bca_8.156

abhaviṣyadidaṃ karma kṛtaṃ pūrvaṃ yadi tvayā 
bauddhaṃ saṃpatsukhaṃ muktvā nābhaviṣyadiyaṃ daśā // Bca_8.157

tasmādyathānyadīyeṣu śukraśoṇitabinduṣu 
cakartha tvamahaṃkāraṃ tathānyeṣvapi bhāvaya // Bca_8.158

anyadīyaścaro bhūtvā kāye 'smin yadyadīkṣase 
tattadevāpahṛtyarthaṃ parebhyo hitamācara // Bca_8.159

ayaṃ susthaḥ paro duḥstho nīcairanyo 'yamuccakaiḥ 
paraḥ karotyayaṃ neti kuruṣverṣyāṃ tvamātmani // Bca_8.160

sukhācca cyāvayātmānaṃ paraduḥkhe niyojaya 
kadāyaṃ kiṃ karotīti chalamasya nirūpaya // Bca_8.161

anyenāpi kṛtaṃ doṣaṃ pātayāsyaiva mastake 
alpamapyasya doṣaṃ ca prakāśaya mahāmuneḥ // Bca_8.162

anyādhikayaśovādair yaśo 'sya malinīkuru 
nikṛṣṭadāsavaccainaṃ sattvakāryeṣu vāhaya // Bca_8.163

nāgantukaguṇāṃśena stutyo doṣamayo hyayam 
yathā kaścinna jānīyād guṇamasya tathā kuru // Bca_8.164

saṃkṣepād yadyadātmārthe pareṣvapakṛtaṃ tvayā 
tattadātmani sattvārthe vyasanaṃ vinipātaya // Bca_8.165

naivotsāho 'sya dātavyo yenāyaṃ mukharo bhavet 
sthāpyo navabadhūvṛttau hrīto bhīto 'tha saṃvṛtaḥ // Bca_8.166

evaṃ kuruṣva tiṣṭhaivaṃ na kartavyamidaṃ tvayā 
evameṣaḥ vaśaḥ kāryo nigrāhyastadatikrame // Bca_8.167

athaivamucyamāne 'pi cittaṃ nedaṃ kariṣyasi 
tvāmeva nigrahīṣyāmi sarvadoṣāstadāśritāḥ // Bca_8.168

kva yāsyasi mayā dṛṣṭaḥ sarvadarpānnihanmi te 
anyo 'sau pūrvakaḥ kālas tvayā yatrāsmi nāśitaḥ // Bca_8.169

adyāpyasti mama svārtha ityāśāṃ tyaja sāṃpratam 
tvaṃ vikrīto mayānyeṣu bahukhedamacintayan // Bca_8.170

tvāṃ sattveṣu na dāsyāmi yadi nāma pramādataḥ 
tvaṃ māṃ narakapāleṣu pradāsyasi na saṃśayaḥ // Bca_8.171

evaṃ cānekadhā datvā tvayāhaṃ vyathitaściram 
nihanmi svārthaceṭaṃ tvāṃ tāni vairāṇyanusmaran // Bca_8.172

na kartavyātmani prītir yadyātmaprītirasti te 
yadyātmā rakṣitavyo 'yaṃ rakṣitavyo na yujyate // Bca_8.173

yathā yathāsya kāyasya kriyate paripālanam 
sukumārataro bhūtvā patatyeva tathā tathā // Bca_8.174

asyaivaṃ patitasyāpi sarvāpīyaṃ vasundharā 
nālaṃ pūrayituṃ vāñchāṃ tatko 'syecchāṃ kariṣyati // Bca_8.175

aśakyamicchataḥ kleśa āśābhaṅgaśca jāyate 
nirāśo yastu sarvatra tasya saṃpadajīrṇikā // Bca_8.176

tasmānna prasaro deyaḥ kāyasyecchābhivṛddhaye 
bhadrakaṃ nāma tadvastu yadiṣṭatvānna gṛhyate // Bca_8.177

bhasmaniṣṭhāvasāno 'yaṃ niśceṣṭānyena cālyate 
aśucipratimā ghorā kasmādatra mamāgrahaḥ // Bca_8.178

kiṃ mamānena yantreṇa jīvinā vā mṛtena vā 
loṣṭrādeḥ ko viśeṣo 'sya hāhaṃkāraṃ na naśyasi // Bca_8.179

śarīrapakṣapātena vṛthā duḥkhamupārjyate 
kimasya kāṣṭhatulyasya dveṣeṇānunayena vā // Bca_8.180

mayā vā pālitasyaivaṃ gṛdhrādyairbhakṣitasya vā 
na ca sneho na ca dveṣas tasmāt snehaṃ karomi kim // Bca_8.181

roṣo yasya khalīkārāt toṣo yasya ca pūjayā 
sa eva cenna jānāti śramaḥ kasya kṛtena me // Bca_8.182

imaṃ ye kāyamicchanti te 'pi me suhṛdaḥ kila 
sarve svakāyamicchanti te 'pi kasmānna me priyāḥ // Bca_8.183

tasmānmayānapekṣeṇa kāyastyakto jagaddhite 
ato 'yaṃ bahudoṣo 'pi dhāryate karmabhāṇḍavat // Bca_8.184

tenālaṃ lokacaritaiḥ paṇḍitānanuyāmyaham 
apramādakathāṃ smṛtvā styānamiddhaṃ nivārayan // Bca_8.185

tasmādāvaraṇaṃ hantuṃ samādhānaṃ karomyaham 
vimārgāccittamākṛṣya svālambananirantaram // Bca_8.186

bodhicaryāvatāre dhyānapāramitā aṣṭamaḥ paricchedaḥ ||


pariccheda 9

imaṃ parikaraṃ sarvaṃ prajñārthaṃ hi munirjagau 
tasmādutpādayet prajñāṃ duḥkhanivṛttikāṅkṣayā // Bca_9.1

saṃvṛtiḥ paramārthaśca satyadvayamidaṃ mataṃ 
buddheragocarastattvaṃ buddhiḥ saṃvṛtirucyate // Bca_9.2

tatra loko dvidhā dṛṣṭo yogī prākṛtakastathā 
tatra prākṛtako loko yogilokena bādhyate // Bca_9.3

bādhyante dhīviśeṣeṇa yogino 'pyuttarottaraiḥ 
dṛṣṭāntenobhayeṣṭena kāryārthamavicārataḥ // Bca_9.4

lokena bhāvā dṛśyante kalpyante cāpi tattvataḥ 
na tu māyāvadityatra vivādo yogilokayoḥ // Bca_9.5

pratyakṣamapi rūpādi prasiddhyā na pramāṇataḥ 
aśucyādiṣu śucyādiprasiddhiriva sā mṛṣā // Bca_9.6

lokāvatāraṇārthaṃ ca bhāvā nāthena deśitāḥ 
tattvataḥ kṣaṇikā naite saṃvṛtyā cedvirudhyate // Bca_9.7

na doṣo yogisaṃvṛtyā lokātte tattvadarśinaḥ 
anyathā lokabādhā syād aśucistrīnirūpaṇe // Bca_9.8

māyopamājjināt puṇyaṃ sadbhāve 'pi kathaṃ yathā 
yadi māyopamaḥ sattvaḥ kiṃ punarjāyate mṛtaḥ // Bca_9.9

yāvatpratyayasāmagrī tāvanmāyāpi vartate 
dīrghasaṃtānamātreṇa kathaṃ sattvo 'sti satyataḥ // Bca_9.10

māyāpuruṣaghātādau cittābhāvānna pāpakaṃ 
cittamāyāsamete tu pāpapuṇyasamudbhavaḥ // Bca_9.11

mantrādīnāmasāmarthyān na māyācittasaṃbhavaḥ 
sāpi nānāvidhā māyā nānāpratyayasaṃbhavā // Bca_9.12

naikasya sarvasāmarthyaṃ pratyayasyāsti kutracit 
nirvṛtaḥ paramārthena saṃvṛtyā yadi saṃsaret // Bca_9.13

buddho 'pi saṃsaredevaṃ tataḥ kiṃ bodhicaryayā 
pratyayānāmanucchede māyāpyucchidyate na hi // Bca_9.14

pratyayānāṃ tu vicchedāt saṃvṛtyāpi na saṃbhavaḥ 
yadā na bhrāntirapyasti māyā kenopalabhyate // Bca_9.15

yadā māyaiva te nāsti tadā kimupalabhyate 
cittasyaiva sa ākāro yadyapyanyo 'sti tattvataḥ // Bca_9.16

cittameva yadā māyā tadā kiṃ kena dṛśyate 
uktaṃ ca lokanāthena cittaṃ cittaṃ na paśyati // Bca_9.17

na cchinatti yathātmānam asidhārā tathā manaḥ 
ātmabhāvaṃ yathā dīpaḥ saṃprakāśayatīti cet // Bca_9.18

naiva prakāśyate dīpo yasmānna tamasāvṛtaḥ 
na hi sphaṭikavannīlaṃ nīlatve 'nyamapekṣate // Bca_9.19

tathā kiṃcit parāpekṣam anapekṣaṃ ca dṛśyate 
anīlatve na tannīlaṃ kuryādātmānamātmanā // Bca_9.20

nīlameva hi ko nīlaṃ kuryādātmānamātmanā 
anīlatve na tannīlaṃ kuryādātmānamātmanā // Bca_9.21

dīpaḥ prakāśata iti jñātvā jñānena kathyate 
buddhiḥ prakāśata iti jñātvedaṃ kena kathyate // Bca_9.22

prakāśā vāprakāśā vā yadā dṛṣṭā na kenacit 
vandhyāduhitṛlīleva kathyamānāpi sā mudhā // Bca_9.23

yadi nāsti svasaṃvittir vijñānaṃ smaryate katham 
anyānubhūte saṃbandhāt smṛtirākhuviṣaṃ yathā // Bca_9.24

pratyayāntarayuktasya darśanāt svaṃ prakāśate 
siddhāñjanavidherdṛṣṭo ghaṭo naivāñjanaṃ bhavet // Bca_9.25

yathā dṛṣṭaṃ śrutaṃ jñātaṃ naiveha pratiṣidhyate 
satyataḥ kalpanā tvatra duḥkhaheturnivāryate // Bca_9.26

cittādanyā na māyā cen nāpyananyeti kalpyate 
vastu cet sā kathaṃ nānyān anyā cennāsti vastutaḥ // Bca_9.27

asatyapi yathā māyā dṛśyā draṣṭṛ tathā manaḥ 
vastvāśrayaścet saṃsāraḥ so 'nyathākāśavadbhavet // Bca_9.28

vastvāśrayeṇābhāvasya kriyāvattvaṃ kathaṃ bhavet 
asatsahāyamekaṃ hi cittamāpadyate tava // Bca_9.29

grāhyamuktaṃ yadā cittaṃ tadā sarve tathāgatāḥ 
evaṃ ca ko guṇo labdhaś cittamātre 'pi kalpite // Bca_9.30

māyopamatve 'pi jñāte kathaṃ kleśo nivartate 
yadā māyāstriyāṃ rāgas tatkarturapi jāyate // Bca_9.31

aprahīṇā hi tatkartur jñeyasaṃkleśavāsanā 
taddṛṣṭikāle tasyāto durbalā śūnyavāsanā // Bca_9.32

śūnyatāvāsanādhānād dhīyate bhāvavāsanā 
kiṃcinnāstīti cābhyāsāt sāpi paścāt prahīyate // Bca_9.33

yadā na labhyate bhāvo yo nāstīti prakalpyate 
tadā nirāśrayo 'bhāvaḥ kathaṃ tiṣṭhenmateḥ puraḥ // Bca_9.34

yadā na bhāvo nābhāvo mateḥ saṃtiṣṭhate puraḥ 
tadānyagatyabhāvena nirālambā praśāmyate // Bca_9.35

cintāmaṇiḥ kalpatarur yathecchāparipūraṇaḥ 
vineyapraṇidhānābhyāṃ jinabimbaṃ tathekṣyate // Bca_9.36

yathā gāruḍikaḥ stambhaṃ sādhayitvā vinaśyati 
sa tasmiṃściranaṣṭe 'pi viṣādīnupaśāmayet // Bca_9.37

bodhicaryānurūpyeṇa jinastambho 'pi sādhitaḥ 
karoti sarvakāryāṇi bodhisattve 'pi nirvṛte // Bca_9.38

acittake kṛtā pūjā kathaṃ phalavatī bhavet 
tulyaiva paṭhyate yasmāt tiṣṭhato nirvṛtasya ca // Bca_9.39

āgamācca phalaṃ tatra saṃvṛtyā tattvato 'pi vā 
satyabuddhe kṛtā pūjā saphaleti kathaṃ yathā // Bca_9.40

satyadarśanato muktiḥ śūnyatādarśanena kim 
na vinānena mārgeṇa bodhirityāgamo yataḥ // Bca_9.41

nanvasiddhaṃ mahāyānaṃ kathaṃ siddhastvadāgamaḥ 
yasmādubhayasiddho 'sau na siddho 'sau tavāditaḥ // Bca_9.42

yatpratyayā ca tatrāsthā mahāyāne 'pi tāṃ kuru 
anyobhayeṣṭasatyatve vedāderapi satyatā // Bca_9.43

savivādaṃ mahāyānam iti cedāgamaṃ tyaja 
tīrthikaiḥ savivādatvāt svaiḥ paraiścāgamāntaram // Bca_9.44

śāsanaṃ bhikṣutāmūlaṃ bhikṣutaiva ca duḥkhitā 
sāvalambanacittānāṃ nirvāṇamapi duḥsthitam // Bca_9.45

kleśaprahāṇānmuktiścet tadanantaramastu sā 
dṛṣṭaṃ ca teṣu sāmarthyaṃ niḥkleśasyāpi karmaṇaḥ // Bca_9.46

tṛṣṇā tāvadupādānaṃ nāsti cet saṃpradhāryate 
kimakliṣṭāpi tṛṣṇaiṣāṃ nāsti saṃmohavat satī // Bca_9.47

vedanāpratyayā tṛṣṇā vedanaiṣāṃ ca vidyate 
sālambanena cittena sthātavyaṃ yatra tatra vā // Bca_9.48

vinā śūnyatayā cittaṃ baddhamutpadyate punaḥ 
yathāsaṃjñisamāpattau bhāvayettena śūnyatām // Bca_9.49

yatsūtre 'vataredvākyaṃ taccedbuddhoktamiṣyate 
mahāyānaṃ bhavatsūtraiḥ prāyastulyaṃ na kiṃ matam // Bca_9.50

ekenāgamyamānena sakalaṃ yadi doṣavat 
ekena sūtratulyena kiṃ na sarvaṃ jinoditam // Bca_9.51

mahākāśyapamukhyaiśca yadvākyaṃ nāvagāhyate 
tattvayānavabuddhatvād agrāhyaṃ kaḥ kariṣyati // Bca_9.52

saktitrāsāttvanirmuktyā saṃsāre sidhyati sthitiḥ 
mohena duḥkhināmarthe śūnyatāyā idaṃ phalam // Bca_9.53

tadevaṃ śūnyatāpakṣe dūṣaṇaṃ nopapadyate 
tasmānnirvicikitsena bhāvanīyaiva śūnyatā // Bca_9.54

kleśajñeyāvṛtitamaḥ pratipakṣo hi śūnyatā 
śīghraṃ sarvajñatākāmo na bhāvayati tāṃ katham // Bca_9.55

yadduḥkhajananaṃ vastu trāsastasmāt prajāyatām 
śūnyatā duḥkhaśamanī tataḥ kiṃ jāyate bhayam // Bca_9.56

yatastato vāstu bhayaṃ yadyahaṃ nāma kiṃcana 
ahameva na kiṃcicced bhayaṃ kasya bhaviṣyati // Bca_9.57

dantakeśanakhā nāhaṃ nāsthi nāpyasmi śoṇitam 
na śiṃghānaṃ na ca śleṣmā na pūyaṃ lasikāpi vā // Bca_9.58

nāhaṃ vasā na ca svedo na medo 'ntrāṇi nāpyaham 
na cāhamantranirguṇḍī gūthamūtramahaṃ na ca // Bca_9.59

nāhaṃ māṃsaṃ na ca snāyur noṣmā vāyurahaṃ na ca 
na ca chidrāṇyahaṃ nāpi ṣaḍvijñānāni sarvathā // Bca_9.60

śabdajñānaṃ yadi tadā śabdo gṛhyeta sarvadā 
jñeyaṃ vinā tu kiṃ vetti yena jñānaṃ nirucyate // Bca_9.61

ajānānaṃ yadi jñānaṃ kāṣṭhaṃ jñānaṃ prasajyate 
tenāsaṃnihitajñeyaṃ jñānaṃ nāstīti niścayaḥ // Bca_9.62

tadeva rūpaṃ jānāti tadā kiṃ na śṛṇotyapi 
śabdasyāsaṃnidhānāccet tatastajjñānamapyasat // Bca_9.63

śabdagrahaṇarūpaṃ yat tadrūpagrahaṇaṃ katham 
ekaḥ pitā ca putraśca kalpyate na tu tattvataḥ // Bca_9.64

sattvaṃ rajastamo vāpi na putro na pitā yataḥ 
śabdagrahaṇayuktastu svabhāvastasya nekṣyate // Bca_9.65

tadevānyena rūpeṇa naṭavatso 'pyaśāśvataḥ 
sa evānyasvabhāvaśced apūrveyaṃ tadekatā // Bca_9.66

anyadrūpamasatyaṃ cen nijaṃ tadrūpamucyatām 
jñānatā cettataḥ sarvapuṃsāmaikyaṃ prasajyate // Bca_9.67

cetanācetane caikyaṃ tayoryenāstitā samā 
viśeṣaśca yadā mithyā kaḥ sādṛśyāśrayastadā // Bca_9.68

acetanaśca naivāham acaitanyātpaṭādivat 
atha jñaścetanāyogād ajño naṣṭaḥ prasajyate // Bca_9.69

athāvikṛta evātmā caitanyenāsya kiṃ kṛtam 
ajñasya niṣkriyasyaivam ākāśasyātmatā matā // Bca_9.70

na karmaphalasaṃbandho yuktaścedātmanā vinā 
karma kṛtvā vinaṣṭe hi phalaṃ kasya bhaviṣyati // Bca_9.71

dvayorapyāvayoḥ siddhe bhinnādhāre kriyāphale 
nirvyāpāraśca tatrātmety atra vādo vṛthā nanu // Bca_9.72

hetumān phalayogīti dṛśyate naiṣa saṃbhavaḥ 
saṃtānasyaikyamāśritya kartā bhokteti deśitam // Bca_9.73

atītānāgataṃ cittaṃ nāhaṃ taddhi na vidyate 
athotpannamahaṃ cittaṃ naṣṭe 'sminnāstyahaṃ punaḥ // Bca_9.74

yathaiva kadalīstambho na kaścid bhāgaśaḥ kṛtaḥ 
tathāhamapyasadbhūto mṛgyamāṇo vicārataḥ // Bca_9.75

yadi sattvo na vidyeta kasyopari kṛpeti cet 
kāryārthamabhyupetena yo mohena prakalpitaḥ // Bca_9.76

kāryaṃ kasya na cetsattvaḥ satyamīhā tu mohataḥ 
duḥkhavyupaśamārthaṃ tu kāryamoho na vāryate // Bca_9.77

duḥkhaheturahaṃkāra ātmamohāttu vardhate 
tato 'pi na nivartyaścet varaṃ nairātmyabhāvanā // Bca_9.78

kāyo na pādau na jaṅghā norū kāyaḥ kaṭirna ca 
nodaraṃ nāpyayaṃ pṛṣṭhaṃ noro bāhū na cāpi saḥ // Bca_9.79

na hastau nāpyayaṃ pārśvau na kakṣau nāṃsalakṣaṇaḥ 
na grīvā na śiraḥ kāyaḥ kāyo 'tra kataraḥ punaḥ // Bca_9.80

yadi sarveṣu kāyo 'tham ekadeśena vartate 
aṃśā aṃśeṣu vartante sa ca kutra svayaṃ sthitaḥ // Bca_9.81

sarvātmanā cetsarvatra sthitaḥ kāyaḥ karādiṣu 
kāyāstāvanta eva syur yāvantaste karādayaḥ // Bca_9.82

naivāntarna bahiḥ kāyaḥ kathaṃ kāyaḥ karādiṣu 
karādibhyaḥ pṛthag nāsti kathaṃ nu khalu vidyate // Bca_9.83

tannāsti kāyo mohāttu kāyabuddhiḥ karādiṣu 
saṃniveśaviśeṣeṇa sthānau puruṣabuddhivat // Bca_9.84

yāvatpratyayasāmagrī tāvatkāyaḥ pumāniva 
evaṃ karādau sā yāvat tāvatkāyo 'tra dṛśyate // Bca_9.85

evamaṅgulipuñjatvāt pādo 'pi kataro bhavet 
so 'pi parvasamūhatvāt parvāpi svāṃśabhedataḥ // Bca_9.86

aṃśā apyaṇubhedena so 'pyaṇurdigvibhāgataḥ 
digvibhāgo niraṃśatvād ākāśaṃ tena nāstyaṇuḥ // Bca_9.87

evaṃ svapnopame rūpe ko rajyeta vicārakaḥ 
kāyaścaivaṃ yadā nāsti tadā kā strī pumāṃśca kaḥ // Bca_9.88

yadyasti duḥkhaṃ tattvena prahṛṣṭān kiṃ na bādhate 
śokādyārtāya mṛṣṭādi sukhaṃ cetkiṃ na rocate // Bca_9.89

balīyasābhibhūtatvād yadi tannānubhūyate 
vedanātvaṃ kathaṃ tasya yasya nānubhavātmatā // Bca_9.90

asti sūkṣmatayā duḥkhaṃ sthaulyaṃ tasya hṛtaṃ nanu 
tuṣṭimātrā'parā cetsyāt tasmātsāpyasya sūkṣmatā // Bca_9.91

viruddhapratyayotpattau duḥkhasyānudayo yadi 
kalpanābhiniveśo hi vedanetyāgataṃ nanu // Bca_9.92

ata eva vicāro 'yaṃ pratipakṣo 'sya bhāvyate 
vikalpakṣetrasaṃbhūtadhyānāhārā hi yoginaḥ // Bca_9.93

sāntarāvindriyārthau cet saṃsargaḥ kuta etayoḥ 
nirantaratve 'pyekatvaṃ kasya kenāstu saṃgatiḥ // Bca_9.94

nāṇoraṇau praveśo 'sti nirākāśaḥ samaśca saḥ 
apraveśe na miśratvam amiśratve na saṃgatiḥ // Bca_9.95

niraṃśasya ca saṃsargaḥ kathaṃ nāmopapadyate 
saṃsarge ca niraṃśatvaṃ yadi dṛṣṭaṃ nidarśaya // Bca_9.96

vijñānasya tvamūrtasya saṃsargo naiva yujyate 
samūhasyāpyavastutvād yathā pūrvaṃ vicāritam // Bca_9.97

tadevaṃ sparśanābhāve vedanāsaṃbhavaḥ kutaḥ 
kimarthamayamāyāsaḥ bādhā kasya kuto bhavet // Bca_9.98

yadā na vedakaḥ kaścid vedanā ca na vidyate 
tadāvasthāmimāṃ dṛṣṭvā tṛṣṇe kiṃ na vidīryase // Bca_9.99

dṛśyate spṛśyate cāpi svapnamāyopamātmanā 
cittena sahajātatvād vedanā tena nekṣyate // Bca_9.100

pūrvaṃ paścācca jātena smaryate nānubhūyate 
svātmānaṃ nānubhavati na cānyenānubhūyate // Bca_9.101

na cāsti vedakaḥ kaścid vedanāto na tattvataḥ 
nirātmake kalāpe 'smin ka eva bādhyate 'nayā // Bca_9.102

nendriyeṣu na rūpādau nāntarāle manaḥ sthitam 
nāpyantarna bahiścittam anyatrāpi na labhyate // Bca_9.103

yanna kāye na cānyatra na miśraṃ na pṛthak kvacit 
tanna kiṃcidataḥ sattvāḥ prakṛtyā parinirvṛtāḥ // Bca_9.104

jñeyātpūrvaṃ yadi jñānaṃ kimālambyāsya saṃbhavaḥ 
jñeyena saha cejjñānaṃ kimālambyāsya saṃbhavaḥ // Bca_9.105

atha jñeyādbhavetpaścāt tadā jñānaṃ kuto bhavet 
evaṃ ca sarvadharmāṇām utpattirnāvasīyate // Bca_9.106

yadyevaṃ saṃvṛtirnāsti tataḥ satyadvayaṃ kutaḥ 
atha sāpyanyasaṃvṛtyā syātsattvo nirvṛtaḥ kutaḥ // Bca_9.107

paracittavikalpo 'sau svasaṃvṛtyā tu nāsti saḥ 
sa paścānniyataḥ so 'sti na cennāstyeva saṃvṛtiḥ // Bca_9.108

kalpanā kalpitaṃ ceti dvayamanyonyaniśritam 
yathāprasiddhamāśritya vicāraḥ sarva ucyate // Bca_9.109

vicāritena tu yadā vicāreṇa vicāryate 
tadānavasthā tasyāpi vicārasya vicāraṇāt // Bca_9.110

vicārite vicārye tu vicārasyāsti nāśrayaḥ 
nirāśrayatvānnodeti tacca nirvāṇamucyate // Bca_9.111

yasya tvetaddvayaṃ satyaṃ sa evātyantaduḥsthitaḥ 
yadi jñānavaśādartho jñānāstitve tu kā gatiḥ // Bca_9.112

atha jñeyavaśājjñānaṃ jñeyāstitve tu kā gatiḥ 
athānyonyavaśātsattvam abhāvaḥ syāddvayorapi // Bca_9.113

pitā cenna vinā putrāt kutaḥ putrasya saṃbhavaḥ 
putrābhāve pitā nāsti tathā sattvaṃ tayordvayoḥ // Bca_9.114

aṅkuro jāyate bījād bījaṃ tenaiva sūcyate 
jñeyājjñānena jātena tatsattā kiṃ na gamyate // Bca_9.115

aṅkurādanyato jñānād bījamastīti gamyate 
jñānāstitvaṃ kuto jñātaṃ jñeyaṃ yattena gamyate // Bca_9.116

lokaḥ pratyakṣatastāvat sarvaṃ hetumudīkṣate 
padmanālādibhedo hi hetubhedena jāyate // Bca_9.117

kiṃkṛto hetubhedaścet pūrvahetuprabhedataḥ 
kasmāccetphalado hetuḥ pūrvahetuprabhāvataḥ // Bca_9.118

īśvaro jagato hetuḥ vada kastāvadīśvaraḥ 
bhūtāni cedbhavatvevaṃ nāmamātre 'pi kiṃ śramaḥ // Bca_9.119

api tvaneke 'nityāśca niśceṣṭā na ca devatāḥ 
laṅghyāścāśucayaścaiva kṣmādayo na sa īśvaraḥ // Bca_9.120

nākāśamīśo 'ceṣṭatvāt nātmā pūrvaniṣedhataḥ 
acintyasya ca kartṛtvam apyacintyaṃ kimucyate // Bca_9.121

tena kiṃ sraṣṭumiṣṭaṃ ca ātmā cet nanvasau dhruvaḥ 
kṣmādisvabhāva īśaśca jñānaṃ jñeyādanādi ca // Bca_9.122

karmaṇaḥ sukhaduḥkhe ca vada kiṃ tena virmitam 
hetorādirna cedasti phalasyādiḥ kuto bhavet // Bca_9.123

kasmātsadā na kurute na hi so 'nyamapekṣate 
tenākṛto 'nyo nāstyeva tenāsau kimapekṣatām // Bca_9.124

apekṣate cetsāmagrīṃ heturna punarīśvaraḥ 
nākartumīśaḥ sāmagryāṃ na kartuṃ tadabhāvataḥ // Bca_9.125

karotyanicchannīśaścet parāyattaḥ prasajyate 
icchannapīcchāyattaḥ syāt kurvataḥ kuta īśatā // Bca_9.126

ye 'pi nityānaṇūnāhus te 'pi pūrvaṃ nivāritāḥ 
sāṃkhyāḥ pradhānamicchanti nityaṃ lokasya kāraṇam // Bca_9.127

sattvaṃ rajastamaśceti guṇā aviṣamasthitāḥ 
pradhānamiti kathyante viṣamairjagaducyate // Bca_9.128

ekasya trisvabhāvatvam ayuktaṃ tena nāsti tat 
evaṃ guṇā na vidyante pratyekaṃ te 'pi hi tridhā // Bca_9.129

guṇābhāve ca śabdāder astitvamatidūrataḥ 
acetane ca vastrādau sukhāderapyasaṃbhavaḥ // Bca_9.130

taddheturūpā bhāvāścen nanu bhāvā vicāritāḥ 
sukhādyeva ca te hetuḥ na ca tasmātpaṭādayaḥ // Bca_9.131

paṭādestu sukhādi syāt tadabhāvātsukhādyasat 
sukhādīnāṃ ca nityatvaṃ kadācinnopalabhyate // Bca_9.132

satyāmeva sukhavyaktau saṃvittiḥ kiṃ na gṛhyate 
tadeva sūkṣmatāṃ yāti sthūlaṃ sūkṣmaṃ ca tatkatham // Bca_9.133

sthaulyaṃ tyaktvā bhavetsūkṣmam anitye sthaulyasūkṣmate 
sarvasya vastunastadvat kiṃ nānityatvamiṣyate // Bca_9.134

na sthaulyaṃ cetsukhādanyat sukhasyānityatā sphuṭam 
nāsadutpadyate kiṃcid asattvāditi cenmatam // Bca_9.135

vyaktasyāsata utpattir akāmasyāpi te sthitā 
annādo 'medhyabhakṣaḥ syāt phalaṃ hetau yadi sthitam // Bca_9.136

paṭārgheṇaiva karpāsabījaṃ krītvā nivasyatām 
mohāccennekṣate lokaḥ tattvajñasyāpi sā sthitiḥ // Bca_9.137

lokasyāpi ca tajjñānam asti kasmānna paśyati 
lokāpramāṇatāyāṃ cet vyaktadarśanamapyasat // Bca_9.138

pramāṇamapramāṇaṃ cen nanu tatpramitaṃ mṛṣā 
tattvataḥ śūnyatā tasmād bhāvānāṃ nopapadyate // Bca_9.139

kalpitaṃ bhāvamaspṛṣṭvā tadabhāvo na gṛhyate 
tasmādbhāvo mṛṣā yo hi tasyābhāvaḥ sphuṭaṃ mṛṣā // Bca_9.140

tasmātsvapne sute naṣṭe sa nāstīti vikalpanā 
tadbhāvakalpanotpādaṃ vibadhnāti mṛṣā ca sā // Bca_9.141

tasmādevaṃ vicāreṇa nāsti kiṃcidahetutaḥ 
na ca vyastasamasteṣu pratyayeṣu vyavasthitam // Bca_9.142

anyato nāpi cāyātaṃ na tiṣṭhati na gacchati 
māyātaḥ ko viśeṣo 'sya yanmūḍhaiḥ satyataḥ kṛtam // Bca_9.143

māyayā nirmitaṃ yacca hetubhiryacca nirmitam 
āyāti tatkutaḥ kutra yāti ceti nirūpyatām // Bca_9.144

yadanyasaṃnidhānena dṛṣṭaṃ na tadabhāvataḥ 
pratibimbasame tasmin kṛtrime satyatā katham // Bca_9.145

vidyamānasya bhāvasya hetunā kiṃ prayojanam 
athāpyavidyamāno 'sau hetunā kiṃ prayojanam // Bca_9.146

nābhāvasya vikāro 'sti hetukoṭiśatairapi 
tadavasthaḥ kathaṃ bhāvaḥ ko vānyo bhāvatāṃ gataḥ // Bca_9.147

nābhāvakāle bhāvaścet kadā bhāvo bhaviṣyati 
nājātena hi bhāvena so 'bhāvo 'pagamiṣyati // Bca_9.148

na cānapagate 'bhāve bhāvāvasarasaṃbhavaḥ 
bhāvaścābhāvatāṃ naiti dvisvabhāvaprasaṅgataḥ // Bca_9.149

evaṃ ca na virodho 'sti na ca bhāvo 'sti sarvadā 
ajātamaniruddhaṃ ca tasmātsarvamidaṃ jagat // Bca_9.150

svapnopamāstu gatayo vicāre kadalīsamāḥ 
nirvṛtānirvṛtānāṃ ca viśeṣo nāsti vastutaḥ // Bca_9.151

evaṃ śūnyeṣu dharmeṣu kiṃ labdhaṃ kiṃ hṛtaṃ bhavet 
satkṛtaḥ paribhūto vā kena kaḥ saṃbhaviṣyati // Bca_9.152

kutaḥ sukhaṃ vā duḥkhaṃ vā kiṃ priyaṃ vā kimapriyam 
kā tṛṣṇā kutra sā tṛṣṇā mṛgyamāṇā svabhāvataḥ // Bca_9.153

vicāre jīvalokaḥ kaḥ ko nāmātra mariṣyati 
ko bhaviṣyati ko bhūtaḥ ko bandhuḥ kasya kaḥ suhṛt // Bca_9.154

sarvamākāśasaṃkāśaṃ parigṛhṇantu madvidhāḥ 
prakupyanti prahṛṣyanti kalahotsavahetubhiḥ // Bca_9.155

śokāyāsairviṣādaiśca mithaśchedanabhedanaiḥ 
yāpayanti sukṛcchreṇa pāpairātmasukhecchavaḥ // Bca_9.156

mṛtāḥ patantyapāyeṣu dīrghatīvravyatheṣu ca 
āgatyāgatya sugatiṃ bhūtvā bhūtvā sukhocitāḥ // Bca_9.157

bhave bahuprapātaśca tatra cāsattvamīdṛśam 
tatrānyonyavirodhaśca na bhavettattvamīdṛśam // Bca_9.158

tatra cānupamāstīvrā anantaduḥkhasāgarāḥ 
tatraivamalpabalatā tatrāpyalpatvamāyuṣaḥ // Bca_9.159

tatrāpi jīvitārogyavyāpāraiḥ kṣutklamaśramaiḥ 
nidrayopadravairbālasaṃsargairniṣphalaistathā // Bca_9.160

vṛthaivāyurvahatyāśu vivekastu sudurlabhaḥ 
tatrāpyabhyastavikṣepanivāraṇagatiḥ kutaḥ // Bca_9.161

tatrāpi māro yatate mahāpāyaprapātane 
tatrāsanmārgabāhulyād vicikitsā ca durjayā // Bca_9.162

punaśca kṣaṇadaurlamyaṃ buddhotpādo 'tidurlabhaḥ 
kleśaugho durnivāraścety aho duḥkhaparamparā // Bca_9.163

aho batātiśocyatvam eṣāṃ duḥkhaughavartinām 
ye nekṣante svadauḥsthityam evamapyatiduḥsthitāḥ // Bca_9.164

snātvā snātvā yathā kaścid viśedvahniṃ muhurmuhuḥ 
svasausthityaṃ ca manyanta evamapyatiduḥsthitāḥ // Bca_9.165

ajarāmaralīlānām evaṃ viharatāṃ satām 
āyāsyantyāpado ghorāḥ kṛtvā maraṇamagrataḥ // Bca_9.166

evaṃ duḥkhāgnitaptānāṃ śāntiṃ kuryāmahaṃ kadā 
puṇyameghasamudbhūtaiḥ sukhopakaraṇaiḥ svakaiḥ // Bca_9.167

kadopalambhadṛṣṭibhyo deśayiṣyāmi śūnyatām 
saṃvṛtyānupalambhena puṇyasaṃbhāramādarāt // Bca_9.168

bodhicaryāvatāre prajñāpāramitā nāma navamaḥ paricchedaḥ |


pariccheda 10

bodhicaryāvatāraṃ me yadvicintayataḥ śubham 
tena sarvaṃ janāḥ santu bodhicaryā vibhūṣaṇāḥ // Bca_10.1

sarvāsu dikṣu yāvantaḥ kāyacittavyathāturāḥ 
te prāpnuvantu matpuṇyaiḥ sukhaprāmodyasāgarān // Bca_10.2

āsaṃsāraṃ sukhajyānir mābhūtteṣāṃ kadācana 
bodhisattvasukhaṃ prāptuṃ bhavatyavirataṃ jagat // Bca_10.3

yāvanto nārakāḥ kecid vidyante lokadhātuṣu 
sukhāvatī sukhāmodair modantāṃ teṣu dehinaḥ // Bca_10.4

śītārtāḥ prāpnuvantūṣṇam uṣṇārtāḥ santu śītalāḥ 
bodhisattvamahāmeghasaṃbhavairjalasāgaraiḥ // Bca_10.5

asipatravanaṃ teṣāṃ syānnandanavanadyutiḥ 
kūṭaśālmalīvṛkṣāśca jāyantāṃ kalpapādapāḥ // Bca_10.6

dātyūhakāraṇḍavacakravākahaṃsādikolāhalaramyaśobhaiḥ 
sarobhirudyāmasarojagandhair bhavantu hṛdyāḥ narakapradeśāḥ // Bca_10.7

so 'ṅgārarāśirmaṇirāśirastu taptā ca bhūḥ sphāṭikakuṭṭimaṃ syāt 
bhavantu saṃghātamahīdharāśca pūjāvimānāḥ sugataprapūrṇāḥ // Bca_10.8

aṅgārataptopalaśastravṛṣṭir adyaprabhṛtyastu ca puṣpavṛṣṭiḥ 
tacchastrayuddhaṃ ca paraspareṇa kīḍārthamadyāstu ca puṣpayuddham // Bca_10.9

patitasakalamāṃsāḥ kundavarṇāsthidehā dahanasamajalāyāṃ vaitaraṇyāṃ nimagnāḥ 
mama kuśalabalena prāptadivyātmabhāvāḥ saha suravanitābhiḥ santu mandākinīsthāḥ // Bca_10.10

trastāḥ paśyantvakasmādiha yamapuruṣāḥ kākagṛdhrāśca ghorāḥ dhvāntaṃ dhvastaṃ samantāt sukharatijananī kasya saumyā prabheyam 
ityūrdhvaṃ prekṣamāṇā gaganatalagataṃ vajrapāṇiṃ jvalantaṃ dṛṣṭvā prāmodyavegād vyapagataduritā yāṃtu tenaiva sārdham // Bca_10.11

patatu kamalavṛṣṭirgandhapānīyamiśrāc chamiti narakavahniṃ dṛśyate nāśayantī 
kimidamiti sukhenāhlāditaṃ nāma kasmād bhavatu kamalapāṇerdarśanaṃ nārakāṇām // Bca_10.12

āyātāyāta śīghraṃ bhayamapanayata bhrātaro jīvitāḥ smaḥ saṃprāpto 'smākameṣa jvaladabhayakaraḥ ko 'pi cīrī kumāraḥ 
sarvaṃ yasyānubhāvād vyasanamapagataṃ prītivegāḥ pravṛttāḥ jātaṃ saṃbodhicittaṃ sakalajanaparitrāṇamātā dayā ca // Bca_10.13

paśyantvenaṃ bhavantaḥ suraśatamukuṭairarcyamānāṅghripadmaṃ kāruṇyādārdradṛṣṭiṃ śirasi nipatitānekapuṣpaughavṛṣṭim 
kūṭāgārairmanojñaiḥ stutimukharasurastrīsahastropagītair dṛṣṭvāgre mañjughoṣaṃ bhavatu kalakalaḥ sāṃprataṃ nārakāṇām // Bca_10.14

iti matkuśalaiḥ samantabhadrapramukhānāvṛtabodhisattvameghān 
sukhaśītasugandhavātavṛṣṭīn abhinandantu vilokya nārakāste // Bca_10.15

śāmyantu vedanāstīvrā nārakāṇāṃ bhayāni ca 
durgatibhyo vimucyantāṃ sarvadurgativāsinaḥ // Bca_10.16

anyonyabhakṣaṇabhayaṃ tiraścāmapagacchatu 
bhavantu sukhinaḥ pretā yathottarakurau narāḥ // Bca_10.17

saṃtarpyantāṃ pretāḥ snāpyantāṃ śītalā bhavantu sadā /
āryāvalokiteśvarakaragalitakṣīradhārābhiḥ // Bca_10.18*

andhāḥ paśyantu rūpāṇi śṛṇvantu badhirāḥ sadā 
garbhiṇyaśca prasūyantāṃ māyādevīva nirvyathāḥ // Bca_10.19

vastrabhojanapānīyaṃ srakcandanavibhūṣaṇam 
mano 'bhilaṣitaṃ sarvaṃ labhantāṃ hitasaṃhitam // Bca_10.20

bhītāśca nirbhayāḥ santu śokārtāḥ prītilābhinaḥ 
udvignāśca nirudvegā dhṛtimanto bhavantu ca // Bca_10.21

ārogyaṃ rogiṇāmastu mucyantāṃ sarvabandhanāt 
durbalā balinaḥ santu snigdhacittāḥ parasparam // Bca_10.22

sarvā diśaḥ śivāḥ santu sarveṣāṃ pathivartinām 
yena kāryeṇa gacchanti tadupāyena sidhyatu // Bca_10.23

nauyānayātrārūḍhāśca santu siddhamanorathāḥ 
kṣemeṇa kūlamāsādya ramantāṃ saha bandhubhiḥ // Bca_10.24

kāntāronmārgapatitā labhantāṃ sārthasaṃhatim 
aśrameṇa ca gacchantu cauravyāghrādinirbhayāḥ // Bca_10.25

suptamattapramattānāṃ vyādhyāraṇyādisaṃkaṭe 
anāthabālavṛddhānāṃ rakṣāṃ kurvantu devatāḥ // Bca_10.26

sarvākṣaṇavinirmuktāḥ śraddhāprajñākṛpānvitāḥ 
ākārācārasaṃpannāḥ santu jātismarāḥ sadā // Bca_10.27

bhavantvakṣayakośāśca yāvad naganagañjavat 
nirdvandvā nirupāyāstāḥ santu svādhīnavṛttayaḥ // Bca_10.28

alpaujasaśca ye sattvās te bhavantu mahaujasaḥ 
bhavantu rūpasaṃpannā ye virūpāstapasvinaḥ // Bca_10.29

yāḥ kāścana striyo loke puruṣatvaṃ vrajantu tāḥ 
prāpnuvantu ca tāṃ nīcā hatamānā bhavantu ca // Bca_10.30

anena mama puṇyena sarvasattvā aśeṣataḥ 
viramya sarvapāpebhyaḥ kurvantu kuśalaṃ sadā // Bca_10.31

bodhicittāvirahitā bodhicaryāparāyaṇāḥ 
buddhaiḥ parigṛhītāśca mārakarmavivarjitāḥ // Bca_10.32

aprameyāyuṣaścaiva sarvasattvā bhavantu te 
nityaṃ jīvantu sukhitā mṛtyuśabdo 'pi naśyatu // Bca_10.33

ramyāḥ kalpadrumodyānaiḥ diśaḥ sarvā bhavantu ca 
buddhabuddhātmajākīrṇā dharmadhvanimanoharaiḥ // Bca_10.34

śarkarādivyapetā ca samā pāṇitalopamā 
mṛdvī ca vaidūryamayī bhūmiḥ sarvatra tiṣṭhatu // Bca_10.35

bodhisattvamahāparṣanmaṇḍalāni samantataḥ 
niṣīdantu svaśobhāmir maṇḍayantu mahītalam // Bca_10.36

pakṣibhyaḥ sarvavṛkṣebhyo raśmibhyo gaganādapi 
dharmadhvaniraviśrāmaṃ śrūyatāṃ sarvadehibhiḥ // Bca_10.37

buddhabuddhasutairnityaṃ labhantāṃ te samāgamam 
pūjāmeghairanantaiśca pūjayantu jagadgurum // Bca_10.38

devo varṣatu kālena śasyasaṃpattirastu ca 
sphīto bhavatu lokaśca rājā bhavatu dhārmikaḥ // Bca_10.39

śaktā bhavantu cauṣadhyo mantrāḥ siddhantu jāpinām 
bhavantu karuṇāviṣṭā ḍākinīrākṣasādayaḥ // Bca_10.40

mā kaścidduḥkhitaḥ sattvo mā pāpī mā ca rogitaḥ 
mā hīnaḥ paribhūto vā mā bhūt kaścicca durmanāḥ // Bca_10.41

pāṭhasvādhyāyakalilā vihārāḥ santu susthitāḥ 
nityaṃ syāt saṃghasāmagrī saṃghakāryaṃ ca sidhyatu // Bca_10.42

vivekalābhinaḥ santuḥ śikṣākāmāśca bhikṣavaḥ 
karmaṇyacittā dhyāyantu sarvavikṣepavarjitāḥ // Bca_10.43

lābhinyaḥ santu bhikṣuṇyaḥ kalahāyāsavarjitāḥ 
bhavantvakhaṇḍaśīlāśca sarve pravrajitāstathā // Bca_10.44

duḥśīlāḥ santu saṃvignāḥ pāpakṣayaratāḥ sadā 
sugaterlābhinaḥ santu tatra cākhaṇḍitavratāḥ // Bca_10.45

paṇḍitāḥ satkṛtāḥ santu lābhinaḥ paiṇḍapātikāḥ 
bhavantu śuddhasaṃtānāḥ sarvadikkhyātakīrtayaḥ // Bca_10.46

abhuktvāpāyikaṃ duḥkhaṃ vinā duskaracaryayā 
divyenaikena kāyena jagadbuddhatvamāpnuyāt // Bca_10.47

pūjyantāṃ sarvasaṃbuddhāḥ sarvasattvairanekadhā 
acintyabauddhasaukhyena sukhinaḥ santu bhūyasā // Bca_10.48

sidhyantu bodhisattvānāṃ jagadarthaṃ manorathāḥ 
yaccintayanti te nāthās tat sattvānāṃ samṛdhyatu // Bca_10.49

pratyekabuddhāḥ sukhino bhavantu śrāvakāstathā 
devāsuranarairnityaṃ pūjyamānāḥ sagauravaiḥ // Bca_10.50

jātismaratvaṃ pravrajyām ahaṃ ca prāpnuyāṃ sadā 
yāvat pramuditāṃ bhūmiṃ mañjughoṣaparigrahāt // Bca_10.51

yena tenāsanenāhaṃ yāpayeyaṃ balānvitaḥ 
vivekavāsasāmagrīṃ prāpnuyāṃ sarvajātiṣu // Bca_10.52

yadā ca draṣṭukāmaḥ syāṃ praṣṭukāmaśca kiṃcana 
tameva nāthaṃ paśyeyaṃ mañjunāthamavighnataḥ // Bca_10.53

daśadigvyomaparyantasarvasattvārthasādhane 
yadācarati mañjuśrīḥ saiva caryā bhavenmama // Bca_10.54

ākāśasya sthitiryāvad yāvacca jagataḥ sthitiḥ 
tāvanmama sthitirbhūyāj jagadduḥkhāni nighnataḥ // Bca_10.55

yatkiṃcijjagato duḥkhaṃ tat sarvaṃ mayi pacyatām 
bodhisattvaśubhaiḥ sarvair jagat sukhitamastu ca // Bca_10.56

jagadduḥkhaikabhaiṣajyaṃ sarvasaṃpat sukhākaram 
lābhasatkārasahitaṃ ciraṃ tiṣṭhatu śāsanam // Bca_10.57

mañjughoṣaṃ namasyāmi yat prasādānmatiḥ śubhe 
kalyāṇamitraṃ vande 'haṃ yat prasādācca vardhata iti // Bca_10.58

bodhicaryāvatāre pariṇāmanā paricchedo daśamaḥ ||

        

Notizen
Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License (https://creativecommons.org/licenses/by-nc-sa/4.0/)
Rechtsinhaber*in
Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Zitationsvorschlag für dieses Objekt
TextGrid Repository (2022). 1_sanskr. tei. transformations. plaintext. sa_zAntideva-bodhicaryAvatAra. GRETIL. Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen. https://hdl.handle.net/21.T11991/0000-001C-8F08-9