Manusmṛti


# Header

  This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_manusmRti.xml
  with a rudimentary header. For a more extensive header please refer to the source file.

## Data entry: Michio Yano and Yasuke Ikari
## Contribution: Michio Yano and Yasuke Ikari
## Date of this version: 2020-01-16

## Sources: 
   - K: Manusmṛti with the commentary of Kullūka Bhaṭṭa, based on Shastri 1983, compared with Śāstrī 1982.
	
   - M: Manusmṛti with the commentary of Medhātithi, based on the Calcutta Edition from 1967 and Jha 1992.
	
   - J.L. Shastri (ed.): Manusmṛti with the Sanskrit commentary Manvartha-Muktāvalī of Kullūka Bhaṭṭa. Delhi 1983.
   - Haragovinda Śāstrī and Gopāla Śāstrī Nene (eds.): Manusmṛti with the Manvartha-Muktāvalī of Kullūka Bhaṭṭa. Varanasi 1982 (The Kashi Sanskrit series 114).
   - Manu: Manusmṛtiḥ medātithibhāṣyasamalaṅkṛtā. Calcutta 1967.
   - Gaṅgānātha Jha (ed.): Manu-smṛti with the “Manubhāṣya” of Medhātithi. Delhi 1992 (Parimal Sanskrit Series 33).

## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

## Licence:
   This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.
   Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

## Structure of references:
   A reference is assembled consisting of
   - a pragmatic abbreviation of the title: Manusmṛti = Manu,
   - the number of the adhyāya in arabic numerals,
   - the number of the verse in arabic numerals.

## Notes:
   
	  Text is based upon K, and M's variant is given, but mere orthographical variants have been excluded.
	  There are verses which are found only in K or M.
	  The difference of the sloka-numbering of chapter between K and M is noticed.
	



# Text

manum ekāgram āsīnam abhigamya maharṣayaḥ 
pratipūjya yathānyāyam idaṃ vacanam abruvan // Manu_1.1

bhagavan sarvavarṇānāṃ yathāvad anupūrvaśaḥ 
antaraprabhavānāṃ ca dharmān no vaktum arhasi // Manu_1.2

tvam eko hy asya sarvasya vidhānasya svayaṃbhuvaḥ 
acintyasyāprameyasya kāryatattvārthavit prabho // Manu_1.3

sa taiḥ pṛṣṭas tathā samyag amitaujā mahātmabhiḥ 
pratyuvācārcya tān sarvān maharṣīñ śrūyatām iti // Manu_1.4

āsīd idaṃ tamobhūtam aprajñātam alakṣaṇam 
apratarkyam avijñeyaṃ prasuptam iva sarvataḥ // Manu_1.5

tataḥ svayaṃbhūr bhagavān avyakto vyañjayann idam 
mahābhūtādi vṛttaujāḥ prādur āsīt tamonudaḥ // Manu_1.6

yo 'sāv atīndriyagrāhyaḥ sūkṣmo 'vyaktaḥ sanātanaḥ 
sarvabhūtamayo 'cintyaḥ sa eva svayam udbabhau // Manu_1.7

so 'bhidhyāya śarīrāt svāt sisṛkṣur vividhāḥ prajāḥ 
apa eva sasarjādau tāsu vīryam avāsṛjat // Manu_1.8

tad aṇḍam abhavad dhaimaṃ sahasrāṃśusamaprabham 
tasmiñ jajñe svayaṃ brahmā sarvalokapitāmahaḥ // Manu_1.9

āpo narā iti proktā āpo vai narasūnavaḥ 
tā yad asyāyanaṃ pūrvaṃ tena nārāyaṇaḥ smṛtaḥ // Manu_1.10

yat tat kāraṇam avyaktaṃ nityaṃ sadasadātmakaṃ 
tadvisṛṣṭaḥ sa puruṣo loke brahmeti kīrtyate // Manu_1.11

tasminn aṇḍe sa bhagavān uṣitvā parivatsaram 
svayam evātmano dhyānāt tad aṇḍam akarod dvidhā // Manu_1.12

tābhyāṃ sa śakalābhyāṃ ca divaṃ bhūmiṃ ca nirmame 
madhye vyoma diśaś cāṣṭāv apāṃ sthānaṃ ca śāśvataṃ // Manu_1.13

udbabarhātmanaś caiva manaḥ sadasadātmakam 
manasaś cāpy ahaṃkāram abhimantāram īśvaram // Manu_1.14

mahāntam eva cātmānaṃ sarvāṇi triguṇāni ca 
viṣayāṇāṃ grahītṝṇi śanaiḥ pañcendriyāṇi ca // Manu_1.15

teṣāṃ tv avayavān sūkṣmān ṣaṇṇām apy amitaujasām 
saṃniveśyātmamātrāsu sarvabhūtāni nirmame // Manu_1.16

yan mūrtyavayavāḥ sūkṣmās tānīmāny āśrayanti ṣaṭ 
tasmāc charīram ity āhus tasya mūrtiṃ manīṣiṇaḥ // Manu_1.17

tad āviśanti bhūtāni mahānti saha karmabhiḥ 
manaś cāvayavaiḥ sūkṣmaiḥ sarvabhūtakṛd avyayam // Manu_1.18

teṣām idaṃ tu saptānāṃ puruṣāṇāṃ mahaujasām 
sūkṣmābhyo mūrtimātrābhyaḥ saṃbhavaty avyayād vyayam // Manu_1.19

ādyādyasya guṇaṃ tv eṣām avāpnoti paraḥ paraḥ 
yo yo yāvatithaś caiṣāṃ sa sa tāvad guṇaḥ smṛtaḥ // Manu_1.20

sarveṣāṃ tu sa nāmāni karmāṇi ca pṛthak pṛthak 
vedaśabdebhya evādau pṛthak saṃsthāś ca nirmame // Manu_1.21

karmātmanāṃ ca devānāṃ so 'sṛjat prāṇināṃ prabhuḥ 
sādhyānāṃ ca gaṇaṃ sūkṣmaṃ yajñaṃ caiva sanātanam // Manu_1.22

agnivāyuravibhyas tu trayaṃ brahma sanātanam 
dudoha yajñasiddhyartham ṛgyajuḥsāmalakṣaṇam // Manu_1.23

kālaṃ kālavibhaktīś ca nakṣatrāṇi grahāṃs tathā 
saritaḥ sāgarāñ śailān samāni viṣamāni ca // Manu_1.24

tapo vācaṃ ratiṃ caiva kāmaṃ ca krodham eva ca 
sṛṣṭiṃ sasarja caivemāṃ sraṣṭum icchann imāḥ prajāḥ // Manu_1.25

karmaṇāṃ ca vivekārthaṃ dharmādharmau vyavecayat 
dvandvair ayojayac cemāḥ sukhaduḥkhādibhiḥ prajāḥ // Manu_1.26

aṇvyo mātrā vināśinyo daśārdhānāṃ tu yāḥ smṛtāḥ 
tābhiḥ sārdham idaṃ sarvaṃ saṃbhavaty anupūrvaśaḥ // Manu_1.27

yaṃ tu karmaṇi yasmin sa nyayuṅkta prathamaṃ prabhuḥ 
sa tad eva svayaṃ bheje sṛjyamānaḥ punaḥ punaḥ // Manu_1.28

hiṃsrāhiṃsre mṛdukrūre dharmādharmāv ṛtānṛte 
yad yasya so 'dadhāt sarge tat tasya svayam āviśat // Manu_1.29

yathā rtuliṅgāny ṛtavaḥ svayam eva rtuparyaye 
svāni svāny abhipadyante tathā karmāṇi dehinaḥ // Manu_1.30

lokānāṃ tu vivṛddhyarthaṃ mukhabāhūrupādataḥ 
brāhmaṇaṃ kṣatriyaṃ vaiśyaṃ śūdraṃ ca niravartayat // Manu_1.31

dvidhā kṛtvātmano deham ardhena puruṣo 'bhavat 
ardhena nārī tasyāṃ sa virājam asṛjat prabhuḥ // Manu_1.32

tapas taptvāsṛjad yaṃ tu sa svayaṃ puruṣo virāṭ 
taṃ māṃ vittāsya sarvasya sraṣṭāraṃ dvijasattamāḥ // Manu_1.33

ahaṃ prajāḥ sisṛkṣus tu tapas taptvā suduścaram 
patīn prajānām asṛjaṃ maharṣīn ādito daśa // Manu_1.34

marīcim atryaṅgirasau pulastyaṃ pulahaṃ kratum 
pracetasaṃ vasiṣṭhaṃ ca bhṛguṃ nāradam eva ca // Manu_1.35

ete manūṃs tu saptān yān asṛjan bhūritejasaḥ 
devān devanikāyāṃś ca maharṣīṃś cāmitaujasaḥ // Manu_1.36

yakṣarakṣaḥpiśācāṃś ca gandharvāpsaraso 'surān 
nāgān sarpān suparṇāṃś ca pitṝṇāṃś ca pṛthaggaṇam // Manu_1.37

vidyuto 'śanimeghāṃś ca rohitendradhanūṃṣi ca 
ulkānirghātaketūṃś ca jyotīṃṣy uccāvacāni ca // Manu_1.38

kinnarān vānarān matsyān vividhāṃś ca vihaṅgamān 
paśūn mṛgān manuṣyāṃś ca vyālāṃś cobhayatodataḥ // Manu_1.39

kṛmikīṭapataṅgāṃś ca yūkāmakṣikamatkuṇam 
sarvaṃ ca daṃśamaśakaṃ sthāvaraṃ ca pṛthagvidham // Manu_1.40

evam etair idaṃ sarvaṃ manniyogān mahātmabhiḥ 
yathākarma tapoyogāt sṛṣṭaṃ sthāvarajaṅgamam // Manu_1.41

yeṣāṃ tu yādṛṣaṃ karma bhūtānām iha kīrtitam 
tat tathā vo 'bhidhāsyāmi kramayogaṃ ca janmani // Manu_1.42

paśavaś ca mṛgāś caiva vyālāś cobhayatodataḥ 
rakṣāṃsi ca piśācāś ca manuṣyāś ca jarāyujāḥ // Manu_1.43

aṇḍājāḥ pakṣiṇaḥ sarpā nakrā matsyāś ca kacchapāḥ 
yāni caivam: prakārāṇi sthalajāny audakāni ca // Manu_1.44

svedajaṃ daṃśamaśakaṃ yūkāmakṣikamatkuṇam 
ūṣmaṇaś copajāyante yac cānyat kiṃ cid īdṛṣam // Manu_1.45

udbhijjāḥ sthāvarāḥ sarve bījakāṇḍaprarohiṇaḥ 
oṣadhyaḥ phalapākāntā bahupuṣpaphalopagāḥ // Manu_1.46

apuṣpāḥ phalavanto ye te vanaspatayaḥ smṛtāḥ 
puṣpiṇaḥ phalinaś caiva vṛkṣās tūbhayataḥ smṛtāḥ // Manu_1.47

gucchagulmaṃ tu vividhaṃ tathaiva tṛṇajātayaḥ 
bījakāṇḍaruhāṇy eva pratānā vallya eva ca // Manu_1.48

tamasā bahurūpeṇa veṣṭitāḥ karmahetunā 
antaḥsaṃjñā bhavanty ete sukhaduḥkhasamanvitāḥ // Manu_1.49

etadantās tu gatayo brahmādyāḥ samudāhṛtāḥ 
ghore 'smin bhūtasaṃsāre nityaṃ satatayāyini // Manu_1.50

evaṃ sarvaṃ sa sṛṣṭvedaṃ māṃ cācintyaparākramaḥ 
ātmany antardadhe bhūyaḥ kālaṃ kālena pīḍayan // Manu_1.51

yadā sa devo jāgarti tad evaṃ ceṣṭate jagat 
yadā svapiti śāntātmā tadā sarvaṃ nimīlati // Manu_1.52

tasmin svapiti tu svasthe karmātmānaḥ śarīriṇaḥ 
svakarmabhyo nivartante manaś ca glānim ṛcchati // Manu_1.53

yugapat tu pralīyante yadā tasmin mahātmani 
tadāyaṃ sarvabhūtātmā sukhaṃ svapiti nirvṛtaḥ // Manu_1.54

tamo 'yaṃ tu samāśritya ciraṃ tiṣṭhati sendriyaḥ 
na ca svaṃ kurute karma tadotkrāmati mūrtitaḥ // Manu_1.55

yadāṇumātriko bhūtvā bījaṃ sthāsnu cariṣṇu ca 
samāviśati saṃsṛṣṭas tadā mūrtiṃ vimuñcati // Manu_1.56

evaṃ sa jāgratsvapnābhyām idaṃ sarvaṃ carācaram 
saṃjīvayati cājasraṃ pramāpayati cāvyayaḥ // Manu_1.57

idaṃ śāstraṃ tu kṛtvāsau mām eva svayam āditaḥ 
vidhivad grāhayām āsa marīcyādīṃs tv ahaṃ munīn // Manu_1.58

etad vo 'yaṃ bhṛguḥ śāstraṃ śrāvayiṣyaty aśesataḥ 
etad dhi matto 'dhijage sarvam eṣo 'khilaṃ muniḥ // Manu_1.59

tatas tathā sa tenokto maharṣimanunā bhṛguḥ 
tān abravīd ṛṣīn sarvān prītātmā śrūyatām iti // Manu_1.60

svāyaṃbhuvasyāsya manoḥ ṣaḍvaṃśyā manavo 'pare 
sṛṣṭavantaḥ prajāḥ svāḥ svā mahātmāno mahaujasaḥ // Manu_1.61

svārociṣaś cottamaś ca tāmaso raivatas tathā 
cākṣuṣaś ca mahātejā vivasvatsuta eva ca // Manu_1.62

svāyaṃbhuvādyāḥ saptaite manavo bhūritejasaḥ 
sve sve 'ntare sarvam idam utpādyāpuś carācaram // Manu_1.63

nimeṣā daśa cāṣṭau ca kāṣṭhā triṃśat tu tāḥ kalā 
triṃśat kalā muhūrtaḥ syād ahorātraṃ tu tāvataḥ // Manu_1.64

ahorātre vibhajate sūryo mānuṣadaivike 
rātriḥ svapnāya bhūtānāṃ ceṣṭāyai karmaṇām ahaḥ // Manu_1.65

pitrye rātryahanī māsaḥ pravibhāgas tu pakṣayoḥ 
karmaceṣṭāsv ahaḥ kṛṣṇaḥ śuklaḥ svapnāya śarvarī // Manu_1.66

daive rātryahanī varṣaṃ pravibhāgas tayoḥ punaḥ 
ahas tatrodagayanaṃ rātriḥ syād dakṣiṇāyanam // Manu_1.67

brāhmasya tu kṣapāhasya yat pramāṇaṃ samāsataḥ 
ekaikaśo yugānāṃ tu kramaśas tan nibodhata // Manu_1.68

catvāry āhuḥ sahasrāṇi varsāṇāṃ tat kṛtaṃ yugam 
tasya tāvac chatī saṃdhyā saṃdhyāṃśaś ca tathāvidhaḥ // Manu_1.69

itareṣu sasaṃdhyeṣu sasaṃdhyāṃśeṣu ca triṣu 
ekāpāyena vartante sahasrāṇi śatāni ca // Manu_1.70

yad etat parisaṃkhyātam ādāv eva caturyugam 
etad dvādaśasāhasraṃ devānāṃ yugam ucyate // Manu_1.71

daivikānāṃ yugānāṃ tu sahasraṃ parisaṃkhyayā 
brāhmam ekam ahar jñeyaṃ tāvatīṃ rātrim eva ca // Manu_1.72

tad vai yugasahasrāntaṃ brāhmaṃ puṇyam ahar viduḥ 
rātriṃ ca tāvatīm eva te 'horātravido janāḥ // Manu_1.73

tasya so 'harniśasyānte prasuptaḥ pratibudhyate 
pratibuddhaś ca sṛjati manaḥ sadasadātmakam // Manu_1.74

manaḥ sṛṣṭiṃ vikurute codyamānaṃ sisṛkṣayā 
ākāśaṃ jāyate tasmāt tasya śabdaṃ guṇaṃ viduḥ // Manu_1.75

ākāśāt tu vikurvāṇāt sarvagandhavahaḥ śuciḥ 
balavāñ jāyate vāyuḥ sa vai sparśaguṇo mataḥ // Manu_1.76

vāyor api vikurvāṇād virociṣṇu tamonudam 
jyotir utpadyate bhāsvat tad rūpaguṇam ucyate // Manu_1.77

jyotiṣaś ca vikurvāṇād āpo rasaguṇāḥ smṛtāḥ 
adbhyo gandhaguṇā bhūmir ity eṣā sṛṣṭir āditaḥ // Manu_1.78

yad prāg dvādaśasāhasram uditaṃ daivikaṃ yugam 
tad ekasaptatiguṇaṃ manvantaram ihocyate // Manu_1.79

manvantarāṇy asaṃkhyāni sargaḥ saṃhāra eva ca 
krīḍann ivaitat kurute parameṣṭhī punaḥ punaḥ // Manu_1.80

catuṣpāt sakalo dharmaḥ satyaṃ caiva kṛte yuge 
nādharmeṇāgamaḥ kaś cin manuṣyān prati vartate // Manu_1.81

itareṣv āgamād dharmaḥ pādaśas tv avaropitaḥ 
caurikānṛtamāyābhir dharmaś cāpaiti pādaśaḥ // Manu_1.82

arogāḥ sarvasiddhārthāś caturvarṣaśatāyuṣaḥ 
kṛte tretādiṣu hy eṣāṃ āyur hrasati pādaśaḥ // Manu_1.83

vedoktam āyur martyānām āśiṣaś caiva karmaṇām 
phalanty anuyugaṃ loke prabhāvaś ca śarīriṇām // Manu_1.84

anye kṛtayuge dharmās tretāyāṃ dvāpare 'pare 
anye kaliyuge nṝṇāṃ yugahrāsānurūpataḥ // Manu_1.85

tapaḥ paraṃ kṛtayuge tretāyāṃ jñānam ucyate 
dvāpare yajñam evāhur dānam ekaṃ kalau yuge // Manu_1.86

sarvasyāsya tu sargasya guptyarthaṃ sa mahādyutiḥ 
mukhabāhūrupajjānāṃ pṛthakkarmāṇy akalpayat // Manu_1.87

adhyāpanam adhyayanaṃ yajanaṃ yājanaṃ tathā 
dānaṃ pratigrahaṃ caiva brāhmaṇānām akalpayat // Manu_1.88

prajānāṃ rakṣaṇaṃ dānam ijyādhyayanam eva ca 
viṣayeṣv aprasaktiś ca kṣatriyasya samāsataḥ // Manu_1.89

paśūnāṃ rakṣaṇaṃ dānam ijyādhyayanam eva ca 
vaṇikpathaṃ kusīdaṃ ca vaiśyasya kṛṣim eva ca // Manu_1.90

ekam eva tu śūdrasya prabhuḥ karma samādiśat 
eteṣām eva varṇānāṃ śuśrūṣām anasūyayā // Manu_1.91

ūrdhvaṃ nābher medhyataraḥ puruṣaḥ parikīrtitaḥ 
tasmān medhyatamaṃ tv asya mukham uktaṃ svayaṃbhuvā // Manu_1.92

uttamāṅgodbhavāj jyeṣṭhyād brahmaṇaś caiva dhāraṇāt 
sarvasyaivāsya sargasya dharmato brāhmaṇaḥ prabhuḥ // Manu_1.93

taṃ hi svayaṃbhūḥ svād āsyāt tapas taptvādito 'sṛjat 
havyakavyābhivāhyāya sarvasyāsya ca guptaye // Manu_1.94

yasyāsyena sadāśnanti havyāni tridivaukasaḥ 
kavyāni caiva pitaraḥ kiṃ bhūtam adhikaṃ tataḥ // Manu_1.95

bhūtānāṃ prāṇinaḥ śreṣṭhāḥ prāṇināṃ buddhijīvinaḥ 
buddhimatsu narāḥ śreṣṭhā nareṣu brāhmaṇāḥ smṛtāḥ // Manu_1.96

brāhmaṇeṣu ca vidvāṃso vidvatsu kṛtabuddhayaḥ 
kṛtabuddhiṣu kartāraḥ kartṛṣu brahmavedinaḥ // Manu_1.97

utpattir eva viprasya mūrtir dharmasya śāśvatī 
sa hi dharmārtham utpanno brahmabhūyāya kalpate // Manu_1.98

brāhmaṇo jāyamāno hi pṛthivyām adhijāyate 
īśvaraḥ sarvabhūtānāṃ dharmakośasya guptaye // Manu_1.99

sarvaṃ svaṃ brāhmaṇasyedaṃ yat kiṃ cij jagatīgataṃ 
śraiṣṭhyenābhijanenedaṃ sarvaṃ vai brāhmaṇo 'rhati // Manu_1.100

svam eva brāhmaṇo bhuṅkte svaṃ vaste svaṃ dadāti ca 
ānṛśaṃsyād brāhmaṇasya bhuñjate hītare janāḥ // Manu_1.101

tasya karmavivekārthaṃ śeṣāṇām anupūrvaśaḥ 
svāyaṃbhuvo manur dhīmān idaṃ śāstram akalpayat // Manu_1.102

viduṣā brāhmaṇenedam adhyetavyaṃ prayatnataḥ 
śiśyebhyaś ca pravaktavyaṃ samyaṅ nānyena kena cit // Manu_1.103

idaṃ śāstram adhīyāno brāhmaṇaḥ śaṃsitavrataḥ 
manovāggehajair nityaṃ karmadoṣair na lipyate // Manu_1.104

punāti paṅktiṃ vaṃśyāṃś ca saptasapta parāvarān 
pṛthivīm api caivemāṃ kṛtsnām eko 'pi so 'rhati // Manu_1.105

idaṃ svastyayanaṃ śreṣṭham idaṃ buddhivivardhanam 
idaṃ yaśasyam āyuṣyam idaṃ niḥśreyasaṃ param // Manu_1.106

asmin dharmo 'khilenokto guṇadoṣau ca karmaṇām 
caturṇām api varṇānām ācāraś caiva śāśvataḥ // Manu_1.107

ācāraḥ paramo dharmaḥ śrutyuktaḥ smārta eva ca 
tasmād asmin sadā yukto nityaṃ syād ātmavān dvijaḥ // Manu_1.108

ācārād vicyuto vipro na vedaphalam aśnute 
ācāreṇa tu saṃyuktaḥ sampūrṇaphalabhāj bhavet // Manu_1.109

evam ācārato dṛṣṭvā dharmasya munayo gatiṃ 
sarvasya tapaso mūlam ācāraṃ jagṛhuḥ param // Manu_1.110

jagataś ca samutpattiṃ saṃskāravidhim eva ca 
vratacaryopacāraṃ ca snānasya ca paraṃ vidhim // Manu_1.111

dārādhigamanaṃ caiva vivāhānāṃ ca lakṣaṇam 
mahāyajñavidhānaṃ ca śrāddhakalpaṃ ca śāśvatam // Manu_1.112

vṛttīnāṃ lakṣaṇaṃ caiva snātakasya vratāni ca 
bhakṣyābhakṣyaṃ ca śaucaṃ ca dravyāṇāṃ śuddhim eva ca // Manu_1.113

strīdharmayogaṃ tāpasyaṃ mokṣaṃ saṃnyāsam eva ca 
rājñaś ca dharmam akhilaṃ kāryāṇāṃ ca vinirṇayam // Manu_1.114

sākṣipraśnavidhānaṃ ca dharmaṃ strīpuṃsayor api 
vibhāgadharmaṃ dyūtaṃ ca kaṇṭakānāṃ ca śodhanam // Manu_1.115

vaiśyaśūdropacāraṃ ca saṃkīrṇānāṃ ca saṃbhavam 
āpaddharmaṃ ca varṇānāṃ prāyaścittavidhiṃ tathā // Manu_1.116

saṃsāragamanaṃ caiva trividhaṃ karmasaṃbhavam 
niḥśreyasaṃ karmaṇāṃ ca guṇadoṣaparīkṣaṇam // Manu_1.117

deśadharmāñ jātidharmān kuladharmāṃś ca śāśvatān 
pāṣaṇḍagaṇadharmāṃś ca śāstre 'sminn uktavān manuḥ // Manu_1.118

yathedam uktavāñ śāstraṃ purā pṛṣṭo manur mayā 
tathedaṃ yūyam apy adya matsakāśān nibodhata // Manu_1.119

vidvadbhiḥ sevitaḥ sadbhir nityam adveṣarāgibhiḥ 
hṛdayenābhyanujñāto yo dharmas taṃ nibodhata // Manu_2.1

kāmātmatā na praśastā na caivehāsty akāmatā 
kāmyo hi vedādhigamaḥ karmayogaś ca vaidikaḥ // Manu_2.2

saṃkalpamūlaḥ kāmo vai yajñāḥ saṃkalpasaṃbhavāḥ 
vratāni yamadharmāś ca sarve saṃkalpajāḥ smṛtāḥ // Manu_2.3

akāmasya kriyā kā cid dṛśyate neha karhi cit 
yad yad dhi kurute kiṃ cit tat tat kāmasya ceṣṭitam // Manu_2.4

teṣu samyag vartamāno gacchaty amaralokatām 
yathā saṃkalpitāṃś ceha sarvān kāmān samaśnute // Manu_2.5

vedo 'khilo dharmamūlaṃ smṛtiśīle ca tadvidām 
ācāraś caiva sādhūnām ātmanas tuṣṭir eva ca // Manu_2.6

yaḥ kaś cit kasya cid dharmo manunā parikīrtitaḥ 
sa sarvo 'bhihito vede sarvajñānamayo hi saḥ // Manu_2.7

sarvaṃ tu samavekṣyedaṃ nikhilaṃ jñānacakṣuṣā 
śrutiprāmāṇyato vidvān svadharme niviśeta vai // Manu_2.8

śrutismṛtyuditaṃ dharmam anutiṣṭhan hi mānavaḥ 
iha kīrtim avāpnoti pretya cānuttamaṃ sukham // Manu_2.9

śrutis tu vedo vijñeyo dharmaśāstraṃ tu vai smṛtiḥ 
te sarvārtheṣv amīmāṃsye tābhyāṃ dharmo hi nirbabhau // Manu_2.10

yo 'vamanyeta te mūle hetuśāstrāśrayād dvijaḥ 
sa sādhubhir bahiṣkāryo nāstiko vedanindakaḥ // Manu_2.11

vedaḥ smṛtiḥ sadācāraḥ svasya ca priyam ātmanaḥ 
etac caturvidhaṃ prāhuḥ sākṣād dharmasya lakṣaṇam // Manu_2.12

arthakāmeṣv asaktānāṃ dharmajñānaṃ vidhīyate 
dharmaṃ jijñāsamānānāṃ pramāṇaṃ paramaṃ śrutiḥ // Manu_2.13

śrutidvaidhaṃ tu yatra syāt tatra dharmāv ubhau smṛtau 
ubhāv api hi tau dharmau samyag uktau manīṣibhiḥ // Manu_2.14

udite 'nudite caiva samayādhyuṣite tathā 
sarvathā vartate yajña itīyaṃ vaidikī śrutiḥ // Manu_2.15

niṣekādiśmaśānānto mantrair yasyodito vidhiḥ 
tasya śāstre 'dhikāro 'smiñ jñeyo nānyasya kasya cit // Manu_2.16

sarasvatīdṛśadvatyor devanadyor yad antaram 
taṃ devanirmitaṃ deśaṃ brahmāvartaṃ pracakṣate // Manu_2.17

tasmin deśe ya ācāraḥ pāramparyakramāgataḥ 
varṇānāṃ sāntarālānāṃ sa sadācāra ucyate // Manu_2.18

kurukṣetraṃ ca matsyāś ca pañcālāḥ śūrasenakāḥ 
eṣa brahmarṣideśo vai brahmāvartād anantaraḥ // Manu_2.19

etad deśaprasūtasya sakāśād agrajanmanaḥ 
svaṃ svaṃ caritraṃ śikṣeran pṛthivyāṃ sarvamānavāḥ // Manu_2.20

himavadvindhyayor madhyaṃ yat prāg vinaśanād api 
pratyag eva prayāgāc ca madhyadeśaḥ prakīrtitaḥ // Manu_2.21

ā samudrāt tu vai pūrvād ā samudrāc ca paścimāt 
tayor evāntaraṃ giryor āryāvartaṃ vidur budhāḥ // Manu_2.22

kṛṣṇasāras tu carati mṛgo yatra svabhāvataḥ 
sa jñeyo yajñiyo deśo mlecchadeśas tv ataḥ paraḥ // Manu_2.23

etāṇ dvijātayo deśān saṃśrayeran prayatnataḥ 
śūdras tu yasmin kasmin vā nivased vṛttikarśitaḥ // Manu_2.24

eṣā dharmasya vo yoniḥ samāsena prakīrtitā 
saṃbhavaś cāsya sarvasya varṇadharmān nibodhata // Manu_2.25

vaidikaiḥ karmabhiḥ puṇyair niṣekādir dvijanmanām 
kāryaḥ śarīrasaṃskāraḥ pāvanaḥ pretya ceha ca // Manu_2.26

gārbhair homair jātakarmacauḍamauñjīnibandhanaiḥ 
baijikaṃ gārbhikaṃ caino dvijānām apamṛjyate // Manu_2.27

svādhyāyena vratair homais traividyenejyayā sutaiḥ 
mahāyajñaiś ca yajñaiś ca brāhmīyaṃ kriyate tanuḥ // Manu_2.28

prāṅ nābhivardhanāt puṃso jātakarma vidhīyate 
mantravat prāśanaṃ cāsya hiraṇyamadhusarpiṣām // Manu_2.29

nāmadheyaṃ daśamyāṃ tu dvādaśyāṃ vāsya kārayet 
puṇye tithau muhūrte vā nakṣatre vā guṇānvite // Manu_2.30

maṅgalyaṃ brāhmaṇasya syāt kṣatriyasya balānvitam 
vaiśyasya dhanasaṃyuktaṃ śūdrasya tu jugupsitam // Manu_2.31

śarmavad brāhmaṇasya syād rājño rakṣāsamanvitam 
vaiśyasya puṣṭisaṃyuktaṃ śūdrasya preṣyasaṃyutam // Manu_2.32

strīṇāṃ sukhodyam akrūraṃ vispaṣṭārthaṃ manoharam 
maṅgalyaṃ dīrghavarṇāntam āśīrvādābhidhānavat // Manu_2.33

caturthe māsi kartavyaṃ śiśor niṣkramaṇaṃ gṛhāt 
ṣaṣṭhe 'nnaprāśanaṃ māsi yad veṣṭaṃ maṅgalaṃ kule // Manu_2.34

cūḍākarma dvijātīnāṃ sarveṣām eva dharmataḥ 
prathame 'bde tṛtīye vā kartavyaṃ śruticodanāt // Manu_2.35

garbhāṣṭame 'bde kurvīta brāhmaṇasyopanāyanam 
garbhād ekādaśe rājño garbhāt tu dvādaśe viśaḥ // Manu_2.36

brahmavarcasakāmasya kāryo viprasya pañcame 
rājño balārthinaḥ ṣaṣṭhe vaiśyasyehārthino 'ṣṭame // Manu_2.37

ā ṣodaśād brāhmaṇasya sāvitrī nātivartate 
ā dvāviṃśāt kṣatrabandhor ā caturviṃśater viśaḥ // Manu_2.38

ata ūrdhvaṃ trayo 'py ete yathākālam asaṃskṛtāḥ 
sāvitrīpatitā vrātyā bhavanty āryavigarhitāḥ // Manu_2.39

naitair apūtair vidhivad āpady api hi karhi cit 
brāhmān yaunāṃś ca saṃbandhān nācared brāhmaṇaḥ saha // Manu_2.40

kārṣṇarauravabāstāni carmāṇi brahmacāriṇaḥ 
vasīrann ānupūrvyeṇa śāṇakṣaumāvikāni ca // Manu_2.41

mauñjī trivṛt samā ślakṣṇā kāryā viprasya mekhalā 
kṣatriyasya tu maurvī jyā vaiśyasya śaṇatāntavī // Manu_2.42

muñjālābhe tu kartavyāḥ kuśāśmantakabalvajaiḥ 
trivṛtā granthinaikena tribhiḥ pañcabhir eva vā // Manu_2.43

kārpāsam upavītaṃ syād viprasyordhvavṛtaṃ trivṛt 
śaṇasūtramayaṃ rājño vaiśyasyāvikasautrikam // Manu_2.44

brāhmaṇo bailvapālāśau kṣatriyo vāṭakhādirau 
pailavāudumbarau vaiśyo daṇḍān arhanti dharmataḥ // Manu_2.45

keśāntiko brāhmaṇasya daṇḍaḥ kāryaḥ pramāṇataḥ 
lalāṭasammito rājñaḥ syāt tu nāsāntiko viśaḥ // Manu_2.46

ṛjavas te tu sarve syur avraṇāḥ saumyadarśanāḥ 
anudvegakarā nṝṇāṃ satvaco 'nagnidūṣitāḥ // Manu_2.47

pratigṛhyepsitaṃ daṇḍam upasthāya ca bhāskaram 
pradakṣiṇaṃ parītyāgniṃ cared bhaikṣaṃ yathāvidhi // Manu_2.48

bhavatpūrvaṃ cared bhaikṣam upanīto dvijottamaḥ 
bhavanmadhyaṃ tu rājanyo vaiśyas tu bhavaduttaram // Manu_2.49

mātaraṃ vā svasāraṃ vā mātur vā bhaginīṃ nijām 
bhikṣeta bhikṣāṃ prathamaṃ yā cainaṃ nāvamānayet // Manu_2.50

samāhṛtya tu tad bhaikṣaṃ yāvadannam amāyayā 
nivedya gurave 'śnīyād ācamya prāṅmukhaḥ śuciḥ // Manu_2.51

āyuṣyaṃ prāṅmukho bhuṅkte yaśasyaṃ dakṣiṇāmukhaḥ 
śriyaṃ pratyaṅmukho bhuṅkte ṛtaṃ bhuṅkte hy udaṅmukhaḥ // Manu_2.52

upaspṛśya dvijo nityam annam adyāt samāhitaḥ 
bhuktvā copaspṛśet samyag adbhiḥ khāni ca saṃspṛśet // Manu_2.53

pūjayed aśanaṃ nityam adyāc caitad akutsayan 
dṛṣṭvā hṛṣyet prasīdec ca pratinandec ca sarvaśaḥ // Manu_2.54

pūjitaṃ hy aśanaṃ nityaṃ balam ūrjaṃ ca yacchati 
apūjitaṃ tu tad bhuktam ubhayaṃ nāśayed idam // Manu_2.55

nocchiṣṭaṃ kasya cid dadyān nādyād etat tathāntarā 
na caivātyaśanaṃ kuryān na cocchiṣṭaḥ kva cid vrajet // Manu_2.56

anārogyam anāyuṣyam asvargyaṃ cātibhojanam 
apuṇyaṃ lokavidviṣṭaṃ tasmāt tat parivarjayet // Manu_2.57

brāhmeṇa vipras tīrthena nityakālam upaspṛśet 
kāyatraidaśikābhyāṃ vā na pitryeṇa kadā cana // Manu_2.58

aṅguṣṭhamūlasya tale brāhmaṃ tīrthaṃ pracakṣate 
kāyam aṅgulimūle 'gre devaṃ pitryaṃ tayor adhaḥ // Manu_2.59

trir ācāmed apaḥ pūrvaṃ dviḥ pramṛjyāt tato mukham 
khāni caiva spṛśed adbhir ātmānaṃ śira eva ca // Manu_2.60

anuṣṇābhir aphenābhir adbhis tīrthena dharmavit 
śaucepsuḥ sarvadācāmed ekānte prāgudaṅmukhaḥ // Manu_2.61

hṛdgābhiḥ pūyate vipraḥ kaṇṭhagābhis tu bhūmipaḥ 
vaiśyo 'dbhiḥ prāśitābhis tu śūdraḥ spṛṣṭābhir antataḥ // Manu_2.62

uddhṛte dakṣine pāṇāv upavīty ucyate dvijaḥ 
savye prācīnāvītī nivītī kaṇṭhasajjane // Manu_2.63

mekhalām ajinaṃ daṇḍam upavītaṃ kamaṇḍalum 
apsu prāsya vinaṣṭāni gṛhṇītānyāni mantravat // Manu_2.64

keśāntaḥ ṣoḍaśe varṣe brāhmaṇasya vidhīyate 
rājanyabandhor dvāviṃśe vaiśyasya dvyadhike mataḥ // Manu_2.65

amantrikā tu kāryeyaṃ strīṇām āvṛd aśeṣataḥ 
saṃskārārthaṃ śarīrasya yathākālaṃ yathākramam // Manu_2.66

vaivāhiko vidhiḥ strīṇāṃ saṃskāro vaidikaḥ smṛtaḥ 
patisevā gurau vāso gṛhārtho 'gniparikriyā // Manu_2.67

eṣa prokto dvijātīnām aupanāyaniko vidhiḥ 
utpattivyañjakaḥ puṇyaḥ karmayogaṃ nibodhata // Manu_2.68

upanīya guruḥ śiṣyaṃ śikṣayec chaucam āditaḥ 
ācāram agnikāryaṃ ca saṃdhyopāsanam eva ca // Manu_2.69

adhyeṣyamāṇas tv ācānto yathāśāstram udaṅmukhaḥ 
brahmāñjalikṛto 'dhyāpyo laghuvāsā jitendriyaḥ // Manu_2.70

brahmārambhe 'vasāne ca pādau grāhyau guroḥ sadā 
saṃhatya hastāv adhyeyaṃ sa hi brahmāñjaliḥ smṛtaḥ // Manu_2.71

vyatyastapāṇinā kāryam upasaṃgrahaṇaṃ guroḥ 
savyena savyaḥ spraṣṭavyo dakṣiṇena ca dakṣiṇaḥ // Manu_2.72

adhyeṣyamāṇaṃ tu gurur nityakālam atandritaḥ 
adhīṣva bho iti brūyād virāmo 'stv iti cāramet // Manu_2.73

brahmanaḥ praṇavaṃ kuryād ādāv ante ca sarvadā 
sravaty anoṃkṛtaṃ pūrvaṃ parastāc ca viśīryati // Manu_2.74

prākkūlān paryupāsīnaḥ pavitraiś caiva pāvitaḥ 
prāṇāyāmais tribhiḥ pūtas tata oṃkāram arhati // Manu_2.75

akāraṃ cāpy ukāraṃ ca makāraṃ ca prajāpatiḥ 
vedatrayān niraduhad bhūr bhuvaḥ svar itīti ca // Manu_2.76

tribhya eva tu vedebhyaḥ pādaṃ pādam adūduhat 
tad ity ṛco 'syāḥ sāvitryāḥ parameṣṭhī prajāpatiḥ // Manu_2.77

etad akṣaram etāṃ ca japan vyāhṛtipūrvikām 
saṃdhyayor vedavid vipro vedapuṇyena yujyate // Manu_2.78

sahasrakṛtvas tv abhyasya bahir etat trikaṃ dvijaḥ 
mahato 'py enaso māsāt tvacevāhir vimucyate // Manu_2.79

etayā rcā visaṃyuktaḥ kāle ca kriyayā svayā 
brahmakṣatriyaviśyonir garhaṇāṃ yāti sādhuṣu // Manu_2.80

oṃkārapūrvikās tisro mahāvyāhṛtayo 'vyayāḥ 
tripadā caiva sāvitrī vijñeyaṃ brahmaṇo mukham // Manu_2.81

yo 'dhīte 'hany ahany etāṃ trīṇi varṣāṇy atandritaḥ 
sa brahma param abhyeti vāyubhūtaḥ khamūrtimān // Manu_2.82

ekākṣaraṃ paraṃ brahma prāṇāyāmaḥ paraṃ tapaḥ 
sāvitryās tu paraṃ nāsti maunāt satyaṃ viśiṣyate // Manu_2.83

kṣaranti sarvā vaidikyo juhotiyajatikriyāḥ 
akṣaraṃ duṣkaraṃ jñeyaṃ brahma caiva prajāpatiḥ // Manu_2.84

vidhiyajñāj japayajño viśiṣṭo daśabhir guṇaiḥ 
upāṃśuḥ syāc chataguṇaḥ sāhasro mānasaḥ smṛtaḥ // Manu_2.85

ye pākayajñās catvāro vidhiyajñasamanvitāḥ 
sarve te japayajñasya kalāṃ nārhanti ṣoḍaśīm // Manu_2.86

japyenaiva tu saṃsidhyed brāhmaṇo nātra saṃśayaḥ 
kuryād anyan na vā kuryān maitro brāhmaṇa ucyate // Manu_2.87

indriyāṇāṃ vicaratāṃ viṣayeṣv apahāriṣu 
saṃyame yatnam ātiṣṭhed vidvān yanteva vājinām // Manu_2.88

ekādaśendriyāṇy āhur yāni pūrve manīṣiṇaḥ 
tāni samyak pravakṣyāmi yathāvad anupūrvaśaḥ // Manu_2.89

śrotraṃ tvak cakṣuṣī jihvā nāsikā caiva pañcamī 
pāyūpasthaṃ hastapādaṃ vāk caiva daśamī smṛtā // Manu_2.90

buddhīndriyāṇi pañcaiṣāṃ śrotrādīny anupūrvaśaḥ 
karmendriyāṇi pañcaiṣāṃ pāyvādīni pracakṣate // Manu_2.91

ekādaśaṃ mano jñeyaṃ svaguṇenobhayātmakam 
yasmin jite jitāv etau bhavataḥ pañcakau gaṇau // Manu_2.92

indriyāṇāṃ prasaṅgena doṣam ṛcchaty asaṃśayam 
saṃniyamya tu tāny eva tataḥ siddhiṃ nigacchati // Manu_2.93

na jātu kāmaḥ kāmānām upabhogena śāmyati 
haviṣā kṛṣṇavartmeva bhūya evābhivardhate // Manu_2.94

yaś caitān prāpnuyāt sarvān yaś caitān kevalāṃs tyajet 
prāpaṇāt sarvakāmānāṃ parityāgo viśiṣyate // Manu_2.95

na tathaitāni śakyante saṃniyantum asevayā 
viṣayeṣu prajuṣṭāni yathā jñānena nityaśaḥ // Manu_2.96

vedās tyāgaś ca yajñāś ca niyamāś ca tapāṃsi ca 
na vipraduṣṭabhāvasya siddhiṃ gacchati karhi cit // Manu_2.97

śrutvā spṛṣṭvā ca dṛṣṭvā ca bhuktvā ghrātvā ca yo naraḥ 
na hṛṣyati glāyati vā sa vijñeyo jitendriyaḥ // Manu_2.98

indriyāṇāṃ tu sarveṣāṃ yady ekaṃ kṣaratīndriyam 
tenāsya kṣarati prajñā dṛteḥ pādād ivodakam // Manu_2.99

vaśe kṛtvendriyagrāmaṃ saṃyamya ca manas tathā 
sarvān saṃsādhayed arthān akṣiṇvan yogatas tanum // Manu_2.100

pūrvāṃ saṃdhyāṃ japāṃs tiṣṭhet sāvitrīm ārkadarśanāt 
paścimāṃ tu samāsīnaḥ samyag ṛkṣavibhāvanāt // Manu_2.101

pūrvāṃ saṃdhyāṃ japaṃs tiṣṭhan naiśam eno vyapohati 
paścimāṃ tu samāsīno malaṃ hanti divākṛtam // Manu_2.102

na tiṣṭhati tu yaḥ pūrvāṃ nopāste yaś ca paścimām 
sa śūdravad bahiṣkāryaḥ sarvasmād dvijakarmaṇaḥ // Manu_2.103

apāṃ samīpe niyato naityakaṃ vidhim āsthitaḥ 
sāvitrīm apy adhīyīta gatvāraṇyaṃ samāhitaḥ // Manu_2.104

vedopakaraṇe caiva svādhyāye caiva naityake 
nānurodho 'sty anadhyāye homamantreṣu caiva hi // Manu_2.105

naityake nāsty anadhyāyo brahmasattraṃ hi tat smṛtam 
brahmāhutihutaṃ puṇyam anadhyāyavaṣaṭkṛtam // Manu_2.106

yaḥ svādhyāyam adhīte 'bdaṃ vidhinā niyataḥ śuciḥ 
tasya nityaṃ kṣaraty eṣa payo dadhi ghṛtaṃ madhu // Manu_2.107

agnīndhanaṃ bhaikṣacaryām adhaḥśayyāṃ guror hitam 
ā samāvartanāt kuryāt kṛtopanayano dvijaḥ // Manu_2.108

ācāryaputraḥ śuśrūṣur jñānado dhārmikaḥ śuciḥ 
āptaḥ śakto 'rthadaḥ sādhuḥ svo 'dhyāpyā daśa dharmataḥ // Manu_2.109

nāpṛṣṭaḥ kasya cid brūyān na cānyāyena pṛcchataḥ 
jānann api hi medhāvī jaḍaval loka ācaret // Manu_2.110

adharmeṇa ca yaḥ prāha yaś cādharmeṇa pṛcchati 
tayor anyataraḥ praiti vidveṣaṃ vādhigacchati // Manu_2.111

dharmārthau yatra na syātāṃ śuśrūṣā vāpi tadvidhā 
tatra vidyā na vaptavyā śubhaṃ bījam ivoṣare // Manu_2.112

vidyayaiva samaṃ kāmaṃ martavyaṃ brahmavādinā 
āpady api hi ghorāyāṃ na tv enām iriṇe vapet // Manu_2.113

vidyā brāhmaṇam etyāha śevadhis te 'smi rakṣa mām 
asūyakāya māṃ mādās tathā syāṃ vīryavattamā // Manu_2.114

yam eva tu śuciṃ vidyān niyatabrahmacāriṇam 
tasmai māṃ brūhi viprāya nidhipāyāpramādine // Manu_2.115

brahma yas tv ananujñātam adhīyānād avāpnuyāt 
sa brahmasteyasaṃyukto narakaṃ pratipadyate // Manu_2.116

laukikaṃ vaidikaṃ vāpi tathādhyātmikam eva vā 
ādadīta yato jñānaṃ taṃ pūrvam abhivādayet // Manu_2.117

sāvitrīmātrasāro 'pi varaṃ vipraḥ suyantritaḥ 
nāyantritas trivedo 'pi sarvāśī sarvavikrayī // Manu_2.118

śayyāsane 'dhyācarite śreyasā na samāviśet 
śayyāsanasthaś caivainaṃ pratyutthāyābhivādayet // Manu_2.119

ūrdhvaṃ prāṇā hy utkrāmanti yūnaḥ sthavira āyati 
pratyutthānābhivādābhyāṃ punas tān pratipadyate // Manu_2.120

abhivādanaśīlasya nityaṃ vṛddhopasevinaḥ 
catvāri tasya vardhante āyur dharmo yaśo balam // Manu_2.121

abhivādāt paraṃ vipro jyāyāṃsam abhivādayan 
asau nāmāham asmīti svaṃ nāma parikīrtayet // Manu_2.122

nāmadheyasya ye ke cid abhivādaṃ na jānate 
tān prājño 'ham iti brūyāt striyaḥ sarvās tathaiva ca // Manu_2.123

bhoḥśabdaṃ kīrtayed ante svasya nāmno 'bhivādane 
nāmnāṃ svarūpabhāvo hi bhobhāva ṛṣibhiḥ smṛtaḥ // Manu_2.124

āyuṣmān bhava saumyeti vācyo vipro 'bhivādane 
akāraś cāsya nāmno 'nte vācyaḥ pūrvākṣaraḥ plutaḥ // Manu_2.125

yo na vetty abhivādasya vipraḥ pratyabhivādanam 
nābhivādyaḥ sa viduṣā yathā śūdras tathaiva saḥ // Manu_2.126

brāhmaṇaṃ kuśalaṃ pṛcchet kṣatrabandhum anāmayam 
vaiśyaṃ kṣemaṃ samāgamya śūdram ārogyam eva ca // Manu_2.127

avācyo dīkṣito nāmnā yavīyān api yo bhavet 
bhobhavatpūrvakaṃ tv enam abhibhāṣeta dharmavit // Manu_2.128

parapatnī tu yā strī syād asaṃbandhā ca yonitaḥ 
tāṃ brūyād bhavatīty evaṃ subhage bhaginīti ca // Manu_2.129

mātulāṃś ca pitṛvyāṃś ca śvaśurān ṛtvijo gurūn 
asāv aham iti brūyāt pratyutthāya yavīyasaḥ // Manu_2.130

mātṛśvasā mātulānī śvaśrūr atha pitṛśvasā 
saṃpūjyā gurupatnīvat samās tā gurubhāryayā // Manu_2.131

bhrātur bhāryopasaṃgrāhyā savarṇāhany ahany api 
viproṣya tūpasaṃgrāhyā jñātisaṃbandhiyoṣitaḥ // Manu_2.132

pitur bhaginyāṃ mātuś ca jyāyasyāṃ ca svasary api 
mātṛvad vṛttim ātiṣṭhen mātā tābhyo garīyasī // Manu_2.133

daśābdākhyaṃ paurasakhyaṃ pañcābdākhyaṃ kalābhṛtām 
tryabdapūrvaṃ śrotriyāṇāṃ svalpenāpi svayoniṣu // Manu_2.134

brāhmaṇaṃ daśavarṣaṃ tu śatavarṣaṃ tu bhūmipam 
pitāputrau vijānīyād brāhmaṇas tu tayoḥ pitā // Manu_2.135

vittaṃ bandhur vayaḥ karma vidyā bhavati pañcamī 
etāni mānyasthānāni garīyo yad yad uttaram // Manu_2.136

pañcānāṃ triṣu varṇeṣu bhūyāṃsi guṇavanti ca 
yatra syuḥ so 'tra mānārhaḥ śūdro 'pi daśamīṃ gataḥ // Manu_2.137

cakriṇo daśamīsthasya rogiṇo bhāriṇaḥ striyāḥ 
snātakasya ca rājñaś ca panthā deyo varasya ca // Manu_2.138

teṣāṃ tu samāvetānāṃ mānyau snātakapārthivau 
rājasnātakayoś caiva snātako nṛpamānabhāk // Manu_2.139

upanīya tu yaḥ śiṣyaṃ vedam adhyāpayed dvijaḥ 
sakalpaṃ sarahasyaṃ ca tam ācāryaṃ pracakṣate // Manu_2.140

ekadeśaṃ tu vedasya vedāṅgāny api vā punaḥ 
yo 'dhyāpayati vṛttyartham upādhyāyaḥ sa ucyate // Manu_2.141

niṣekādīni karmāṇi yaḥ karoti yathāvidhi 
saṃbhāvayati cānnena sa vipro gurur ucyate // Manu_2.142

agnyādheyaṃ pākayajñān agniṣṭomādikān makhān 
yaḥ karoti vṛto yasya sa tasya rtvig ihocyate // Manu_2.143

ya āvṛṇoty avitathaṃ brahmaṇā śravaṇāv ubhau 
sa mātā sa pitā jñeyas taṃ na druhyet kadā cana // Manu_2.144

upādhyāyān daśācārya ācāryāṇāṃ śataṃ pitā 
sahasraṃ tu pitṝn mātā gauraveṇātiricyate // Manu_2.145

utpādakabrahmadātror garīyān brahmadaḥ pitā 
brahmajanma hi viprasya pretya ceha ca śāśvatam // Manu_2.146

kāmān mātā pitā cainaṃ yad utpādayato mithaḥ 
saṃbhūtiṃ tasya tāṃ vidyād yad yonāv abhijāyate // Manu_2.147

ācāryas tv asya yāṃ jātiṃ vidhivad vedapāragaḥ 
utpādayati sāvitryā sā satyā sājarāmarā // Manu_2.148

alpaṃ vā bahu vā yasya śrutasyopakaroti yaḥ 
tam apīha guruṃ vidyāc chrutopakriyayā tayā // Manu_2.149

brāhmasya janmanaḥ kartā svadharmasya ca śāsitā 
bālo 'pi vipro vṛddhasya pitā bhavati dharmataḥ // Manu_2.150

adhyāpayām āsa pitṝn śiśur āṅgirasaḥ kaviḥ 
putrakā iti hovāca jñānena parigṛhya tān // Manu_2.151

te tam artham apṛcchanta devān āgatamanyavaḥ 
devāś caitān sametyocur nyāyyaṃ vaḥ śiśur uktavān // Manu_2.152

ajño bhavati vai bālaḥ pitā bhavati mantradaḥ 
ajñaṃ hi bālam ity āhuḥ pitety eva tu mantradam // Manu_2.153

na hāyanair na palitair na vittena na bandhubhiḥ 
ṛṣayaś cakrire dharmaṃ yo 'nūcānaḥ sa no mahān // Manu_2.154

viprāṇāṃ jñānato jyaiṣṭhyaṃ kṣatriyāṇāṃ tu vīryataḥ 
vaiśyānāṃ dhānyadhanataḥ śūdrāṇām eva janmataḥ // Manu_2.155

na tena vṛddho bhavati yenāsya palitaṃ śiraḥ 
yo vai yuvāpy adhīyānas taṃ devāḥ sthaviraṃ viduḥ // Manu_2.156

yathā kāṣṭhamayo hastī yathā carmamayo mṛgaḥ 
yaś ca vipro 'nadhīyānas trayas te nāma bibhrati // Manu_2.157

yathā ṣaṇḍho 'phalaḥ strīṣu yathā gaur gavi cāphalā 
yathā cājñe 'phalaṃ dānaṃ tathā vipro 'nṛco 'phalaḥ // Manu_2.158

ahiṃsayaiva bhūtānāṃ kāryaṃ śreyo 'nuśāsanam 
vāk caiva madhurā ślakṣṇā prayojyā dharmam icchatā // Manu_2.159

yasya vāṅganasī śuddhe samyaggupte ca sarvadā 
sa vai sarvam avāpnoti vedāntopagataṃ phalam // Manu_2.160

nāruṃtudaḥ syād ārto 'pi na paradrohakarmadhīḥ 
yayāsyodvijate vācā nālokyāṃ tām udīrayet // Manu_2.161

sammānād brāhmaṇo nityam udvijeta viṣād iva 
amṛtasyeva cākāṅkṣed avamānasya sarvadā // Manu_2.162

sukhaṃ hy avamataḥ śete sukhaṃ ca pratibudhyate 
sukhaṃ carati loke 'sminn avamantā vinaśyati // Manu_2.163

anena kramayogena saṃskṛtātmā dvijaḥ śanaiḥ 
gurau vasan sañcinuyād brahmādhigamikaṃ tapaḥ // Manu_2.164

tapoviśeṣair vividhair vrataiś ca vidhicoditaiḥ 
vedaḥ kṛtsno 'dhigantavyaḥ sarahasyo dvijanmanā // Manu_2.165

vedam eva sadābhyasyet tapas tapsyan dvijottamaḥ 
vedābhyāso hi viprasya tapaḥ param ihocyate // Manu_2.166

ā haiva sa nakhāgrebhyaḥ paramaṃ tapyate tapaḥ 
yaḥ sragvy api dvijo 'dhīte svādhyāyaṃ śaktito 'nvaham // Manu_2.167

yo 'nadhītya dvijo vedam anyatra kurute śramam 
sa jīvann eva śūdratvam āśu gacchati sānvayaḥ // Manu_2.168

mātur agre 'dhijananaṃ dvitīyaṃ mauñjibandhane 
tṛtīyaṃ yajñadīkṣāyāṃ dvijasya śruticodanāt // Manu_2.169

tatra yad brahmajanmāsya mauñjībandhanacihnitam 
tatrāsya mātā sāvitrī pitā tv ācārya ucyate // Manu_2.170

vedapradānād ācāryaṃ pitaraṃ paricakṣate 
na hy asmin yujyate karma kiñ cid ā mauñjibandhanāt // Manu_2.171

nābhivyāhārayed brahma svadhāninayanād ṛte 
śūdreṇa hi samas tāvad yāvad vede na jāyate // Manu_2.172

kṛtopanayanasyāsya vratādeśanam iṣyate 
brahmaṇo grahaṇaṃ caiva krameṇa vidhipūrvakam // Manu_2.173

yady asya vihitaṃ carma yat sūtraṃ yā ca mekhalā 
yo daṇḍo yac ca vasanaṃ tat tad asya vrateṣv api // Manu_2.174

sevetemāṃs tu niyamān brahmacārī gurau vasan 
sanniyamyendriyagrāmaṃ tapovṛddhyartham ātmanaḥ // Manu_2.175

nityaṃ snātvā śuciḥ kuryād devarṣipitṛtarpaṇam 
devatābhyarcanaṃ caiva samidādhānam eva ca // Manu_2.176

varjayen madhu māṃsaṃ ca gandhaṃ mālyaṃ rasān striyaḥ 
śuktāni yāni sarvāṇi prāṇināṃ caiva hiṃsanam // Manu_2.177

abhyaṅgam añjanaṃ cākṣṇor upānacchatradhāraṇam 
kāmaṃ krodhaṃ ca lobhaṃ ca nartanaṃ gītavādanam // Manu_2.178

dyūtaṃ ca janavādaṃ ca parivādaṃ tathānṛtam 
strīṇāṃ ca prekṣaṇālambham upaghātaṃ parasya ca (m: ālambhāav // Manu_2.179

ekaḥ śayīta sarvatra na retaḥ skandayet kva cit 
kāmād dhi skandayan reto hinasti vratam ātmanaḥ // Manu_2.180

svapne siktvā brahmacārī dvijaḥ śukram akāmataḥ 
snātvārkam arcayitvā triḥ punar mām ity ṛcaṃ japet // Manu_2.181

udakumbhaṃ sumanaso gośakṛnmṛttikākuśān 
āhared yāvad arthāni bhaikṣaṃ cāharahaś caret // Manu_2.182

vedayajñair ahīnānāṃ praśastānāṃ svakarmasu 
brahmacāry āhared bhaikṣaṃ gṛhebhyaḥ prayato 'nvaham // Manu_2.183

guroḥ kule na bhikṣeta na jñātikulabandhuṣu 
alābhe tv anyagehānāṃ pūrvaṃ pūrvaṃ vivarjayet // Manu_2.184

sarvaṃ vāpi cared grāmaṃ pūrvoktānām asaṃbhave 
niyamya prayato vācam abhiśastāṃs tu varjayet // Manu_2.185

dūrād āhṛtya samidhaḥ sannidadhyād vihāyasi 
sāyam: prātaś ca juhuyāt tābhir agnim atandritaḥ // Manu_2.186

akṛtvā bhaikṣacaraṇam asamidhya ca pāvakaṃ 
anāturaḥ saptarātram avakīrṇivrataṃ caret // Manu_2.187

bhaikṣeṇa vartayen nityaṃ naikānnādī bhaved vratī 
bhaikṣeṇa vratino vṛttir upavāsasamā smṛtā // Manu_2.188

vratavad devadaivatye pitrye karmaṇy atha rṣivat 
kāmam abhyarthito 'śnīyād vratam asya na lupyate // Manu_2.189

brāhmaṇasyaiva karmaitad upadiṣṭaṃ manīṣibhiḥ 
rājanyavaiśyayos tv evaṃ naitat karma vidhīyate // Manu_2.190

codito guruṇā nityam apracodita eva vā 
kuryād adhyayane yatnam ācāryasya hiteṣu ca // Manu_2.191

śarīraṃ caiva vācaṃ ca buddhīndriyamanāṃsi ca 
niyamya prāñjalis tiṣṭhed vīkṣamāṇo guror mukham // Manu_2.192

nityam uddhṛtapāṇiḥ syāt sādhvācāraḥ susaṃvṛtaḥ 
āsyatām iti coktaḥ sann āsītābhimukhaṃ guroḥ // Manu_2.193

hīnānnavastraveṣaḥ syāt sarvadā gurusannidhau 
uttiṣṭhet prathamaṃ cāsya caramaṃ caiva saṃviśet // Manu_2.194

pratiśrāvaṇasaṃbhāṣe śayāno na samācaret 
nāsīno na ca bhuñjāno na tiṣṭhan na parāṅmukhaḥ // Manu_2.195

āsīnasya sthitaḥ kuryād abhigacchaṃs tu tiṣṭhataḥ 
pratyudgamya tv āvrajataḥ paścād dhāvaṃs tu dhāvataḥ // Manu_2.196

parāṅmukhasyābhimukho dūrasthasyaitya cāntikam 
praṇamya tu śayānasya nideśe caiva tiṣṭhataḥ // Manu_2.197

nīcaṃ śayyāsanaṃ cāsya nityaṃ syād gurusannidhau 
guros tu cakṣurviṣaye na yatheṣṭāsano bhavet // Manu_2.198

nodāhared asya nāma parokṣam api kevalam 
na caivāsyānukurvīta gatibhāṣitaceṣṭitam // Manu_2.199

guror yatra parivādo nindā vāpi pravartate 
karṇau tatra pidhātavyau gantavyaṃ vā tato 'nyataḥ // Manu_2.200

parīvādāt kharo bhavati śvā vai bhavati nindakaḥ 
paribhoktā kṛmir bhavati kīṭo bhavati matsarī // Manu_2.201

dūrastho nārcayed enaṃ na kruddho nāntike striyāḥ 
yānāsanasthaś caivainam avaruhyābhivādayet // Manu_2.202

prativāte 'nuvāte ca nāsīta guruṇā saha 
asaṃśrave caiva guror na kiṃ cid api kīrtayet // Manu_2.203

go'śvoṣṭrayānaprāsādaprastareṣu kaṭeṣu ca 
āsīta guruṇā sārdhaṃ śilāphalakanauṣu ca // Manu_2.204

guror gurau sannihite guruvad vṛttim ācaret 
na cānisṛṣṭo guruṇā svān gurūn abhivādayet // Manu_2.205

vidyāguruṣv evam eva nityā vṛttiḥ svayoniṣu 
pratiṣedhatsu cādharmād dhitaṃ copadiśatsv api // Manu_2.206

śreyaḥsu guruvad vṛttiṃ nityam eva samācaret 
guruputreṣu cāryeṣu guroś caiva svabandhuṣu // Manu_2.207

bālaḥ samānajanmā vā śiṣyo vā yajñakarmaṇi 
adhyāpayan gurusuto guruvan mānam arhati // Manu_2.208

utsādanaṃ ca gātrāṇāṃ snāpanocchiṣṭabhojane 
na kuryād guruputrasya pādayoś cāvanejanam // Manu_2.209

guruvat pratipūjyāḥ syuḥ savarṇā guruyoṣitaḥ 
asavarṇās tu sampūjyāḥ pratyutthānābhivādanaiḥ // Manu_2.210

abhyañjanaṃ snāpanaṃ ca gātrotsādanam eva ca 
gurupatnyā na kāryāṇi keśānāṃ ca prasādhanam // Manu_2.211

gurupatnī tu yuvatir nābhivādyeha pādayoḥ 
pūrṇaviṃśativarṣeṇa guṇadoṣau vijānatā // Manu_2.212

svabhāva eṣa nārīṇāṃ narāṇām iha dūṣaṇam 
ato 'rthān na pramādyanti pramadāsu vipaścitaḥ // Manu_2.213

avidvāṃsam alaṃ loke vidvāṃsam api vā punaḥ 
pramadā hy utpathaṃ netuṃ kāmakrodhavaśānugam // Manu_2.214

mātrā svasrā duhitrā vā na viviktāsano bhavet 
balavān indriyagrāmo vidvāṃsam api karṣati // Manu_2.215

kāmaṃ tu gurupatnīnāṃ yuvatīnāṃ yuvā bhuvi 
vidhivad vandanaṃ kuryād asāv aham iti bruvan // Manu_2.216

viproṣya pādagrahaṇam anvahaṃ cābhivādanam 
gurudāreṣu kurvīta satāṃ dharmam anusmaran // Manu_2.217

yathā khanan khanitreṇa naro vāry adhigacchati 
tathā gurugatāṃ vidyāṃ śuśrūṣur adhigacchati // Manu_2.218

muṇḍo vā jaṭilo vā syād atha vā syāc chikhājaṭaḥ 
nainaṃ grāme 'bhinimlocet sūryo nābhyudiyāt kva cit // Manu_2.219

taṃ ced abhyudiyāt sūryaḥ śayānaṃ kāmacārataḥ 
nimloced vāpy avijñānāj japann upavased dinam // Manu_2.220

sūryeṇa hy abhinirmuktaḥ śayāno 'bhyuditaś ca yaḥ 
prāyaścittam akurvāṇo yuktaḥ syān mahatainasā // Manu_2.221

ācamya prayato nityam ubhe saṃdhye samāhitaḥ 
śucau deśe japañ japyam upāsīta yathāvidhi // Manu_2.222

yadi strī yady avarajaḥ śreyaḥ kiṃ cit samācaret 
tat sarvam ācared yukto yatra cāsya ramen manaḥ // Manu_2.223

dharmārthāv ucyate śreyaḥ kāmārthau dharma eva ca 
artha eveha vā śreyas trivarga iti tu sthitiḥ // Manu_2.224

ācāryaś ca pitā caiva mātā bhrātā ca pūrvajaḥ 
nārtenāpy avamantavyā brāhmaṇena viśeṣataḥ // Manu_2.225

ācāryo brahmaṇo mūrtiḥ pitā mūrtiḥ prajāpateḥ 
mātā pṛthivyā mūrtis tu bhrātā svo mūrtir ātmanaḥ // Manu_2.226

yaṃ mātāpitarau kleśaṃ sahete saṃbhave nṛṇām 
na tasya niṣkṛtiḥ śakyā kartuṃ varṣaśatair api // Manu_2.227

tayor nityaṃ priyaṃ kuryād ācāryasya ca sarvadā 
teṣv eva triṣu tuṣṭeṣu tapaḥ sarvaṃ samāpyate // Manu_2.228

teṣāṃ trayāṇāṃ śuśrūṣā paramaṃ tapa ucyate 
na tair anabhyanujñāto dharmam anyaṃ samācaret // Manu_2.229

ta eva hi trayo lokās ta eva traya āśramāḥ 
ta eva hi trayo vedās ta evoktās trayo 'gnayaḥ // Manu_2.230

pitā vai gārhapatyo 'gnir mātāgnir dakṣiṇaḥ smṛtaḥ 
gurur āhavanīyas tu sāgnitretā garīyasī // Manu_2.231

triṣv apramādyann eteṣu trīn lokān vijayed gṛhī 
dīpyamānaḥ svavapuṣā devavad divi modate // Manu_2.232

imaṃ lokaṃ mātṛbhaktyā pitṛbhaktyā tu madhyamam 
guruśuśrūṣayā tv evaṃ brahmalokaṃ samaśnute // Manu_2.233

sarve tasyādṛtā dharmā yasyaite traya ādṛtāḥ 
anādṛtās tu yasyaite sarvās tasyāphalāḥ kriyāḥ // Manu_2.234

yāvat trayas te jīveyus tāvan nānyaṃ samācaret 
teṣv eva nityaṃ śuśrūṣāṃ kuryāt priyahite rataḥ // Manu_2.235

teṣām anuparodhena pāratryaṃ yad yad ācaret 
tat tan nivedayet tebhyo manovacanakarmabhiḥ // Manu_2.236

triṣv eteṣv itikṛtyaṃ hi puruṣasya samāpyate 
eṣa dharmaḥ paraḥ sākṣād upadharmo 'nya ucyate // Manu_2.237

śraddadhānaḥ śubhāṃ vidyām ādadītāvarād api 
anyād api paraṃ dharmaṃ strīratnaṃ duṣkulād api // Manu_2.238

viṣād apy amṛtaṃ grāhyaṃ bālād api subhāṣitam 
amitrād api sadvṛttam amedhyād api kāñcanam // Manu_2.239

striyo ratnāny atho vidyā dharmaḥ śaucaṃ subhāṣitam 
vividhāni ca śīlpāni samādeyāni sarvataḥ // Manu_2.240

abrāhmaṇād adhyāyanam āpatkāle vidhīyate 
anuvrajyā ca śuśrūṣā yāvad adhyāyanaṃ guroḥ // Manu_2.241

nābrāhmaṇe gurau śiṣyo vāsam ātyantikaṃ vaset 
brāhmaṇe vānanūcāne kāṅkṣan gatim anuttamām // Manu_2.242

yadi tv ātyantikaṃ vāsaṃ rocayeta guroḥ kule 
yuktaḥ paricared enam ā śarīravimokṣaṇāt // Manu_2.243

ā samāpteḥ śarīrasya yas tu śuśrūṣate gurum 
sa gacchaty añjasā vipro brahmaṇaḥ sadma śāśvatam // Manu_2.244

na pūrvaṃ gurave kiṃ cid upakurvīta dharmavit 
snāsyaṃs tu guruṇājñaptaḥ śaktyā gurvartham āharet // Manu_2.245

kṣetraṃ hiraṇyaṃ gām aśvaṃ chatropānaham āsanam 
dhānyaṃ śākaṃ ca vāsāṃsi gurave prītim āvahet // Manu_2.246

ācārye tu khalu prete guruputre guṇānvite 
gurudāre sapiṇḍe vā guruvad vṛttim ācaret // Manu_2.247

eteṣv avidyamāneṣu sthānāsanavihāravān 
prayuñjāno 'gniśuśrūṣāṃ sādhayed deham ātmanaḥ // Manu_2.248

evaṃ carati yo vipro brahmacaryam aviplutaḥ 
sa gacchaty uttamasthānaṃ na ceha jāyate punaḥ // Manu_2.249

ṣaṭtriṃśadābdikaṃ caryaṃ gurau traivedikaṃ vratam 
tadardhikaṃ pādikaṃ vā grahaṇāntikam eva vā // Manu_3.1

vedān adhītya vedau vā vedaṃ vāpi yathākramam 
aviplutabrahmacaryo gṛhasthāśramam āvaset // Manu_3.2

taṃ pratītaṃ svadharmeṇa brahmadāyaharaṃ pituḥ 
sragviṇaṃ talpa āsīnam arhayet prathamaṃ gavā // Manu_3.3

guruṇānumataḥ snātvā samāvṛtto yathāvidhi 
udvaheta dvijo bhāryāṃ savarṇāṃ lakṣaṇānvitām // Manu_3.4

asapiṇḍā ca yā mātur asagotrā ca yā pituḥ 
sā praśastā dvijātīnāṃ dārakarmaṇi maithune // Manu_3.5

mahānty api samṛddhāni go'jāvidhanadhānyataḥ 
strīsaṃbandhe daśaitāni kulāni parivarjayet // Manu_3.6

hīnakriyaṃ niṣpuruṣaṃ niśchando romaśārśasam 
kṣayāmayāvyapasmāriśvitrikuṣṭhikulāni ca // Manu_3.7

nodvahet kapilāṃ kanyāṃ nādhikāṅgīṃ na rogiṇīm 
nālomikāṃ nātilomāṃ na vācāṭāṃ na piṅgalām // Manu_3.8

na rkṣavṛkṣanadīnāmnīṃ nāntyaparvatanāmikām 
na pakṣyahipreṣyanāmnīṃ na ca bhīṣananāmikām // Manu_3.9

avyaṅgāṅgīṃ saumyanāmnīṃ haṃsavāraṇagāminīm 
tanulomakeśadaśanāṃ mṛdvaṅgīm udvahet striyam // Manu_3.10

yasyās tu na bhaved bhrātā na vijñāyeta vā pitā 
nopayaccheta tāṃ prājñaḥ putrikādharmaśaṅkayā // Manu_3.11

savarṇāgre dvijātīnāṃ praśastā dārakarmaṇi 
kāmatas tu pravṛttānām imāḥ syuḥ kramaśo 'varāḥ // Manu_3.12

śūdraiva bhāryā śūdrasya sā ca svā ca viśaḥ smṛte 
te ca svā caiva rājñaś ca tāś ca svā cāgrajanmanaḥ // Manu_3.13

na brāhmaṇakṣatriyayor āpady api hi tiṣṭhatoḥ 
kasmiṃś cid api vṛttānte śūdrā bhāryopadiśyate // Manu_3.14

hīnajātistriyaṃ mohād udvahanto dvijātayaḥ 
kulāny eva nayanty āśu sasantānāni śūdratām // Manu_3.15

śūdrāvedī pataty atrer utathyatanayasya ca 
śaunakasya sutotpattyā tadapatyatayā bhṛgoḥ // Manu_3.16

śūdrāṃ śayanam āropya brāhmaṇo yāty adhogatim 
janayitvā sutaṃ tasyāṃ brāhmaṇyād eva hīyate // Manu_3.17

daivapitryātitheyāni tatpradhānāni yasya tu 
nāśnanti pitṛdevās tan na ca svargaṃ sa gacchati // Manu_3.18

vṛṣalīphenapītasya niḥśvāsopahatasya ca 
tasyāṃ caiva prasūtasya niṣkṛtir na vidhīyate // Manu_3.19

caturṇām api varṇānaṃ pretya ceha hitāhitān 
aṣṭāv imān samāsena strīvivāhān nibodhata // Manu_3.20

brāhmo daivas tathaivārṣaḥ prājāpatyas tathāsuraḥ 
gāndharvo rākṣasaś caiva paiśācaś cāṣṭamo 'dhamaḥ // Manu_3.21

yo yasya dharmyo varṇasya guṇadoṣau ca yasya yau 
tad vaḥ sarvaṃ pravakṣyāmi prasave ca guṇāguṇān // Manu_3.22

ṣaḍ ānupūrvyā viprasya kṣatrasya caturo 'varān 
viṭśūdrayos tu tān eva vidyād dharmyān arākṣasān // Manu_3.23

caturo brāhmaṇasyādyān praśastān kavayo viduḥ 
rākṣasaṃ kṣatriyasyaikam āsuraṃ vaiśyaśūdrayoḥ // Manu_3.24

pañcānāṃ tu trayo dharmyā dvāv adharmyau smṛtāv iha 
paiśācaś cāsuraś caiva na kartavyau kadā cana // Manu_3.25

pṛthak pṛthag vā miśrau vā vivāhau pūrvacoditau 
gāndharvo rākṣasaś caiva dharmyau kṣatrasya tau smṛtau // Manu_3.26

ācchādya cārcayitvā ca śrutaśīlavate svayam 
āhūya dānaṃ kanyāyā brāhmo dharmaḥ prakīrtitaḥ // Manu_3.27

yajñe tu vitate samyag ṛtvije karma kurvate 
alaṅkṛtya sutādānaṃ daivaṃ dharmaṃ pracakṣate // Manu_3.28

ekaṃ gomithunaṃ dve vā varād ādāya dharmataḥ 
kanyāpradānaṃ vidhivad ārṣo dharmaḥ sa ucyate // Manu_3.29

sahobhau caratāṃ dharmam iti vācānubhāṣya ca 
kanyāpradānam abhyarcya prājāpatyo vidhiḥ smṛtaḥ // Manu_3.30

jñātibhyo draviṇaṃ dattvā kanyāyai caiva śaktitaḥ 
kanyāpradānaṃ svācchandyād āsuro dharma ucyate // Manu_3.31

icchayānyonyasaṃyogaḥ kanyāyāś ca varasya ca 
gāndharvaḥ sa tu vijñeyo maithunyaḥ kāmasaṃbhavaḥ // Manu_3.32

hatvā chittvā ca bhittvā ca krośantīṃ rudantīṃ gṛhāt 
prasahya kanyāharaṇaṃ rākṣaso vidhir ucyate // Manu_3.33

suptāṃ mattāṃ pramattāṃ vā raho yatropagacchati 
sa pāpiṣṭho vivāhānāṃ paiśācaś cāṣṭamo 'dhamaḥ // Manu_3.34

adbhir eva dvijāgryāṇāṃ kanyādānaṃ viśiṣyate 
itareṣāṃ tu varṇānām itaretarakāmyayā // Manu_3.35

yo yasyaiṣāṃ vivāhānāṃ manunā kīrtito guṇaḥ 
sarvaṃ śṛṇuta taṃ viprāḥ sarvaṃ kīrtayato mama // Manu_3.36

daśa pūrvān parān vaṃśyān ātmānaṃ caikaviṃśakam 
brāhmīputraḥ sukṛtakṛn mocayaty enasaḥ pitṝn // Manu_3.37

daivoḍhājaḥ sutaś caiva sapta sapta parāvarān 
ārṣoḍhājaḥ sutas trīṃs trīn ṣaṭ ṣaṭ kāyoḍhajaḥ sutaḥ // Manu_3.38

brāhmādiṣu vivāheṣu caturṣv evānupūrvaśaḥ 
brahmavarcasvinaḥ putrā jāyante śiṣṭasammatāḥ // Manu_3.39

rūpasattvaguṇopetā dhanavanto yaśasvinaḥ 
paryāptabhogā dharmiṣṭhā jīvanti ca śataṃ samāḥ // Manu_3.40

itareṣu tu śiṣṭeṣu nṛśaṃsānṛtavādinaḥ 
jāyante durvivāheṣu brahmadharmadviṣaḥ sutāḥ // Manu_3.41

aninditaiḥ strīvivāhair anindyā bhavati prajā 
ninditair ninditā nṝṇāṃ tasmān nindyān vivarjayet // Manu_3.42

pāṇigrahaṇasaṃskāraḥ savarṇāsūpadiśyate 
asavarṇāsv ayaṃ jñeyo vidhir udvāhakarmaṇi // Manu_3.43

śaraḥ kṣatriyayā grāhyaḥ pratodo vaiśyakanyayā 
vasanasya daśā grāhyā śūdrayotkṛṣṭavedane // Manu_3.44

ṛtukālābhigāmī syāt svadāranirataḥ sadā 
parvavarjaṃ vrajec caināṃ tadvrato ratikāmyayā // Manu_3.45

ṛtuḥ svābhāvikaḥ strīṇāṃ rātrayaḥ ṣoḍaśa smṛtāḥ 
caturbhir itaraiḥ sārdham ahobhiḥ sadvigarhitaiḥ // Manu_3.46

tāsām ādyāś catasras tu ninditaikādaśī ca yā 
trayodaśī ca śeṣās tu praśastā daśarātrayaḥ // Manu_3.47

yugmāsu putrā jāyante striyo 'yugmāsu rātriṣu 
tasmād yugmāsu putrārthī saṃviśed ārtave striyam // Manu_3.48

pumān puṃso 'dhike śukre strī bhavaty adhike striyāḥ 
same 'pumān puṃ striyau vā kṣīṇe 'lpe ca viparyayaḥ // Manu_3.49

nindyāsv aṣṭāsu cānyāsu striyo rātriṣu varjayan 
brahmacāry eva bhavati yatra tatrāśrame vasan // Manu_3.50

na kanyāyāḥ pitā vidvān gṛhṇīyāc chulkam aṇv api 
gṛhṇañ śulkaṃ hi lobhena syān naro 'patyavikrayī // Manu_3.51

strīdhanāni tu ye mohād upajīvanti bāndhavāḥ 
nārī yānāni vastraṃ vā te pāpā yānty adhogatim // Manu_3.52

ārṣe gomithunaṃ śulkaṃ ke cid āhur mṛṣaiva tat 
alpo 'py evaṃ mahān vāpi vikrayas tāvad eva saḥ // Manu_3.53

yāsāṃ nādadate śulkaṃ jñātayo na sa vikrayaḥ 
arhaṇaṃ tat kumārīṇām ānṛśaṃsyaṃ ca kevalam // Manu_3.54

pitṛbhir bhrātṛbhiś caitāḥ patibhir devarais tathā 
pūjyā bhūṣayitavyāś ca bahukalyāṇam īpsubhiḥ // Manu_3.55

yatra nāryas tu pūjyante ramante tatra devatāḥ 
yatraitās tu na pūjyante sarvās tatrāphalāḥ kriyāḥ // Manu_3.56

śocanti jāmayo yatra vinaśyaty āśu tat kulam 
na śocanti tu yatraitā vardhate tad dhi sarvadā // Manu_3.57 [= not in M]

jāmayo yāni gehāni śapanty apratipūjitāḥ 
tāni kṛtyāhatānīva vinaśyanti samantataḥ // Manu_3.58 [= not in M]

tasmād etāḥ sadā pūjyā bhūṣaṇācchādanāśanaiḥ 
bhūtikāmair narair nityaṃ satkareṣūtsaveṣu ca // Manu_3.59 [= not in M]

saṃtuṣṭo bhāryayā bhartā bhartrā bhāryā tathaiva ca 
yasminn eva kule nityaṃ kalyāṇaṃ tatra vai dhruvam // Manu_3.60 [= not in M]

yadi hi strī na roceta pumāṃsaṃ na pramodayet 
apramodāt punaḥ puṃsaḥ prajanaṃ na pravartate // Manu_3.61 [= not in M]

striyāṃ tu rocamānāyāṃ sarvaṃ tad rocate kulaṃ 
tasyāṃ tv arocamānāyāṃ sarvam eva na rocate // Manu_3.62 [= ab not in M]

kuvivāhaiḥ kriyālopair vedānadhyayanena ca 
kulāny akulatāṃ yānti brāhmaṇātikrameṇa ca // Manu_3.63 [= not in M]

śilpena vyavahāreṇa śūdrāpatyaiś ca kevalaiḥ 
gobhir aśvaiś ca yānaiś ca kṛṣyā rājopasevayā // Manu_3.64 [= not in M]

ayājyayājanaiś caiva nāstikyena ca karmaṇām 
kulāny āśu vinaśyanti yāni hīnāni mantrataḥ // Manu_3.65 [= not in M]

mantratas tu samṛddhāni kulāny alpadhanāny api 
kulasaṃkhyāṃ ca gacchanti karṣanti ca mahad yaśaḥ // Manu_3.66 [= not in M]

vaivāhike 'gnau kurvīta gṛhyaṃ karma yathāvidhi 
pañcayajñavidhānaṃ ca paktiṃ cānvāhikīṃ gṛhī // Manu_3.67 [= M 3.57]

pañca sūnā gṛhasthasya cullī peṣaṇy upaskaraḥ 
kaṇḍanī codakumbhaś ca badhyate yās tu vāhayan // Manu_3.68 [= M 3.58]

tāsāṃ krameṇa sarvāsāṃ niṣkṛtyarthaṃ maharṣibhiḥ 
pañca kḷptā mahāyajñāḥ pratyahaṃ gṛhamedhinām // Manu_3.69 [= M 3.59]

adhyāpanaṃ brahmayajñaḥ pitṛyajñas tu tarpaṇam 
homo daivo balir bhauto nṛyajño 'tithipūjanam // Manu_3.70 [= M 3.60]

pañcaitān yo mahāayajñān na hāpayati śaktitaḥ 
sa gṛhe 'pi vasan nityaṃ sūnādoṣair na lipyate // Manu_3.71 [= M 3.61]

devatātithibhṛtyānāṃ pitṝṇām ātmanaś ca yaḥ 
na nirvapati pañcānām ucchvasan na sa jīvati // Manu_3.72 [= M 3.62]

ahutaṃ ca hutaṃ caiva tathā prahutam eva ca 
brāhmyaṃ hutaṃ prāśitaṃ ca pañcayajñān pracakṣate // Manu_3.73 [= M 3.63]

japo 'huto huto homaḥ prahuto bhautiko baliḥ 
brāhmyaṃ hutaṃ dvijāgryārcā prāśitaṃ pitṛtarpaṇam // Manu_3.74 [= M 3.64]

svādhyāye nityayuktaḥ syād daive caiveha karmaṇi 
daivakarmaṇi yukto hi bibhartīdaṃ carācaram // Manu_3.75 [= M 3.65]

agnau prāstāhutiḥ samyag ādityam upatiṣṭhate 
ādityāj jāyate vṛṣṭir vṛṣṭer annaṃ tataḥ prajāḥ // Manu_3.76 [= M 3.66]

yathā vāyuṃ samāśritya vartante sarvajantavaḥ 
tathā gṛhastham āśritya vartante sarva āśramāḥ // Manu_3.77 [= M 3.67]

yasmāt trayo 'py āśramiṇo jñānenānnena cānvaham 
gṛhasthenaiva dhāryante tasmāj jyeṣṭhāśramo gṛhī // Manu_3.78 [= M 3.68]

sa saṃdhāryaḥ prayatnena svargam akṣayam icchatā 
sukhaṃ cehecchatātyantaṃ yo 'dhāryo durbalendriyaiḥ // Manu_3.79 [= M 3.69]

ṛṣayaḥ pitaro devā bhūtāny atithayas tathā 
āśāsate kuṭumbibhyas tebhyaḥ kāryaṃ vijānatā // Manu_3.80 [= M 3.70]

svādhyāyenārcayeta rṣīn homair devān yathāvidhi 
pitṝñ śrāddhaiś ca nṝn annair bhūtāni balikarmaṇā // Manu_3.81 [= M 3.71]

kuryād aharahaḥ śrāddham annādyenodakena vā 
payomūlaphalair vāpi pitṛbhyaḥ prītim āvahan // Manu_3.82 [= M 3.72]

ekam apy āśayed vipraṃ pitrarthe pāñcayajñike 
na caivātrāśayet kiṃ cid vaiśvadevaṃ prati dvijam // Manu_3.83 [= M 3.73]

vaiśvadevasya siddhasya gṛhye 'gnau vidhipūrvakam 
ābhyaḥ kuryād devatābhyo brāhmaṇo homam anvaham // Manu_3.84 [= M 3.74]

agneḥ somasya caivādau tayoś caiva samastayoḥ 
viśvebhyaś caiva devebhyo dhanvantaraya eva ca // Manu_3.85 [= M 3.75]

kuhvai caivānumatyai ca prajāpataya eva ca 
saha dyāvāpṛthivyoś ca tathā sviṣṭakṛte 'ntataḥ // Manu_3.86 [= M 3.76]

evaṃ samyagg havir hutvā sarvadikṣu pradakṣiṇam 
indrāntakāppatīndubhyaḥ sānugebhyo baliṃ haret // Manu_3.87 [= M 3.77]

marudbhya iti tu dvāri kṣiped apsv adbhya ity api 
vanaspatibhya ity evaṃ musalolūkhale haret // Manu_3.88 [= M 3.78]

ucchīrṣake śriyai kuryād bhadrakālyai ca pādataḥ 
brahmavāstoṣpatibhyāṃ tu vāstumadhye baliṃ haret // Manu_3.89 [= M 3.79]

viśvebhyaś caiva devebhyo balim ākāśa utkṣipet 
divācarebhyo bhūtebhyo naktaṃcāribhya eva ca // Manu_3.90 [= M 3.80]

pṛṣṭhavāstuni kurvīta baliṃ sarvātmabhūtaye 
pitṛbhyo baliśeṣaṃ tu sarvaṃ dakṣiṇato haret // Manu_3.91 [= M 3.81]

śūnāṃ ca patitānāṃ ca śvapacāṃ pāparogiṇām 
vayasānāṃ kṛmīṇāṃ ca śanakair nirvaped bhuvi // Manu_3.92 [= M 3.82]

evaṃ yaḥ sarvabhūtāni brāhmaṇo nityam arcati 
sa gacchati paraṃ sthānaṃ tejomūrtiḥ pathā rjunā // Manu_3.93 [= M 3.83]

kṛtvaitad balikarmaivam atithiṃ pūrvam āśayet 
bhikṣāṃ ca bhikṣave dadyād vidhivad brahmacāriṇe // Manu_3.94 [= M 3.84]

yat puṇyaphalam āpnoti gāṃ dattvā vidhivad guroḥ 
tat puṇyaphalam āpnoti bhikṣāṃ dattvā dvijo gṛhī // Manu_3.95 [= M 3.85]

bhikṣām apy udapātraṃ vā satkṛtya vidhipūrvakam 
vedatattvārthaviduṣe brāhmaṇāyopapādayet // Manu_3.96 [= M 3.86]

naśyanti havyakavyāni narāṇām avijānatām 
bhasmībhūteṣu vipreṣu mohād dattāni dātṛbhiḥ // Manu_3.97 [= M 3.87]

vidyātapaḥsamṛddheṣu hutaṃ vipramukhāgniṣu 
nistārayati durgāc ca mahataś caiva kilbiṣāt // Manu_3.98 [= M 3.88]

saṃprāptāya tv atithaye pradadyād āsanodake 
annaṃ caiva yathāśakti satkṛtya vidhipūrvakam // Manu_3.99 [= M 3.89]

śilān apy uñchato nityaṃ pañcāgnīn api juhvataḥ 
sarvaṃ sukṛtam ādatte brāhmaṇo 'narcito vasan // Manu_3.100 [= M 3.90]

tṛṇāni bhūmir udakaṃ vāk caturthī ca sūnṛtā 
etāny api satāṃ gehe nocchidyante kadā cana // Manu_3.101 [= M 3.91]

ekarātraṃ tu nivasann atithir brāhmaṇaḥ smṛtaḥ 
anityaṃ hi sthito yasmāt tasmād atithir ucyate // Manu_3.102 [= M 3.92]

naikagrāmīṇam atithiṃ vipraṃ sāṅgatikaṃ tathā 
upasthitaṃ gṛhe vidyād bhāryā yatrāgnayo 'pi vā // Manu_3.103 [= M 3.93]

upāsate ye gṛhasthāḥ parapākam abuddhayaḥ 
tena te pretya paśutāṃ vrajanty annādidāyinaḥ // Manu_3.104 [= M 3.94]

apraṇodyo 'tithiḥ sāyaṃ sūryoḍho gṛhamedhinā 
kāle prāptas tv akāle vā nāsyānaśnan gṛhe vaset // Manu_3.105 [= M 3.95]

na vai svayaṃ tad aśnīyād atithiṃ yan na bhojayet 
dhanyaṃ yaśasyam āyuṣyaṃ svargyaṃ vātithipūjanam // Manu_3.106 [= M 3.96]

āsanāvasathau śayyām anuvrajyām upāsanām 
uttameṣūttamaṃ kuryād dhīne hīnaṃ same samam // Manu_3.107 [= M 3.97]

vaiśvadeve tu nirvṛtte yady anyo 'tithir āvrajet 
tasyāpy annaṃ yathāśakti pradadyān na baliṃ haret // Manu_3.108 [= M 3.98]

na bhojanārthaṃ sve vipraḥ kulagotre nivedayet 
bhojanārthaṃ hi te śaṃsan vāntāśīty ucyate budhaiḥ // Manu_3.109 [= M 3.99]

na brāhmaṇasya tv atithir gṛhe rājanya ucyate 
vaiśyaśūdrau sakhā caiva jñātayo gurur eva ca // Manu_3.110 [= M 3.100]

yadi tv atithidharmeṇa kṣatriyo gṛham āvrajet 
bhuktavatsu ca vipreṣu kāmaṃ tam api bhojayet // Manu_3.111 [= M 3.101]

vaiśyaśūdrāv api prāptau kuṭumbe 'tithidharmiṇau 
bhojayet saha bhṛtyais tāv ānṛśaṃsyaṃ prayojayan // Manu_3.112 [= M 3.102]

itarān api sakhyādīn samprītyā gṛham āgatān 
prakṛtyānnaṃ yathāśakti bhojayet saha bhāryayā // Manu_3.113 [= M 3.103]

suvāsinīḥ kumārīś ca rogiṇo garbhiṇīḥ striyaḥ 
atithibhyo 'gra evaitān bhojayed avicārayan // Manu_3.114 [= M 3.104]

adattvā tu ya etebhyaḥ pūrvaṃ bhuṅkte 'vicakṣaṇaḥ 
sa bhuñjāno na jānāti śvagṛdhrair jagdhim ātmanaḥ // Manu_3.115 [= M 3.105]

bhuktavatsv atha vipreṣu sveṣu bhṛtyeṣu caiva hi 
bhuñjīyātāṃ tataḥ paścād avaśiṣṭaṃ tu dampatī // Manu_3.116 [= M 3.106]

devān ṛṣīn manuṣyāṃś ca pitṝn gṛhyāś ca devatāḥ 
pūjayitvā tataḥ paścād gṛhasthaḥ śeṣabhug bhavet // Manu_3.117 [= M 3.107]

aghaṃ sa kevalaṃ bhuṅkte yaḥ pacaty ātmakāraṇāt 
yajñaśiṣṭāśanaṃ hy etat satām annaṃ vidhīyate // Manu_3.118 [= M 3.108]

rājartviksnātakagurūn priyaśvaśuramātulān 
arhayen madhuparkeṇa parisaṃvatsarāt punaḥ // Manu_3.119 [= M 3.109]

rājā ca śrotriyaś caiva yajñakarmaṇy upasthitau 
madhuparkeṇa saṃpūjyau na tv ayajña iti sthitiḥ // Manu_3.120 [= M 3.110]

sāyaṃ tv annasya siddhasya patny amantraṃ baliṃ haret 
vaiśvadevaṃ hi nāmaitat sāyaṃ prātar vidhīyate // Manu_3.121 [= M 3.111]

pitṛyajñaṃ tu nirvartya vipraś candrakṣaye 'gnimān 
piṇḍānvāhāryakaṃ śrāddhaṃ kuryān māsānumāsikam // Manu_3.122 [= M 3.112]

pitṝṇāṃ māsikaṃ śrāddham anvāhāryaṃ vidur budhāḥ 
tac cāmiṣeṇā kartavyaṃ praśastena prayatnataḥ // Manu_3.123 [= M 3.113]

tatra ye bhojanīyāḥ syur ye ca varjyā dvijottamāḥ 
yāvantaś caiva yaiś cānnais tān pravakṣyāmy aśeṣataḥ // Manu_3.124 [= M 3.114]

dvau daive pitṛkārye trīn ekaikam ubhayatra vā 
bhojayet susamṛddho 'pi na prasajjeta vistare // Manu_3.125 [= M 3.115]

satkriyāṃ deśakālau ca śaucaṃ brāhmaṇasaṃpadaḥ 
pañcaitān vistaro hanti tasmān neheta vistaram // Manu_3.126 [= M 3.116]

prathitā pretakṛtyaiṣā pitryaṃ nāma vidhukṣaye 
tasmin yuktasyaiti nityaṃ pretakṛtyaiva laukikī // Manu_3.127 [= M 3.117]

śrotriyāyaiva deyāni havyakavyāni dātṛbhiḥ 
arhattamāya viprāya tasmai dattaṃ mahāphalam // Manu_3.128 [= M 3.118]

ekaikam api vidvāṃsaṃ daive pitrye ca bhojayet 
puṣkalaṃ phalam āpnoti nāmantrajñān bahūn api // Manu_3.129 [= M 3.119]

dūrād eva parīkṣeta brāhmaṇaṃ vedapāragam 
tīrthaṃ tad dhavyakavyānāṃ pradāne so 'tithiḥ smṛtaḥ // Manu_3.130 [= M 3.120]

sahasraṃ hi sahasrāṇām anṛcāṃ yatra bhuñjate 
ekas tān mantravit prītaḥ sarvān arhati dharmataḥ // Manu_3.131 [= M 3.121]

jñānotkṛṣṭāya deyāni kavyāni ca havīṃṣi ca 
na hi hastāv asṛgdigdhau rudhireṇaiva śudhyataḥ // Manu_3.132 [= M 3.122]

yāvato grasate grāsān havyakavyeṣv amantravit 
tāvato grasate preto dīptaśūlarṣṭyayoguḍān // Manu_3.133 [= M 3.123]

jñānaniṣṭhā dvijāḥ ke cit taponiṣṭhās tathāpare 
tapaḥsvādhyāyaniṣṭhāś ca karmaniṣṭhās tathāpare // Manu_3.134 [= M 3.124]

jñānaniṣṭheṣu kavyāni pratiṣṭhāpyāni yatnataḥ 
havyāni tu yathānyāyaṃ sarveṣv eva caturṣv api // Manu_3.135 [= M 3.125]

aśrotriyaḥ pitā yasya putraḥ syād vedapāragaḥ 
aśrotriyo vā putraḥ syāt pitā syād vedapāragaḥ // Manu_3.136 [= M 3.126]

jyāyāṃsam anayor vidyād yasya syāc chrotriyaḥ pitā 
mantrasaṃpūjanārthaṃ tu satkāram itaro 'rhati // Manu_3.137 [= M 3.127]

na śrāddhe bhojayen mitraṃ dhanaiḥ kāryo 'sya saṃgrahaḥ 
nāriṃ na mitraṃ yaṃ vidyāt taṃ śrāddhe bhojayed dvijam // Manu_3.138 [= M 3.128]

yasya mitrapradhānāni śrāddhāni ca havīṃṣi ca 
tasya pretya phalaṃ nāsti śrāddheṣu ca haviḥṣu ca // Manu_3.139 [= M 3.129]

yaḥ saṃgatāni kurute mohāc chrāddhena mānavaḥ 
sa svargāc cyavate lokāc chrāddhamitro dvijādhamaḥ // Manu_3.140 [= M 3.130]

saṃbhojāni sābhihitā paiśācī dakṣiṇā dvijaiḥ 
ihaivāste tu sā loke gaur andhevaikaveśmani // Manu_3.141 [= M 3.131]

yatheriṇe bījam uptvā na vaptā labhate phalam 
tathānṛce havir dattvā na dātā labhate phalam // Manu_3.142 [= M 3.132]

dātṝn pratigrahītṝṃś ca kurute phalabhāginaḥ 
viduṣe dakṣiṇāṃ dattvā vidhivat pretya ceha ca // Manu_3.143 [= M 3.133]

kāmaṃ śrāddhe 'rcayen mitraṃ nābhirūpam api tv arim 
dviṣatā hi havir bhuktaṃ bhavati pretya niṣphalam // Manu_3.144 [= M 3.134]

yatnena bhojayec chrāddhe bahvṛcaṃ vedapāragam 
śākhāntagam athādhvaryuṃ chandogaṃ tu samāptikam // Manu_3.145 [= M 3.135]

eṣām anyatamo yasya bhuñjīta śrāddham arcitaḥ 
pitṝṇāṃ tasya tṛptiḥ syāc chāśvatī sāptapauruṣī // Manu_3.146 [= M 3.136]

eṣa vai prathamaḥ kalpaḥ pradāne havyakavyayoḥ 
anukalpas tv ayaṃ jñeyaḥ sadā sadbhir anuṣṭhitaḥ // Manu_3.147 [= M 3.137]

mātāmahaṃ mātulaṃ ca svasrīyaṃ śvaśuraṃ gurum 
dauhitraṃ viṭpatiṃ bandhum ṛtvig yājyau ca bhojayet // Manu_3.148 [= M 3.138]

na brāhmaṇaṃ parīkṣeta daive karmaṇi dharmavit 
pitrye karmaṇi tu prāpte parīkṣeta prayatnataḥ // Manu_3.149 [= M 3.139]

ye stenapatitaklībā ye ca nāstikavṛttayaḥ 
tān havyakavyayor viprān anarhān manur abravīt // Manu_3.150 [= M 3.140]

jaṭilaṃ cānadhīyānaṃ durbālaṃ kitavaṃ tathā 
yājayanti ca ye pūgāṃs tāṃś ca śrāddhe na bhojayet // Manu_3.151 [= M 3.141]

cikitsakān devalakān māṃsavikrayiṇas tathā 
vipaṇena ca jīvanto varjyāḥ syur havyakavyayoḥ // Manu_3.152 [= M 3.142]

preṣyo grāmasya rājñaś ca kunakhī śyāvadantakaḥ 
pratiroddhā guroś caiva tyaktāgnir vārdhuṣis tathā // Manu_3.153 [= M 3.143]

yakṣmī ca paśupālaś ca parivettā nirākṛtiḥ 
brahmadviṭ parivittiś ca gaṇābhyantara eva ca // Manu_3.154 [= M 3.144]

kuśīlavo 'vakīrṇī ca vṛṣalīpatir eva ca 
paunarbhavaś ca kāṇaś ca yasya copapatir gṛhe // Manu_3.155 [= M 3.145]

bhṛtakādhyāpako yaś ca bhṛtakādhyāpitas tathā 
śūdraśiṣyo guruś caiva vāgduṣṭaḥ kuṇḍagolakau // Manu_3.156 [= M 3.146]

akāraṇe parityaktā mātāpitror guros tathā 
brāhmair yaunaiś ca saṃbandhaiḥ saṃyogaṃ patitair gataḥ // Manu_3.157 [= M 3.147]

agāradāhī garadaḥ kuṇḍāśī somavikrayī 
samudrayāyī bandī ca tailikaḥ kūṭakārakaḥ // Manu_3.158 [= M 3.148]

pitrā vivadamānaś ca kitavo madyapas tathā 
pāparogy abhiśastaś ca dāmbhiko rasavikrayī // Manu_3.159 [= M 3.149]

dhanuḥśarāṇāṃ kartā ca yaś cāgredidhiṣūpatiḥ 
mitradhrug dyūtavṛttiś ca putrācāryas tathaiva ca // Manu_3.160 [= M 3.150]

bhrāmarī ganḍamālī ca śvitry atho piśunas tathā 
unmatto 'ndhaś ca varjyāḥ syur vedanindaka eva ca // Manu_3.161 [= M 3.151]

hastigo'śvoṣṭradamako nakṣatrair yaś ca jīvati 
pakṣiṇāṃ poṣako yaś ca yuddhācāryas tathaiva ca // Manu_3.162 [= M 3.152]

srotasāṃ bhedako yaś ca teṣāṃ cāvaraṇe rataḥ 
gṛhasaṃveśako dūto vṛkṣāropaka eva ca // Manu_3.163 [= M 3.153]

śvakrīḍī śyenajīvī ca kanyādūṣaka eva ca 
hiṃsro vṛṣalavṛttiś ca gaṇānāṃ caiva yājakaḥ // Manu_3.164 [= M 3.154]

ācārahīnaḥ klībaś ca nityaṃ yācanakas tathā 
kṛṣijīvī ślīpadī ca sadbhir nindita eva ca // Manu_3.165 [= M 3.155]

aurabhriko māhiṣikaḥ parapūrvāpatis tathā 
pretaniryāpakaś caiva varjanīyāḥ prayatnataḥ // Manu_3.166 [= M 3.156]

etān vigarhitācārān apāṅkteyān dvijādhamān 
dvijātipravaro vidvān ubhayatra vivarjayet // Manu_3.167 [= M 3.157]

brāhmaṇo tv anadhīyānas tṛṇāgnir iva śāmyati 
tasmai havyaṃ na dātavyaṃ na hi bhasmani hūyate // Manu_3.168 [= M 3.158]

apāṅktadāne yo dātur bhavaty ūrdhvaṃ phalodayaḥ 
daive haviṣi pitrye vā taṃ pravaksyāmy aśeṣataḥ // Manu_3.169 [= M 3.159]

avratair yad dvijair bhuktaṃ parivetrādibhis tathā 
apāṅkteyair yad anyaiś ca tad vai rakṣāṃsi bhuñjate // Manu_3.170 [= M 3.160]

dārāgnihotrasaṃyogaṃ kurute yo 'graje sthite 
parivettā sa vijñeyaḥ parivittis tu pūrvajaḥ // Manu_3.171 [= M 3.161]

parivittiḥ parivettā yayā ca parividyate 
sarve te narakaṃ yānti dātṛyājakapañcamāḥ // Manu_3.172 [= M 3.162]

bhrātur mṛtasya bhāryāyāṃ yo 'nurajyeta kāmataḥ 
dharmeṇāpi niyuktāyāṃ sa jñeyo didhiṣūpatiḥ // Manu_3.173 [= M 3.163]

paradāreṣu jāyete dvau sutau kuṇḍagolakau 
patyau jīvati kuṇḍaḥ syān mṛte bhartari golakaḥ // Manu_3.174 [= M 3.164]

tau tu jātau parakṣetre prāṇinau pretya ceha ca 
dattāni havyakavyāni nāśayanti pradāyinām // Manu_3.175 [= M 3.165]

apāṅktyo yāvataḥ paṅktyān bhuñjānān anupaśyati 
tāvatāṃ na phalaṃ tatra dātā prāpnoti bāliśaḥ // Manu_3.176 [= M 3.166]

vīkṣyāndho navateḥ kāṇaḥ ṣaṣṭeḥ śvitrī śatasya tu 
pāparogī sahasrasya dātur nāśayate phalam // Manu_3.177 [= M 3.167]

yāvataḥ saṃspṛśed aṅgair brāhmaṇāñ śūdrayājakaḥ 
tāvatāṃ na bhaved dātuḥ phalaṃ dānasya paurtikam // Manu_3.168 [= M 3.168]

vedavic cāpi vipro 'sya lobhāt kṛtvā pratigraham 
vināśaṃ vrajati kṣipram āmapātram ivāmbhasi // Manu_3.179 [= M 3.169]

somavikrayiṇe viṣṭhā bhiṣaje pūyaśoṇitam 
naṣṭaṃ devalake dattam apratiṣṭhaṃ tu vārdhuṣau // Manu_3.180 [= M 3.170]

yat tu vāṇijake dattaṃ neha nāmutra tad bhavet 
bhasmanīva hutaṃ dravyaṃ tathā paunarbhave dvije // Manu_3.181 [= M 3.171]

itareṣu tv apāṅktyeṣu yathoddiṣṭeṣv asādhuṣu 
medo'sṛṅmāṃsamajjāsthi vadanty annaṃ manīṣiṇaḥ // Manu_3.182 [= M 3.172]

apāṅktyopahatā paṅktiḥ pāvyate yair dvijottamaiḥ 
tān nibodhata kārtsnyena dvijāgryān paṅktipāvanān // Manu_3.183 [= M 3.173]

agryāḥ sarveṣu vedeṣu sarvapravacaneṣu ca 
śrotriyānvayajāś caiva vijñeyāḥ paṅktipāvanāḥ // Manu_3.184 [= M 3.174]

triṇāciketaḥ pañcāgnis trisuparṇaḥ ṣaḍaṅgavit 
brahmadeyātmasantāno jyeṣṭhasāmaga eva ca // Manu_3.185 [= M 3.175]

vedārthavit pravaktā ca brahmacārī sahasradaḥ 
śatāyuś caiva vijñeyā brāhmaṇāḥ paṅktipāvanāḥ // Manu_3.186 [= M 3.176]

pūrvedyur aparedyur vā śrāddhakarmaṇy upasthite 
nimantrayeta tryavarān samyag viprān yathoditān // Manu_3.187 [= M 3.177]

nimantrito dvijaḥ pitrye niyatātmā bhavet sadā 
na ca chandāṃsy adhīyīta yasya śrāddhaṃ ca tad bhavet // Manu_3.188 [= M 3.178]

nimantritān hi pitara upatiṣṭhanti tān dvijān 
vāyuvac cānugacchanti tathāsīnān upāsate // Manu_3.189 [= M 3.179]

ketitas tu yathānyāyaṃ havye kavye dvijottamaḥ 
kathaṃ cid apy atikrāman pāpaḥ sūkaratāṃ vrajet // Manu_3.190 [= M 3.180]

āmantritas tu yaḥ śrāddhe vṛśalyā saha modate 
dātur yad duṣkṛtaṃ kiṃ cit tat sarvaṃ pratipadyate // Manu_3.191 [= M 3.181]

akrodhanāḥ śaucaparāḥ satataṃ brahmacāriṇaḥ 
nyastaśastrā mahābhāgāḥ pitaraḥ pūrvadevatāḥ // Manu_3.192 [= M 3.182]

yasmād utpattir eteṣāṃ sarveṣām apy aśeṣataḥ 
ye ca yair upacaryāḥ syur niyamais tān nibodhata // Manu_3.193 [= M 3.183]

manor hairaṇyagarbhasya ye marīcyādayaḥ sutāḥ 
teṣām ṛṣīṇāṃ sarveṣāṃ putrāḥ pitṛgaṇāḥ smṛtāḥ // Manu_3.194 [= M 3.184]

virāṭsutāḥ somasadaḥ sādhyānāṃ pitaraḥ smṛtāḥ 
agniṣvāttāś ca devānāṃ mārīcā lokaviśrutāḥ // Manu_3.195 [= M 3.185]

daityadānavayakṣāṇāṃ gandharvoragarakṣasām 
suparṇakinnarāṇāṃ ca smṛtā barhiṣado 'trijāḥ // Manu_3.196 [= M 3.186]

somapā nāma viprāṇāṃ kṣatriyāṇāṃ havirbhujaḥ 
vaiśyānām ājyapā nāma śūdrāṇāṃ tu sukālinaḥ // Manu_3.197 [= M 3.187]

somapās tu kaveḥ putrā haviṣmanto 'ṅgiraḥsutāḥ 
pulastyasyājyapāḥ putrā vasiṣṭhasya sukālinaḥ // Manu_3.198 [= M 3.188]

agnidagdhānagnidagdhān kāvyān barhiṣadas tathā 
agniṣvāttāṃś ca saumyāṃś ca viprāṇām eva nirdiśet // Manu_3.199 [= M 3.189]

ya ete tu gaṇā mukhyāḥ pitṝṇāṃ parikīrtitāḥ 
teṣām apīha vijñeyaṃ putrapautram anantakam // Manu_3.200 [= M 3.190]

ṛṣibhyaḥ pitaro jātāḥ pitṛbhyo devamānavāḥ 
devebhyas tu jagat sarvaṃ caraṃ sthāṇv anupūrvaśaḥ // Manu_3.201 [= M 3.191]

rājatair bhājanair eṣām atho vā rajatānvitaiḥ 
vāry api śraddhayā dattam akṣayāyopakalpate // Manu_3.202 [= M 3.192]

daivakāryād dvijātīnāṃ pitṛkāryaṃ viśiṣyate 
daivaṃ hi pitṛkāryasya pūrvam āpyāyanaṃ smṛtam // Manu_3.203 [= M 3.193]

teṣām ārakṣabhūtaṃ tu pūrvaṃ daivaṃ niyojayet 
raksāṃsi vipralumpanti śrāddham ārakṣavarjitam // Manu_3.204 [= M 3.194]

daivādyantaṃ tad īheta pitrādyantaṃ na tad bhavet 
pitrādyantaṃ tv īhamānaḥ kṣipraṃ naśyati sānvayaḥ // Manu_3.205 [= M 3.195]

śuciṃ deśaṃ viviktaṃ ca gomayenopalepayet 
dakṣināpravaṇaṃ caiva prayatnenopapādayet // Manu_3.206 [= M 3.196]

avakāśeṣu cokṣeṣu jalatīreṣu caiva hi 
vivikteṣu ca tuṣyanti dattena pitaraḥ sadā // Manu_3.207 [= M 3.197]

āsaneṣūpakḷpteṣu barhiṣmatsu pṛthakpṛthak 
upaspṛṣṭodakān samyag viprāṃs tān upaveśayet // Manu_3.208 [= M 3.198]

upaveśya tu tān viprān āsaneṣv ajugupsitān 
gandhamālyaiḥ surabhibhir arcayed daivapūrvakam // Manu_3.209 [= M 3.199]

teṣām udakam ānīya sapavitrāṃs tilān api 
agnau kuryād anujñāto brāhmaṇo brāhmaṇaiḥ saha // Manu_3.210 [= M 3.200]

agneḥ somayamābhyāṃ ca kṛtvāpyāyanam āditaḥ 
havirdānena vidhivat paścāt saṃtarpayet pitṝn // Manu_3.211 [= M 3.201]

agnyabhāve tu viprasya pāṇāv evopapādayet 
yo hy agniḥ sa dvijo viprair mantradarśibhir ucyate // Manu_3.212 [= M 3.202]

akrodhanān suprasādān vadanty etān purātanān 
lokasyāpyāyane yuktān śrāddhadevān dvijottamān // Manu_3.213 [= M 3.203]

apasavyam agnau kṛtvā sarvam āvṛtya vikramam 
apasavyena hastena nirvaped udakaṃ bhuvi // Manu_3.214 [= M 3.204]

trīṃs tu tasmād dhaviḥśeṣāt piṇḍān kṛtvā samāhitaḥ 
audakenaiva vidhinā nirvaped dakṣiṇāmukhaḥ // Manu_3.215 [= M 3.205]

nyupya piṇḍāṃs tatas tāṃs tu prayato vidhipūrvakam 
teṣu darbheṣu taṃ hastaṃ nirmṛjyāl lepabhāginām // Manu_3.216 [= M 3.206]

ācamyodakparāvṛtya trir āyamya śanair asūn 
ṣaḍ ṛtūṃś ca namaskuryāt pitṝn eva ca mantravat // Manu_3.217 [= M 3.207]

udakaṃ ninayec cheṣaṃ śanaiḥ piṇḍāntike punaḥ 
avajighrec ca tān piṇḍān yathānyuptān samāhitaḥ // Manu_3.218 [= M 3.208]

piṇḍebhyas tv alpikāṃ mātrāṃ samādāyānupūrvaśaḥ 
tān eva viprān āsīnān vidhivat pūrvam āśayet // Manu_3.219 [= M 3.209]

dhriyamāṇe tu pitari pūrveṣām eva nirvapet 
vipravad vāpi taṃ śrāddhe svakaṃ pitaram āśayet // Manu_3.220 [= M 3.210]

pitā yasya nivṛttaḥ syāj jīvec cāpi pitāmahaḥ 
pituḥ sa nāma saṅkīrtya kīrtayet prapitāmaham // Manu_3.221 [= M 3.211]

pitāmaho vā tacchrāddhaṃ bhuñjītety abravīn manuḥ 
kāmaṃ vā samanujñātaḥ svayam eva samācaret // Manu_3.222 [= M 3.212]

teṣāṃ dattvā tu hasteṣu sapavitraṃ tilodakam 
tatpiṇḍāgraṃ prayaccheta svadhaiṣām astv iti bruvan // Manu_3.223 [= M 3.213]

pāṇibhyāṃ tūpasaṃgṛhya svayam annasya vardhitam 
viprāntike pitṝn dhyāyan śanakair upanikṣipet // Manu_3.224 [= M 3.214]

ubhayor hastayor muktaṃ yad annam upanīyate 
tad vipralumpanty asurāḥ sahasā duṣṭacetasaḥ // Manu_3.225 [= M 3.215]

guṇāṃś ca sūpaśākādyān payo dadhi ghṛtaṃ madhu 
vinyaset prayataḥ pūrvaṃ bhūmāv eva samāhitaḥ // Manu_3.226 [= M 3.216]

bhakṣyaṃ bhojyaṃ ca vividhaṃ mūlāni ca phalāni ca 
hṛdyāni caiva māṃsāni pānāni surabhīṇi ca // Manu_3.227 [= M 3.217]

upanīya tu tat sarvaṃ śanakaiḥ susamāhitaḥ 
pariveṣayeta prayato guṇān sarvān pracodayan // Manu_3.228 [= M 3.218]

nāsram āpātayej jātu na kupyen nānṛtaṃ vadet 
na pādena spṛśed annaṃ na caitad avadhūnayet // Manu_3.229 [= M 3.219]

asraṃ gamayati pretān kopo 'rīn anṛtaṃ śunaḥ 
pādasparśas tu rakṣāṃsi duṣkṛtīn avadhūnanam // Manu_3.230 [= M 3.220]

yad yad roceta viprebhyas tat tad dadyād amatsaraḥ 
brahmodyāś ca kathāḥ kuryāt pitṝṇām etad īpsitam // Manu_3.231 [= M 3.221]

svādhyāyaṃ śrāvayet pitrye dharmaśāstrāṇi caiva hi 
ākhyānānītihāsāṃś ca purāṇāni khilāni ca // Manu_3.232 [= M 3.222]

harṣayed brāhmaṇāṃs tuṣṭo bhojayec ca śanaiḥśanaiḥ 
annādyenāsakṛc caitān guṇaiś ca paricodayet // Manu_3.233 [= M 3.223]

vratastham api dauhitraṃ śrāddhe yatnena bhojayet 
kutapaṃ cāsanaṃ dadyāt tilaiś ca vikiren mahīm // Manu_3.234 [= M 3.224]

trīṇi śrāddhe pavitrāṇi dauhitraḥ kutapas tilāḥ 
trīṇi cātra praśaṃsanti śaucam akrodham atvarām // Manu_3.235 [= M 3.225]

atyuṣṇaṃ sarvam annaṃ syād bhuñjīraṃs te ca vāgyatāḥ 
na ca dvijātayo brūyur dātrā pṛṣṭā havirguṇān // Manu_3.236 [= M 3.226]

yāvad uṣmā bhavaty annaṃ yāvad aśnanti vāgyatāḥ 
pitaras tāvad aśnanti yāvan noktā havirguṇāḥ // Manu_3.237 [= M 3.227]

yad veṣṭitaśirā bhuṅkte yad bhuṅkte dakṣiṇāmukhaḥ 
sopānatkaś ca yad bhuṅkte tad vai rakṣāṃsi bhuñjate // Manu_3.238 [= M 3.228]

cāṇḍālaś ca varāhaś ca kukkuṭaḥ śvā tathaiva ca 
rajasvalā ca ṣaṇḍhaś ca nekṣerann aśnato dvijān // Manu_3.239 [= M 3.229]

home pradāne bhojye ca yad ebhir abhivīkṣyate 
daive haviṣi pitrye vā tad gacchaty ayathātatham // Manu_3.240 [= M 3.230]

ghrāṇena sūkaro hanti pakṣavātena kukkuṭaḥ 
śvā tu dṛṣṭinipātena sparśeṇāvaravarṇajaḥ // Manu_3.241 [= M 3.231]

khañjo vā yadi vā kāṇo dātuḥ preṣyo 'pi vā bhavet 
hīnātiriktagātro vā tam apy apanayet punaḥ // Manu_3.242 [= M 3.232]

brāhmaṇaṃ bhikṣukaṃ vāpi bhojanārtham upasthitam 
brāhmaṇair abhyanujñātaḥ śaktitaḥ pratipūjayet // Manu_3.243 [= M 3.233]

sārvavarṇikam annādyaṃ saṃnīyāplāvya vāriṇā 
samutsṛjed bhuktavatām agrato vikiran bhuvi // Manu_3.244 [= M 3.234]

asaṃskṛtapramītānāṃ tyāgināṃ kulayoṣitām 
ucchiṣṭaṃ bhāgadheyaṃ syād darbheṣu vikiraś ca yaḥ // Manu_3.245 [= M 3.235]

uccheṣaṇāṃ bhūmigatam ajihmasyāśaṭhasya ca 
dāsavargasya tat pitrye bhāgadheyaṃ pracakṣate // Manu_3.246 [= M 3.236]

āsapiṇḍakriyākarma dvijāteḥ saṃsthitasya tu 
adaivaṃ bhojayec chrāddhaṃ piṇḍam ekaṃ ca nirvapet // Manu_3.247 [= M 3.237]

sahapiṇḍakriyāyāṃ tu kṛtāyām asya dharmataḥ 
anayaivāvṛtā kāryaṃ piṇḍanirvapanaṃ sutaiḥ // Manu_3.248 [= M 3.238]

śrāddhaṃ bhuktvā ya ucchiṣṭaṃ vṛṣalāya prayacchati 
sa mūḍho narakaṃ yāti kālasūtram avākśirāḥ // Manu_3.249 [= M 3.239]

śrāddhabhug vṛṣalītalpaṃ tad ahar yo 'dhigacchati 
tasyāḥ purīṣe taṃ māsaṃ pitaras tasya śerate // Manu_3.250 [= M 3.240]

pṛṣṭvā svaditam ity evaṃ tṛptān ācāmayet tataḥ 
ācāntāṃś cānujānīyād abhito ramyatām iti // Manu_3.251 [= M 3.241]

svadhāstv ity eva taṃ brūyur brāhmaṇās tadanantaram 
svadhākāraḥ parā hy āṣīḥ sarveṣu pitṛkarmasu // Manu_3.252 [= M 3.242]

tato bhuktavatāṃ teṣām annaśeṣaṃ nivedayet 
yathā brūyus tathā kuryād anujñātas tato dvijaiḥ // Manu_3.253 [= M 3.243]

pitrye svaditam ity eva vācyaṃ goṣṭhe tu suśṛtam 
saṃpannam ity abhyudaye daive rucitam ity api // Manu_3.254 [= M 3.244]

aparāhṇas tathā darbhā vāstusaṃpādanaṃ tilāḥ 
sṛṣṭir mṛṣṭir dvijāś cāgryāḥ śrāddhakarmasu saṃpadaḥ // Manu_3.255 [= M 3.245]

darbhāḥ pavitraṃ pūrvāhṇo haviṣyāṇi ca sarvaśaḥ 
pavitraṃ yac ca pūrvoktaṃ vijñeyā havyasaṃpadaḥ // Manu_3.256 [= M 3.246]

munyannāni payaḥ somo māṃsaṃ yac cānupaskṛtam 
aksāralavaṇaṃ caiva prakṛtyā havir ucyate // Manu_3.257 [= M 3.247]

visṛjya brāhmaṇāṃs tāṃs tu niyato vāgyataḥ śuciḥ 
dakṣiṇāṃ diśam ākāṅkṣan yācetemān varān pitṝn // Manu_3.258 [= M 3.248]

dātāro no 'bhivardhantāṃ vedāḥ saṃtatir eva ca 
śraddhā ca no mā vyagamad bahudeyaṃ ca no 'stv iti // Manu_3.259 [= M 3.249]

evaṃ nirvapaṇaṃ kṛtvā piṇḍāṃs tāṃs tadanantaram 
gāṃ vipram ajam agniṃ vā prāśayed apsu vā kṣipet // Manu_3.260 [= M 3.250]

piṇḍanirvapaṇaṃ ke cit parastād eva kurvate 
vayobhiḥ khādayanty anye prakṣipanty anale 'psu vā // Manu_3.261 [= M 3.251]

pativratā dharmapatnī pitṛpūjanatatparā 
madhyamaṃ tu tataḥ piṇḍam adyāt samyak sutārthinī // Manu_3.262 [= M 3.252]

āyuṣmantaṃ sutaṃ sūte yaśomedhāsamanvitam 
dhanavantaṃ prajāvantaṃ sāttvikaṃ dhārmikaṃ tathā // Manu_3.263 [= M 3.253]

praksālya hastāv ācāmya jñātiprāyaṃ prakalpayet 
jñātibhyaḥ satkṛtaṃ dattvā bāndhavān api bhojayet // Manu_3.264 [= M 3.254]

uccheṣaṇaṃ tu tat tiṣṭhed yāvad viprā visarjitāḥ 
tato gṛhabaliṃ kuryād iti dharmo vyavasthitaḥ // Manu_3.265 [= M 3.255]

havir yac cirarātrāya yac cānantyāya kalpate 
pitṛbhyo vidhivad dattaṃ tat pravakṣyāmy aśeṣataḥ // Manu_3.266 [= M 3.256]

tilair vrīhiyavair māṣair adbhir mūlaphalena vā 
dattena māsaṃ tṛpyanti vidhivat pitaro nṛnām // Manu_3.267 [= M 3.257]

dvau māsau matsyamāṃsena trīn māsān hāriṇena tu 
aurabhreṇātha caturaḥ śākunenātha pañca vai // Manu_3.268 [= M 3.258]

ṣaṇmāsāṃś chāgamāṃsena pārṣatena ca sapta vai 
aṣṭāv enasya māṃsena rauraveṇa navaiva tu // Manu_3.269 [= M 3.259]

daśamāsāṃs tu tṛpyanti varāhamahiṣāmiṣaiḥ 
śaśakūrmayos tu māṃsena māsān ekādaśaiva tu // Manu_3.270 [= M 3.260]

saṃvatsaraṃ tu gavyena payasā pāyasena ca 
vārdhrīṇasasya māṃsena tṛptir dvādaśavārṣikī // Manu_3.271 [= M 3.261]

kālaśākaṃ mahāśalkāḥ khaṅgalohāmiṣaṃ madhu 
ānantyāyaiva kalpyante munyannāni ca sarvaśaḥ // Manu_3.272 [= M 3.262]

yat kiṃ cin madhunā miśraṃ pradadyāt tu trayodaśīm 
tad apy akṣayam eva syād varṣāsu ca maghāsu ca // Manu_3.273 [= M 3.263]

api naḥ sa kule bhūyād yo no dadyāt trayodaśīm 
pāyasaṃ madhusarpirbhyāṃ prāk chāye kuñjarasya ca // Manu_3.274 [= M 3.264]

yad yad dadāti vidhivat samyak śraddhāsamanvitaḥ 
tat tat pitṝṇāṃ bhavati paratrānantam akṣayam // Manu_3.275 [= M 3.265]

kṛṣṇapakṣe daśamyādau varjayitvā caturdaśīm 
śrāddhe praśastās tithayo yathaitā na tathetarāḥ // Manu_3.276 [= M 3.266]

yukṣu kurvan dinarkṣeṣu sarvān kāmān samaśnute 
ayukṣu tu pitṝn sarvān prajāṃ prāpnoti puṣkalām // Manu_3.277 [= M 3.267]

yathā caivāparaḥ pakṣaḥ pūrvapakṣād viśiṣyate 
tathā śrāddhasya pūrvāhṇād aparāhṇo viśiṣyate // Manu_3.278 [= M 3.268]

prācīnāvītinā samyag apasavyam atandriṇā 
pitryam ā nidhanāt kāryaṃ vidhivad darbhapāṇinā // Manu_3.279 [= M 3.269]

rātrau śrāddhaṃ na kurvīta rākṣasī kīrtitā hi sā 
saṃdhyayor ubhayoś caiva sūrye caivācirodite // Manu_3.280 [= M 3.270]

anena vidhinā śrāddhaṃ trir abdasyeha nirvapet 
hemantagrīṣmavarṣāsu pāñcayajñikam anvaham // Manu_3.281 [= M 3.271]

na paitṛyajñiyo homo laukike 'gnau vidhīyate 
na darśena vinā śrāddham āhitāgner dvijanmanaḥ // Manu_3.282 [= M 3.272]

yad eva tarpayaty adbhiḥ pitṝn snātvā dvijottamaḥ 
tenaiva kṛtsnam āpnoti pitṛyajñakriyāphalam // Manu_3.283 [= M 3.273]

vasūn vadanti tu pitṝn rudrāṃś caiva pitāmahān 
prapitāmahāṃs tathādityān śrutir eṣā sanātanī // Manu_3.284 [= M 3.274]

vighasāśī bhaven nityaṃ nityaṃ vāmṛtabhojanaḥ 
vighaso bhuktaśeṣaṃ tu yajñaśeṣaṃ tathāmṛtam // Manu_3.285 [= M 3.275]

etad vo 'bhihitaṃ sarvaṃ vidhānaṃ pāñcayajñikam 
dvijātimukhyavṛttīnāṃ vidhānaṃ śrūyatām iti // Manu_3.286 [= M 3.276]

caturtham āyuṣo bhāgam uṣitvādyaṃ gurau dvijāḥ 
dvitīyam āyuṣo bhāgaṃ kṛtadāro gṛhe vaset // Manu_4.1

adroheṇaiva bhūtānām alpadroheṇa vā punaḥ 
yā vṛttis tāṃ samāsthāya vipro jīved anāpadi // Manu_4.2

yātrāmātraprasiddhyarthaṃ svaiḥ karmabhir agarhitaiḥ 
akleśena śarīrasya kurvīta dhanasaṃcayam // Manu_4.3

ṛtāmṛtābhyāṃ jīvet tu mṛtena pramṛtena vā 
satyānṛtābhyām api vā na śvavṛttyā kadā cana // Manu_4.4

ṛtam uñchaśilaṃ jñeyam amṛtaṃ syād ayācitam 
mṛtaṃ tu yācitaṃ bhaikṣaṃ pramṛtaṃ karṣaṇaṃ smṛtam // Manu_4.5

satyānṛtaṃ tu vāṇijyaṃ tena caivāpi jīvyate 
sevā śvavṛttir ākhyātā tasmāt tāṃ parivarjayet // Manu_4.6

kusūladhānyako vā syāt kumbhīdhānyaka eva vā 
tryahaihiko vāpi bhaved aśvastanika eva vā // Manu_4.7

caturṇām api caiteṣāṃ dvijānāṃ gṛhamedhinām 
jyāyān paraḥ paro jñeyo dharmato lokajittamaḥ // Manu_4.8

ṣaṭkarmaiko bhavaty eṣāṃ tribhir anyaḥ pravartate 
dvābhyām ekaś caturthas tu brahmasattreṇa jīvati // Manu_4.9

vartayaṃś ca śiloñchābhyām agnihotraparāyaṇaḥ 
iṣṭīḥ pārvāyaṇāntīyāḥ kevalā nirvapet sadā // Manu_4.10

na lokavṛttaṃ varteta vṛttihetoḥ kathaṃ cana 
ajihmām aśathāṃ śuddhāṃ jīved brāhmaṇajīvikām // Manu_4.11

saṃtoṣaṃ param āsthāya sukhārthī saṃyato bhavet 
saṃtoṣamūlaṃ hi sukhaṃ duḥkhamūlaṃ viparyayaḥ // Manu_4.12

ato 'nyatamayā vṛttyā jīvaṃs tu snātako dvijaḥ 
svargāyuṣyayaśasyāni vratāṇīmāni dhārayet // Manu_4.13

vedoditaṃ svakaṃ karma nityaṃ kuryād atandritaḥ 
tad dhi kurvan yathāśakti prāpnoti paramāṃ gatim // Manu_4.14

nehetārthān prasaṅgena na viruddhena karmaṇā 
na vidyamāneṣv artheṣu nārtyām api yatas tataḥ // Manu_4.15

indriyārtheṣu sarveṣu na prasajyeta kāmataḥ 
atiprasaktiṃ caiteṣāṃ manasā saṃnivartayet // Manu_4.16

sarvān parityajed arthān svādhyāyasya virodhinaḥ 
yathā tathādhyāpayaṃs tu sā hy asya kṛtakṛtyatā // Manu_4.17

vayasaḥ karmaṇo 'rthasya śrutasyābhijanasya ca 
veṣavāgbuddhisārūpyam ācaran vicared iha // Manu_4.18

buddhivṛddhikarāṇy āśu dhanyāni ca hitāni ca 
nityaṃ śāstrāṇy avekṣeta nigamāṃś caiva vaidikān // Manu_4.19

yathā yathā hi puruṣaḥ śāstraṃ samadhigacchati 
tathā tathā vijānāti vijñānaṃ cāsya rocate // Manu_4.20

ṛṣiyajñaṃ devayajñaṃ bhūtayajñaṃ ca sarvadā 
nṛyajñaṃ pitṛyajñaṃ ca yathāśakti na hāpayet // Manu_4.21

etān eke mahāyajñān yajñaśāstravido janāḥ 
anīhamānāḥ satatam indriyeṣv eva juhvati // Manu_4.22

vācy eke juhvati prāṇaṃ prāṇe vācaṃ ca sarvadā 
vāci prāṇe ca paśyanto yajñanirvṛttim akṣayām // Manu_4.23

jñānenaivāpare viprā yajanty etair makhaiḥ sadā 
jñānamūlāṃ kriyām eṣāṃ paśyanto jñānacakṣuṣā // Manu_4.24

agnihotraṃ ca juhuyād ādyante dyuniśoḥ sadā 
darśena cārdhamāsānte paurṇāmāsena caiva hi // Manu_4.25

sasyānte navasasyeṣṭyā tathā rtvante dvijo 'dhvaraiḥ 
paśunā tv ayanasyādau samānte saumikair makhaiḥ // Manu_4.26

nāniṣṭvā navasasyeṣṭyā paśunā cāgnimān dvijaḥ 
navānnam adyān māṃsaṃ vā dīrgham āyur jijīviṣuḥ // Manu_4.27

navenānarcitā hy asya paśuhavyena cāgnayaḥ 
prāṇān evāttum icchanti navānnāmiṣagardhinaḥ // Manu_4.28

āsanāśanaśayyābhir adbhir mūlaphalena vā 
nāsya kaś cid vased gehe śaktito 'narcito 'tithiḥ // Manu_4.29

pāṣāṇḍino vikarmasthān baiḍālavratikāñ śaṭhān 
haitukān bakavṛttīṃś ca vāṅgātreṇāpi nārcayet // Manu_4.30

vedavidyāvratasnātāñ śrotriyān gṛhamedhinaḥ 
pūjayed dhavyakavyena viparītāṃś ca varjayet // Manu_4.31

śaktito 'pacamānebhyo dātavyaṃ gṛhamedhinā 
saṃvibhāgaś ca bhūtebhyaḥ kartavyo 'nuparodhataḥ // Manu_4.32

rājato dhanam anvicchet saṃsīdan snātakaḥ kṣudhā 
yājyāntevāsinor vāpi na tv anyata iti sthitiḥ // Manu_4.33

na sīdet snātako vipraḥ kṣudhā śaktaḥ kathaṃ cana 
na jīrṇamalavadvāsā bhavec ca vibhave sati // Manu_4.34

kḷptakeśanakhaśmaśrur dāntaḥ śuklāmbaraḥ śuciḥ 
svādhyāye caiva yuktaḥ syān nityam ātmahiteṣu ca // Manu_4.35

vaiṇavīṃ dhārayed yaṣṭiṃ sodakaṃ ca kamaṇḍalum 
yajñopavītaṃ vedaṃ ca śubhaṃ raukme ca kuṇḍale // Manu_4.36

nekṣetodyantam ādityaṃ nāstaṃ yāntaṃ kadā cana 
nopasṛṣṭaṃ na vāristhaṃ na madhyaṃ nabhaso gatam // Manu_4.37

na laṅghayed vatsatantrīṃ na pradhāvec ca varṣati 
na codake nirīkṣeta svarūpam iti dhāraṇā // Manu_4.38

mṛdaṃ gāṃ daivataṃ vipraṃ ghṛtaṃ madhu catuṣpatham 
pradakṣiṇāni kurvīta prajñātāṃś ca vanaspatīn // Manu_4.39

nopagacchet pramatto 'pi striyam ārtavadarśane 
samānaśayane caiva na śayīta tayā saha // Manu_4.40

rajasābhiplutāṃ nārīṃ narasya hy upagacchataḥ 
prajñā tejo balaṃ cakṣur āyuś caiva prahīyate // Manu_4.41

tāṃ vivarjayatas tasya rajasā samabhiplutām 
prajñā tejo balaṃ cakṣur āyuś caiva pravardhate // Manu_4.42

nāśnīyād bhāryayā sārdhaṃ nainām īkṣeta cāśnatīm 
kṣuvatīṃ jṛmbhamāṇāṃ vā na cāsīnāṃ yathāsukham // Manu_4.43

nāñjayantīṃ svake netre na cābhyaktām anāvṛtām 
na paśyet prasavantīṃ ca tejaskāmo dvijottamaḥ // Manu_4.44

nānnam adyād ekavāsā na nagnaḥ snānam ācaret 
na mūtraṃ pathi kurvīta na bhasmani na govraje // Manu_4.45

na phālakṛṣṭe na jale na cityāṃ na ca parvate 
na jīrṇadevāyatane na valmīke kadā cana // Manu_4.46

na sasattveṣu garteṣu na gacchann api na sthitaḥ 
na nadītīram āsādya na ca parvatamastake // Manu_4.47

vāyvagnivipram ādityam apaḥ paśyaṃs tathaiva gāḥ 
na kadā cana kurvīta viṇmūtrasya visarjanam // Manu_4.48

tiraskṛtyoccaret kāṣṭhaloṣṭhapatratṛṇādinā 
niyamya prayato vācaṃ saṃvītāṅgo 'vaguṇṭhitaḥ // Manu_4.49 [= M 4.50]

mūtroccārasamutsargaṃ divā kuryād udaṅmukhaḥ 
dakṣiṇābhimukho rātrau saṃdhyāyoś ca yathā divā // Manu_4.50 [= M 4.51]

chāyāyām andhakāre vā rātrāv ahani vā dvijaḥ 
yathāsukhamukhaḥ kuryāt prāṇabādhabhayeṣu ca // Manu_4.51 [= M 4.52]

pratyagniṃ pratisūryaṃ ca pratisomodakadvijam 
pratigu prativātaṃ ca prajñā naśyati mehataḥ // Manu_4.52 [= M 4.49]

nāgniṃ mukhenopadhamen nagnāṃ nekṣeta ca striyam 
nāmedhyaṃ prakṣiped agnau na ca pādau pratāpayet // Manu_4.53

adhastān nopadadhyāc ca na cainam abhilaṅghayet 
na cainaṃ pādataḥ kuryān na prāṇābādham ācaret // Manu_4.54

nāśnīyāt saṃdhivelāyāṃ na gacchen nāpi saṃviśet 
na caiva pralikhed bhūmiṃ nātmano 'paharet srajam // Manu_4.55

nāpsu mūtraṃ purīṣaṃ vā ṣṭhīvanaṃ vā samutsṛjet 
amedhyaliptam anyad vā lohitaṃ vā viṣāṇi vā // Manu_4.56

naikaḥ supyāc chūnyagehe na śreyāṃsaṃ prabodhayet 
nodakyayābhibhāṣeta yajñaṃ gacchen na cāvṛtaḥ // Manu_4.57

agnyagāre gavāṃ goṣṭhe brāhmaṇānāṃ ca saṃnidhau 
svādhyāye bhojane caiva dakṣinaṃ pāṇim uddharet // Manu_4.58

na vārayed gāṃ dhayantīṃ na cācakṣīta kasya cit 
na divīndrāyudhaṃ dṛṣṭvā kasya cid darśayed budhaḥ // Manu_4.59

nādharmike vased grāme na vyādhibahule bhṛśam 
naikaḥ prapadyetādhvānaṃ na ciraṃ parvate vaset // Manu_4.60

na śūdrarājye nivasen nādhārmikajanāvṛte 
na pāṣaṇḍigaṇākrānte nopasṣṛṭe 'ntyajair nṛbhiḥ // Manu_4.61

na bhuñjītoddhṛtasnehaṃ nātisauhityam ācaret 
nātiprage nātisāyaṃ na sāyaṃ prātarāśitaḥ // Manu_4.62

na kurvīta vṛthāceṣṭāṃ na vāry añjalinā pibet 
notsaṅge bhakṣayed bhakṣyān na jātu syāt kutūhalī // Manu_4.63

na nṛtyed atha vā gāyen na vāditrāṇi vādayet 
nāsphoṭayen na ca kṣveḍen na ca rakto virāvayet // Manu_4.64

na pādau dhāvayet kāṃsye kadā cid api bhājane 
na bhinnabhāṇḍe bhuñjīta na bhāvapratidūṣite // Manu_4.65

upānahau ca vāsaś ca dhṛtam anyair na dhārayet 
upavītam alaṅkāraṃ srajaṃ karakam eva ca // Manu_4.66

nāvinītair bhajed dhuryair na ca kṣudhvyādhipīḍitaiḥ 
na bhinnaśṛṅgākṣikhurair na vāladhivirūpitaiḥ // Manu_4.67

vinītais tu vrajen nityam āśugair lakṣaṇānvitaiḥ 
varṇarūpopasaṃpannaiḥ pratodenātudan bhṛśam // Manu_4.68

bālātapaḥ pretadhūmo varjyaṃ bhinnaṃ tathāsanam 
na chindyān nakharomāṇi dantair notpāṭayen nakhān // Manu_4.69

na mṛlloṣṭhaṃ ca mṛdnīyān na chindyāt karajais tṛṇam 
na karma niṣphalaṃ kuryān nāyatyām asukhodayam // Manu_4.70

loṣṭhamardī tṛṇacchedī nakhakhādī ca yo naraḥ 
sa vināśaṃ vrajaty āśu sūcakāśucir eva ca // Manu_4.71

na vigarhya kathāṃ kuryād bahir mālyaṃ na dhārayet 
gavāṃ ca yānaṃ pṛṣṭhena sarvathaiva vigarhitam // Manu_4.72

advāreṇa ca nātīyād grāmaṃ vā veśma vāvṛtam 
rātrau ca vṛkṣamūlāni dūrataḥ parivarjayet // Manu_4.73

nākṣair dīvyet kadā cit tu svayaṃ nopānahau haret 
śayanastho na bhuñjīta na pāṇisthaṃ na cāsane // Manu_4.74

sarvaṃ ca tilasaṃbaddhaṃ nādyād astam ite ravau 
na ca nagnaḥ śayīteha na cocchiṣṭaḥ kva cid vrajet // Manu_4.75

ārdrapādas tu bhuñjīta nārdrapādas tu saṃviśet 
ārdrapādas tu bhuñjāno dīrgham āyur avāpnuyāt // Manu_4.76

acakṣurviṣayaṃ durgaṃ na prapadyeta karhi cit 
na viṇmūtram udīkṣeta na bāhubhyāṃ nadīṃ taret // Manu_4.77

adhitiṣṭhen na keśāṃs tu na bhasmāsthikapālikāḥ 
na kārpāsāsthi na tuṣān dīrgham āyur jijīviṣuḥ // Manu_4.78

na saṃvasec ca patitair na cāṇḍālair na pulkasaiḥ 
na mūrkhair nāvaliptaiś ca nāntyair nāntyāvasāyibhiḥ // Manu_4.79

na śūdrāya matiṃ dadyān nocchiṣṭaṃ na haviṣkṛtam 
na cāsyopadiśed dharmaṃ na cāsya vratam ādiśet // Manu_4.80

yo hy asya dharmam ācaṣṭe yaś caivādiśati vratam 
so 'saṃvṛtaṃ nāma tamaḥ saha tenaiva majjati // Manu_4.81

na saṃhatābhyāṃ pāṇibhyāṃ kaṇḍūyed ātmanaḥ śiraḥ 
na spṛśec caitad ucchiṣṭo na ca snāyād vinā tataḥ // Manu_4.82

keśagrahān prahārāṃś ca śirasy etān vivarjayet 
śiraḥsnātaś ca tailena nāṅgaṃ kiṃ cid api spṛśet // Manu_4.83

na rājñaḥ pratigṛhṇīyād arājanyaprasūtitaḥ 
sūnācakradhvajavatāṃ veśenaiva ca jīvatām // Manu_4.84

daśasūnāsamaṃ cakraṃ daśacakrasamo dhvajaḥ 
daśadhvajasamo veśo daśaveśasamo nṛpaḥ // Manu_4.85

daśa sūṇāsahasrāṇi yo vāhayati saunikaḥ 
tena tulyaḥ smṛto rājā ghoras tasya pratigrahaḥ // Manu_4.86

yo rājñaḥ pratigṛhṇāti lubdhasyocchāstravartinaḥ 
sa paryāyeṇa yātīmān narakān ekaviṃśatim // Manu_4.87

tāmisram andhatāmisraṃ mahārauravarauravau 
narakaṃ kālasūtraṃ ca mahānarakam eva ca // Manu_4.88

saṃjīvanaṃ mahāvīciṃ tapanaṃ saṃpratāpanam 
saṃhātaṃ ca sakākolaṃ kuḍmalaṃ pratimūrtikam // Manu_4.89

lohaśaṅkum ṛjīṣaṃ ca panthānaṃ śālmalīṃ nadīm 
asipatravanaṃ caiva lohadārakam eva ca // Manu_4.90

etad vidanto vidvāṃso brāhmaṇā brahmavādinaḥ 
na rājñaḥ pratigṛhṇanti pretya śreyo 'bhikāṅkṣiṇaḥ // Manu_4.91

brāhme muhūrte budhyeta dharmārthau cānucintayet 
kāyakleśāṃś ca tanmūlān vedatattvārtham eva ca // Manu_4.92

utthāyāvaśyakaṃ kṛtvā kṛtaśaucaḥ samāhitaḥ 
pūrvāṃ saṃdhyāṃ japaṃs tiṣṭhet svakāle cāparāṃ ciram // Manu_4.93

ṛṣayo dīrghasaṃdhyatvād dīrgham āyur avāpnuyuḥ 
prajñāṃ yaśaś ca kīrtiṃ ca brahmavarcasam eva ca // Manu_4.94

śrāvaṇyāṃ prauṣṭhapadyāṃ vāpy upākṛtya yathāvidhi 
yuktaś chandāṃsy adhīyīta māsān vipro 'rdhapañcamān // Manu_4.95

puṣye tu chandasāṃ kuryād bahir utsarjanaṃ dvijaḥ 
māghaśuklasya vā prāpte pūrvāhṇe prathame 'hani // Manu_4.96

yathāśāstraṃ tu kṛtvaivam utsargaṃ chandasāṃ bahiḥ 
viramet pakṣiṇīṃ rātriṃ tad evaikam aharniśam // Manu_4.97

ata ūrdhvaṃ tu chandāṃsi śukleṣu niyataḥ paṭhet 
vedāṅgāni ca sarvāṇi kṛṣṇapakṣeṣu saṃpaṭhet // Manu_4.98

nāvispaṣṭam adhīyīta na śūdrajanasannidhau 
na niśānte pariśrānto brahmādhītya punaḥ svapet // Manu_4.99

yathoditena vidhinā nityaṃ chandaskṛtaṃ paṭhet 
brahma chandaskṛtaṃ caiva dvijo yukto hy anāpadi // Manu_4.100

imān nityam anadhyāyān adhīyāno vivarjayet 
adhyāpanaṃ ca kurvāṇaḥ śiṣyāṇāṃ vidhipūrvakam // Manu_4.101

karṇaśrave 'nile rātrau divā pāṃsusamūhane 
etau varṣāsv anadhyāyāv adhyāyajñāḥ pracakṣate // Manu_4.102

vidyutstanitavarṣeṣu maholkānāṃ ca saṃplave 
ākālikam anadhyāyam eteṣu manur abravīt // Manu_4.103

etāṃs tv abhyuditān vidyād yadā prāduṣkṛtāgniṣu 
tadā vidyād anadhyāyam anṛtau cābhradarśane // Manu_4.104

nirghāte bhūmicalane jyotiṣāṃ copasarjane 
etān ākālikān vidyād anadhyāyān ṛtāv api // Manu_4.105

prāduṣkṛteṣv agniṣu tu vidyutstanitaniḥsvane 
sajyotiḥ syād anadhyāyaḥ śeṣe rātrau yathā divā // Manu_4.106

nityānadhyāya eva syād grāmeṣu nagareṣu ca 
dharmanaipuṇyakāmānāṃ pūtigandhe ca sarvadā // Manu_4.107

antargataśave grāme vṛṣalasya ca sannidhau 
anadhyāyo rudyamāne samavāye janasya ca // Manu_4.108

udake madhyarātre ca viṇmūtrasya visarjane 
ucchiṣṭaḥ śrāddhabhuk caiva manasāpi na cintayet // Manu_4.109

pratigṛhya dvijo vidvān ekoddiṣṭasya ketanam 
tryahaṃ na kīrtayed brahma rājño rāhoś ca sūtake // Manu_4.110

yāvad ekānudiṣṭasya gandho lepaś ca tiṣṭhati 
viprasya viduṣo dehe tāvad brahma na kīrtayet // Manu_4.111

śayānaḥ prauḍhapādaś ca kṛtvā caivāvasakthikām 
nādhīyītāmiṣaṃ jagdhvā sūtakānnādyam eva ca // Manu_4.112

nīhāre bāṇaśabde ca saṃdhyayor eva cobhayoḥ 
amāvāsyācaturdaśyoḥ paurṇamāsyaṣṭakāsu ca // Manu_4.113

amāvāsyā guruṃ hanti śiṣyaṃ hanti caturdaśī 
brahmāṣṭakapaurṇamāsyau tasmāt tāḥ parivarjayet // Manu_4.114

pāṃsuvarṣe diśāṃ dāhe gomāyuvirute tathā 
śvakharoṣṭre ca ruvati paṅktau ca na paṭhed dvijaḥ // Manu_4.115

nādhīyīta śmaśānānte grāmānte govraje 'pi vā 
vasitvā maithunaṃ vāsaḥ śrāddhikaṃ pratigṛhya ca // Manu_4.116

prāṇi vā yadi vāprāṇi yat kiṃ cic chrāddhikaṃ bhavet 
tad ālabhyāpy anadhyāyaḥ pāṇyāsyo hi dvijaḥ smṛtaḥ // Manu_4.117

corair upadrute grāme saṃbhrame cāgnikārite 
ākālikam anadhyāyaṃ vidyāt sarvādbhuteṣu ca // Manu_4.118

upākarmaṇi cotsarge trirātraṃ kṣepaṇaṃ smṛtam 
aṣṭakāsu tv ahorātram ṛtvantāsu ca rātriṣu // Manu_4.119

nādhīyītāśvam ārūḍho na vṛkṣaṃ na ca hastinam 
na nāvaṃ na kharaṃ noṣṭraṃ neriṇastho na yānagaḥ // Manu_4.120

na vivāde na kalahe na senāyāṃ na saṃgare 
na bhuktamātre nājīrṇe na vamitvā na śuktake // Manu_4.121

atithiṃ cānanujñāpya mārute vāti vā bhṛśam 
rudhire ca srute gātrāc chastreṇa ca parikṣate // Manu_4.122

sāmadhvanāv ṛgyajuṣī nādhīyīta kadā cana 
vedasyādhītya vāpy antam āraṇyakam adhītya ca // Manu_4.123

ṛgvedo devadaivatyo yajurvedas tu mānuṣaḥ 
sāmavedaḥ smṛtaḥ pitryas tasmāt tasyāśucir dhvaniḥ // Manu_4.124

etad vidvanto vidvāṃsas trayīniṣkarṣam anvaham 
kramataḥ pūrvam abhyasya paścād vedam adhīyate // Manu_4.125

paśumaṇḍūkamārjāraśvasarpanakulākhubhiḥ 
antarāgamane vidyād anadhyāyam aharniśam // Manu_4.126

dvāv eva varjayen nityam anadhyāyau prayatnataḥ 
svādhyāyabhūmiṃ cāśuddham ātmānaṃ cāśuciṃ dvijaḥ // Manu_4.127

amāvāsyām aṣṭamīṃ ca paurṇamāsīṃ caturdaśīm 
brahmacārī bhaven nityam apy ṛtau snātako dvijaḥ // Manu_4.128

na snānam ācared bhuktvā nāturo na mahāniśi 
na vāsobhiḥ sahājasraṃ nāvijñāte jalāśaye // Manu_4.129

devatānāṃ guro rājñaḥ snātakācāryayos tathā 
nākrāmet kāmataś chāyāṃ babhruṇo dīkṣitasya ca // Manu_4.130

madhyaṃdine 'rdharātre ca śrāddhaṃ bhuktvā ca sāmiṣam 
saṃdhyayor ubhayoś caiva na seveta catuṣpatham // Manu_4.131

udvartanam apasnānaṃ viṇmūtre raktam eva ca 
śleśmaniṣṭhyūtavāntāni nādhitiṣṭhet tu kāmataḥ // Manu_4.132

vairiṇaṃ nopaseveta sahāyaṃ caiva vairiṇaḥ 
adhārmikaṃ taskaraṃ ca parasyaiva ca yoṣitaṃ // Manu_4.133

na hīdṛśam anāyuṣyaṃ loke kiṃ cana vidyate 
yādṛśaṃ puruṣasyeha paradāropasevanam // Manu_4.134

kṣatriyaṃ caiva sarpaṃ ca brāhmaṇaṃ ca bahuśrutam 
nāvamanyeta vai bhūṣṇuḥ kṛśān api kadā cana // Manu_4.135

etat trayaṃ hi puruṣaṃ nirdahed avamānitam 
tasmād etat trayaṃ nityaṃ nāvamanyeta buddhimān // Manu_4.136

nātmānam avamanyeta purvābhir asamṛddhibhiḥ 
ā mṛtyoḥ śriyam anvicchen naināṃ manyeta durlabhām // Manu_4.137

satyaṃ brūyāt priyaṃ brūyān na brūyāt satyam apriyam 
priyaṃ ca nānṛtaṃ brūyād eṣa dharmaḥ sanātanaḥ // Manu_4.138

bhadraṃ bhadram iti brūyād bhadram ity eva vā vadet 
śuṣkavairaṃ vivādaṃ ca na kuryāt kena cit saha // Manu_4.139

nātikalyaṃ nātisāyaṃ nātimadhyaṃdine sthite 
nājñātena samaṃ gacchen naiko na vṛṣalaiḥ saha // Manu_4.140

hīnāṅgān atiriktāṅgān vidyāhīnān vayo'dhikān 
rūpadraviṇahīnāṃś ca jātihīnāṃś ca nākṣipet // Manu_4.141

na spṛśet pāṇinocchiṣṭo vipro gobrāhmaṇānalāṇ 
na cāpi paśyed aśuciḥ sustho jyotirgaṇān divā // Manu_4.142

spṛṣṭvaitān aśucir nityam adbhiḥ prāṇān upaspṛśet 
gātrāṇi caiva sarvāṇi nābhiṃ pāṇitalena tu // Manu_4.143

anāturaḥ svāni khāni na spṛśed animittataḥ 
romāṇi ca rahasyāni sarvāṇy eva vivarjayet // Manu_4.144

maṅgalācārayuktaḥ syāt prayatātmā jitendriyaḥ 
japec ca juhuyāc caiva nityam agnim atandritaḥ // Manu_4.145

maṅgalācārayuktānāṃ nityaṃ ca prayatātmanām 
japatāṃ juhvatāṃ caiva vinipāto na vidyate // Manu_4.146

vedam evābhyasen nityaṃ yathākālam atandritaḥ 
taṃ hy asyāhuḥ paraṃ dharmam upadharmo 'nya ucyate // Manu_4.147

vedābhyāsena satataṃ śaucena tapasaiva ca 
adroheṇa ca bhūtānāṃ jātiṃ smarati paurvikīm // Manu_4.148

paurvikīṃ saṃsmaran jātiṃ brahmaivābhyasyate punaḥ 
brahmābhyāsena cājasram anantaṃ sukham aśnute // Manu_4.149

sāvitrāñ śāntihomāṃś ca kuryāt parvasu nityaśaḥ 
pitṝṃś caivāṣṭakāsv arcen nityam anvaṣṭakāsu ca // Manu_4.150

dūrād āvasathān mūtraṃ dūrāt pādāvasecanam 
ucchiṣṭānnaniṣekaṃ ca dūrād eva samācaret // Manu_4.151

maitraṃ prasādhanaṃ snānaṃ dantadhāvanam añjanam 
pūrvāhṇa eva kurvīta devatānāṃ ca pūjanam // Manu_4.152

daivatāny abhigacchet tu dhārmikāṃś ca dvijottamān 
īśvaraṃ caiva rakṣārthaṃ gurūn eva ca parvasu // Manu_4.153

abhivādayed vṛddhāṃś ca dadyāc caivāsanaṃ svakam 
kṛtāñjalir upāsīta gacchataḥ pṛṣṭhato 'nviyāt // Manu_4.154

śrutismṛtyuditaṃ samyaṅ nibaddhaṃ sveṣu karmasu 
dharmamūlaṃ niṣeveta sadācāram atandritaḥ // Manu_4.155

ācārāl labhate hy āyur ācārād īpsitāḥ prajāḥ 
ācārād dhanam akṣayyam ācāro hanty alakṣaṇam // Manu_4.156

durācāro hi puruṣo loke bhavati ninditaḥ 
duḥkhabhāgī ca satataṃ vyādhito 'lpāyur eva ca // Manu_4.157

sarvalakṣaṇahīno 'pi yaḥ sadācāravān naraḥ 
śraddadhāno 'nasūyaś ca śataṃ varṣāṇi jīvati // Manu_4.158

yad yat paravaśaṃ karma tat tad yatnena varjayet 
yad yad ātmavaśaṃ tu syāt tat tat seveta yatnataḥ // Manu_4.159

sarvaṃ paravaśaṃ duḥkhaṃ sarvam ātmavaśaṃ sukham 
etad vidyāt samāsena lakṣaṇaṃ sukhaduḥkhayoḥ // Manu_4.160

yat karma kurvato 'sya syāt paritoṣo 'ntarātmanaḥ 
tat prayatnena kurvīta viparītaṃ tu varjayet // Manu_4.161

ācāryaṃ ca pravaktāraṃ pitaraṃ mātaraṃ gurum 
na hiṃsyād brāhmaṇān gāś ca sarvāṃś caiva tapasvinaḥ // Manu_4.162

nāstikyaṃ vedanindāṃ ca devatānāṃ ca kutsanam 
dveṣaṃ dambhaṃ ca mānaṃ ca krodhaṃ taikṣṇyaṃ ca varjayet // Manu_4.163

parasya daṇḍaṃ nodyacchet kruddho nainaṃ nipātayet 
anyatra putrāc chiṣyād vā śiṣṭyarthaṃ tāḍayet tu tau // Manu_4.164

brāhmaṇāyāvaguryaiva dvijātir vadhakāmyayā 
śataṃ varṣāṇi tāmisre narake parivartate // Manu_4.165

tāḍayitvā tṛṇenāpi saṃrambhān matipūrvakam 
ekaviṃśatīm ājātīḥ pāpayoniṣu jāyate // Manu_4.166

ayudhyamānasyotpādya brāhmaṇasyāsṛg aṅgataḥ 
duḥkhaṃ sumahad āpnoti pretyāprājñatayā naraḥ // Manu_4.167

śoṇitaṃ yāvataḥ pāṃsūn saṃgṛhṇāti mahītalāt 
tāvato 'bdān amutrānyaiḥ śoṇitotpādako 'dyate // Manu_4.168

na kadā cid dvije tasmād vidvān avagured api 
na tāḍayet tṛṇenāpi na gātrāt srāvayed asṛk // Manu_4.169

adhārmiko naro yo hi yasya cāpy anṛtaṃ dhanam 
hiṃsārataś ca yo nityaṃ nehāsau sukham edhate // Manu_4.170

na sīdann api dharmeṇa mano 'dharme niveśayet 
adhārmikānāṃ pāpānām āśu paśyan viparyayam // Manu_4.171

nādharmaś carito loke sadyaḥ phalati gaur iva 
śanair āvartyamānas tu kartur mūlāni kṛntati // Manu_4.172

yadi nātmani putreṣu na cet putreṣu naptṛṣu 
na tv eva tu kṛto 'dharmaḥ kartur bhavati niṣphalaḥ // Manu_4.173

adharmeṇaidhate tāvat tato bhadrāṇi paśyati 
tataḥ sapatnān jayati samūlas tu vinaśyati // Manu_4.174

satyadharmāryavṛtteṣu śauce caivāramet sadā 
śiṣyāṃś ca śiṣyād dharmeṇa vāgbāhūdarasaṃyataḥ // Manu_4.175

parityajed arthakāmau yau syātāṃ dharmavarjitau 
dharmaṃ cāpy asukhodarkaṃ lokasaṃkruṣṭam eva ca // Manu_4.176

na pāṇipādacapalo na netracapalo 'nṛjuḥ 
na syād vākcapalaś caiva na paradrohakarmadhīḥ // Manu_4.177

yenāsya pitaro yātā yena yātāḥ pitāmahāḥ 
tena yāyāt satāṃ mārgaṃ tena gacchan na riṣyati // Manu_4.178

ṛtvikpurohitācāryair mātulātithisaṃśritaiḥ 
bālavṛddhāturair vaidyair jñātisaṃbandhibāndhavaiḥ // Manu_4.179

mātāpitṛbhyāṃ jāmībhir bhrātrā putreṇa bhāryayā 
duhitrā dāsavargeṇa vivādaṃ na samācaret // Manu_4.180

etair vivādān saṃtyajya sarvapāpaiḥ pramucyate 
etair jitaiś ca jayati sarvāṃl lokān imān gṛhī // Manu_4.181

ācāryo brahmalokeśaḥ prājāpatye pitā prabhuḥ 
atithis tv indralokeśo devalokasya ca rtvijaḥ // Manu_4.182

jāmayo 'psarasāṃ loke vaiśvadevasya bāndhavāḥ 
saṃbandhino hy apāṃ loke pṛthivyāṃ mātṛmātulau // Manu_4.183

ākāśeśās tu vijñeyā bālavṛddhakṛśāturāḥ 
bhrātā jyeṣṭhaḥ samaḥ pitrā bhāryā putraḥ svakā tanuḥ // Manu_4.184

chāyā svo dāsavargaś ca duhitā kṛpaṇaṃ param 
tasmād etair adhikṣiptaḥ sahetāsaṃjvaraḥ sadā // Manu_4.185

pratigrahasamartho 'pi prasaṅgaṃ tatra varjayet 
pratigraheṇa hy asyāśu brāhmaṃ tejaḥ praśāmyati // Manu_4.186

na dravyāṇām avijñāya vidhiṃ dharmyaṃ pratigrahe 
prājñaḥ pratigrahaṃ kuryād avasīdann api kṣudhā // Manu_4.187

hiraṇyaṃ bhūmim aśvaṃ gām annaṃ vāsas tilān ghṛtam 
pratigṛhṇann avidvāṃs tu bhasmībhavati dāruvat // Manu_4.188

hiraṇyam āyur annaṃ ca bhūr gauś cāpy oṣatas tanum 
aśvaś cakṣus tvacaṃ vāso ghṛtaṃ tejas tilāh prajāḥ // Manu_4.189

atapās tv anadhīyānaḥ pratigraharucir dvijaḥ 
ambhasy aśmaplaveneva saha tenaiva majjati // Manu_4.190

tasmād avidvān bibhiyād yasmāt tasmāt pratigrahāt 
svalpakenāpy avidvān hi paṅke gaur iva sīdati // Manu_4.191

na vāry api prayacchet tu baiḍālavratike dvije 
na bakavratike pāpe nāvedavidi dharmavit // Manu_4.192

triṣv apy eteṣu dattaṃ hi vidhināpy arjitaṃ dhanam 
dātur bhavaty anarthāya paratrādātur eva ca // Manu_4.193

yathā plavenāupalena nimajjaty udake taran 
tathā nimajjato 'dhastād ajñau dātṛpratīcchakau // Manu_4.194

dharmadhvajī sadā lubdhaś chādmiko lokadambhakaḥ 
baiḍālavratiko jñeyo hiṃsraḥ sarvābhisaṃdhakaḥ // Manu_4.195

adhodṛṣṭir naiṣkṛtikaḥ svārthasādhanatatparaḥ 
śaṭho mithyāvinītaś ca bakavratacaro dvijaḥ // Manu_4.196 [= M 4.197]

ye bakavratino viprā ye ca mārjāraliṅginaḥ 
te patanty andhatāmisre tena pāpena karmaṇā // Manu_4.197 [= M 4.198]

na dharmasyāpadeśena pāpaṃ kṛtvā vrataṃ caret 
vratena pāpaṃ pracchādya kurvan strīśūdradambhanam // Manu_4.198 [= M 4.199]

pretyeha cedṛśā viprā garhyante brahmavādibhiḥ 
chadmanā caritaṃ yac ca vrataṃ rakṣāṃsi gacchati // Manu_4.199 [= M 4.200]

aliṅgī liṅgiveṣeṇa yo vṛttim upajīvati 
sa liṅgināṃ haraty enas tiryagyonau ca jāyate // Manu_4.200 [= M 4.201]

parakīyanipāneṣu na snāyād dhi kadā cana 
nipānakartuḥ snātvā tu duṣkṛtāṃśena lipyate // Manu_4.201 [= M 4.202]

yānaśayyāsanāny asya kūpodyānagṛhāṇi ca 
adattāny upayuñjāna enasaḥ syāt turīyabhāk // Manu_4.202 [= M 4.203]

nadīṣu devakhāteṣu taḍāgeṣu saraḥsu ca 
snānaṃ samācaren nityaṃ gartaprasravaṇeṣu ca // Manu_4.203 [= M 4.204]

yamān seveta satataṃ na nityaṃ niyamān budhaḥ 
yamān pataty akurvāṇo niyamān kevalān bhajan // Manu_4.204 [= M 4.205]

nāśrotriyatate yajñe grāmayājikṛte tathā 
striyā klībena ca hute bhuñjīta brāhmaṇaḥ kva cit // Manu_4.205 [= M 4.206]

aślīkam etat sādhūnāṃ yatra juhvaty amī haviḥ 
pratīpam etad devānāṃ tasmāt tat parivarjayet // Manu_4.206 [= M 4.207]

mattakruddhāturāṇāṃ ca na bhuñjīta kadā cana 
keśakīṭāvapannaṃ ca padā spṛṣṭaṃ ca kāmataḥ // Manu_4.207 [= M 4.208]

bhrūṇaghnāvekṣitaṃ caiva saṃspṛṣṭaṃ cāpy udakyayā 
patatriṇāvalīḍhaṃ ca śunā saṃspṛṣṭam eva ca // Manu_4.208 [= M 4.209]

gavā cānnam upaghrātaṃ ghuṣṭānnaṃ ca viśeṣataḥ 
gaṇānnaṃ gaṇikānnaṃ ca viduṣā ca jugupsitam // Manu_4.209 [= M 4.210]

stenagāyanayoś cānnaṃ takṣṇo vārdhuṣikasya ca 
dīkṣitasya kadaryasya baddhasya nigaḍasya ca // Manu_4.210 [= M 4.211]

abhiśastasya ṣaṇḍhasya puṃścalyā dāmbhikasya ca 
śuktaṃ paryuṣitaṃ caiva śūdrasyocchiṣṭam eva ca // Manu_4.211 [= M 4.212]

cikitsakasya mṛgayoḥ krūrasyocchiṣṭabhojinaḥ 
ugrānnaṃ sūtikānnaṃ ca paryācāntam anirdaśam // Manu_4.212 [= M 4.213]

anarcitaṃ vṛthāmāṃsam avīrāyāś ca yoṣitaḥ 
dviṣadannaṃ nagaryannaṃ patitānnam avakṣutam // Manu_4.213 [= M 4.214]

piśunānṛtinoś cānnaṃ kratuvikrayiṇas tathā 
śailūṣatunnavāyānnaṃ kṛtaghnasyānnam eva ca // Manu_4.214 [= M 4.215]

karmārasya niṣādasya raṅgāvatārakasya ca 
suvarṇakartur veṇasya śastravikrayiṇas tathā // Manu_4.215 [= M 4.216]

śvavatāṃ śauṇḍikānāṃ ca cailanirṇejakasya ca 
rañjakasya nṛśaṃsasya yasya copapatir gṛhe // Manu_4.216 [= M 4.217]

mṛṣyanti ye copapatiṃ strījitānāṃ ca sarvaśaḥ 
anirdaśaṃ ca pretānnam atuṣṭikaram eva ca // Manu_4.217 [= M 4.218]

rājānnaṃ teja ādatte śūdrānnaṃ brahmavarcasam 
āyuḥ suvarṇakārānnaṃ yaśaś carmāvakartinaḥ // Manu_4.218 [= M 4.219]

kārukānnaṃ prajāṃ hanti balaṃ nirṇejakasya ca 
gaṇānnaṃ gaṇikānnaṃ ca lokebhyaḥ parikṛntati // Manu_4.219 [= M 4.220]

pūyaṃ cikitsakasyānnaṃ puṃścalyās tv annam indriyam 
viṣṭhā vārdhuṣikasyānnaṃ śastravikrayiṇo malam // Manu_4.220 [= M 4.221]

ya ete 'nye tv abhojyānnāḥ kramaśaḥ parikīrtitāḥ 
teṣāṃ tvagasthiromāṇi vadanty annaṃ manīṣiṇaḥ // Manu_4.221 [= M 4.222]

bhuktvāto 'nyatam asyānnam amatyā kṣapaṇaṃ tryaham 
matyā bhuktvācaret kṛcchraṃ retoviṇmūtram eva ca // Manu_4.222 [= M 4.223]

nādyāc chūdrasya pakvānnaṃ vidvān aśrāddhino dvijaḥ 
ādadītāmam evāsmād avṛttāv ekarātrikam // Manu_4.223 [= M 4.224]

śrotriyasya kadaryasya vadānyasya ca vārdhuṣeḥ 
mīmāṃsitvobhayaṃ devāḥ samam annam akalpayan // Manu_4.224 [= M 4.225]

tān prajāpatir āhaitya mā kṛdhvaṃ viṣamaṃ samam 
śraddhāpūtaṃ vadānyasya hatam aśraddhayetarat // Manu_4.225 [= M 4.226]

śraddhayeṣṭaṃ ca pūrtaṃ ca nityaṃ kuryād atandritaḥ 
śraddhākṛte hy akṣaye te bhavataḥ svāgatair dhanaiḥ // Manu_4.226 [= M 4.227]

dānadharmaṃ niṣeveta nityam aiṣṭikapaurtikam 
parituṣṭena bhāvena pātram āsādya śaktitaḥ // Manu_4.227 [= M 4.228]

yat kiṃ cid api dātavyaṃ yācitenānasūyayā 
utpatsyate hi tat pātraṃ yat tārayati sarvataḥ // Manu_4.228 [= M 4.229]

vāridas tṛptim āpnoti sukham akṣayyam annadaḥ 
tilapradaḥ prajām iṣṭāṃ dīpadaś cakṣur uttamam // Manu_4.229 [= M 4.230]

bhūmido bhūmim āpnoti dīrgham āyur hiraṇyadaḥ 
gṛhado 'gryāṇi veśmāni rūpyado rūpam uttamam // Manu_4.230 [= M 4.231]

vāsodaś candrasālokyam aśvisālokyam aśvadaḥ 
anaḍuhaḥ śriyaṃ puṣṭāṃ godo bradhnasya viṣṭapam // Manu_4.231 [= M 4.232]

yānaśayyāprado bhāryām aiśvaryam abhayapradaḥ 
dhānyadaḥ śāśvataṃ saukhyaṃ brahmado brahmasārṣṭitām // Manu_4.232 [= M 4.233]

sarveṣām eva dānānāṃ brahmadānaṃ viśiṣyate 
vāryannagomahīvāsastilakāñcanasarpiṣām // Manu_4.233 [= M 4.234]

yena yena tu bhāvena yad yad dānaṃ prayacchati 
tat tat tenaiva bhāvena prāpnoti pratipūjitaḥ // Manu_4.234 [= M 4.235]

yo 'rcitaṃ pratigṛhṇāti dadāty arcitam eva vā 
tāv ubhau gacchataḥ svargaṃ narakaṃ tu viparyaye // Manu_4.235 [= M 4.236]

na vismayeta tapasā vaded iṣṭvā ca nānṛtam 
nārto 'py apavaded viprān na dattvā parikīrtayet // Manu_4.236 [= M 4.237]

yajño 'nṛtena kṣarati tapaḥ kṣarati vismayāt 
āyur viprāpavādena dānaṃ ca parikīrtanāt // Manu_4.237 [= M 4.238]

dharmaṃ śanaiḥ saṃcinuyād valmīkam iva puttikāḥ 
paralokasahāyārthaṃ sarvabhūtāny apīḍayan // Manu_4.238 [= M 4.239]

nāmutra hi sahāyārthaṃ pitā mātā ca tiṣṭhataḥ 
na putradāraṃ na jñātir dharmas tiṣṭhati kevalaḥ // Manu_4.239 [= M 4.240]

ekaḥ prajāyate jantur eka eva pralīyate 
eko 'nubhuṅkte sukṛtam eka eva ca duṣkṛtam // Manu_4.240 [= M 4.241]

mṛtaṃ śarīram utsṛjya kāṣṭhaloṣṭasamaṃ kṣitau 
vimukhā bāndhavā yānti dharmas tam anugacchati // Manu_4.241 [= M 4.242]

tasmād dharmaṃ sahāyārthaṃ nityaṃ saṃcinuyāc chanaiḥ 
dharmeṇa hi sahāyena tamas tarati dustaram // Manu_4.242 [= M 4.243]

dharmapradhānaṃ puruṣaṃ tapasā hatakilbiṣam 
paralokaṃ nayaty āśu bhāsvantaṃ khaśarīriṇam // Manu_4.243 [= M 4.244]

uttamair uttamair nityaṃ saṃbandhān ācaret saha 
ninīṣuḥ kulam utkarṣam adhamān adhamāṃs tyajet // Manu_4.244 [= M 4.245]

uttamān uttamān eva gacchan hīnāṃs tu varjayan 
brāhmaṇaḥ śreṣṭhatām eti pratyavāyena śūdratām // Manu_4.245 [= M 4.246]

dṛḍhakārī mṛdur dāntaḥ krūrācārair asaṃvasan 
ahiṃsro damadānābhyāṃ jayet svargaṃ tathāvrataḥ // Manu_4.246 [= M 4.247]

edhodakaṃ mūlaphalam annam abhyudyataṃ ca yat 
sarvataḥ pratigṛhṇīyān madhv athābhayadakṣiṇām // Manu_4.247 [= M 4.248]

āhṛtābhyudyatāṃ bhikṣāṃ purastād apracoditām 
mene prajāpatir grāhyām api duṣkṛtakarmaṇaḥ // Manu_4.248 [= M 4.249]

nāśnanti pitaras tasya daśavarṣāṇi pañca ca 
na ca havyaṃ vahaty agnir yas tām abhyavamanyate // Manu_4.249 [= M 4.250]

śayyāṃ gṛhān kuśān gandhān apaḥ puṣpaṃ maṇīn dadhi 
dhānā matsyān payo māṃsaṃ śākaṃ caiva na nirṇudet // Manu_4.250 [= M 4.251]

gurūn bhṛtyāṃś cojjihīrṣann arciṣyan devatātithīn 
sarvataḥ pratigṛhṇīyān na tu tṛpyet svayaṃ tataḥ // Manu_4.251 [= M 4.252]

guruṣu tv abhyatīteṣu vinā vā tair gṛhe vasan 
ātmano vṛttim anvicchan gṛhṇīyāt sādhutaḥ sadā // Manu_4.252 [= M 4.253]

ārdhikaḥ kulamitraṃ ca gopālo dāsanāpitau 
ete śūdreṣu bhojyānnā yāś cātmānaṃ nivedayet // Manu_4.253 [= M 4.254]

yādṛśo 'sya bhaved ātmā yādṛśaṃ ca cikīrṣitam 
yathā copacared enaṃ tathātmānaṃ nivedayet // Manu_4.254 [= M 4.255]

yo 'nyathā santam ātmānam anyathā satsu bhāṣate 
sa pāpakṛttamo loke stena ātmāpahārakaḥ // Manu_4.255 [= M 4.256]

vācy arthā niyatāḥ sarve vāṅgūlā vāgviniḥsṛtāḥ 
tāṃs tu yaḥ stenayed vācaṃ sa sarvasteyakṛn naraḥ // Manu_4.256 [= M 4.257]

maharṣipitṛdevānāṃ gatvānṛṇyaṃ yathāvidhi 
putre sarvaṃ samāsajya vasen mādhyasthyam āśritaḥ // Manu_4.257 [= M 4.258]

ekākī cintayen nityaṃ vivikte hitam ātmanaḥ 
ekākī cintayāno hi paraṃ śreyo 'dhigacchati // Manu_4.258 [= M 4.259]

eṣoditā gṛhasthasya vṛttir viprasya śāśvatī 
snātakavratakalpaś ca sattvavṛddhikaraḥ śubhaḥ // Manu_4.259 [= M 4.260]

anena vipro vṛttena vartayan vedaśāstravit 
vyapetakalmaṣo nityaṃ brahmaloke mahīyate // Manu_4.260 [= M 4.261]

śrutvaitān ṛṣayo dharmān snātakasya yathoditān 
idam ūcur mahātmānam analaprabhavaṃ bhṛgum // Manu_5.1

evaṃ yathoktaṃ viprāṇāṃ svadharmam anutiṣṭhatām 
kathaṃ mṛtyuḥ prabhavati vedaśāstravidāṃ prabho // Manu_5.2

sa tān uvāca dharmātmā maharṣīn mānavo bhṛguḥ 
śrūyatāṃ yena doṣeṇa mṛtyur viprān jighāṃsati // Manu_5.3

anabhyāsena vedānām ācārasya ca varjanāt 
ālasyād annadoṣāc ca mṛtyur viprāñ jighāṃsati // Manu_5.4

laśunaṃ gṛñjanaṃ caiva palāṇḍuṃ kavakāni ca 
abhakṣyāṇi dvijātīnām amedhyaprabhavāni ca // Manu_5.5

lohitān vṛkṣaniryāsān vṛścanaprabhavāṃs tathā 
śeluṃ gavyaṃ ca peyūṣaṃ prayatnena vivarjayet // Manu_5.6

vṛthā kṛsarasaṃyāvaṃ pāyasāpūpam eva ca 
anupākṛtamāṃsāni devānnāni havīṃṣi ca // Manu_5.7

anirdaśāyā goḥ kṣīram auṣṭram aikaśaphaṃ tathā 
āvikaṃ saṃdhinīkṣīraṃ vivatsāyāś ca goḥ payaḥ // Manu_5.8

āraṇyānāṃ ca sarveṣāṃ mṛgāṇāṃ māhiṣaṃ vinā 
strīkṣīraṃ caiva varjyāni sarvaśuktāni caiva hi // Manu_5.9

dadhi bhakṣyaṃ ca śukteṣu sarvaṃ ca dadhisaṃbhavam 
yāni caivābhiṣūyante puṣpamūlaphalaiḥ śubhaiḥ // Manu_5.10

kravyādāñ śakunān sarvāṃs tathā grāmanivāsinaḥ 
anirdiṣṭāṃś caikaśaphāṃṣ ṭiṭṭibhaṃ ca vivarjayet // Manu_5.11

kalaviṅkaṃ plavaṃ haṃsaṃ cakrāhvaṃ grāmakukkuṭam 
sārasaṃ rajjuvālaṃ ca dātyūhaṃ śukasārike // Manu_5.12

pratudāñ jālapādāṃś ca koyaṣṭinakhaviṣkirān 
nimajjataś ca matsyādān saunaṃ vallūram eva ca // Manu_5.13

bakaṃ caiva balākāṃ ca kākolaṃ khañjarīṭakam 
matsyādān viḍvarāhāṃś ca matsyān eva ca sarvaśaḥ // Manu_5.14

yo yasya māṃsam aśnāti sa tanmāṃsāda ucyate 
matsyādaḥ sarvamāṃsādas tasmān matsyān vivarjayet // Manu_5.15

pāṭhīnarohitāv ādyau niyuktau havyakavyayoḥ 
rājīvān siṃhatuṇḍāś ca saśalkāś caiva sarvaśaḥ // Manu_5.16

na bhakṣayed ekacarān ajñātāṃś ca mṛgadvijān 
bhakṣyeṣv api samuddiṣṭān sarvān pañcanakhāṃs tathā // Manu_5.17

śvāvidhaṃ śalyakaṃ godhāṃ khaḍgakūrmaśaśāṃs tathā 
bhakṣyān pañcanakheṣv āhur anuṣṭrāṃś caikatodatah // Manu_5.18

chatrākaṃ viḍvarāhaṃ ca laśunaṃ grāmakukkuṭam 
palāṇḍuṃ gṛñjanaṃ caiva matyā jagdhvā pated dvijaḥ // Manu_5.19

amatyaitāni ṣaḍ jagdhvā kṛcchraṃ sāntapanaṃ caret 
yaticāndrāyāṇaṃ vāpi śeṣeṣūpavased ahaḥ // Manu_5.20

saṃvatsarasyaikam api caret kṛcchraṃ dvijottamaḥ 
ajñātabhuktaśuddhyarthaṃ jñātasya tu viṣeśataḥ // Manu_5.21

yajñārthaṃ brāhmaṇair vadhyāḥ praśastā mṛgapakṣiṇaḥ 
bhṛtyānāṃ caiva vṛttyartham agastyo hy ācarat purā // Manu_5.22

babhūvur hi puroḍāśā bhakṣyāṇāṃ mṛgapakṣiṇām 
purāṇeṣv api yajñeṣu brahmakṣatrasaveṣu ca // Manu_5.23

yat kiṃ cit snehasaṃyuktaṃ bhakṣyaṃ bhojyam agarhitam 
tat paryuṣitam apy ādyaṃ haviḥśeṣaṃ ca yad bhavet // Manu_5.24

cirasthitam api tv ādyam asnehāktaṃ dvijātibhiḥ 
yavagodhūmajaṃ sarvaṃ payasaś caiva vikriyā // Manu_5.25

etad uktaṃ dvijātīnāṃ bhakṣyābhakṣyam aśeṣataḥ 
māṃsasyātaḥ pravakṣyāmi vidhiṃ bhakṣaṇavarjane // Manu_5.26

prokṣitaṃ bhakṣayen māṃsaṃ brāhmaṇānāṃ ca kāmyayā 
yathāvidhi niyuktas tu prāṇānām eva cātyaye // Manu_5.27

prāṇasyānnam idaṃ sarvaṃ prajāpatir akalpayat 
sthāvaraṃ jaṅgamaṃ caiva sarvaṃ prāṇasya bhojanam // Manu_5.28

carāṇām annam acarā daṃṣṭriṇām apy adaṃṣṭriṇaḥ 
ahastāś ca sahastānāṃ śūrāṇāṃ caiva bhīravaḥ // Manu_5.29

nāttā duṣyaty adann ādyān prāṇino 'hanyahany api 
dhātraiva sṛṣṭā hy ādyāś ca prāṇino 'ttāra eva ca // Manu_5.30

yajñāya jagdhir māṃsasyety eṣa daivo vidhiḥ smṛtaḥ 
ato 'nyathā pravṛttis tu rākṣaso vidhir ucyate // Manu_5.31

krītvā svayaṃ vāpy utpādya paropakṛtam eva vā 
devān pitṝṃś cārcayitvā khādan māṃsaṃ na duṣyati // Manu_5.32

nādyād avidhinā māṃsaṃ vidhijño 'nāpadi dvijaḥ 
jagdhvā hy avidhinā māṃsaṃ pretas tair adyate 'vaśaḥ // Manu_5.33

na tādṛśaṃ bhavaty eno mṛgahantur dhanārthinaḥ 
yādṛśaṃ bhavati pretya vṛthāmāṃsāni khādataḥ // Manu_5.34

niyuktas tu yathānyāyaṃ yo māṃsaṃ nātti mānavaḥ 
sa pretya paśutāṃ yāti saṃbhavān ekaviṃśatim // Manu_5.35

asaṃskṛtān paśūn mantrair nādyād vipraḥ kadā cana 
mantrais tu saṃskṛtān adyāc chāśvataṃ vidhim āsthitaḥ // Manu_5.36

kuryād ghṛtapaśuṃ saṅge kuryāt piṣṭapaśuṃ tathā 
na tv eva tu vṛthā hantuṃ paśum icchet kadā cana // Manu_5.37

yāvanti paśuromāṇi tāvatkṛtvo ha māraṇam 
vṛthāpaśughnaḥ prāpnoti pretya janmani janmani // Manu_5.38

yajñārthaṃ paśavaḥ sṛṣṭāḥ svayam eva svayaṃbhuvā 
yajño 'sya bhūtyai sarvasya tasmād yajñe vadho 'vadhaḥ // Manu_5.39

oṣadhyaḥ paśavo vṛkṣās tiryañcaḥ pakṣiṇas tathā 
yajñārthaṃ nidhanaṃ prāptāḥ prāpnuvanty utsṛtīḥ punaḥ // Manu_5.40

madhuparke ca yajñe ca pitṛdaivatakarmaṇi 
atraiva paśavo hiṃsyā nānyatrety abravīn manuḥ // Manu_5.41

eṣv artheṣu paśūn hiṃsan vedatattvārthavid dvijaḥ 
ātmānaṃ ca paśuṃ caiva gamayaty uttamaṃ gatim // Manu_5.42

gṛhe gurāv araṇye vā nivasann ātmavān dvijaḥ 
nāvedavihitāṃ hiṃsām āpady api samācaret // Manu_5.43

yā vedavihitā hiṃsā niyatāsmiṃś carācare 
ahiṃsām eva tāṃ vidyād vedād dharmo hi nirbabhau // Manu_5.44

yo 'hiṃsakāni bhūtāni hinasty ātmasukhecchayā 
sa jīvāṃś ca mṛtaś caiva na kva cit sukham edhate // Manu_5.45

yo bandhanavadhakleśān prāṇināṃ na cikīrṣati 
sa sarvasya hitaprepsuḥ sukham atyantam aśnute // Manu_5.46

yad dhyāyati yat kurute ratiṃ badhnāti yatra ca 
tad avāpnoty ayatnena yo hinasti na kiṃ cana // Manu_5.47

nākṛtvā prāṇināṃ hiṃsāṃ māṃsam utpadyate kva cit 
na ca prāṇivadhaḥ svargyas tasmān māṃsaṃ vivarjayet // Manu_5.48

samutpattiṃ ca māṃsasya vadhabandhau ca dehinām 
prasamīkṣya nivarteta sarvamāṃsasya bhakṣaṇāt // Manu_5.49

na bhakṣayati yo māṃsaṃ vidhiṃ hitvā piśācavat 
na loke priyatāṃ yāti vyādhibhiś ca na pīḍyate // Manu_5.50

anumantā viśasitā nihantā krayavikrayī 
saṃskartā copahartā ca khādakaś ceti ghātakāḥ // Manu_5.51

svamāṃsaṃ paramāṃsena yo vardhayitum icchati 
anabhyarcya pitṝn devāṃs tato 'nyo nāsty apuṇyakṛt // Manu_5.52

varṣe varṣe 'śvamedhena yo yajeta śataṃ samāḥ 
māṃsāni ca na khāded yas tayoḥ puṇyaphalaṃ samam // Manu_5.53

phalamūlāśanair medhyair munyannānāṃ ca bhojanaiḥ 
na tat phalam avāpnoti yan māṃsaparivarjanāt // Manu_5.54

māṃ sa bhakṣayitāmutra yasya māṃsam ihādmy aham 
etan māṃsasya māṃsatvaṃ pravadanti manīṣiṇaḥ // Manu_5.55

na māṃsabhakṣaṇe doṣo na madye na ca maithune 
pravṛttir eṣā bhūtānāṃ nivṛttis tu mahāphalā // Manu_5.56

pretaśuddhiṃ pravakṣyāmi dravyaśuddhiṃ tathaiva ca 
caturṇām api varṇānāṃ yathāvad anupūrvaśaḥ // Manu_5.57

dantajāte 'nujāte ca kṛtacūḍe ca saṃsthite 
aśuddhā bāndhavāḥ sarve sūtake ca tathocyate // Manu_5.58

daśāhaṃ śāvam āśaucaṃ sapiṇḍeṣu vidhīyate 
arvāk saṃcayanād asthnāṃ tryaham ekāham eva vā // Manu_5.59

sapiṇḍatā tu puruṣe saptame vinivartate 
samānodakabhāvas tu janmanāmnor avedane // Manu_5.60

yathedaṃ śāvam āśaucaṃ sapiṇḍeṣu vidhīyate 
janane 'py evam eva syān nipuṇaṃ śuddhim icchatām // Manu_5.61 [= not in M]

sarveṣāṃ śāvam āśaucaṃ mātāpitros tu sūtakam 
sūtakaṃ mātur eva syād upaspṛśya pitā śuciḥ // Manu_5.62 [= M 5.61]

nirasya tu pumāñ śukram upaspṛsyaiva śudhyati 
baijikād abhisaṃbandhād anurundhyād aghaṃ tryaham // Manu_5.63 [= M 5.62]

ahnā caikena rātryā ca trirātrair eva ca tribhiḥ 
śavaspṛśo viśudhyanti tryahād udakadāyinaḥ // Manu_5.64 [= M 5.63]

guroḥ pretasya śiṣyas tu pitṛmedhaṃ samācaran 
pretahāraiḥ samaṃ tatra daśarātreṇa śudhyati // Manu_5.65 [= M 5.64]

rātribhir māsatulyābhir garbhasrāve viśudhyati 
rajasy uparate sādhvī snānena strī rajasvalā // Manu_5.66 [= M 5.65]

nṛṇām akṛtacūḍānāṃ viśuddhir naiśikī smṛtā 
nirvṛttacūḍakānāṃ tu trirātrāc chuddhir iṣyate // Manu_5.67 [= M 5.66]

ūnadvivārṣikaṃ pretaṃ nidadhyur bāndhavā bahiḥ 
alaṃkṛtya śucau bhūmāv asthisaṃcayanād ṛte // Manu_5.68 [= M 5.67]

nāsya kāryo 'gnisaṃskāro na ca kāryodakakriyā 
araṇye kāṣṭhavat tyaktvā kṣapeyus tryaham eva tu // Manu_5.69 [= M 5.68]

nātrivarṣasya kartavyā bāndhavair udakakriyā 
jātadantasya vā kuryur nāmni vāpi kṛte sati // Manu_5.70 [= M 5.69]

sabrahmacāriṇy ekāham atīte kṣapaṇaṃ smṛtam 
janmany ekodakānāṃ tu trirātrāc chuddhir iṣyate // Manu_5.71 [= M 5.70]

strīṇām asaṃskṛtānāṃ tu tryahāc chudhyanti bāndhavāḥ 
yathoktenaiva kalpena śudhyanti tu sanābhayaḥ // Manu_5.72 [= M 5.71]

akṣāralavaṇānnāḥ syur nimajjeyuś ca te tryaham 
māṃsāśanaṃ ca nāśnīyuḥ śayīraṃś ca pṛthak kṣitau // Manu_5.73 [= M 5.72]

saṃnidhāv eṣa vai kalpaḥ śāvāśaucasya kīrtitaḥ 
asaṃnidhāv ayaṃ jñeyo vidhiḥ saṃbandhibāndhavaiḥ // Manu_5.74 [= M 5.73]

vigataṃ tu videśasthaṃ śṛṇuyād yo hy anirdaśam 
yac cheṣaṃ daśarātrasya tāvad evāśucir bhavet // Manu_5.75 [= M 5.74]

atikrānte daśāhe ca trirātram aśucir bhavet 
saṃvatsare vyatīte tu spṛṣṭvaivāpo viśudhyati // Manu_5.76 [= M 5.75]

nirdaśaṃ jñātimaraṇaṃ śrutvā putrasya janma ca 
savāsā jalam āplutya śuddho bhavati mānavaḥ // Manu_5.77 [= M 5.76]

bāle deśāntarasthe ca pṛthakpiṇḍe ca saṃsthite 
savāsā jalam āplutya sadya eva viśudhyati // Manu_5.78 [= M 5.77]

antardaśāhe syātāṃ cet punar maraṇajanmanī 
tāvat syād aśucir vipro yāvat tat syād anirdaśam // Manu_5.79 [= M 5.78]

trirātram āhur āśaucam ācārye saṃsthite sati 
tasya putre ca patnyāṃ ca divārātram iti sthitiḥ // Manu_5.80 [= M 5.79]

śrotriye tūpasaṃpanne trirātram aśucir bhavet 
mātule pakṣiṇīṃ rātriṃ śiṣyartvigbāndhaveṣu ca // Manu_5.81 [= M 5.80]

prete rājani sajyotir yasya syād viṣaye sthitaḥ 
aśrotriye tv ahaḥ kṛtsnam anūcāne tathā gurau // Manu_5.82 [= M 5.81]

śuddhyed vipro daśāhena dvādaśāhena bhūmipaḥ 
vaiśyaḥ pañcadaśāhena śūdro māsena śudhyati // Manu_5.83 [= M 5.82]

na vardhayed aghāhāni pratyūhen nāgniṣu kriyāḥ 
na ca tatkarma kurvāṇaḥ sanābhyo 'py aśucir bhavet // Manu_5.84 [= M 5.83]

divākīrtim udakyāṃ ca patitaṃ sūtikāṃ tathā 
śavaṃ tatspṛṣṭinaṃ caiva spṛṣṭvā snānena śudhyati // Manu_5.85 [= M 5.84]

ācamya prayato nityaṃ japed aśucidarśane 
saurān mantrān yathotsāhaṃ pāvamānīś ca śaktitaḥ // Manu_5.86 [= M 5.85]

nāraṃ spṛṣṭvāsthi sasnehaṃ snātvā vipro viśudhyati 
ācamyaiva tu niḥsnehaṃ gām ālabhyārkam īkṣya vā // Manu_5.87 [= M 5.86]

ādiṣṭī nodakaṃ kuryād ā vratasya samāpanāt 
samāpte tūdakaṃ kṛtvā trirātreṇaiva śudhyati // Manu_5.88 [= M 5.87]

vṛthāsaṃkarajātānāṃ pravrajyāsu ca tiṣṭhatām 
ātmanas tyāgināṃ caiva nivartetodakakriyā // Manu_5.89 [= M 5.88]

pāṣaṇḍam āśritānāṃ ca carantīnāṃ ca kāmataḥ 
garbhabhartṛdruhāṃ caiva surāpīnāṃ ca yoṣitām // Manu_5.90 [= M 5.89]

ācāryaṃ svam upādhyāyaṃ pitaraṃ mātaraṃ gurum 
nirhṛtya tu vratī pretān na vratena viyujyate // Manu_5.91 [= M 5.90]

dakṣiṇena mṛtaṃ śūdraṃ puradvāreṇa nirharet 
paścimottarapūrvais tu yathāyogaṃ dvijanmanaḥ // Manu_5.92 [= M 5.91]

na rājñām aghadoṣo 'sti vratināṃ na ca sattriṇām 
aindraṃ sthānam upāsīnā brahmabhūtā hi te sadā // Manu_5.93 [= M 5.92]

rājño mahātmike sthāne sadyaḥśaucaṃ vidhīyate 
prajānāṃ parirakṣārtham āsanaṃ cātra kāraṇam // Manu_5.94 [= M 5.93]

ḍimbhāhavahatānāṃ ca vidyutā pārthivena ca 
gobrāhmaṇasya caivārthe yasya cecchati pārthivaḥ // Manu_5.95 [= M 5.94]

somāgnyarkānilendrāṇāṃ vittāppatyor yamasya ca 
aṣṭānāṃ lokapālānāṃ vapur dhārayate nṛpaḥ // Manu_5.96 [= M 5.95]

lokeśādhiṣṭhito rājā nāsyāśaucaṃ vidhīyate 
śaucāśaucaṃ hi martyānāṃ lokebhyaḥ prabhavāpyayau // Manu_5.97 [= M 5.96]

udyatair āhave śastraiḥ kṣatradharmahatasya ca 
sadyaḥ saṃtiṣṭhate yajñas tathāśaucam iti sthitiḥ // Manu_5.98 [= M 5.97]

vipraḥ śudhyaty apaḥ spṛṣṭvā kṣatriyo vāhanāyudham 
vaiśyaḥ pratodaṃ raśmīn vā yaṣṭiṃ śūdraḥ kṛtakriyaḥ // Manu_5.99 [= M 5.98]

etad vo 'bhihitaṃ śaucaṃ sapiṇḍeṣu dvijottamāḥ 
asapiṇḍeṣu sarveṣu pretaśuddhiṃ nibodhata // Manu_5.100 [= M 5.99]

asapiṇḍaṃ dvijaṃ pretaṃ vipro nirhṛtya bandhuvat 
viśudhyati trirātreṇa mātur āptāṃś ca bāndhavān // Manu_5.101 [= M 5.100]

yady annam atti teṣāṃ tu daśāhenaiva śudhyati 
anadann annam ahnaiva na cet tasmin gṛhe vaset // Manu_5.102 [= M 5.101]

anugamyecchayā pretaṃ jñātim ajñātim eva ca 
snātvā sacailaḥ spṛṣṭvāgniṃ ghṛtaṃ prāśya viśudhyati // Manu_5.103 [= M 5.102]

na vipraṃ sveṣu tiṣṭhatsu mṛtaṃ śūdreṇa nāyayet 
asvargyā hy āhutiḥ sā syāc chūdrasaṃsparśadūṣitā // Manu_5.104 [= M 5.103]

jñānaṃ tapo 'gnir āhāro mṛn mano vāry upāñjanam 
vāyuḥ karmārkakālau ca śuddheḥ kartṝṇi dehinām // Manu_5.105 [= M 5.104]

sarveṣām eva śaucānām arthaśaucaṃ paraṃ smṛtaṃ 
yo 'rthe śucir hi sa śucir na mṛdvāriśuciḥ śuciḥ // Manu_5.106 [= M 5.105]

kṣāntyā śudhyanti vidvāṃso dānenākāryakāriṇaḥ 
pracchannapāpā japyena tapasā vedavittamāḥ // Manu_5.107 [= M 5.106]

mṛttoyaiḥ śudhyate śodhyaṃ nadī vegena śudhyati 
rajasā strī manoduṣṭā saṃnyāsena dvijottamāḥ // Manu_5.108 [= M 5.107]

adbhir gātrāṇi śudhyanti manaḥ satyena śudhyati 
vidyātapobhyāṃ bhūtātmā buddhir jñānena śudhyati // Manu_5.109 [= M 5.108]

eṣa śaucasya vaḥ proktaḥ śarīrasya vinirṇayaḥ 
nānāvidhānāṃ dravyāṇāṃ śuddheḥ śṛṇuta nirṇayam // Manu_5.110 [= M 5.109]

taijasānāṃ maṇīnāṃ ca sarvasyāśmamayasya ca 
bhasmanādbhir mṛdā caiva śuddhir uktā manīṣibhiḥ // Manu_5.111 [= M 5.110]

nirlepaṃ kāñcanaṃ bhāṇḍam adbhir eva viśudhyati 
abjam aśmamayaṃ caiva rājataṃ cānupaskṛtam // Manu_5.112 [= M 5.111]

apām agneś ca saṃyogād dhaimaṃ raupyaṃ ca nirbabhau 
tasmāt tayoḥ svayonyaiva nirṇeko guṇavattaraḥ // Manu_5.113 [= M 5.112]

tāmrāyaḥkāṃsyaraityānāṃ trapuṇaḥ sīsakasya ca 
śaucaṃ yathārhaṃ kartavyaṃ kṣārāmlodakavāribhiḥ // Manu_5.114 [= M 5.113]

dravāṇāṃ caiva sarveṣāṃ śuddhir utpavanaṃ smṛtam 
prokṣaṇaṃ saṃhatānāṃ ca dāravāṇāṃ ca takṣaṇam // Manu_5.115 [= M 5.114]

mārjanaṃ yajñapātrāṇāṃ pāṇinā yajñakarmaṇi 
camasānāṃ grahāṇāṃ ca śuddhiḥ prakṣālanena tu // Manu_5.116 [= M 5.115]

carūṇāṃ sruksruvāṇāṃ ca śuddhir uṣṇena vāriṇā 
sphyaśūrpaśakaṭānāṃ ca musalolūkhalasya ca // Manu_5.117 [= M 5.116]

adbhis tu prokṣaṇaṃ śaucaṃ bahūnāṃ dhānyavāsasām 
prakṣālanena tv alpānām adbhiḥ śaucaṃ vidhīyate // Manu_5.118 [= M 5.117]

cailavac carmaṇāṃ śuddhir vaidalānāṃ tathaiva ca 
śākamūlaphalānāṃ ca dhānyavac chuddhir iṣyate // Manu_5.119 [= M 5.118]

kauśeyāvikayor ūṣaiḥ kutapānām ariṣṭakaiḥ 
śrīphalair aṃśupaṭṭānāṃ kṣaumāṇāṃ gaurasarṣapaiḥ // Manu_5.120 [= M 5.119]

kṣaumavac chaṅkhaśṛṅgāṇām asthidantamayasya ca 
śuddhir vijānatā kāryā gomūtreṇodakena vā // Manu_5.121 [= M 5.120]

prokṣaṇāt tṛṇakāṣṭhaṃ ca palālaṃ caiva śudhyati 
mārjanopāñjanair veśma punaḥpākena mṛnmayam // Manu_5.122 [= M 5.121]

madyair mūtraiḥ purīṣair vā ṣṭhīvanaih pūyaśoṇitaiḥ 
saṃspṛṣṭaṃ naiva śuddhyeta punaḥpākena mṛnmayam // Manu_5.123 [= not in M]

saṃmārjanopāñjanena sekenollekhanena ca 
gavāṃ ca parivāsena bhūmiḥ śudhyati pañcabhiḥ // Manu_5.124 [= M 5.122]

pakṣijagdhaṃ gavā ghrātam avadhūtam avakṣutam 
dūṣitaṃ keśakīṭaiś ca mṛtprakṣepeṇa śudhyati // Manu_5.125 [= M 5.123]

yāvan nāpaity amedhyāktād gandho lepaś ca tatkṛtaḥ 
tāvan mṛdvāri cādeyaṃ sarvāsu dravyaśuddhiṣu // Manu_5.126 [= M 5.124]

trīṇi devāḥ pavitrāṇi brāhmaṇānām akalpayan 
adṛṣṭam adbhir nirṇiktaṃ yac ca vācā praśasyate // Manu_5.127 [= M 5.125]

āpaḥ śuddhā bhūmigatā vaitṛṣṇyaṃ yāsu gor bhavet 
avyāptāś ced amedhyena gandhavarṇarasānvitāḥ // Manu_5.128 [= M 5.126]

nityaṃ śuddhaḥ kāruhastaḥ paṇye yac ca prasāritam 
brahmacārigataṃ bhaikṣyaṃ nityaṃ medhyam iti sthitiḥ // Manu_5.129 [= M 5.127]

nityam āsyaṃ śuci strīṇāṃ śakuniḥ phalapātane 
prasrave ca śucir vatsaḥ śvā mṛgagrahaṇe śuciḥ // Manu_5.130 [= M 5.128]

śvabhir hatasya yan māṃsaṃ śuci tan manur abravīt 
kravyādbhiś ca hatasyānyaiś caṇḍālādyaiś ca dasyubhiḥ // Manu_5.131 [= M 5.129]

ūrdhvaṃ nābher yāni khāni tāni medhyāni sarvaśaḥ 
yāny adhas tāny amedhyāni dehāc caiva malāś cyutāḥ // Manu_5.132 [= M 5.130]

makṣikā vipruṣaś chāyā gaur aśvaḥ sūryaraśmayaḥ 
rajo bhūr vāyur agniś ca sparśe medhyāni nirdiśet // Manu_5.133 [= M 5.131]

viṇmūtrotsargaśuddhyarthaṃ mṛdvāry ādeyam arthavat 
daihikānāṃ malānāṃ ca śuddhiṣu dvādaśasv api // Manu_5.134 [= M 5.132]

vasā śukram asṛṅ majjā mūtraviṭ ghrāṇakarṇaviṭ 
śleśma aśru dūṣikā svedo dvādaśaite nṛṇāṃ malāḥ // Manu_5.135 [= M 5.133]

ekā liṅge gude tisras tathaikatra kare daśa 
ubhayoḥ sapta dātavyā mṛdaḥ śuddhim abhīpsatā // Manu_5.136 [= M 5.134]

etac chaucaṃ gṛhasthānāṃ dviguṇaṃ brahmacāriṇām 
triguṇaṃ syād vanasthānāṃ yatīnāṃ tu caturguṇam // Manu_5.137 [= M 5.135]

kṛtvā mūtraṃ purīṣaṃ vā khāny ācānta upaspṛśet 
vedam adhyeṣyamāṇaś ca annam aśnaṃś ca sarvadā // Manu_5.138 [= M 5.136]

trir ācāmed apaḥ pūrvaṃ dviḥ pramṛjyāt tato mukham 
śarīraṃ śaucam icchan hi strī śūdras tu sakṛt sakṛt // Manu_5.139 [= M 5.137]

śūdrāṇāṃ māsikaṃ kāryaṃ vapanaṃ nyāyavartinām 
vaiśyavac chaucakalpaś ca dvijocchiṣṭaṃ ca bhojanam // Manu_5.140 [= M 5.138]

nocchiṣṭaṃ kurvate mukhyā vipruṣo 'ṅgaṃ na yānti yāḥ 
na śmaśrūṇi gatāny āsyaṃ na dantāntaradhiṣṭhitam // Manu_5.141 [= M 5.139]

spṛśanti bindavaḥ pādau ya ācāmayataḥ parān 
bhaumikais te samā jñeyā na tair āprayato bhavet // Manu_5.142 [= M 5.140]

ucchiṣṭena tu saṃspṛṣṭo dravyahastaḥ kathaṃ cana 
anidhāyaiva tad dravyam ācāntaḥ śucitām iyāt // Manu_5.143 [= M 5.141]

vānto viriktaḥ snātvā tu ghṛtaprāśanam ācaret 
ācāmed eva bhuktvānnaṃ snānaṃ maithuninaḥ smṛtam // Manu_5.144 [= M 5.142]

suptvā kṣutvā ca bhuktvā ca niṣṭhīvyoktvānṛtāni ca 
pītvāpo 'dhyeṣyamāṇaś ca ācāmet prayato 'pi san // Manu_5.145 [= M 5.143]

eṣāṃ śaucavidhiḥ kṛtsno dravyaśuddhis tathaiva ca 
ukto vaḥ sarvavarṇānāṃ strīṇāṃ dharmān nibodhata // Manu_5.146 [= M 5.144]

bālayā vā yuvatyā vā vṛddhayā vāpi yoṣitā 
na svātantryeṇa kartavyaṃ kiṃ cid kāryaṃ gṛheṣv api // Manu_5.147 [= M 5.145]

bālye pitur vaśe tiṣṭhet pāṇigrāhasya yauvane 
putrāṇāṃ bhartari prete na bhajet strī svatantratām // Manu_5.148 [= M 5.146]

pitrā bhartrā sutair vāpi necched viraham ātmanaḥ 
eṣāṃ hi viraheṇa strī garhye kuryād ubhe kule // Manu_5.149 [= M 5.147]

sadā prahṛṣṭayā bhāvyaṃ gṛhakārye ca dakṣayā 
susaṃskṛtopaskarayā vyaye cāmuktahastayā // Manu_5.150 [= M 5.148]

yasmai dadyāt pitā tv enāṃ bhrātā vānumate pituḥ 
taṃ śuśrūṣeta jīvantaṃ saṃsthitaṃ ca na laṅghayet // Manu_5.151 [= M 5.149]

maṅgalārthaṃ svastyayanaṃ yajñaś cāsāṃ prajāpateḥ 
prayujyate vivāhe tu pradānaṃ svāmyakāraṇam // Manu_5.152 [= M 5.150]

anṛtāv ṛtukāle ca mantrasaṃskārakṛt patiḥ 
sukhasya nityaṃ dāteha paraloke ca yoṣitaḥ // Manu_5.153 [= M 5.151]

viśīlaḥ kāmavṛtto vā guṇair vā parivarjitaḥ 
upacāryaḥ striyā sādhvyā satataṃ devavat patiḥ // Manu_5.154 [= M 5.152]

nāsti strīṇāṃ pṛthag yajño na vrataṃ nāpy upoṣaṇam 
patiṃ śuśrūṣate yena tena svarge mahīyate // Manu_5.155 [= M 5.153]

pāṇigrāhasya sādhvī strī jīvato vā mṛtasya vā 
patilokam abhīpsantī nācaret kiṃ cid apriyam // Manu_5.156 [= M 5.154]

kāmaṃ tu ksapayed dehaṃ puṣpamūlaphalaiḥ śubhaiḥ 
na tu nāmāpi gṛhṇīyāt patyau prete parasya tu // Manu_5.157 [= M 5.155]

āsītā maraṇāt ksāntā niyatā brahmacāriṇī 
yo dharma ekapatnīnāṃ kāṅkṣantī tam anuttamam // Manu_5.158 [= M 5.156]

anekāni sahasrāṇi kumārabrahmacāriṇām 
divaṃ gatāni viprāṇām akṛtvā kulasaṃtatim // Manu_5.159 [= M 5.157]

mṛte bhartari sāḍhvī strī brahmacarye vyavasthitā 
svargaṃ gacchaty aputrāpi yathā te brahmacāriṇaḥ // Manu_5.160 [= M 5.158]

apatyalobhād yā tu strī bhartāram ativartate 
seha nindām avāpnoti paralokāc ca hīyate // Manu_5.161 [= M 5.159]

nānyotpannā prajāstīha na cāpy anyaparigrahe 
na dvitīyaś ca sādhvīnāṃ kva cid bhartopadiśyate // Manu_5.162 [= M 5.160]

patiṃ hitvāpakṛṣṭaṃ svam utkṛṣṭaṃ yā niṣevate 
nindyaiva sā bhavel loke parapūrveti cocyate // Manu_5.163 [= M 5.161]

vyabhicārāt tu bhartuḥ strī loke prāpnoti nindyatām 
śṛgālayoniṃ prāpnoti pāparogaiś ca pīḍyate // Manu_5.164 [= M 5.162]

patiṃ yā nābhicarati manovāgdehasaṃyutā 
sā bhartṛlokam āpnoti sadbhiḥ sādhvīti cocyate // Manu_5.165 [= M 5.163]

anena nārī vṛttena manovāgdehasaṃyatā 
ihāgryāṃ kīrtim āpnoti patilokaṃ paratra ca // Manu_5.166 [= M 5.164]

evaṃ vṛttāṃ savarṇāṃ strīṃ dvijātiḥ pūrvamāriṇīm 
dāhayed agnihotreṇa yajñapātraiś ca dharmavit // Manu_5.167 [= M 5.165]

bhāryāyai pūrvamāriṇyai dattvāgnīn antyakarmaṇi 
punar dārakriyāṃ kuryāt punar ādhānam eva ca // Manu_5.168 [= M 5.166]

anena vidhinā nityaṃ pañcayajñān na hāpayet 
dvitīyam āyuṣo bhāgaṃ kṛtadāro gṛhe vaset // Manu_5.169 [= M 5.167]

evaṃ gṛhāśrame sthitvā vidhivat snātako dvijaḥ 
vane vaset tu niyato yathāvad vijitendriyaḥ // Manu_6.1

gṛhasthas tu yathā paśyed valīpalitam ātmanaḥ 
apatyasyaiva cāpatyaṃ tadāraṇyaṃ samāśrayet // Manu_6.2

saṃtyajya grāmyam āhāraṃ sarvaṃ caiva paricchadam 
putreṣu bhāryāṃ nikṣipya vanaṃ gacchet sahaiva vā // Manu_6.3

agnihotraṃ samādāya gṛhyaṃ cāgniparicchadam 
grāmād araṇyaṃ niḥsṛtya nivasen niyatendriyaḥ // Manu_6.4

munyannair vividhair medhyaiḥ śākamūlaphalena vā 
etān eva mahāyajñān nirvaped vidhipūrvakam // Manu_6.5

vasīta carma cīraṃ vā sāyaṃ snāyāt prage tathā 
jaṭāś ca bibhṛyān nityaṃ śmaśrulomanakhāni ca // Manu_6.6

yadbhakṣyaṃ syād tato dadyād baliṃ bhikṣāṃ ca śaktitaḥ 
ammūlaphalabhikṣābhir arcayed āśramāgatān // Manu_6.7

svādhyāye nityayuktaḥ syād dānto maitraḥ samāhitaḥ 
dātā nityam anādātā sarvabhūtānukampakaḥ // Manu_6.8

vaitānikaṃ ca juhuyād agnihotraṃ yathāvidhi 
darśam askandayan parva paurṇamāsaṃ ca yogataḥ // Manu_6.9

ṛkṣeṣṭyāgrayaṇaṃ caiva cāturmāsyāni cāharet 
turāyaṇaṃ ca kramaśo dakṣasyāyanam eva ca // Manu_6.10

vāsantaśāradair medhyair munyannaiḥ svayam āhṛtaiḥ 
puroḍāśāṃś carūṃś caiva vidhivan nirvapet pṛthak // Manu_6.11

devatābhyas tu tad dhutvā vanyaṃ medhyataraṃ haviḥ 
śeṣam ātmani yuñjīta lavaṇaṃ ca svayaṃ kṛtam // Manu_6.12

sthalajāudakaśākāni puṣpamūlaphalāni ca 
medhyavṛkṣodbhavāny adyāt snehāṃś ca phalasaṃbhavān // Manu_6.13

varjayen madhu māṃsaṃ ca bhaumāni kavakāni ca 
bhūstṛṇaṃ śigrukaṃ caiva śleśmātakaphalāni ca // Manu_6.14

tyajed āśvayuje māsi munyannaṃ pūrvasaṃcitam 
jīrṇāni caiva vāsāṃsi śākamūlaphalāni ca // Manu_6.15

na phālakṛṣṭam aśnīyād utsṛṣṭam api kena cit 
na grāmajātāny ārto 'pi mūlāṇi ca phalāni ca // Manu_6.16

agnipakvāśano vā syāt kālapakvabhug eva vā 
aśmakuṭṭo bhaved vāpi dantolūkhaliko 'pi vā // Manu_6.17

sadyaḥ prakṣālako vā syān māsasaṃcayiko 'pi vā 
ṣaṇmāsanicayo vā syāt samānicaya eva vā // Manu_6.18

naktaṃ cānnaṃ samaśnīyād divā vāhṛtya śaktitaḥ 
caturthakāliko vā syāt syād vāpy aṣṭamakālikaḥ // Manu_6.19

cāndrāyaṇavidhānair vā śuklakṛṣṇe ca vartayet 
pakṣāntayor vāpy aśnīyād yavāgūṃ kvathitāṃ sakṛt // Manu_6.20

puṣpamūlaphalair vāpi kevalair vartayet sadā 
kālapakvaiḥ svayaṃ śīrṇair vaikhānasamate sthitaḥ // Manu_6.21

bhūmau viparivarteta tiṣṭhed vā prapadair dinam 
sthānāsanābhyāṃ viharet savaneṣūpayann apaḥ // Manu_6.22

grīṣme pañcatapās tu syād varṣāsv abhrāvakāśikaḥ 
ārdravāsās tu hemante kramaśo vardhayaṃs tapaḥ // Manu_6.23

upaspṛśaṃs triṣavaṇaṃ pitṝn devāṃś ca tarpayet 
tapaś caraṃś cogrataraṃ śoṣayed deham ātmanaḥ // Manu_6.24

agnīn ātmani vaitānān samāropya yathāvidhi 
anagnir aniketaḥ syān munir mūlaphalāśanaḥ // Manu_6.25

aprayatnaḥ sukhārtheṣu brahmacārī dharāśayaḥ 
śaraṇeṣv amamaś caiva vṛkṣamūlaniketanaḥ // Manu_6.26

tāpaseṣv eva vipreṣu yātrikaṃ bhaikṣam āharet 
gṛhamedhiṣu cānyeṣu dvijeṣu vanavāsiṣu // Manu_6.27

grāmād āhṛtya vāśnīyād aṣṭau grāsān vane vasan 
pratigṛhya puṭenaiva pāṇinā śakalena vā // Manu_6.28

etāś cānyāś ca seveta dīkṣā vipro vane vasan 
vividhāś cāupaniṣadīr ātmasaṃsiddhaye śrutīḥ // Manu_6.29

ṛṣibhir brāhmaṇaiś caiva gṛhasthair eva sevitāḥ 
vidyātapovivṛddhyarthaṃ śarīrasya ca śuddhaye // Manu_6.30

aparājitāṃ vāsthāya vrajed diśam ajihmagaḥ 
ā nipātāc charīrasya yukto vāryanilāśanaḥ // Manu_6.31

āsāṃ maharṣicaryāṇāṃ tyaktvānyatamayā tanum 
vītaśokabhayo vipro brahmaloke mahīyate // Manu_6.32

vaneṣu ca vihṛtyaivaṃ tṛtīyaṃ bhāgam āyuṣaḥ 
caturtham āyuṣo bhāgaṃ tyakvā saṅgān parivrajet // Manu_6.33

āśramād āśramaṃ gatvā hutahomo jitendriyaḥ 
bhikṣābalipariśrāntaḥ pravrajan pretya vardhate // Manu_6.34

ṛṇāni trīṇy apākṛtya mano mokṣe niveśayet 
anapākṛtya mokṣaṃ tu sevamāno vrajaty adhaḥ // Manu_6.35

adhītya vidhivad vedān putrāṃś cotpādya dharmataḥ 
iṣṭvā ca śaktito yajñair mano mokṣe niveśayet // Manu_6.36

anadhītya dvijo vedān anutpādya tathā sutān 
aniṣṭvā caiva yajñaiś ca mokṣam icchan vrajaty adhaḥ // Manu_6.37

prājāpatyaṃ nirupyeṣṭiṃ sarvavedasadakṣiṇām 
ātmany agnīn samāropya brāhmaṇaḥ pravrajed gṛhāt // Manu_6.38

yo dattvā sarvabhūtebhyaḥ pravrajaty abhayaṃ gṛhāt 
tasya tejomayā lokā bhavanti brahmavādinaḥ // Manu_6.39

yasmād aṇv api bhūtānāṃ dvijān notpadyate bhayam 
tasya dehād vimuktasya bhayaṃ nāsti kutaś cana // Manu_6.40

agārād abhiniṣkrāntaḥ pavitropacito muniḥ 
samupoḍheṣu kāmeṣu nirapekṣaḥ parivrajet // Manu_6.41

eka eva caren nityaṃ siddhyartham asahāyavān 
siddhim ekasya saṃpaśyan na jahāti na hīyate // Manu_6.42

anagnir aniketaḥ syād grāmam annārtham āśrayet 
upekṣako 'saṃkusuko munir bhāvasamāhitaḥ // Manu_6.43

kapālaṃ vṛkṣamūlāni kucelam asahāyatā 
samatā caiva sarvasminn etan muktasya lakṣaṇam // Manu_6.44

nābhinandeta maraṇaṃ nābhinandeta jīvitam 
kālam eva pratīkṣeta nirveśaṃ bhṛtako yathā // Manu_6.45

dṛṣṭipūtaṃ nyaset pādaṃ vastrapūtaṃ jalaṃ pibet 
satyapūtāṃ vaded vācaṃ manaḥpūtaṃ samācaret // Manu_6.46

ativādāṃs titikṣeta nāvamanyeta kaṃ cana 
na cemaṃ deham āśritya vairaṃ kurvīta kena cit // Manu_6.47

kruddhyantaṃ na pratikrudhyed ākruṣṭaḥ kuśalaṃ vadet 
saptadvārāvakīrṇāṃ ca na vācam anṛtāṃ vadet // Manu_6.48

adhyātmaratir āsīno nirapekṣo nirāmiṣaḥ 
ātmanaiva sahāyena sukhārthī vicared iha // Manu_6.49

na cotpātanimittābhyāṃ na nakṣatrāṅgavidyayā 
nānuśāsanavādābhyāṃ bhikṣāṃ lipseta karhi cit // Manu_6.50

na tāpasair brāhmaṇair vā vayobhir api vā śvabhiḥ 
ākīrṇaṃ bhikṣukair vānyair agāram upasaṃvrajet // Manu_6.51

kḷptakeśanakhaśmaśruḥ pātrī daṇḍī kusumbhavān 
vicaren niyato nityaṃ sarvabhūtāny apīḍayan // Manu_6.52

ataijasāni pātrāṇi tasya syur nirvraṇāni ca 
teṣām adbhiḥ smṛtaṃ śaucaṃ camasānām ivādhvare // Manu_6.53

alābuṃ dārupātraṃ ca mṛṇmayaṃ vaidalaṃ tathā 
etāṇi yatipātrāṇi manuḥ svāyaṃbhuvo 'bravīt // Manu_6.54

ekakālaṃ cared bhaikṣaṃ na prasajjeta vistare 
bhaikṣe prasakto hi yatir viṣayeṣv api sajjati // Manu_6.55

vidhūme sannamusale vyaṅgāre bhuktavajjane 
vṛtte śarāvasaṃpāte bhikṣāṃ nityaṃ yatiś caret // Manu_6.56

alābhe na viṣadī syāl lābhe caiva na harṣayet 
prāṇayātrikamātraḥ syān mātrāsaṅgād vinirgataḥ // Manu_6.57

abhipūjitalābhāṃs tu jugupsetaiva sarvaśaḥ 
abhipūjitalābhaiś ca yatir mukto 'pi badhyate // Manu_6.58

alpānnābhyavahāreṇa rahaḥsthānāsanena ca 
hriyamāṇāni viṣayair indriyāṇi nivartayet // Manu_6.59

indriyāṇāṃ nirodhena rāgadveśakṣayeṇa ca 
ahiṃsayā ca bhūtānām amṛtatvāya kalpate // Manu_6.60

avekṣeta gatīr nṝṇāṃ karmadoṣasamudbhavāḥ 
niraye caiva patanaṃ yātanāś ca yamakṣaye // Manu_6.61

viprayogaṃ priyaiś caiva saṃyogaṃ ca tathāpriyaiḥ 
jarayā cābhibhavanaṃ vyādhibhiś copapīḍanaṃ // Manu_6.62

dehād utkramaṇaṃ cāṣmāt punar garbhe ca saṃbhavam 
yonikoṭisahasreṣu sṛtīś cāsyāntarātmanaḥ // Manu_6.63

adharmaprabhavaṃ caiva duḥkhayogaṃ śarīriṇām 
dharmārthaprabhavaṃ caiva sukhasaṃyogam akṣayam // Manu_6.64

sūkṣmatāṃ cānvavekṣeta yogena paramātmanaḥ 
deheṣu ca samutpattim uttameṣv adhameṣu ca // Manu_6.65

dūṣito 'pi cared dharmaṃ yatra tatrāśrame rataḥ 
samaḥ sarveṣu bhūteṣu na liṅgaṃ dharmakāraṇam // Manu_6.66

phalaṃ katakavṛkṣasya yady apy ambuprasādakam 
na nāmagrahaṇād eva tasya vāri prasīdati // Manu_6.67

saṃrakṣaṇārthaṃ jantūnāṃ rātrāv ahani vā sadā 
śarīrasyātyaye caiva samīkṣya vasudhāṃ caret // Manu_6.68

ahnā rātryā ca yāñ jantūn hinasty ajñānato yatiḥ 
teṣāṃ snātvā viśuddhyarthaṃ prāṇāyāmān ṣaḍ ācaret // Manu_6.69

prāṇāyāmā brāhmaṇasya trayo 'pi vidhivat kṛtāḥ 
vyāhṛtipraṇavair yuktā vijñeyaṃ paramaṃ tapaḥ // Manu_6.70

dahyante dhmāyamānānāṃ dhātūnāṃ hi yathā malāḥ 
tathendriyāṇāṃ dahyante doṣāḥ prāṇasya nigrahāt // Manu_6.71

prāṇāyamair dahed doṣān dhāraṇābhiś ca kilbiṣam 
pratyāhāreṇa saṃsargān dhyānenānīśvarān guṇān // Manu_6.72

uccāvaceṣu bhūteṣu durjñeyām akṛtātmabhiḥ 
dhyānayogena saṃpaśyed gatim asyāntarātmanaḥ // Manu_6.73

samyagdarśanasaṃpannaḥ karmabhir na nibadhyate 
darśanena vihīnas tu saṃsāraṃ pratipadyate // Manu_6.74

ahiṃsayendriyāsaṅgair vaidikaiś caiva karmabhiḥ 
tapasaś caraṇaiś cograiḥ sādhayantīha tatpadam // Manu_6.75

asthisthūṇaṃ snāyuyutaṃ māṃsaśoṇitalepanam 
carmāvanaddhaṃ durgandhi pūrṇaṃ mūtrapurīṣayoḥ // Manu_6.76

jarāśokasamāviṣṭaṃ rogāyatanam āturam 
rajasvalam anityaṃ ca bhūtāvāsam imaṃ tyajet // Manu_6.77

nadīkūlaṃ yathā vṛkṣo vṛkṣaṃ vā śakunir yathā 
tathā tyajann imaṃ dehaṃ kṛcchrād grāhād vimucyate // Manu_6.78

priyeṣu sveṣu sukṛtam apriyeṣu ca duṣkṛtam 
visṛjya dhyānayogena brahmābhyeti sanātanam // Manu_6.79

yadā bhāvena bhavati sarvabhāveṣu niḥspṛhaḥ 
tadā sukham avāpnoti pretya ceha ca śāśvatam // Manu_6.80

anena vidhinā sarvāṃs tyaktvā saṅgāñ śanaiḥ śanaiḥ 
sarvadvandvavinirmukto brahmaṇy evāvatiṣṭhate // Manu_6.81

dhyānikaṃ sarvam evaitad yad etad abhiśabditam 
na hy anadhyātmavit kaś cit kriyāphalam upāśnute // Manu_6.82

adhiyajñaṃ brahma japed ādhidaivikam eva ca 
ādhyātmikaṃ ca satataṃ vedāntābhihitaṃ ca yat // Manu_6.83

idaṃ śaraṇam ajñānām idam eva vijānatām 
idam anvicchatāṃ svargam idam ānantyam icchatām // Manu_6.84

anena kramayogena parivrajati yo dvijaḥ 
sa vidhūyeha pāpmānaṃ paraṃ brahmādhigacchati // Manu_6.85

eṣa dharmo 'nuśiṣṭo vo yatīnāṃ niyatātmanām 
vedasaṃnyāsikānāṃ tu karmayogaṃ nibodhata // Manu_6.86

brahmacārī gṛhasthaś ca vānaprastho yatis tathā 
ete gṛhasthaprabhavāś catvāraḥ pṛthag āśramāḥ // Manu_6.87

sarve 'pi kramaśas tv ete yathāśāstraṃ niṣevitāḥ 
yathoktakāriṇaṃ vipraṃ nayanti paramāṃ gatim // Manu_6.88

sarveṣām api caiteṣāṃ vedasmṛtividhānataḥ 
gṛhastha ucyate śreṣṭhaḥ sa trīn etān bibharti hi // Manu_6.89

yathā nadīnadāḥ sarve sāgare yānti saṃsthitim 
tathaivāśramiṇaḥ sarve gṛhasthe yānti saṃsthitim // Manu_6.90

caturbhir api caivaitair nityam āśramibhir dvijaiḥ 
daśalakṣaṇako dharmaḥ sevitavyaḥ prayatnataḥ // Manu_6.91

dhṛtiḥ kṣamā damo 'steyaṃ śaucam indriyanigrahaḥ 
dhīr vidyā satyam akrodho daśakaṃ dharmalakṣaṇam // Manu_6.92

daśa lakṣaṇāni dharmasya ye viprāḥ samadhīyate 
adhītya cānuvartante te yānti paramāṃ gatim // Manu_6.93

daśalakṣaṇakaṃ dharmam anutiṣṭhan samāhitaḥ 
vedāntaṃ vidhivac chrutvā saṃnyased anṛṇo dvijaḥ // Manu_6.94

saṃnyasya sarvakarmāṇi karmadoṣān apānudan 
niyato vedam abhyasya putraiśvarye sukhaṃ vaset // Manu_6.95

evaṃ saṃnyasya karmāṇi svakāryaparamo 'spṛhaḥ 
saṃnyāsenāpahatyainaḥ prāpnoti paramaṃ gatim // Manu_6.96

eṣa vo 'bhihito dharmo brāhmaṇasya caturvidhaḥ 
puṇyo 'kṣayaphalaḥ pretya rājñāṃ dharmaṃ nibodhata // Manu_6.97

rājadharmān pravakṣyāmi yathāvṛtto bhaven nṛpaḥ 
saṃbhavaś ca yathā tasya siddhiś ca paramā yathā // Manu_7.1

brāhmaṃ prāptena saṃskāraṃ kṣatriyeṇa yathāvidhi 
sarvasyāsya yathānyāyaṃ kartavyaṃ parirakṣaṇam // Manu_7.2

arājake hi loke 'smin sarvato vidruto bhayāt 
rakṣārtham asya sarvasya rājānam asṛjat prabhuḥ // Manu_7.3

indrānilayamārkāṇām agneś ca varuṇasya ca 
candravitteśayoś caiva mātrā nirhṛtya śāśvatīḥ // Manu_7.4

yasmād eṣāṃ surendrāṇāṃ mātrābhyo nirmito nṛpaḥ 
tasmād abhibhavaty eṣa sarvabhūtāni tejasā // Manu_7.5

tapaty ādityavac caiṣa cakṣūṃṣi ca manāṃsi ca 
na cainaṃ bhuvi śaknoti kaś cid apy abhivīkṣitum // Manu_7.6

so 'gnir bhavati vāyuś ca so 'rkaḥ somaḥ sa dharmarāṭ 
sa kuberaḥ sa varuṇaḥ sa mahendraḥ prabhāvataḥ // Manu_7.7

bālo 'pi nāvamāntavyo manuṣya iti bhūmipaḥ 
mahatī devatā hy eṣā nararūpeṇa tiṣṭhati // Manu_7.8

ekam eva dahaty agnir naraṃ durupasarpiṇam 
kulaṃ dahati rājāgniḥ sapaśudravyasaṃcayam // Manu_7.9

kāryaṃ so 'vekṣya śaktiṃ ca deśakālau ca tattvataḥ 
kurute dharmasiddhyarthaṃ viśvarūpaṃ punaḥ punaḥ // Manu_7.10

yasya prasāde padmā śrīr vijayaś ca parākrame 
mṛtyuś ca vasati krodhe sarvatejomayo hi saḥ // Manu_7.11

taṃ yas tu dveṣṭi saṃmohāt sa vinaśyaty asaṃśayam 
tasya hy āśu vināśāya rājā prakurute manaḥ // Manu_7.12

tasmād dharmaṃ yam iṣṭeṣu sa vyavasyen narādhipaḥ 
aniṣṭaṃ cāpy aniṣṭeṣu taṃ dharmaṃ na vicālayet // Manu_7.13

tasyārthe sarvabhūtānāṃ goptāraṃ dharmam ātmajam 
brahmatejomayaṃ daṇḍam asṛjat pūrvam īśvaraḥ // Manu_7.14

tasya sarvāṇi bhūtāni sthāvarāṇi carāṇi ca 
bhayād bhogāya kalpante svadharmān na calanti ca // Manu_7.15

taṃ deśakālau śaktiṃ ca vidyāṃ cāvekṣya tattvataḥ 
yathārhataḥ saṃpraṇayen nareṣv anyāyavartiṣu // Manu_7.16

sa rājā puruṣo daṇḍaḥ sa netā śāsitā ca saḥ 
caturṇām āśramāṇāṃ ca dharmasya pratibhūḥ smṛtaḥ // Manu_7.17

daṇḍaḥ śāsti prajāḥ sarvā daṇḍa evābhirakṣati 
daṇḍaḥ supteṣu jāgarti daṇḍaṃ dharmaṃ vidur budhāḥ // Manu_7.18

samīkṣya sa dhṛtaḥ samyak sarvā rañjayati prajāḥ 
asamīkṣya praṇītas tu vināśayati sarvataḥ // Manu_7.19

yadi na praṇayed rājā daṇḍaṃ daṇḍyeṣv atandritaḥ 
śūle matsyān ivāpakṣyan durbalān balavattarāḥ // Manu_7.20

adyāt kākaḥ puroḍāśaṃ śvā ca lihyād dhavis tathā 
svāmyaṃ ca na syāt kasmiṃś cit pravartetādharottaram // Manu_7.21

sarvo daṇḍajito loko durlabho hi śucir naraḥ 
daṇḍasya hi bhayāt sarvaṃ jagad bhogāya kalpate // Manu_7.22

devadānavagandharvā rakṣāṃsi patagoragāḥ 
te 'pi bhogāya kalpante daṇḍenaiva nipīḍitāḥ // Manu_7.23

duṣyeyuḥ sarvavarṇāś ca bhidyeran sarvasetavaḥ 
sarvalokaprakopaś ca bhaved daṇḍasya vibhramāt // Manu_7.24

yatra śyāmo lohitākṣo daṇḍaś carati pāpahā 
prajās tatra na muhyanti netā cet sādhu paśyati // Manu_7.25

tasyāhuḥ saṃpraṇetāraṃ rājānaṃ satyavādinam 
samīkṣyakāriṇaṃ prājñaṃ dharmakāmārthakovidam // Manu_7.26

taṃ rājā praṇayan samyak trivargeṇābhivardhate 
kāmātmā viṣamaḥ kṣudro daṇḍenaiva nihanyate // Manu_7.27

daṇḍo hi sumahattejo durdharaś cākṛtātmabhiḥ 
dharmād vicalitaṃ hanti nṛpam eva sabāndhavam // Manu_7.28

tato durgaṃ ca rāṣṭraṃ ca lokaṃ ca sacarācaram 
antarikṣagatāṃś caiva munīn devāṃś ca pīḍayet // Manu_7.29

so 'sahāyena mūḍhena lubdhenākṛtabuddhinā 
na śakyo nyāyato netuṃ saktena viṣayeṣu ca // Manu_7.30

śucinā satyasaṃdhena yathāśāstrānusāriṇā 
praṇetuṃ śakyate daṇḍaḥ susahāyena dhīmatā // Manu_7.31

svarāṣṭre nyāyavṛttaḥ syād bhṛśadaṇḍaś ca śatruṣu 
suhṛtsv ajihmaḥ snigdheṣu brāhmaṇeṣu kṣamānvitaḥ // Manu_7.32

evaṃvṛttasya nṛpateḥ śiloñchenāpi jīvataḥ 
vistīryate yaśo loke tailabindur ivāmbhasi // Manu_7.33

atas tu viparītasya nṛpater ajitātmanaḥ 
saṃkṣipyate yaśo loke ghṛtabindur ivāmbhasi // Manu_7.34

sve sve dharme niviṣṭānāṃ sarveṣām anupūrvaśaḥ 
varṇānām āśramāṇāṃ ca rājā sṛṣṭo 'bhirakṣitā // Manu_7.35

tena yad yat sabhṛtyena kartavyaṃ rakṣatā prajāḥ 
tat tad vo 'haṃ pravakṣyāmi yathāvad anupūrvaśaḥ // Manu_7.36

brāhmaṇān paryupāsīta prātar utthāya pārthivaḥ 
traividyavṛddhān viduṣas tiṣṭhet teṣāṃ ca śāsane // Manu_7.37

vṛddhāṃś ca nityaṃ seveta viprān vedavidaḥ śucīn 
vṛddhasevī hi satataṃ rakṣobhir api pūjyate // Manu_7.38

tebhyo 'dhigacched vinayaṃ vinītātmāpi nityaśaḥ 
vinītātmā hi nṛpatir na vinaśyati karhi cit // Manu_7.39

bahavo 'vinayān naṣṭā rājānaḥ saparicchadāḥ 
vanasthā api rājyāni vinayāt pratipedire // Manu_7.40

veno vinaṣṭo 'vinayān nahuṣaś caiva pārthivaḥ 
sudāḥ paijavanaś caiva sumukho nimir eva ca // Manu_7.41

pṛthus tu vinayād rājyaṃ prāptavān manur eva ca 
kuberaś ca dhanaiśvaryaṃ brāhmaṇyaṃ caiva gādhijaḥ // Manu_7.42

traividyebhyas trayīṃ vidyāṃ daṇḍanītiṃ ca śāśvatīm 
ānvīkṣikīṃ cātmavidyāṃ vārtārambhāṃś ca lokataḥ // Manu_7.43

indriyāṇāṃ jaye yogaṃ samātiṣṭhed divāniśam 
jitendriyo hi śaknoti vaśe sthāpayituṃ prajāḥ // Manu_7.44

daśa kāmasamutthāni tathāṣṭau krodhajāni ca 
vyasanāni durantāni prayatnena vivarjayet // Manu_7.45

kāmajeṣu prasakto hi vyasaneṣu mahīpatiḥ 
viyujyate 'rthadharmābhyāṃ krodhajeṣv ātmanaiva tu // Manu_7.46

mṛgayākṣo divāsvapnaḥ parivādaḥ striyo madaḥ 
tauryatrikaṃ vṛthāṭyā ca kāmajo daśako gaṇaḥ // Manu_7.47

paiśunyaṃ sāhasaṃ droha īrṣyāsūyārthadūṣaṇam 
vāgdaṇḍajaṃ ca pāruṣyaṃ krodhajo 'pi gaṇo 'ṣṭakaḥ // Manu_7.48

dvayor apy etayor mūlaṃ yaṃ sarve kavayo viduḥ 
taṃ yatnena jayel lobhaṃ tajjāv etāv ubhau gaṇau // Manu_7.49

pānam akṣāḥ striyaś caiva mṛgayā ca yathākramam 
etat kaṣṭatamaṃ vidyāc catuṣkaṃ kāmaje gaṇe // Manu_7.50

daṇḍasya pātanaṃ caiva vākpāruṣyārthadūṣaṇe 
krodhaje 'pi gaṇe vidyāt kaṣṭam etat trikaṃ sadā // Manu_7.51

saptakasyāsya vargasya sarvatraivānuṣaṅgiṇaḥ 
pūrvaṃ pūrvaṃ gurutaraṃ vidyād vyasanam ātmavān // Manu_7.52

vyasanasya ca mṛtyoś ca vyasanaṃ kaṣṭam ucyate 
vyasany adho 'dho vrajati svar yāty avyasanī mṛtaḥ // Manu_7.53

maulāñ śāstravidaḥ śūrāṃl labdhalakṣān kulodbhavān 
sacivān sapta cāṣṭau vā prakurvīta parīkṣitān // Manu_7.54

api yat sukaraṃ karma tad apy ekena duṣkaram 
viśeṣato 'sahāyena kiṃ tu rājyaṃ mahodayam // Manu_7.55

taiḥ sārdhaṃ cintayen nityaṃ sāmānyaṃ saṃdhivigraham 
sthānaṃ samudayaṃ guptiṃ labdhapraśamanāni ca // Manu_7.56

teṣāṃ svaṃ svam abhiprāyam upalabhya pṛthak pṛthak 
samastānāṃ ca kāryeṣu vidadhyād dhitam ātmanaḥ // Manu_7.57

sarveṣāṃ tu viśiṣṭena brāhmaṇena vipaścitā 
mantrayet paramaṃ mantraṃ rājā ṣāḍguṇyasaṃyutam // Manu_7.58

nityaṃ tasmin samāśvastaḥ sarvakāryāṇi niḥkṣipet 
tena sārdhaṃ viniścitya tataḥ karma samārabhet // Manu_7.59

anyān api prakurvīta śucīn prājñān avasthitān 
samyag arthasamāhartṝn amātyān suparīkṣitān // Manu_7.60

nirvartetāsya yāvadbhir itikartavyatā nṛbhiḥ 
tāvato 'tandritān dakṣān prakurvīta vicakṣaṇān // Manu_7.61

teṣām arthe niyuñjīta śūrān dakṣān kulodgatān 
śucīn ākarakarmānte bhīrūn antarniveśane // Manu_7.62

dūtaṃ caiva prakurvīta sarvaśāstraviśāradam 
iṅgitākāraceṣṭajñaṃ śuciṃ dakṣaṃ kulodgatam // Manu_7.63

anuraktaḥ śucir dakṣaḥ smṛtimān deśakālavit 
vapuṣmān vītabhīr vāgmī dūto rājñaḥ praśasyate // Manu_7.64

amātye daṇḍa āyatto daṇḍe vainayikī kriyā 
nṛpatau kośarāṣṭre ca dūte saṃdhiviparyayau // Manu_7.65

dūta eva hi saṃdhatte bhinatty eva ca saṃhatān 
dūtas tat kurute karma bhidyante yena mānavaḥ // Manu_7.66

sa vidyād asya kṛtyeṣu nirgūḍheṅgitaceṣṭitaiḥ 
ākāram iṅgitaṃ ceṣṭāṃ bhṛtyeṣu ca cikīrṣitam // Manu_7.67

buddhvā ca sarvaṃ tattvena pararājacikīrṣitam 
tathā prayatnam ātiṣṭhed yathātmānaṃ na pīḍayet // Manu_7.68

jāṅgalaṃ sasyasaṃpannam āryaprāyam anāvilam 
ramyam ānatasāmantaṃ svājīvyaṃ deśam āvaset // Manu_7.69

dhanvadurgaṃ mahīdurgam abdurgaṃ vārkṣam eva vā 
nṛdurgaṃ giridurgaṃ vā samāśritya vaset puram // Manu_7.70

sarveṇa tu prayatnena giridurgaṃ samāśrayet 
eṣāṃ hi bāhuguṇyena giridurgaṃ viśiṣyate // Manu_7.71

triṇy ādyāny āśritās tv eṣāṃ mṛgagartāśrayāpcarāḥ 
trīṇy uttarāṇi kramaśaḥ plavaṃgamanarāmarāḥ // Manu_7.72

yathā durgāśritān etān nopahiṃsanti śatravaḥ 
tathārayo na hiṃsanti nṛpaṃ durgasamāśritam // Manu_7.73

ekaḥ śataṃ yodhayati prākārastho dhanurdharaḥ 
śataṃ daśasahasrāṇi tasmād durgaṃ vidhīyate // Manu_7.74

tat syād āyudhasaṃpannaṃ dhanadhānyena vāhanaiḥ 
brāhmaṇaiḥ śilpibhir yantrair yavasenodakena ca // Manu_7.75

tasya madhye suparyāptaṃ kārayed gṛham ātmanaḥ 
guptaṃ sarvartukaṃ śubhraṃ jalavṛkṣasamanvitam // Manu_7.76

tad adhyāsyodvahed bhāryāṃ savarṇāṃ lakṣaṇānvitām 
kule mahati saṃbhūtāṃ hṛdyāṃ rūpaguṇānvītām // Manu_7.77

purohitaṃ ca kurvīta vṛṇuyād eva ca rtvijaḥ 
te 'sya gṛhyāṇi karmāṇi kuryur vaitānikāni ca // Manu_7.78

yajeta rājā kratubhir vividhair āptadakṣiṇaiḥ 
dharmārthaṃ caiva viprebhyo dadyād bhogān dhanāni ca // Manu_7.79

sāṃvatsarikam āptaiś ca rāṣṭrād āhārayed balim 
syāc cāmnāyaparo loke varteta pitṛvan nṛṣu // Manu_7.80

adhyakṣān vividhān kuryāt tatra tatra vipaścitaḥ 
te 'sya sarvāṇy avekṣeran nṛṇāṃ kāryāṇi kurvatām // Manu_7.81

āvṛttānāṃ gurukulād viprāṇāṃ pūjako bhavet 
nṛpāṇām akṣayo hy eṣa nidhir brāhmo 'bhidhīyate // Manu_7.82

na taṃ stenā na cāmitrā haranti na ca naśyati 
tasmād rājñā nidhātavyo brāhmaṇeṣv akṣayo nidhiḥ // Manu_7.83

na skandate na vyathate na vinaśyati karhi cit 
variṣṭham agnihotrebhyo brāhmaṇasya mukhe hutam // Manu_7.84

samam abrāhmaṇe dānaṃ dviguṇaṃ brāhmaṇabruve 
prādhīte śatasāhasram anantaṃ vedapārage // Manu_7.85

pātrasya hi viśeṣeṇa śraddadhānatayaiva ca 
alpaṃ vā bahu vā pretya dānasya phalam aśnute // Manu_7.86

deśakālavidhānena dravyaṃ śraddhāsamanvitam 
pātre pradīyate yat tu tad dharmasya prasādhanam // Manu_7.87 (M) [= not in K]

samottamādhamai rājā tv āhūtaḥ pālayan prajāḥ 
na nivarteta saṃgrāmāt kṣātraṃ dharmam anusmaran // Manu_7.87 [= M 7.88]

saṃgrāmeṣv anivartitvaṃ prajānāṃ caiva pālanam 
śuśrūṣā brāhmaṇānāṃ ca rājñāṃ śreyaskaraṃ param // Manu_7.88 [= M 7.89]

āhaveṣu mitho 'nyonyaṃ jighāṃsanto mahīkṣitaḥ 
yudhyamānāḥ paraṃ śaktyā svargaṃ yānty aparāṅmukhāḥ // Manu_7.89 [= M 7.90]

na kūṭair āyudhair hanyād yudhyamāno raṇe ripūn 
na karṇibhir nāpi digdhair nāgnijvalitatejanaiḥ // Manu_7.90 [= M 7.91]

na ca hanyāt sthalārūḍhaṃ na klībaṃ na kṛtāñjalim 
na muktakeśaṃ nāsīnaṃ na tavāsmīti vādinam // Manu_7.91 [= M 7.92]

na suptaṃ na visaṃnāhaṃ na nagnaṃ na nirāyudham 
nāyudhyamānaṃ paśyantaṃ na pareṇa samāgatam // Manu_7.92 [= M 7.93]

nāyudhavyasanaprāptaṃ nārtaṃ nātiparikṣataṃ 
na bhītaṃ na parāvṛttaṃ satāṃ dharmam anusmaran // Manu_7.93 [= M 7.94]

yas tu bhītaḥ parāvṛttaḥ saṃgrāme hanyate paraiḥ 
bhartur yad duṣkṛtaṃ kiṃ cit tat sarvaṃ pratipadyate // Manu_7.94 [= M 7.95]

yac cāsya sukṛtaṃ kiṃ cid amutrārtham upārjitam 
bhartā tat sarvam ādatte parāvṛttahatasya tu // Manu_7.95 [= M 7.96]

rathāśvaṃ hastinaṃ chatraṃ dhanaṃ dhānyaṃ paśūn striyaḥ 
sarvadravyāṇi kupyaṃ ca yo yaj jayati tasya tat // Manu_7.96 [= M 7.97]

rājñaś ca dadyur uddhāram ity eṣā vaidikī śrutiḥ 
rājñā ca sarvayodhebhyo dātavyam apṛthagjitam // Manu_7.97 [= M 7.98]

eṣo 'nupaskṛtaḥ prokto yodhadharmaḥ sanātanaḥ 
asmād dharmān na cyaveta kṣatriyo ghnan raṇe ripūn // Manu_7.98 [= M 7.99]

alabdhaṃ caiva lipseta labdhaṃ rakṣet prayatnataḥ 
rakṣitaṃ vardhayec caiva vṛddhaṃ pātreṣu nikṣipet // Manu_7.99 [= M 7.100]

etac caturvidhaṃ vidyāt puruṣārthaprayojanam 
asya nityam anuṣṭhānaṃ samyak kuryād atandritaḥ // Manu_7.100 [= M 7.101]

alabdham icched daṇḍena labdhaṃ rakṣed avekṣayā 
rakṣitaṃ vardhayed vṛddhyā vṛddhaṃ pātreṣu nikṣipet // Manu_7.101 [= M 7.102]

nityam udyatadaṇḍaḥ syān nityaṃ vivṛtapauruṣaḥ 
nityaṃ saṃvṛtasaṃvāryo nityaṃ chidrānusāry areḥ // Manu_7.102 [= M 7.103]

nityam udyatadaṇḍasya kṛtsnam udvijate jagat 
tasmāt sarvāṇi bhūtāni daṇḍenaiva prasādhayet // Manu_7.103 [= M 7.104]

amāyayaiva varteta na kathaṃ cana māyayā 
budhyetāriprayuktāṃ ca māyāṃ nityaṃ susaṃvṛtaḥ // Manu_7.104 [= M 7.105]

nāsya chidraṃ paro vidyād vidyāc chidraṃ parasya ca 
gūhet kūrma ivāṅgāni rakṣed vivaram ātmanaḥ // Manu_7.105 [= M 7.106]

bakavac cintayed arthān siṃhavac ca parākrame 
vṛkavac cāvalumpeta śaśavac ca viniṣpatet // Manu_7.106 [= M 7.107]

evaṃ vijayamānasya ye 'sya syuḥ paripanthinaḥ 
tān ānayed vaśaṃ sarvān sāmādibhir upakramaiḥ // Manu_7.107 [= M 7.108]

yadi te tu na tiṣṭheyur upāyaiḥ prathamais tribhiḥ 
daṇḍenaiva prasahyaitāñ śanakair vaśam ānayet // Manu_7.108 [= M 7.109]

sāmādīnām upāyānāṃ caturṇām api paṇḍitāḥ 
sāmadaṇḍau praśaṃsanti nityaṃ rāṣṭrābhivṛddhaye // Manu_7.109 [= M 7.110]

yathoddharati nirdātā kakṣaṃ dhānyaṃ ca rakṣati 
tathā rakṣen nṛpo rāṣṭraṃ hanyāc ca paripanthinaḥ // Manu_7.110 [= M 7.111]

mohād rājā svarāṣṭraṃ yaḥ karṣayaty anavekṣayā 
so 'cirād bhraśyate rājyāj jīvitāc ca sabāndhavaḥ // Manu_7.111 [= M 7.112]

śarīrakarṣaṇāt prāṇāḥ kṣīyante prāṇināṃ yathā 
tathā rājñām api prāṇāḥ kṣīyante rāṣṭrakarṣaṇāt // Manu_7.112 [= M 7.113]

rāṣṭrasya saṃgrahe nityaṃ vidhānam idam ācaret 
susaṃgṛhītarāṣṭre hi pārthivaḥ sukham edhate // Manu_7.113 [= M 7.114]

dvayos trayāṇāṃ pañcānāṃ madhye gulmam adhiṣṭhitam 
tathā grāmaśatānāṃ ca kuryād rāṣṭrasya saṃgraham // Manu_7.114 [= M 7.115]

grāmasyādhipatiṃ kuryād daśagrāmapatiṃ tathā 
viṃśatīśaṃ śateśaṃ ca sahasrapatim eva ca // Manu_7.115 [= M 7.116]

grāmadoṣān samutpannān grāmikaḥ śanakaiḥ svayam 
śaṃsed grāmadaśeśāya daśeśo viṃśatīśine // Manu_7.116 [= M 7.117]

viṃśatīśas tu tat sarvaṃ śateśāya nivedayet 
śaṃsed grāmaśateśas tu sahasrapataye svayam // Manu_7.117 [= M 7.118]

yāni rājapradeyāni pratyahaṃ grāmavāsibhiḥ 
annapānendhanādīni grāmikas tāny avāpnuyāt // Manu_7.118 [= M 7.119]

daśī kulaṃ tu bhuñjīta viṃśī pañca kulāni ca 
grāmaṃ grāmaśatādhyakṣaḥ sahasrādhipatiḥ puram // Manu_7.119 [= M 7.120]

teṣāṃ grāmyāṇi kāryāni pṛthakkāryāṇi caiva hi 
rājño 'nyaḥ sacivaḥ snigdhas tāni paśyed atandritaḥ // Manu_7.120 [= M 7.121]

nagare nagare caikaṃ kuryāt sarvārthacintakam 
uccaiḥsthānaṃ ghorarūpaṃ nakṣatrāṇām iva graham // Manu_7.121 [= M 7.122]

sa tān anuparikrāmet sarvān eva sadā svayam 
teṣāṃ vṛttaṃ pariṇayet samyag rāṣṭreṣu taccaraiḥ // Manu_7.122 [= M 7.123]

rājño hi rakṣādhikṛtāḥ parasvādāyinaḥ śaṭhāḥ 
bhṛtyā bhavanti prāyeṇa tebhyo rakṣed imāḥ prajāḥ // Manu_7.123 [= M 7.124]

ye kāryikebhyo 'rtham eva gṛhṇīyuḥ pāpacetasaḥ 
teṣāṃ sarvasvam ādāya rājā kuryāt pravāsanam // Manu_7.124 [= M 7.125]

rājā karmasu yuktānāṃ strīṇāṃ preṣyajanasya ca 
pratyahaṃ kalpayed vṛttiṃ sthānaṃ karmānurūpataḥ // Manu_7.125 [= M 7.126]

paṇo deyo 'vakṛṣṭasya ṣaḍ utkṛṣṭasya vetanam 
ṣāṇmāsikas tathācchādo dhānyadroṇas tu māsikaḥ // Manu_7.126 [= M 7.127]

krayavikrayam adhvānaṃ bhaktaṃ ca saparivyayam 
yogakṣemaṃ ca saṃprekṣya vaṇijo dāpayet karān // Manu_7.127 [= M 7.128]

yathā phalena yujyeta rājā kartā ca karmaṇām 
tathāvekṣya nṛpo rāṣṭre kalpayet satataṃ karān // Manu_7.128 [= M 7.129]

yathālpālpam adanty ādyaṃ vāryokovatsaṣaṭpadāḥ 
tathālpālpo grahītavyo rāṣṭrād rājñābdikaḥ karaḥ // Manu_7.129 [= M 7.130]

pañcāśadbhāga ādeyo rājñā paśuhiraṇyayoḥ 
dhānyānām aṣṭamo bhāgaḥ ṣaṣṭho dvādaśa eva vā // Manu_7.130 [= M 7.131]

ādadītātha ṣaḍbhāgaṃ drumāṃsamadhusarpiṣām 
gandhauṣadhirasānāṃ ca puṣpamūlaphalasya ca // Manu_7.131 [= M 7.132]

patraśākatṛṇānāṃ ca carmaṇāṃ vaidalasya ca 
mṛnmayānāṃ ca bhāṇḍānāṃ sarvasyāśmamayasya ca // Manu_7.132 [= M 7.133]

mriyamāṇo 'py ādadīta na rājā śrotriyāt karam 
na ca kṣudhāsya saṃsīdec chrotriyo viṣaye vasan // Manu_7.133 [= M 7.134]

yasya rājñas tu viṣaye śrotriyaḥ sīdati kṣudhā 
tasyāpi tat kṣudhā rāṣṭram acirenaiva sīdati // Manu_7.134 [= M 7.135]

śrutavṛtte viditvāsya vṛttiṃ dharmyāṃ prakalpayet 
saṃrakṣet sarvataś cainaṃ pitā putram ivāurasam // Manu_7.135 [= M 7.136]

saṃrakṣyamāṇo rājñā yaṃ kurute dharmam anvaham 
tenāyur vardhate rājño draviṇaṃ rāṣṭram eva ca // Manu_7.136 [= M 7.137]

yat kiṃ cid api varṣasya dāpayet karasaṃjñitam 
vyavahāreṇa jīvantaṃ rājā rāṣṭre pṛthagjanam // Manu_7.137 [= M 7.138]

kārukāñ śilpinaś caiva śūdrāṃs cātmopajīvinaḥ 
ekaikaṃ kārayet karma māsi māsi mahīpatiḥ // Manu_7.138 [= M 7.139]

nocchindyād ātmano mūlaṃ pareṣāṃ cātitṛṣṇayā 
ucchindan hy ātmano mūlam āṭmānaṃ tāṃś ca pīdayet // Manu_7.139 [= M 7.140]

tīkṣṇaś caiva mṛduś ca syāt kāryaṃ vīkṣya mahīpatiḥ 
tīkṣṇaś caiva mṛduś caiva rāja bhavati sammataḥ // Manu_7.140 [= M 7.141]

amātyamukhyaṃ dharmajñaṃ prājñaṃ dāntaṃ kulodgatam 
sthāpayed āsane tasmin khinnaḥ kāryekṣaṇe nṛṇām // Manu_7.141 [= M 7.142]

evaṃ sarvaṃ vidhāyedam itikartavyam ātmanaḥ 
yuktaś caivāpramattaś ca parirakṣed imāḥ prajāḥ // Manu_7.142 [= M 7.143]

vikrośantyo yasya rāṣṭrād hriyante dasyubhiḥ prajāḥ 
saṃpaśyataḥ sabhṛtyasya mṛtaḥ sa na tu jīvati // Manu_7.143 [= M 7.144]

kṣatriyasya paro dharmaḥ prājānām eva pālanam 
nirdiṣṭaphalabhoktā hi rājā dharmeṇa yujyate // Manu_7.144 [= M 7.145]

utthāya paścime yāme kṛtaśaucaḥ samāhitaḥ 
hutāgnir brāhmaṇāṃś cārcya praviśet sa śubhāṃ sabhām // Manu_7.145 [= M 7.146]

tatra sthitaḥ prajāḥ sarvāḥ pratinandya visarjayet 
visṛjya ca prajāḥ sarvā mantrayet saha mantribhiḥ // Manu_7.146 [= M 7.147]

giripṛṣṭhaṃ samāruhya prasādaṃ vā rahogataḥ 
araṇye niḥśalāke vā mantrayed avibhāvitaḥ // Manu_7.147 [= M 7.148]

yasya mantraṃ na jānanti samāgamya pṛthagjanāḥ 
sa kṛtsnāṃ pṛthivīṃ bhuṅkte kośahīno 'pi pārthivaḥ // Manu_7.148 [= M 7.149]

jaḍamūkāndhabadhirāṃs tairyagyonān vayo'tigān 
strīmlecchavyādhitavyaṅgān mantrakāle 'pasārayet // Manu_7.149 [= M 7.150]

bhindanty avamatā mantraṃ tairyagyonās tathaiva ca 
striyaś caiva viśeṣeṇa tasmāt tatrādṛto bhavet // Manu_7.150 [= M 7.151]

madhyaṃdine 'rdharātre vā viśrānto vigataklamaḥ 
cintayed dharmakāmārthān sārdhaṃ tair eka eva vā // Manu_7.151 [= M 7.152]

parasparaviruddhānāṃ teṣāṃ ca samupārjanam 
kanyānāṃ saṃpradānaṃ ca kumārāṇāṃ ca rakṣaṇaṃ // Manu_7.152 [= M 7.153]

dūtasaṃpreṣaṇaṃ caiva kāryaśeṣaṃ tathaiva ca 
antaḥpurapracāraṃ ca praṇidhīnāṃ ca ceṣṭitam // Manu_7.153 [= M 7.154]

kṛtsnaṃ cāṣṭavidhaṃ karma pañcavargaṃ ca tattvataḥ 
anurāgāparāgau ca pracāraṃ maṇḍalasya ca // Manu_7.154 [= M 7.155]

madhyamasya pracāraṃ ca vijīgiṣoś ca ceṣṭitam 
udāsīnapracāraṃ ca śatroś caiva prayatnataḥ // Manu_7.155 [= M 7.156]

etāḥ prakṛtayo mūlaṃ maṇḍalasya samāsataḥ 
aṣṭau cānyāḥ samākhyātā dvādaśaiva tu tāḥ smṛtāḥ // Manu_7.156 [= M 7.157]

amātyarāṣṭradurgārthadaṇḍākhyāḥ pañca cāparāḥ 
pratyekaṃ kathitā hy etāḥ saṃkṣepeṇa dvisaptatiḥ // Manu_7.157 [= M 7.158]

anantaram ariṃ vidyād arisevinam eva ca 
arer anantaraṃ mitram udāsīnaṃ tayoḥ param // Manu_7.158 [= M 7.159]

tān sarvān abhisaṃdadhyāt sāmādibhir upakramaiḥ 
vyastaiś caiva samastaiś ca pauruṣeṇa nayena ca // Manu_7.159 [= M 7.160]

saṃdhiṃ ca vigrahaṃ caiva yānam āsanam eva ca 
dvaidhībhāvaṃ saṃśrayaṃ ca ṣaḍguṇāṃś cintayet sadā // Manu_7.160 [= M 7.161]

āsanaṃ caiva yānaṃ ca saṃdhiṃ vigraham eva ca 
kāryaṃ vīkṣya prayuñjīta dvaidhaṃ saṃśrayam eva ca // Manu_7.161 [= M 7.162]

saṃdhiṃ tu dvividhaṃ vidyād rājā vigraham eva ca 
ubhe yānāsane caiva dvividhaḥ saṃśrayaḥ smṛtaḥ // Manu_7.162 [= M 7.163]

samānayānakarmā ca viparītas tathaiva ca 
tadā tv āyatisaṃyuktaḥ saṃdhir jñeyo dvilakṣaṇaḥ // Manu_7.163 [= M 7.164]

svayaṃkṛtaś ca kāryārtham akāle kāla eva vā 
mitrasya caivāpakṛte dvividho vigrahaḥ smṛtaḥ // Manu_7.164 [= M 7.165]

ekākinaś cātyayike kārye prāpte yadṛcchayā 
saṃhatasya ca mitreṇa dvividhaṃ yānam ucyate // Manu_7.165 [= M 7.166]

kṣīṇasya caiva kramaśo daivāt pūrvakṛtena vā 
mitrasya cānurodhena dvividhaṃ smṛtam āsanam // Manu_7.166 [= M 7.167]

balasya svāminaś caiva sthitiḥ kāryārthasiddhaye 
dvividhaṃ kīrtyate dvaidhaṃ ṣāḍguṇyaguṇavedibhiḥ // Manu_7.167 [= M 7.168]

arthasaṃpādanārthaṃ ca pīḍyamānasya śatrubhiḥ 
sādhuṣu vyapadeśaś ca dvividhaḥ saṃśrayaḥ smṛtaḥ // Manu_7.168 [= M 7.169]

yadāvagacched āyatyām ādhikyaṃ dhruvam ātmanaḥ 
tadātve cālpikāṃ pīḍāṃ tadā saṃdhiṃ samāśrayet // Manu_7.169 [= M 7.170]

yadā prahṛṣṭā manyeta sarvās tu prakṛtīr bhṛśam 
atyucchritaṃ tathātmānaṃ tadā kurvīta vigraham // Manu_7.170 [= M 7.171]

yadā manyeta bhāvena hṛṣṭaṃ puṣṭaṃ balaṃ svakam 
parasya viparītaṃ ca tadā yāyād ripuṃ prati // Manu_7.171 [= M 7.172]

yadā tu syāt parikṣīṇo vāhanena balena ca 
tadāsīta prayatnena śanakaiḥ sāntvayann arīn // Manu_7.172 [= M 7.173]

manyetāriṃ yadā rājā sarvathā balavattaram 
tadā dvidhā balaṃ kṛtvā sādhayet kāryam ātmanaḥ // Manu_7.173 [= M 7.174]

yadā parabalānāṃ tu gamanīyatamo bhavet 
tadā tu saṃśrayet kṣipraṃ dhārmikaṃ balinaṃ nṛpam // Manu_7.174 [= M 7.175]

nigrahaṃ prakṛtīnāṃ ca kuryād yo 'ribalasya ca 
upaseveta taṃ nityaṃ sarvayatnair guruṃ yathā // Manu_7.175 [= M 7.176]

yadi tatrāpi saṃpaśyed doṣaṃ saṃśrayakāritam 
suyuddham eva tatrāpi nirviśaṅkaḥ samācaret // Manu_7.176 [= M 7.177]

sarvopāyais tathā kuryān nītijñaḥ pṛthivīpatiḥ 
yathāsyābhyadhikā na syur mitrodāsīnaśatravaḥ // Manu_7.177 [= M 7.178]

āyatiṃ sarvakāryāṇāṃ tadātvaṃ ca vicārayet 
atītānāṃ ca sarveṣāṃ guṇadoṣau ca tattvataḥ // Manu_7.178 [= M 7.179]

āyatyāṃ guṇadoṣajñas tadātve kṣipraniścayaḥ 
atīte kāryaśeṣajñaḥ śatrubhir nābhibhūyate // Manu_7.179 [= M 7.180]

yathainaṃ nābhisaṃdadhyur mitrodāsīnaśatravaḥ 
tathā sarvaṃ saṃvidadhyād eṣa sāmāsiko nayaḥ // Manu_7.180 [= M 7.181]

tadā tu yānam ātiṣṭhed arirāṣṭraṃ prati prabhuḥ 
tadānena vidhānena yāyād aripuraṃ śanaiḥ // Manu_7.181 [= M 7.182]

mārgaśīrṣe śubhe māsi yāyād yātrāṃ mahīpatiḥ 
phālgunaṃ vātha caitraṃ vā māsau prati yathābalam // Manu_7.182 [= M 7.183]

anyeṣv api tu kāleṣu yadā paśyed dhruvaṃ jayam 
tadā yāyād vigṛhyaiva vyasane cotthite ripoḥ // Manu_7.183 [= M 7.184]

kṛtvā vidhānaṃ mūle tu yātrikaṃ ca yathāvidhi 
upagṛhyāspadaṃ caiva cārān samyag vidhāya ca // Manu_7.184 [= M 7.185]

saṃśodhya trividhaṃ mārgaṃ ṣaḍvidhaṃ ca balaṃ svakam 
sāṃparāyikakalpena yāyād aripuraṃ prati // Manu_7.185 [= M 7.186]

śatrusevini mitre ca gūḍhe yuktataro bhavet 
gatapratyāgate caiva sa hi kaṣṭataro ripuḥ // Manu_7.186 [= M 7.187]

daṇḍavyūhena tan mārgaṃ yāyāt tu śakaṭena vā 
varāhamakarābhyāṃ vā sūcyā vā garuḍena vā // Manu_7.187 [= M 7.188]

yataś ca bhayam āśaṅket tato vistārayed balam 
padmena caiva vyūhena niviśeta sadā svayam // Manu_7.188 [= M 7.189]

senāpatibalādhyakṣau sarvadikṣu niveśayet 
yataś ca bhayam āśaṅket prācīṃ tāṃ kalpayed diśam // Manu_7.189 [= M 7.190]

gulmāṃś ca sthāpayed āptān kṛtasaṃjñān samantataḥ 
sthāne yuddhe ca kuśalān abhīrūn avikāriṇaḥ // Manu_7.190 [= M 7.191]

saṃhatān yodhayed alpān kāmaṃ vistārayed bahūn 
sūcyā vajreṇa caivaitān vyūhena vyūhya yodhayet // Manu_7.191 [= M 7.192]

syandanāśvaiḥ same yudhyed anūpe nau dvipais tathā 
vṛkṣagulmāvṛte cāpair asicarmāyudhaiḥ sthale // Manu_7.192 [= M 7.193]

kurukṣetrāṃś ca matsyāṃś ca pañcālāñ śūrasenajān 
dīrghāṃl laghūṃś caiva narān agrānīkeṣu yojayet // Manu_7.193 [= M 7.194]

praharṣayed balaṃ vyūhya tāṃś ca samyak parīkṣayet 
ceṣṭāś caiva vijānīyād arīn yodhayatām api // Manu_7.194 [= M 7.195]

uparudhyārim āsīta rāṣṭraṃ cāsyopapīḍayet 
dūṣayec cāsya satataṃ yavasānnodakendhanam // Manu_7.195 [= M 7.196]

bhindyāc caiva taḍāgāni prākāraparikhās tathā 
samavaskandayec cainaṃ rātrau vitrāsayet tathā // Manu_7.196 [= M 7.197]

upajapyān upajaped budhyetaiva ca tatkṛtam 
yukte ca daive yudhyeta jayaprepsur apetabhīḥ // Manu_7.197 [= M 7.198]

sāmnā dānena bhedena samastair atha vā pṛthak 
vijetuṃ prayatetārīn na yuddhena kadā cana // Manu_7.198 [= M 7.199]

anityo vijayo yasmād dṛśyate yudhyamānayoḥ 
parājayaś ca saṃgrāme tasmād yuddhaṃ vivarjayet // Manu_7.199 [= M 7.200]

trayāṇām apy upāyānāṃ pūrvoktānām asaṃbhave 
tathā yudhyeta saṃpanno vijayeta ripūn yathā // Manu_7.200 [= M 7.201]

jitvā saṃpūjayed devān brāhmaṇāṃś caiva dhārmikān 
pradadyāt parihārārthaṃ khyāpayed abhayāni ca // Manu_7.201 [= M 7.202]

sarveṣāṃ tu viditvaiṣāṃ samāsena cikīrṣitam 
sthāpayet tatra tadvaṃśyaṃ kuryāc ca samayakriyām // Manu_7.202 [= M 7.203]

pramāṇāni ca kurvīta teṣāṃ dharmān yathoditān 
ratnaiś ca pūjayed enaṃ pradhānapuruṣaiḥ saha // Manu_7.203 [= M 7.204]

ādānam apriyakaraṃ dānaṃ ca priyakārakam 
abhīpsitānām arthānāṃ kāle yuktaṃ praśasyate // Manu_7.204 [= M 7.205]

sarvaṃ karmedam āyattaṃ vidhāne daivamānuṣe 
tayor daivam acintyaṃ tu mānuṣe vidyate kriyā // Manu_7.205 [= M 7.206]

daivena vidhinā yuktaṃ mānuṣyaṃ yat pravartate 
parikleśena mahatā tadarthasya samādhakam // Manu_7.207 (M) [= not in K]

saṃyuktasyāpi daivena puruṣakāreṇa varjitam 
vinā puruṣakāreṇa phalaṃ kṣetraṃ prayacchati // Manu_7.208 (M) [= not in K]

candrārkādyā grahā vāyur agnir āpas tathaiva ca 
iha daivena sādhyante pauruṣeṇa prayatnataḥ // Manu_7.209 (M) [= not in K]

saha vāpi vrajed yuktaḥ saṃdhiṃ kṛtvā prayatnataḥ 
mitraṃ hiraṇyaṃ bhūmiṃ vā saṃpaśyaṃs trividhaṃ phalam // Manu_7.206 [= M 7.210]

pārṣṇigrāhaṃ ca saṃprekṣya tathākrandaṃ ca maṇḍale 
mitrād athāpy amitrād vā yātrāphalam avāpnuyāt // Manu_7.207 [= M 7.211]

hiraṇyabhūmisaṃprāptyā pārthivo na tathaidhate 
yathā mitraṃ dhruvaṃ labdhvā kṛśam apy āyatikṣamam // Manu_7.208 [= M 7.212]

dharmajñaṃ ca kṛtajñaṃ ca tuṣṭaprakṛtim eva ca 
anuraktaṃ sthirārambhaṃ laghumitraṃ praśasyate // Manu_7.209 [= M 7.213]

prājñaṃ kulīnaṃ śūraṃ ca dakṣaṃ dātāram eva ca 
kṛtajñaṃ dhṛtimantaṃ ca kaṣṭam āhur ariṃ budhāḥ // Manu_7.210 [= M 7.214]

āryatā puruṣajñānaṃ śauryaṃ karuṇaveditā 
sthaulalakṣyaṃ ca satatam udāsīnaguṇodayaḥ // Manu_7.211 [= M 7.215]

ksemyāṃ sasyapradāṃ nityaṃ paśuvṛddhikarīm api 
parityajen nṛpo bhūmim ātmārtham avicārayan // Manu_7.212 [= M 7.216]

āpadarthaṃ dhanaṃ rakṣed dārān rakṣed dhanair api 
ātmānaṃ satataṃ rakṣed dārair api dhanair api // Manu_7.213 [= M 7.217]

saha sarvāḥ samutpannāḥ prasamīkṣyāpado bhṛśam 
saṃyuktāṃś ca viyuktāṃś ca sarvopāyān sṛjed budhaḥ // Manu_7.214 [= M 7.218]

upetāram upeyaṃ ca sarvopāyāṃś ca kṛtsnaśaḥ 
etat trayaṃ samāśritya prayatetārthasiddhaye // Manu_7.215 [= M 7.219]

evaṃ sarvam idaṃ rājā saha sammantrya mantribhiḥ 
vyāyamyāplutya madhyāhne bhoktum antaḥpuraṃ viśet // Manu_7.216 [= M 7.220]

tatrātmabhūtaiḥ kālajñair ahāryaiḥ paricārakaiḥ 
suparīkṣitam annādyam adyān mantrair viṣāpahaiḥ // Manu_7.217 [= M 7.221]

viṣaghnair agadaiś cāsya sarvadravyāṇi yojayet 
viṣaghnāni ca ratnāni niyato dhārayet sadā // Manu_7.218 [= M 7.222]

parīkṣitāḥ striyaś cainaṃ vyajanodakadhūpanaiḥ 
veṣābharaṇasaṃśuddhāḥ spṛśeyuḥ susamāhitāḥ // Manu_7.219 [= M 7.223]

evaṃ prayatnaṃ kurvīta yānaśayyāsanāśane 
snāne prasādhane caiva sarvālaṅkārakeṣu ca // Manu_7.220 [= M 7.224]

bhuktavān viharec caiva strībhir antaḥpure saha 
vihṛtya tu yathākālaṃ punaḥ kāryāṇi cintayet // Manu_7.221 [= M 7.225]

alaṃkṛtaś ca saṃpaśyed āyudhīyaṃ punar janam 
vāhanāni ca sarvāṇi śastrāṇy ābharaṇāni ca // Manu_7.222 [= M 7.226]

saṃdhyāṃ copāsya śṛṇuyād antarveśmani śastrabhṛt 
rahasyākhyāyināṃ caiva praṇidhīnāṃ ca ceṣṭitam // Manu_7.223 [= M 7.227]

gatvā kakṣāntaraṃ tv anyat samanujñāpya taṃ janam 
praviśed bhojanārthaṃ ca strīvṛto 'ntaḥpuraṃ punaḥ // Manu_7.224 [= M 7.228]

tatra bhuktvā punaḥ kiṃ cit tūryaghoṣaiḥ praharṣitaḥ 
saṃviśet taṃ yathākālam uttiṣṭhec ca gataklamaḥ // Manu_7.255 [= M 7.229]

etadvidhānam ātiṣṭhed arogaḥ pṛthivīpatiḥ 
asvasthaḥ sarvam etat tu bhṛtyeṣu viniyojayet // Manu_7.226 [= M 7.230]

vyavahārān didṛkṣus tu brāhmaṇaiḥ saha pārthivaḥ 
mantrajñair mantribhiś caiva vinītaḥ praviśet sabhām // Manu_8.1

tatrāsīnaḥ sthito vāpi pāṇim udyamya dakṣiṇam 
vinītaveṣābharaṇaḥ paśyet kāryāṇi kāryiṇām // Manu_8.2

pratyahaṃ deśadṛṣṭaiś ca śāstradṛṣṭaiś ca hetubhiḥ 
aṣṭādaśasu mārgeṣu nibaddhāni pṛthak pṛthak // Manu_8.3

teṣām ādyam ṛṇādānaṃ nikṣepo 'svāmivikrayaḥ 
saṃbhūya ca samutthānaṃ dattasyānapakarma ca // Manu_8.4

vetanasyaiva cādānaṃ saṃvidaś ca vyatikramaḥ 
krayavikrayānuśayo vivādaḥ svāmipālayoḥ // Manu_8.5

sīmāvivādadharmaś ca pāruṣye daṇḍavācike 
steyaṃ ca sāhasaṃ caiva strīsaṃgrahaṇam eva ca // Manu_8.6

strīpuṃdharmo vibhāgaś ca dyūtam āhvaya eva ca 
padāny aṣṭādaśaitāni vyavahārasthitāv iha // Manu_8.7

eṣu sthāneṣu bhūyiṣṭhaṃ vivādaṃ caratāṃ nṛṇām 
dharmaṃ śāśvatam āśritya kuryāt kāryavinirṇayam // Manu_8.8

yadā svayaṃ na kuryāt tu nṛpatiḥ kāryadarśanam 
tadā niyuñjyād vidvāṃsaṃ brāhmaṇaṃ kāryadarśane // Manu_8.9

so 'sya kāryāṇi saṃpaśyet sabhyair eva tribhir vṛtaḥ 
sabhām eva praviśyāgryām āsīnaḥ sthita eva vā // Manu_8.10

yasmin deśe niṣīdanti viprā vedavidas trayaḥ 
rājñaś cādhikṛto vidvān brahmaṇas tāṃ sabhāṃ viduḥ // Manu_8.11

dharmo viddhas tv adharmeṇa sabhāṃ yatropatiṣṭhate 
śalyaṃ cāsya na kṛntanti viddhās tatra sabhāsadaḥ // Manu_8.12

sabhāṃ vā na praveṣṭavyaṃ vaktavyaṃ vā samañjasam 
abruvan vibruvan vāpi naro bhavati kilbiṣī // Manu_8.13

yatra dharmo hy adharmeṇa satyaṃ yatrānṛtena ca 
hanyate prekṣamāṇānāṃ hatās tatra sabhāsadaḥ // Manu_8.14

dharma eva hato hanti dharmo rakṣati rakṣitaḥ 
tasmād dharmo na hantavyo mā no dharmo hato 'vadhīt // Manu_8.15

vṛṣo hi bhagavān dharmas tasya yaḥ kurute hy alam 
vṛṣalaṃ taṃ vidur devās tasmād dharmaṃ na lopayet // Manu_8.16

eka eva suhṛd dharmo nidhāne 'py anuyāti yaḥ 
śarīreṇa samaṃ nāśaṃ sarvam anyad dhi gacchati // Manu_8.17

pādo 'dharmasya kartāraṃ pādaḥ sākṣiṇam ṛcchati 
pādaḥ sabhāsadaḥ sarvān pādo rājānam ṛcchati // Manu_8.18

rājā bhavaty anenās tu mucyante ca sabhāsadaḥ 
eno gacchati kartāraṃ nindārho yatra nindyate // Manu_8.19

jātimātropajīvī vā kāmaṃ syād brāhmaṇabruvaḥ 
dharmapravaktā nṛpater na tu śūdraḥ kathaṃ cana // Manu_8.20

yasya śūdras tu kurute rājño dharmavivecanam 
tasya sīdati tad rāṣṭraṃ paṅke gaur iva paśyataḥ // Manu_8.21

yad rāṣṭraṃ śūdrabhūyiṣṭhaṃ nāstikākrāntam advijam 
vinaśyaty āśu tat kṛtsnaṃ durbhikṣavyādhipīḍitam // Manu_8.22

dharmāsanam adhiṣṭhāya saṃvītāṅgaḥ samāhitaḥ 
praṇamya lokapālebhyaḥ kāryadarśanam ārabhet // Manu_8.23

arthānarthāv ubhau buddhvā dharmādharmau ca kevalau 
varṇakrameṇa sarvāṇi paśyet kāryāṇi kāryiṇām // Manu_8.24

bāhyair vibhāvayel liṅgair bhāvam antargataṃ nṛṇām 
svaravarṇeṅgitākāraiś cakṣuṣā ceṣṭitena ca // Manu_8.25

ākārair iṅgitair gatyā ceṣṭayā bhāṣitena ca 
netravaktravikāraiś ca gṛhyate 'ntargataṃ manaḥ // Manu_8.26

bāladāyādikaṃ rikthaṃ tāvad rājānupālayet 
yāvat sa syāt samāvṛtto yāvac cātītaśaiśavaḥ // Manu_8.27

vaśāputrāsu caivaṃ syād rakṣaṇaṃ niṣkulāsu ca 
pativratāsu ca strīṣu vidhavāsv āturāsu ca // Manu_8.28

jīvantīnāṃ tu tāsāṃ ye tad dhareyuḥ svabāndhavāḥ 
tāñ śiṣyāc cauradaṇḍena dhārmikaḥ pṛthivīpatiḥ // Manu_8.29

praṇaṣṭasvāmikaṃ rikthaṃ rājā tryabdaṃ nidhāpayet 
arvāk tryabdād dharet svāmī pareṇa nṛpatir haret // Manu_8.30

mamedam iti yo brūyāt so 'nuyojyo yathāvidhi 
saṃvādya rūpasaṃkhyādīn svāmī tad dravyam arhati // Manu_8.31

avedayāno naṣṭasya deśaṃ kālaṃ ca tattvataḥ 
varṇaṃ rūpaṃ pramāṇaṃ ca tatsamaṃ daṇḍam arhati // Manu_8.32

ādadītātha ṣaḍbhāgaṃ pranaṣṭādhigatān nṛpaḥ 
daśamaṃ dvādaśaṃ vāpi satāṃ dharmam anusmaran // Manu_8.33

pranaṣṭādhigataṃ dravyaṃ tiṣṭhed yuktair adhiṣṭhitam 
yāṃs tatra caurān gṛhṇīyāt tān rājebhena ghātayet // Manu_8.34

mamāyam iti yo brūyān nidhiṃ satyena mānavaḥ 
tasyādadīta ṣaḍbhāgaṃ rājā dvādaśam eva vā // Manu_8.35

anṛtaṃ tu vadan daṇḍyaḥ svavittasyāṃśam aṣṭamam 
tasyaiva vā nidhānasya saṃkhyayālpīyasīṃ kalām // Manu_8.36

vidvāṃs tu brāhmaṇo dṛṣṭvā pūrvopanihitaṃ nidhim 
aśeṣato 'py ādadīta sarvasyādhipatir hi saḥ // Manu_8.37

yaṃ tu paśyen nidhiṃ rājā purāṇaṃ nihitaṃ kṣitau 
tasmād dvijebhyo dattvārdham ardhaṃ kośe praveśayet // Manu_8.38

nidhīnāṃ tu purāṇānāṃ dhātūnām eva ca kṣitau 
ardhabhāg rakṣaṇād rājā bhūmer adhipatir hi saḥ // Manu_8.39

dātavyaṃ sarvavarṇebhyo rājñā caurair hṛtaṃ dhanam 
rājā tad upayuñjānaś caurasyāpnoti kilbiṣam // Manu_8.40

jātijānapadān dharmān śreṇīdharmāṃś ca dharmavit 
samīkṣya kuladharmāṃś ca svadharmaṃ pratipādayet // Manu_8.41

svāni karmāṇi kurvāṇā dūre santo 'pi mānavāḥ 
priyā bhavanti lokasya sve sve karmaṇy avasthitāḥ // Manu_8.42

notpādayet svayaṃ kāryaṃ rājā nāpy asya puruṣaḥ 
na ca prāpitam anyena grased arthaṃ kathaṃ cana // Manu_8.43

yathā nayaty asṛkpātair mṛgasya mṛgayuḥ padam 
nayet tathānumānena dharmasya nṛpatiḥ padam // Manu_8.44

satyam arthaṃ ca saṃpaśyed ātmānam atha sākṣiṇaḥ 
deśaṃ rūpaṃ ca kālaṃ ca vyavahāravidhau sthitaḥ // Manu_8.45

sadbhir ācaritaṃ yat syād dhārmikaiś ca dvijātibhiḥ 
tad deśakulajātīnām aviruddhaṃ prakalpayet // Manu_8.46

adhamarṇārthasiddhyartham uttamarṇena coditaḥ 
dāpayed dhanikasyārtham adhamarṇād vibhāvitam // Manu_8.47

yair yair upāyair arthaṃ svaṃ prāpnuyād uttamarṇikaḥ 
tair tair upāyaiḥ saṃgṛhya dāpayed adhamarṇikam // Manu_8.48

dharmeṇa vyavahāreṇa chalenācaritena ca 
prayuktaṃ sādhayed arthaṃ pañcamena balena ca // Manu_8.49

yaḥ svayaṃ sādhayed artham uttamarṇo 'dhamarṇikāt 
na sa rājñābhiyoktavyaḥ svakaṃ saṃsādhayan dhanam // Manu_8.50

arthe 'pavyayamānaṃ tu karaṇena vibhāvitam 
dāpayed dhanikasyārthaṃ daṇḍaleśaṃ ca śaktitaḥ // Manu_8.51

apahnave 'dhamarṇasya dehīty uktasya saṃsadi 
abhiyoktā diśed deśyaṃ karaṇaṃ vānyad uddiśet // Manu_8.52

adeśyaṃ yaś ca diśati nirdiśyāpahnute ca yaḥ 
yaś cādharottarān arthān vigītān nāvabudhyate // Manu_8.53

apadiśyāpadeśyaṃ ca punar yas tv apadhāvati 
samyak praṇihitaṃ cārthaṃ pṛṣṭaḥ san nābhinandati // Manu_8.54

asaṃbhāṣye sākṣibhiś ca deśe saṃbhāṣate mithaḥ 
nirucyamānaṃ praśnaṃ ca necched yaś cāpi niṣpatet // Manu_8.55

brūhīty uktaś ca na brūyād uktaṃ ca na vibhāvayet 
na ca pūrvāparaṃ vidyāt tasmād arthāt sa hīyate // Manu_8.56

sākṣiṇaḥ santi mety uktvā diśety ukto diśen na yaḥ 
dharmasthaḥ kāraṇair etair hīnaṃ tam api nirdiśet // Manu_8.57

abhiyoktā na ced brūyād badhyo daṇḍyaś ca dharmataḥ 
na cet tripakṣāt prabrūyād dharmaṃ prati parājitaḥ // Manu_8.58

yo yāvan nihnuvītārthaṃ mithyā yāvati vā vadet 
tau nṛpeṇa hy adharmajñau dāpyo taddviguṇaṃ damam // Manu_8.59

pṛṣṭo 'pavyayamānas tu kṛtāvastho dhanaiṣiṇā 
tryavaraiḥ sākṣibhir bhāvyo nṛpabrāhmaṇasaṃnidhau // Manu_8.60

yādṛśā dhanibhiḥ kāryā vyavahāreṣu sākṣiṇaḥ 
tādṛśān saṃpravakṣyāmi yathā vācyam ṛtaṃ ca taiḥ // Manu_8.61

gṛhiṇaḥ putriṇo maulāḥ kṣatraviśśūdrayonayaḥ 
arthyuktāḥ sākṣyam arhanti na ye ke cid anāpadi // Manu_8.62

āptāḥ sarveṣu varṇeṣu kāryāḥ kāryeṣu sākṣiṇaḥ 
sarvadharmavido 'lubdhā viparītāṃs tu varjayet // Manu_8.63

nārthasaṃbandhino nāptā na sahāyā na vairiṇaḥ 
na dṛṣṭadoṣāḥ kartavyā na vyādhyārtā na dūṣitāḥ // Manu_8.64

na sākṣī nṛpatiḥ kāryo na kārukakuśīlavau 
na śrotriyo na liṅgastho na saṅgebhyo vinirgataḥ // Manu_8.65

nādhyadhīno na vaktavyo na dasyur na vikarmakṛt 
na vṛddho na śiśur naiko nāntyo na vikalendriyaḥ // Manu_8.66

nārto na matto nonmatto na kṣuttṛṣṇopapīḍitaḥ 
na śramārto na kāmārto na kruddho nāpi taskaraḥ // Manu_8.67

strīṇāṃ sākṣyaṃ striyaḥ kuryur dvijānāṃ sadṛśā dvijāḥ 
śūdrāś ca santaḥ śūdrāṇām antyānām antyayonayaḥ // Manu_8.68

anubhāvī tu yaḥ kaś cit kuryāt sākṣyaṃ vivādinām 
antarveśmany araṇye vā śarīrasyāpi cātyaye // Manu_8.69

striyāpy asaṃbhāve kāryaṃ bālena sthavireṇa vā 
śiṣyeṇa bandhunā vāpi dāsena bhṛtakena vā // Manu_8.70

bālavṛddhāturāṇāṃ ca sākṣyeṣu vadatāṃ mṛṣā 
jānīyād asthirāṃ vācam utsiktamanasāṃ tathā // Manu_8.71

sāhaseṣu ca sarveṣu steyasaṃgrahaṇeṣu ca 
vāgdaṇḍayoś ca pāruṣye na parīkṣeta sākṣiṇaḥ // Manu_8.72

bahutvaṃ parigṛhṇīyāt sākṣidvaidhe narādhipaḥ 
sameṣu tu guṇotkṛṣṭān guṇidvaidhe dvijottamān // Manu_8.73

samakṣadarśanāt sākṣyaṃ śravaṇāc caiva sidhyati 
tatra satyaṃ bruvan sākṣī dharmārthābhyāṃ na hīyate // Manu_8.74

sākṣī dṛṣṭaśrutād anyad vibruvann āryasaṃsadi 
avāṅ narakam abhyeti pretya svargāc ca hīyate // Manu_8.75

yatrānibaddho 'pīkṣeta śṛṇuyād vāpi kiṃ cana 
pṛṣṭas tatrāpi tad brūyād yathādṛṣṭaṃ yathāśrutam // Manu_8.76

eko 'lubdhas tu sākṣī syād bahvyaḥ śucyo 'pi na striyaḥ 
strībuddher asthiratvāt tu doṣaiś cānye 'pi ye vṛtāḥ // Manu_8.77

svabhāvenaiva yad brūyus tad grāhyaṃ vyāvahārikam 
ato yad anyad vibrūyur dharmārthaṃ tad apārthakam // Manu_8.78

sabhāntaḥ sākṣiṇaḥ prāptān arthipratyarthisaṃnidhau 
prāḍvivāko 'nuyuñjīta vidhinānena sāntvayan // Manu_8.79

yad dvayor anayor vettha kārye 'smiṃś ceṣṭitaṃ mithaḥ 
tad brūta sarvaṃ satyena yuṣmākaṃ hy atra sākṣitā // Manu_8.80

satyaṃ sākṣye bruvan sākṣī lokān āpnoti puṣkalān 
iha cānuttamāṃ kīrtiṃ vāg eṣā brahmapūjitā // Manu_8.81

sākṣye 'nṛtaṃ vadan pāśair badhyate vāruṇair bhṛśam 
vivaśaḥ śatam ājātīs tasmāt sākṣyaṃ vaded ṛtam // Manu_8.82

satyena pūyate sākṣī dharmaḥ satyena vardhate 
tasmāt satyaṃ hi vaktavyaṃ sarvavarṇeṣu sākṣibhiḥ // Manu_8.83

ātmaiva hy ātmanaḥ sākṣī gatir ātmā tathātmanaḥ 
māvamaṃsthāḥ svam ātmānaṃ nṛṇāṃ sākṣiṇam uttamam // Manu_8.84

manyante vai pāpakṛto na kaś cit paśyatīti naḥ 
tāṃs tu devāḥ prapaśyanti svasyaivāntarapūruṣaḥ // Manu_8.85

dyaur bhūmir āpo hṛdayaṃ candrārkāgniyamānilāḥ 
rātriḥ saṃdhye ca dharmaś ca vṛttajñāḥ sarvadehinām // Manu_8.86

devabrāhmaṇasāṃnidhye sākṣyaṃ pṛcched ṛtaṃ dvijān 
udaṅmukhān prāṅmukhān vā pūrvāhṇe vai śuciḥ śucīn // Manu_8.87

brūhīti brāhmaṇaṃ pṛcchet satyaṃ brūhīti pārthivam 
gobījakāñcanair vaiśyaṃ śūdraṃ sarvais tu pātakaiḥ // Manu_8.88

brahmaghno ye smṛtā lokā ye ca strībālaghātinaḥ 
mitradruhaḥ kṛtaghnasya te te syur bruvato mṛṣā // Manu_8.89

janmaprabhṛti yat kiṃ cit puṇyaṃ bhadra tvayā kṛtam 
tat te sarvaṃ śuno gacched yadi brūyās tvam anyathā // Manu_8.90

eko 'ham asmīty ātmānaṃ yas tvaṃ kalyāṇa manyase 
nityaṃ sthitas te hṛdy eṣa puṇyapāpekṣitā muniḥ // Manu_8.91

yamo vaivasvato devo yas tavaiṣa hṛdi sthitaḥ 
tena ced avivādas te mā gaṅgāṃ mā kurūn gamaḥ // Manu_8.92

nagno muṇḍaḥ kapālena ca bhikṣārthī kṣutpipāsitaḥ 
andhaḥ śatrukulaṃ gacched yaḥ sākṣyam anṛtaṃ vadet // Manu_8.93

avākśirās tamasy andhe kilbiṣī narakaṃ vrajet 
yaḥ praśnaṃ vitathaṃ brūyāt pṛṣṭaḥ san dharmaniścaye // Manu_8.94

andho matsyān ivāśnāti sa naraḥ kaṇṭakaiḥ saha 
yo bhāṣate 'rthavaikalyam apratyakṣaṃ sabhāṃ gataḥ // Manu_8.95

yasya vidvān hi vadataḥ kṣetrajño nābhiśaṅkate 
tasmān na devāḥ śreyāṃsaṃ loke 'nyaṃ puruṣaṃ viduḥ // Manu_8.96

yāvato bāndhavān yasmin hanti sākṣye 'nṛtaṃ vadan 
tāvataḥ saṃkhyayā tasmin śṛṇu saumyānupūrvaśaḥ // Manu_8.97

pañca paśvanṛte hanti daśa hanti gavānṛte 
śatam aśvānṛte hanti sahasraṃ puruṣānṛte // Manu_8.98

hanti jātān ajātāṃś ca hiraṇyārthe 'nṛtaṃ vadan 
sarvaṃ bhūmyanṛte hanti mā sma bhūmyanṛtaṃ vadīḥ // Manu_8.99

apsu bhūmivad ity āhuḥ strīṇāṃ bhoge ca maithune 
abjeṣu caiva ratneṣu sarveṣv aśmamayeṣu ca // Manu_8.100

etān doṣān avekṣya tvaṃ sarvān anṛtabhāṣaṇe 
yathāśrutaṃ yathādṛṣṭaṃ sarvam evāñjasā vada // Manu_8.101

gorakṣakān vāṇijikāṃs tathā kārukuśīlavān 
preṣyān vārdhuṣikāṃś caiva viprān śūdravad ācaret // Manu_8.102

tad vadan dharmato 'rtheṣu jānann apy anythā naraḥ 
na svargāc cyavate lokād daivīṃ vācaṃ vadanti tām // Manu_8.103

śūdraviṭkṣatraviprāṇāṃ yatra rtoktau bhaved vadhaḥ 
tatra vaktavyam anṛtaṃ tad dhi satyād viśiṣyate // Manu_8.104

vāggaivatyaiś ca carubhir yajeraṃs te sarasvatīm 
anṛtasyainasas tasya kurvāṇā niṣkṛtiṃ parām // Manu_8.105

kūṣmāṇḍair vāpi juhuyād ghṛtam agnau yathāvidhi 
ud ity ṛcā vā vāruṇyā tṛcenābdaivatena vā // Manu_8.106

tripakṣād abruvan sākṣyam ṛṇādiṣu naro 'gadaḥ 
tadṛṇaṃ prāpnuyāt sarvaṃ daśabandhaṃ ca sarvataḥ // Manu_8.107

yasya dṛśyeta saptāhād uktavākyasya sākṣiṇaḥ 
rogo 'gnir jñātimaraṇam ṛṇaṃ dāpyo damaṃ ca saḥ // Manu_8.108

asākṣikeṣu tv artheṣu mitho vivādamānayoḥ 
avindaṃs tattvataḥ satyaṃ śapathenāpi lambhayet // Manu_8.109

maharṣibhiś ca devaiś ca kāryārthaṃ śapathāḥ kṛtāḥ 
vasiṣṭhaś cāpi śapathaṃ śepe paijavane nṛpe // Manu_8.110

na vṛthā śapathaṃ kuryāt svalpe 'py arthe naro budhaḥ 
vṛthā hi śapathaṃ kurvan pretya ceha ca naśyati // Manu_8.111

kāminīṣu vivāheṣu gavāṃ bhakṣye tathendhane 
brāhmaṇābhyupapattau ca śapathe nāsti pātakam // Manu_8.112

satyena śāpayed vipraṃ kṣatriyaṃ vāhanāyudhaiḥ 
gobījakāñcanair vaiśyaṃ śūdraṃ sarvais tu pātakaiḥ // Manu_8.113

agniṃ vāhārayed enam apsu cainaṃ nimajjayet 
putradārasya vāpy enaṃ śirāṃsi sparśayet pṛthak // Manu_8.114

yam iddho na dahaty agnir āpo nonmajjayanti ca 
na cārtim ṛcchati kṣipraṃ sa jñeyaḥ śapathe śuciḥ // Manu_8.115

vatsasya hy abhiśastasya purā bhrātrā yavīyasā 
nāgnir dadāha romāpi satyena jagataḥ spaśaḥ // Manu_8.116

yasmin yasmin vivāde tu kauṭasākṣyaṃ kṛtaṃ bhavet 
tat tat kāryaṃ nivarteta kṛtaṃ cāpy akṛtaṃ bhavet // Manu_8.117

lobhān mohād bhayān maitrāt kāmāt krodhāt tathaiva ca 
ajñānād bālabhāvāc ca sākṣyaṃ vitatham ucyate // Manu_8.118

eṣām anyatame sthāne yaḥ sākṣyam anṛtaṃ vadet 
tasya daṇḍaviśeṣāṃs tu pravakṣyāmy anupūrvaśaḥ // Manu_8.119

lobhāt sahasraṃ daṇḍyas tu mohāt pūrvaṃ tu sāhasam 
bhayād dvau madhyamau daṇḍau maitrāt pūrvaṃ caturguṇam // Manu_8.120

kāmād daśaguṇaṃ pūrvaṃ krodhāt tu triguṇaṃ param 
ajñānād dve śate pūrṇe bāliśyāc chatam eva tu // Manu_8.121

etān āhuḥ kauṭasākṣye proktān daṇḍān manīṣibhiḥ 
dharmasyāvyabhicārārtham adharmaniyamāya ca // Manu_8.122

kauṭasākṣyaṃ tu kurvāṇāṃs trīn varṇān dhārmiko nṛpaḥ 
pravāsayed daṇḍayitvā brāhmaṇaṃ tu vivāsayet // Manu_8.123

daśa sthānāni daṇḍasya manuḥ svayaṃbhuvo 'bravīt 
triṣu varṇeṣu yāni syur akṣato brāhmaṇo vrajet // Manu_8.124

upastham udaraṃ jihvā hastau pādau ca pañcamam 
cakṣur nāsā ca karṇau ca dhanaṃ dehas tathaiva ca // Manu_8.125

anubandhaṃ parijñāya deśakālau ca tattvataḥ 
sārāparādho cālokya daṇḍaṃ daṇḍyeṣu pātayet // Manu_8.126

adharmadaṇḍanaṃ loke yaśoghnaṃ kīrtināśanam 
asvargyaṃ ca paratrāpi tasmāt tat parivarjayet // Manu_8.127

adaṇḍyān daṇḍayan rājā daṇḍyāṃś caivāpy adaṇḍayan 
ayaśo mahad āpnoti narakaṃ caiva gacchati // Manu_8.128

vāgdaṇḍaṃ prathamaṃ kuryād dhigdaṇḍaṃ tadanantaram 
tṛtīyaṃ dhanadaṇḍaṃ tu vadhadaṇḍam ataḥ param // Manu_8.129

vadhenāpi yadā tv etān nigrahītuṃ na śaknuyāt 
tadaiṣu sarvam apy etat prayuñjīta catuṣṭayam // Manu_8.130

lokasaṃvyavahārārthaṃ yāḥ saṃjñāḥ prathitā bhuvi 
tāmrarūpyasuvarṇānāṃ tāḥ pravakṣyāmy aśeṣataḥ // Manu_8.131

jālāntaragate bhānau yat sūkṣmaṃ dṛśyate rajaḥ 
prathamaṃ tat pramāṇānāṃ trasareṇuṃ pracakṣate // Manu_8.132

trasareṇavo 'ṣṭau vijñeyā likṣaikā parimāṇataḥ 
tā rājasarṣapas tisras te trayo gaurasarṣapaḥ // Manu_8.133

sarṣapāḥ ṣaḍ yavo madhyas triyavaṃ tv ekakṛṣṇalam 
pañcakṛṣṇalako māṣas te suvarṇas tu ṣoḍaśa // Manu_8.134

palaṃ suvarṇāś catvāraḥ palāni dharaṇaṃ daśa 
dve kṛṣṇale samadhṛte vijñeyo raupyamāṣakaḥ // Manu_8.135

te ṣoḍaśa syād dharaṇaṃ purāṇaś caiva rājataḥ 
kārṣāpaṇas tu vijñeyas tāmrikaḥ kārṣikaḥ paṇaḥ // Manu_8.136

dharaṇāni daśa jñeyaḥ śatamānas tu rājataḥ 
catuḥsauvarṇiko niṣko vijñeyas tu pramāṇataḥ // Manu_8.137

paṇānāṃ dve śate sārdhe prathamaḥ sāhasaḥ smṛtaḥ 
madhyamaḥ pañca vijñeyaḥ sahasraṃ tv eva cottamaḥ // Manu_8.138

ṛṇe deye pratijñāte pañcakaṃ śatam arhati 
apahnave taddviguṇaṃ tan manor anuśāsanam // Manu_8.139

vasiṣṭhavihitāṃ vṛddhiṃ sṛjed vittavivardhinīm 
aśītibhāgaṃ gṛhṇīyān māsād vārdhuṣikaḥ śate // Manu_8.140

dvikaṃ śataṃ vā gṛhṇīyāt satāṃ dharmam anusmaran 
dvikaṃ śataṃ hi gṛhṇāno na bhavaty arthakilbiṣī // Manu_8.141

dvikaṃ trikaṃ catuṣkaṃ ca pañcakaṃ ca śataṃ samam 
māsasya vṛddhiṃ gṛhṇīyād varṇānām anupūrvaśaḥ // Manu_8.142

na tv evādhau sopakāre kausīdīṃ vṛddhim āpnuyāt 
na cādheḥ kālasaṃrodhān nisargo 'sti na vikrayaḥ // Manu_8.143

na bhoktavyo balād ādhir bhuñjāno vṛddhim utsṛjet 
mūlyena toṣayec cainam ādhisteno 'nyathā bhavet // Manu_8.144

ādhiś copanidhiś cobhau na kālātyayam arhataḥ 
avahāryau bhavetāṃ tau dīrghakālam avasthitau // Manu_8.145

saṃprītyā bhujyamānāni na naśyanti kadā cana 
dhenur uṣṭro vahann aśvo yaś ca damyaḥ prayujyate // Manu_8.146

yat kiṃ cid daśavarṣāṇi saṃnidhau prekṣate dhanī 
bhujyamānaṃ parais tūṣṇīṃ na sa tal labdhum arhati // Manu_8.147

ajaḍaś ced apogaṇḍo viṣaye cāsya bhujyate 
bhagnaṃ tad vyavahāreṇa bhoktā tad dravyam arhati // Manu_8.148

ādhiḥ sīmā bāladhanaṃ nikṣepopanidhiḥ striyaḥ 
rājasvaṃ śrotriyasvaṃ ca na bhogena praṇaśyati // Manu_8.149

yaḥ svāminānanujñātam ādhiṃ bhūṅkte 'vicakṣaṇaḥ 
tenārdhavṛddhir moktavyā tasya bhogasya niṣkṛtiḥ // Manu_8.150

kusīdavṛddhir dvaiguṇyaṃ nātyeti sakṛd āhṛtā 
dhānye sade lave vāhye nātikrāmati pañcatām // Manu_8.151

kṛtānusārād adhikā vyatiriktā na sidhyati 
kusīdapatham āhus taṃ pañcakaṃ śatam arhati // Manu_8.152

nātisāṃvatsarīṃ vṛddhiṃ na cādṛṣṭāṃ punar haret 
cakravṛddhiḥ kālavṛddhiḥ kāritā kāyikā ca yā // Manu_8.153

ṛṇaṃ dātum aśakto yaḥ kartum icchet punaḥ kriyām 
sa dattvā nirjitāṃ vṛddhiṃ karaṇaṃ parivartayet // Manu_8.154

adarśayitvā tatraiva hiraṇyaṃ parivartayet 
yāvatī saṃbhaved vṛddhis tāvatīṃ dātum arhati // Manu_8.155

cakravṛddhiṃ samārūḍho deśakālavyavasthitaḥ 
atikrāman deśakālau na tatphalam avāpnuyāt // Manu_8.156

samudrayānakuśalā deśakālārthadarśinaḥ 
sthāpayanti tu yāṃ vṛddhiṃ sā tatrādhigamaṃ prati // Manu_8.157

yo yasya pratibhūs tiṣṭhed darśanāyeha mānavaḥ 
adarśayan sa taṃ tasya prayacchet svadhanād ṛṇam // Manu_8.158

prātibhāvyaṃ vṛthādānam ākṣikaṃ saurikāṃ ca yat 
daṇḍaśulkāvaśeṣaṃ ca na putro dātum arhati // Manu_8.159

darśanaprātibhāvye tu vidhiḥ syāt pūrvacoditaḥ 
dānapratibhuvi prete dāyādān api dāpayet // Manu_8.160

adātari punar dātā vijñātaprakṛtāv ṛṇam 
paścāt pratibhuvi prete parīpset kena hetunā // Manu_8.161

nirādiṣṭadhanaś cet tu pratibhūḥ syād alaṃdhanaḥ 
svadhanād eva tad dadyān nirādiṣṭa iti sthitiḥ // Manu_8.162

mattonmattārtādhyadhīnair bālena sthavireṇa vā 
asaṃbaddhakṛtaś caiva vyāvahāro na sidhyati // Manu_8.163

satyā na bhāṣā bhavati yady api syāt pratiṣṭhitā 
bahiś ced bhāṣyate dharmān niyatād vyavahārikāt // Manu_8.164

yogādhamanavikrītaṃ yogadānapratigraham 
yatra vāpy upadhiṃ paśyet tat sarvaṃ vinivartayet // Manu_8.165

grahītā yadi naṣṭaḥ syāt kuṭumbārthe kṛto vyayaḥ 
dātavyaṃ bāndhavais tat syāt pravibhaktair api svataḥ // Manu_8.166

kuṭumbārthe 'dhyadhīno 'pi vyavahāraṃ yam ācaret 
svadeśe vā videśe vā taṃ jyāyān na vicālayet // Manu_8.167

balād dattaṃ balād bhuktaṃ balād yac cāpi lekhitam 
sarvān balakṛtān arthān akṛtān manur abravīt // Manu_8.168

trayaḥ parārthe kliśyanti sākṣiṇaḥ pratibhūḥ kulam 
catvāras tūpacīyante vipra āḍhyo vaṇiṅ nṛpaḥ // Manu_8.169

anādeyaṃ nādadīta parikṣīṇo 'pi pārthivaḥ 
na cādeyaṃ samṛddho 'pi sūkṣmam apy artham utsṛjet // Manu_8.170

anādeyasya cādānād ādeyasya ca varjanāt 
daurbalyaṃ khyāpyate rājñaḥ sa pretyeha ca naśyati // Manu_8.171

svādānād varṇasaṃsargāt tv abalānāṃ ca rakṣaṇāt 
balaṃ saṃjāyate rājñaḥ sa pretyeha ca vardhate // Manu_8.172

tasmād yama iva svāmī svayaṃ hitvā priyāpriye 
varteta yāmyayā vṛttyā jitakrodho jitendriyaḥ // Manu_8.173

yas tv adharmeṇa kāryāṇi mohāt kuryān narādhipaḥ 
acirāt taṃ durātmānaṃ vaśe kurvanti śatravaḥ // Manu_8.174

kāmakrodhau tu saṃyamya yo 'rthān dharmeṇa paśyati 
prajās tam anuvartante samudram iva sindhavaḥ // Manu_8.175

yaḥ sādhayantaṃ chandena vedayed dhanikaṃ nṛpe 
sa rājñā tac caturbhāgaṃ dāpyas tasya ca tad dhanam // Manu_8.176

karmaṇāpi samaṃ kuryād dhanikāyādhamarṇikaḥ 
samo 'vakṛṣṭajātis tu dadyāc chreyāṃs tu tac chanaiḥ // Manu_8.177

anena vidhinā rājā mitho vivadatāṃ nṛṇām 
sākṣipratyayasiddhāni kāryāṇi samatāṃ nayet // Manu_8.178

kulaje vṛttasaṃpanne dharmajñe satyavādini 
mahāpakṣe dhaniny ārye nikṣepaṃ nikṣiped budhaḥ // Manu_8.179

yo yathā nikṣiped dhaste yam arthaṃ yasya mānavaḥ 
sa tathaiva grahītavyo yathā dāyas tathā grahaḥ // Manu_8.180

yo nikṣepaṃ yācyamāno nikṣeptur na prayacchati 
sa yācyaḥ prāḍvivākena tan nikṣeptur asaṃnidhau // Manu_8.181

sākṣyabhāve praṇidhibhir vayorūpasamanvitaiḥ 
apadeśaiś ca saṃnyasya hiraṇyaṃ tasya tattvataḥ // Manu_8.182

sa yadi pratipadyeta yathānyastaṃ yathākṛtam 
na tatra vidyate kiṃ cid yat parair abhiyujyate // Manu_8.183

teṣāṃ na dadyād yadi tu tad dhiraṇyaṃ yathāvidhi 
ubhau nigṛhya dāpyaḥ syād iti dharmasya dhāraṇā // Manu_8.184

nikṣepopanidhī nityaṃ na deyau pratyanantare 
naśyato vinipāte tāv anipāte tv anāśinau // Manu_8.185

svayam eva tu yau dadyān mṛtasya pratyanantare 
na sa rājñābhiyoktavyo na nikṣeptuś ca bandhubhiḥ // Manu_8.186

acchalenaiva cānvicchet tam arthaṃ prītipūrvakam 
vicārya tasya vā vṛttaṃ sāmnaiva parisādhayet // Manu_8.187

nikṣepeṣv eṣu sarveṣu vidhiḥ syāt parisādhane 
samudre nāpnuyāt kiṃ cid yadi tasmān na saṃharet // Manu_8.188

caurair hṛtaṃ jalenoḍham agninā dagdham eva vā 
na dadyād yadi tasmāt sa na saṃharati kiṃ cana // Manu_8.189

nikṣepasyāpahartāram anikṣeptāram eva ca 
sarvair upāyair anvicchec chapathaiś caiva vaidikaiḥ // Manu_8.190

yo nikṣepaṃ nārpayati yaś cānikṣipya yācate 
tāv ubhau cauravac chāsyau dāpyau vā tatsamaṃ damam // Manu_8.191

nikṣepasyāpahartāraṃ tatsamaṃ dāpayed damam 
tathopanidhihartāram aviśeṣeṇa pārthivaḥ // Manu_8.192

upadhābhiś ca yaḥ kaś cit paradravyaṃ haren naraḥ 
sasahāyaḥ sa hantavyaḥ prakāśaṃ vividhair vadhaiḥ // Manu_8.193

nikṣepo yaḥ kṛto yena yāvāṃś ca kulasaṃnidhau 
tāvān eva sa vijñeyo vibruvan daṇḍam arhati // Manu_8.194

mitho dāyaḥ kṛto yena gṛhīto mitha eva vā 
mitha eva pradātavyo yathā dāyas tathā grahaḥ // Manu_8.195

nikṣiptasya dhanasyaivaṃ prītyopanihitasya ca 
rājā vinirṇayaṃ kuryād akṣiṇvan nyāsadhāriṇam // Manu_8.196

vikrīṇīte parasya svaṃ yo 'svāmī svāmyasammataḥ 
na taṃ nayeta sākṣyaṃ tu stenam astenamāninam // Manu_8.197

avahāryo bhavec caiva sānvayaḥ ṣaṭśataṃ damam 
niranvayo 'napasaraḥ prāptaḥ syāc caurakilbiṣam // Manu_8.198

asvāminā kṛto yas tu dāyo vikraya eva vā 
akṛtaḥ sa tu vijñeyo vyavahāre yathā sthitiḥ // Manu_8.199

saṃbhogo dṛśyate yatra na dṛśyetāgamaḥ kva cit 
āgamaḥ kāraṇaṃ tatra na saṃbhoga iti sthitiḥ // Manu_8.200

vikrayād yo dhanaṃ kiṃ cid gṛhṇīyat kulasaṃnidhau 
krayeṇa sa viśuddhaṃ hi nyāyato labhate dhanam // Manu_8.201

atha mūlam anāhāryaṃ prakāśakrayaśodhitaḥ 
adaṇḍyo mucyate rājñā nāṣṭiko labhate dhanam // Manu_8.202

nānyad anyena saṃsṛṣṭarūpaṃ vikrayam arhati 
na cāsāraṃ na ca nyūnaṃ na dūreṇa tirohitam // Manu_8.203

anyāṃ ced darśayitvānyā voḍhuḥ kanyā pradīyate 
ubhe ta ekaśulkena vahed ity abravīn manuḥ // Manu_8.204

nonmattāyā na kuṣṭhinyā na ca yā spṛṣṭamaithunā 
pūrvaṃ doṣān abhikhyāpya pradātā daṇḍam arhati // Manu_8.205

ṛtvig yadi vṛto yajñe svakarma parihāpayet 
tasya karmānurūpeṇa deyo 'ṃśaḥ sahakartṛbhiḥ // Manu_8.206

dakṣiṇāsu ca dattāsu svakarma parihāpayan 
kṛtsnam eva labhetāṃśam anyenaiva ca kārayet // Manu_8.207

yasmin karmaṇi yās tu syur uktāḥ pratyaṅgadakṣiṇāḥ 
sa eva tā ādidīta bhajeran sarva eva vā // Manu_8.208

rathaṃ haret cādhvaryur brahmādhāne ca vājinam 
hotā vāpi hared aśvam udgātā cāpy anaḥ kraye // Manu_8.209

sarveṣām ardhino mukhyās tadardhenārdhino 'pare 
tṛtīyinas tṛtīyāṃśāś caturthāṃśāś ca pādinaḥ // Manu_8.210

saṃbhūya svāni karmāṇi kurvadbhir iha mānavaiḥ 
anena vidhiyogena kartavyāṃśaprakalpanā // Manu_8.211

dharmārthaṃ yena dattaṃ syāt kasmai cid yācate dhanam 
paścāc ca na tathā tat syān na deyaṃ tasya tad bhavet // Manu_8.212

yadi saṃsādhayet tat tu darpāl lobhena vā punaḥ 
rājñā dāpyaḥ suvarṇaṃ syāt tasya steyasya niṣkṛtiḥ // Manu_8.213

dattasyaiṣoditā dharmyā yathāvad anapakriyā 
ata ūrdhvaṃ pravakṣyāmi vetanasyānapakriyām // Manu_8.214

bhṛto nārto na kuryād yo darpāt karma yathoditam 
sa daṇḍyaḥ kṛṣṇalāny aṣṭau na deyaṃ cāsya vetanam // Manu_8.215

ārtas tu kuryāt svasthaḥ san yathābhāṣitam āditaḥ 
sa dīrghasyāpi kālasya tal labhetaiva vetanam // Manu_8.216

yathoktam ārtaḥ sustho vā yas tat karma na kārayet 
na tasya vetanaṃ deyam alponasyāpi karmaṇaḥ // Manu_8.217

eṣa dharmo 'khilenokto vetanādānakarmaṇaḥ 
ata ūrdhvaṃ pravakṣyāmi dharmaṃ samayabhedinām // Manu_8.218

yo grāmadeśasaṃghānāṃ kṛtvā satyena saṃvidam 
visaṃvaden naro lobhāt taṃ rāṣṭrād vipravāsayet // Manu_8.219

nigṛhya dāpayec cainaṃ samayavyabhicāriṇam 
catuḥsuvarṇān ṣaṇniṣkāṃś chatamānaṃ ca rājakam // Manu_8.220

etad daṇḍavidhiṃ kuryād dhārmikaḥ pṛthivīpatiḥ 
grāmajātisamūheṣu samayavyabhicāriṇām // Manu_8.221

krītvā vikrīya vā kiṃ cid yasyehānuśayo bhavet 
so 'ntar daśāhāt tad dravyaṃ dadyāc caivādadīta vā // Manu_8.222

pareṇa tu daśāhasya na dadyān nāpi dāpayet 
ādadāno dadat caiva rājñā daṇḍyau śatāni ṣaṭ // Manu_8.223

yas tu doṣavatīṃ kanyām anākhyāya prayacchati 
tasya kuryān nṛpo daṇḍaṃ svayaṃ ṣaṇṇavatiṃ paṇān // Manu_8.224

akanyeti tu yaḥ kanyāṃ brūyād dveṣeṇa mānavaḥ 
sa śataṃ prāpnuyād daṇḍaṃ tasyā doṣam adarśayan // Manu_8.225

pāṇigrahaṇikā mantrāḥ kanyāsv eva pratiṣṭhitāḥ 
nākanyāsu kva cin nṝṇāṃ luptadharmakriyā hi tāḥ // Manu_8.226

pāṇigrahaṇikā mantrā niyataṃ dāralakṣaṇam 
teṣāṃ niṣṭhā tu vijñeyā vidvadbhiḥ saptame pade // Manu_8.227

yasmin yasmin kṛte kārye yasyehānuśayo bhavet 
tam anena vidhānena dharmye pathi niveśayet // Manu_8.228

paśuṣu svāmināṃ caiva pālānāṃ ca vyatikrame 
vivādaṃ saṃpravakṣyāmi yathāvad dharmatattvataḥ // Manu_8.229

divā vaktavyatā pāle rātrau svāmini tadgṛhe 
yogakṣeme 'nyathā cet tu pālo vaktavyatām iyāt // Manu_8.230

gopaḥ kṣīrabhṛto yas tu sa duhyād daśato varām 
gosvāmyanumate bhṛtyaḥ sā syāt pāle 'bhṛte bhṛtiḥ // Manu_8.231

naṣṭaṃ vinaṣṭaṃ kṛmibhiḥ śvahataṃ viṣame mṛtam 
hīnaṃ puruṣakāreṇa pradadyāt pāla eva tu // Manu_8.232

vighuṣya tu hṛtaṃ caurair na pālo dātum arhati 
yadi deśe ca kāle ca svāminaḥ svasya śaṃsati // Manu_8.233

karṇau carma ca vālāṃś ca bastiṃ snāyuṃ ca rocanām 
paśuṣu svāmināṃ dadyān mṛteṣv aṅkāni darśayet // Manu_8.234

ajāvike tu saṃruddhe vṛkaiḥ pāle tv anāyati 
yāṃ prasahya vṛko hanyāt pāle tat kilbiṣaṃ bhavet // Manu_8.235

tāsāṃ ced avaruddhānāṃ carantīnāṃ mitho vane 
yām utplutya vṛko hanyān na pālas tatra kilbiṣī // Manu_8.236

dhanuḥśataṃ parīhāro grāmasya syāt samantataḥ 
śamyāpātās trayo vāpi triguṇo nagarasya tu // Manu_8.237

tatrāparivṛtaṃ dhānyaṃ vihiṃsyuḥ paśavo yadi 
na tatra praṇayed daṇḍaṃ nṛpatiḥ paśurakṣiṇām // Manu_8.238

vṛtiṃ tatra prakurvīta yām uṣṭro na vilokayet 
chidraṃ ca vārayet sarvaṃ śvasūkaramukhānugam // Manu_8.239

pathi kṣetre parivṛte grāmāntīye 'tha vā punaḥ 
sapālaḥ śatadaṇḍārho vipālān vārayet paśūn // Manu_8.240

kṣetreṣv anyeṣu tu paśuḥ sapādaṃ paṇam arhati 
sarvatra tu sado deyaḥ kṣetrikasyeti dhāraṇā // Manu_8.241

anirdaśāhāṃ gāṃ sūtāṃ vṛṣān devapaśūṃs tathā 
sapālān vā vipālān vā na daṇḍyān manur abravīt // Manu_8.242

kṣetriyasyātyaye daṇḍo bhāgād daśaguṇo bhavet 
tato 'rdhadaṇḍo bhṛtyānām ajñānāt kṣetrikasya tu // Manu_8.243

etad vidhānam ātiṣṭhed dhārmikaḥ pṛthivīpatiḥ 
svāmināṃ ca paśūnāṃ ca pālānāṃ ca vyatikrame // Manu_8.244

sīmāṃ prati samutpanne vivāde grāmayor dvayoḥ 
jyeṣṭhe māsi nayet sīmāṃ suprakāśeṣu setuṣu // Manu_8.245

sīṃāvṛkṣāṃś ca kurvīta nyagrodhāśvatthakiṃśukān 
śālmalīn sālatālāṃś ca kṣīriṇaś caiva pādapān // Manu_8.246

gulmān veṇūṃś ca vividhān śamīvallīsthalāni ca 
śarān kubjakagulmāṃś ca tathā sīmā na naśyati // Manu_8.247

taḍāgāny udapānāni vāpyaḥ prasravaṇāni ca 
sīmāsaṃdhiṣu kāryāṇi devatāyatanāni ca // Manu_8.248 [= M 8.250]

upachannāni cānyāni sīmāliṅgāni kārayet 
sīmājñāne nṛṇāṃ vīkṣya nityaṃ loke viparyayam // Manu_8.249

aśmano 'sthīni govālāṃs tuṣān bhasma kapālikāḥ 
karīṣam iṣṭakāṅgārāṃś śarkarā vālukās tathā // Manu_8.250 [= M 8.248]

yāni caivaṃprakārāṇi kālād bhūmir na bhakṣayet 
tāni saṃdhiṣu sīmāyām aprakāśāni kārayet // Manu_8.251

etair liṅgair nayet sīmāṃ rājā vivadamānayoḥ 
pūrvabhuktyā ca satatam udakasyāgamena ca // Manu_8.252

yadi sṃśaya eva syāl liṅgānām api darśane 
sākṣipratyaya eva syāt sīmāvādavinirṇayaḥ // Manu_8.253

grāmīyakakulānāṃ ca samakṣaṃ sīmni sākṣiṇaḥ 
praṣṭavyāḥ sīmaliṅgāni tayoś caiva vivādinoḥ // Manu_8.254

te pṛṣṭās tu yathā brūyuḥ samastāḥ sīmni niścayam 
nibadhnīyāt tathā sīmāṃ sarvāṃs tāṃś caiva nāmataḥ // Manu_8.255

śirobhis te gṛhītvorvīṃ sragviṇo raktavāsasaḥ 
sukṛtaiḥ śāpithāḥ svaiḥ svair nayeyus te samañjasam // Manu_8.256

yathoktena nayantas te pūyante satyasākṣiṇaḥ 
viparītaṃ nayantas tu dāpyāḥ syur dviśataṃ damam // Manu_8.257

sākṣyabhāve tu catvāro grāmāḥ sāmantavāsinaḥ 
sīmāvinirṇayaṃ kuryuḥ prayatā rājasaṃnidhau // Manu_8.258

sāmantānām abhāve tu maulānāṃ sīmni sākṣiṇām 
imān apy anuyuñjīta puruṣān vanagocarān // Manu_8.259

vyādhāñ śākunikān gopān kaivartān mūlakhānakān 
vyālagrāhān uñchavṛttīn anyāṃś ca vanacāriṇaḥ // Manu_8.260

te pṛṣṭās tu yathā brūyuḥ sīmāsaṃdhiṣu lakṣaṇam 
tat tathā sthāpayed rājā dharmeṇa grāmayor dvayoḥ // Manu_8.261

kṣetrakūpataḍāgānām ārāmasya gṛhasya ca 
sāmantapratyayo jñeyaḥ sīmāsetuvinirṇayaḥ // Manu_8.262

sāmantāś cen mṛṣā brūyuḥ setau vivādatāṃ nṛṇām 
sarve pṛthak pṛthag daṇḍyā rājñā madhyamasāhasam // Manu_8.263

gṛhaṃ taḍāgam ārāmaṃ kṣetraṃ vā bhīṣayā haran 
śatāni pañca daṇḍyaḥ syād ajñānād dviśato damaḥ // Manu_8.264

sīmāyām aviṣahyāyāṃ svayaṃ rājaiva dharmavit 
pradiśed bhūmim ekeṣām upakārād iti sthitiḥ // Manu_8.265

eṣo 'khilenābhihito dharmaḥ sīmāvinirṇaye 
ata ūrdhvaṃ pravakṣyāmi vākpāruṣyavinirṇayam // Manu_8.266

śataṃ brāhmaṇam ākruśya kṣatriyo daṇḍam arhati 
vaiśyo 'py ardhaśataṃ dve vā śūdras tu vadham arhati // Manu_8.267

pañcāśad brāhmaṇo daṇḍyaḥ kṣatriyasyābhiśaṃsane 
vaiśye syād ardhapañcāśac chūdre dvādaśako damaḥ // Manu_8.268

samavarṇe dvijātīnāṃ dvādaśaiva vyatikrame 
vādeṣv avacanīyeṣu tad eva dviguṇaṃ bhavet // Manu_8.269

ekajātir dvijātīṃs tu vācā dāruṇayā kṣipan 
jihvāyāḥ prāpnuyāc chedaṃ jaghanyaprabhavo hi saḥ // Manu_8.270

nāmajātigrahaṃ tv eṣām abhidroheṇa kurvataḥ 
nikṣepyo 'yomayaḥ śaṅkur jvalann āsye daśāṅgulaḥ // Manu_8.271

dharmopadeśaṃ darpeṇa viprāṇām asya kurvataḥ 
taptam āsecayet tailaṃ vaktre śrotre ca pārthivaḥ // Manu_8.272

śrutaṃ deśaṃ ca jātiṃ ca karma śarīram eva ca 
vitathena bruvan darpād dāpyaḥ syād dviśataṃ damam // Manu_8.273

kāṇaṃ vāpy atha vā khañjam anyaṃ vāpi tathāvidham 
tathyenāpi bruvan dāpyo daṇḍaṃ kārṣāpaṇāvaram // Manu_8.274

mātaraṃ pitaraṃ jāyāṃ bhrātaraṃ tanayaṃ gurum 
ākṣārayañ śataṃ dāpyaḥ panthānaṃ cādadad guroḥ // Manu_8.275

brāhmaṇakṣatriyābhyāṃ tu daṇḍaḥ kāryo vijānatā 
brāhmaṇe sāhasaḥ pūrvaḥ kṣatriye tv eva madhyamaḥ // Manu_8.276

viṭśūdrayor evam eva svajātiṃ prati tattvataḥ 
chedavarjaṃ praṇayanaṃ daṇḍasyeti viniścayaḥ // Manu_8.277

eṣa daṇḍavidhiḥ prokto vākpāruṣyasya tattvataḥ 
ata ūrdhvaṃ pravakṣyāmi daṇḍapāruṣyanirṇayam // Manu_8.278

yena kena cid aṅgena hiṃsyāc cec chreṣṭham antyajaḥ 
chettavyaṃ tad tad evāsya tan manor anuśāsanam // Manu_8.279

pāṇim udyamya daṇḍaṃ vā pāṇicchedanam arhati 
pādena praharan kopāt pādacchedanam arhati // Manu_8.280

sahāsanam abhiprepsur utkṛṣṭasyāpakṛṣṭajaḥ 
kaṭyāṃ kṛtāṅko nirvāsyaḥ sphicaṃ vāsyāvakartayet // Manu_8.281

avaniṣṭhīvato darpād dvāv oṣṭhau chedayen nṛpaḥ 
avamūtrayato meḍhram avaśardhayato gudam // Manu_8.282

keśeṣu gṛhṇato hastau chedayed avicārayan 
pādayor dāḍhikāyāṃ ca grīvāyāṃ vṛṣaṇeṣu ca // Manu_8.283

tvagbhedakaḥ śataṃ daṇḍyo lohitasya ca darśakaḥ 
māṃsabhettā tu ṣaṇniṣkān pravāsyas tv asthibhedakaḥ // Manu_8.284

vanaspatīnāṃ sarveṣām upabhogo yathā yathā 
yathā tathā damaḥ kāryo hiṃsāyām iti dhāraṇā // Manu_8.285

manuṣyāṇāṃ paśūnāṃ ca duḥkhāya prahṛte sati 
yathā yathā mahad duḥkhaṃ daṇḍaṃ kuryāt tathā tathā // Manu_8.286

aṅgāvapīḍanāyāṃ ca vraṇaśonitayos tathā 
samutthānavyayaṃ dāpyaḥ sarvadaṇḍam athāpi vā // Manu_8.287

dravyāṇi hiṃsyād yo yasya jñānato 'jñānato 'pi vā 
sa tasyotpādayet tuṣṭiṃ rājñe dadyāc ca tatsamam // Manu_8.288

carmacārmikabhāṇḍeṣu kāṣṭhaloṣṭamayeṣu 
mūlyāt pañcaguṇo daṇḍaḥ puṣpamūlaphaleṣu ca // Manu_8.289

yānasya caiva yātuś ca yānasvāmina eva ca 
daśātivartanāny āhuḥ śeṣe daṇḍo vidhīyate // Manu_8.290

chinnanāsye bhagnayuge tiryakpratimukhāgate 
akṣabhaṅge ca yānasya cakrabhaṅge tathaiva ca // Manu_8.291

chedane caiva yantrāṇāṃ yoktraraśmyos tathaiva ca 
ākrande cāpy apaihīti na daṇḍaṃ manur abravīt // Manu_8.292

yatrāpavartate yugyaṃ vaiguṇyāt prājakasya tu 
tatra svāmī bhaved daṇḍyo hiṃsāyāṃ dviśataṃ damam // Manu_8.293

prājakaś ced bhaved āptaḥ prājako daṇḍam arhati 
yugyasthāḥ prājake 'nāpte sarve daṇḍyāḥ śataṃ śatam // Manu_8.294

sa cet tu pathi saṃruddhaḥ paśubhir vā rathena vā 
pramāpayet prāṇabhṛtas tatra daṇḍo 'vicāritaḥ // Manu_8.295

manuṣyamāraṇe kṣipraṃ cauravat kilbiṣaṃ bhavet 
prāṇabhṛtsu mahatsv ardhaṃ gogajoṣṭrahayādiṣu // Manu_8.296

kṣudrakāṇāṃ paśūnāṃ tu hiṃsāyāṃ dviśato damaḥ 
pañcāśat tu bhaved daṇḍaḥ śubheṣu mṛgapakṣiṣu // Manu_8.297

gardhabhājāvikānāṃ tu daṇḍaḥ syāt pañcamāṣikaḥ 
māṣikas tu bhaved daṇḍaḥ śvasūkaranipātane // Manu_8.298

bhāryā putraś ca dāsaś ca preṣyo bhrātrā ca sodaraḥ 
prāptāparādhās tāḍyāḥ syū rajjvā veṇudalena vā // Manu_8.299

pṛṣṭhatas tu śarīrasya nottamāṅge kathaṃ cana 
ato 'nyathā tu praharan prāptaḥ syāc caurakilbiṣam // Manu_8.300

eṣo 'khilenābhihito daṇḍapāruṣyanirṇayaḥ 
stenasyātaḥ pravakṣyāmi vidhiṃ daṇḍavinirṇaye // Manu_8.301

paramaṃ yatnam ātiṣṭhet stenānāṃ nigrahe nṛpaḥ 
stenānāṃ nigrahād asya yaśo rāṣṭraṃ ca vardhate // Manu_8.302

abhayasya hi yo dātā sa pūjyaḥ satataṃ nṛpaḥ 
sattraṃ hi vardhate tasya sadaivābhayadakṣiṇam // Manu_8.303

sarvato dharmaṣaḍbhāgo rājño bhavati rakṣataḥ 
adharmād api ṣaḍbhāgo bhavaty asya hy arakṣataḥ // Manu_8.304

yad adhīte yad yajate yad dadāti yad arcati 
tasya ṣaḍbhāgabhāg rājā samyag bhavati rakṣaṇāt // Manu_8.305

rakṣan dharmeṇa bhūtāni rājā vadhyāṃś ca ghātayan 
yajate 'har ahar yajñaiḥ sahasraśatadakṣiṇaiḥ // Manu_8.306

yo 'rakṣan balim ādatte karaṃ śulkaṃ ca pārthivaḥ 
pratibhāgaṃ ca daṇḍaṃ ca sa sadyo narakaṃ vrajet // Manu_8.307

arakṣitāraṃ rājānaṃ baliṣaḍbhāgahāriṇam 
tam āhuḥ sarvalokasya samagramalahārakam // Manu_8.308

anapekṣitamaryādaṃ nāstikaṃ vipraluṃpakam 
arakṣitāram attāraṃ nṛpaṃ vidyād adhogatim // Manu_8.309

adhārmikaṃ tribhir nyāyair nigṛhṇīyāt prayatnataḥ 
nirodhanena bandhena vividhena vadhena ca // Manu_8.310

nigraheṇa hi pāpānāṃ sādhūnāṃ saṃgraheṇa ca 
dvijātaya ivejyābhiḥ pūyante satataṃ nṛpāḥ // Manu_8.311

kṣantavyaṃ prabhuṇā nityaṃ kṣipatāṃ kāryiṇāṃ nṛṇām 
bālavṛddhāturāṇāṃ ca kurvatā hitam ātmanaḥ // Manu_8.312

yaḥ kṣipto marṣayaty ārtais tena svarge mahīyate 
yas tv aiśvaryān na kṣamate narakaṃ tena gacchati // Manu_8.313

rājā stenena gantavyo muktakeśena dhāvatā 
ācakṣāṇena tat steyam evaṃkarmāsmi śādhi mām // Manu_8.314

skandhenādāya musalaṃ laguḍaṃ vāpi khādiram 
śaktiṃ cobhayatas tīkṣṇām āyasaṃ daṇḍam eva vā // Manu_8.315

śāsanād vā vimokṣād vā stenaḥ steyād vimucyate 
aśāsitvā tu taṃ rājā stenasyāpnoti kilbiṣam // Manu_8.316

annāde bhrūṇahā mārṣṭi patyau bhāryāpacāriṇī 
gurau śiṣyaś ca yājyaś ca steno rājani kilbiṣam // Manu_8.317

rājabhiḥ kṛtadaṇḍās tu kṛtvā pāpāni mānavāḥ 
nirmalāḥ svargam āyānti santaḥ sukṛtino yathā // Manu_8.318

yas tu rajjuṃ ghaṭaṃ kūpād dhared bhindyāc ca yaḥ prapām 
sa daṇḍaṃ prāpnuyān māṣaṃ tac ca tasmin samāharet // Manu_8.319

dhānyaṃ daśabhyaḥ kumbhebhyo harato 'bhyadhikaṃ vadhaḥ 
śeṣe 'py ekādaśaguṇaṃ dāpyas tasya ca tad dhanam // Manu_8.320

tathā dharimameyānāṃ śatād abhyadhike vadhaḥ 
suvarṇarajatādīnām uttamānāṃ ca vāsasām // Manu_8.321

pañcāśatas tv abhyadhike hastacchedanam iṣyate 
śeṣe tv ekādaśaguṇaṃ mūlyād daṇḍaṃ prakalpayet // Manu_8.322

puruṣāṇāṃ kulīnānāṃ nārīṇāṃ ca viśeṣataḥ 
mukhyānāṃ caiva ratnānāṃ haraṇe vadham arhati // Manu_8.323

mahāpaśūnāṃ haraṇe śastrāṇām auṣadhasya ca 
kālam āsādya kāryaṃ ca daṇḍaṃ rājā prakalpayet // Manu_8.324

goṣu brāhmaṇasaṃsthāsu churikāyāś ca bhedane 
paśūnāṃ haraṇe caiva sadyaḥ kāryo 'rdhapādikaḥ // Manu_8.325

sūtrakārpāsakiṇvānāṃ gomayasya guḍasya ca 
dadhnaḥ kṣīrasya takrasya pānīyasya tṛṇasya ca // Manu_8.326

veṇuvaidalabhāṇḍānāṃ lavaṇānāṃ tathaiva ca 
mṛṇmayānāṃ ca haraṇe mṛdo bhasmana eva ca // Manu_8.327

matsyānāṃ pakṣiṇāṃ caiva tailasya ca ghṛtasya ca 
māṃsasya madhunaś caiva yac cānyat paśusaṃbhavam // Manu_8.328

anyeṣāṃ caivamādīnāṃ madyānām odanasya ca 
pakvānnānāṃ ca sarveṣāṃ tanmulyād dviguṇo damaḥ // Manu_8.329

puṣpeṣu harite dhānye gulmavallīnageṣu ca 
anyeṣv aparipūteṣu daṇḍaḥ syāt pañcakṛṣṇalaḥ // Manu_8.330

paripūteṣu dhānyeṣu śākamūlaphaleṣu ca 
niranvaye śataṃ daṇḍaḥ sānvaye 'rdhaśataṃ damaḥ // Manu_8.331

syāt sāhasaṃ tv anvayavat prasabhaṃ karma yat kṛtam 
niranvayaṃ bhavet steyaṃ hṛtvāpavyayate ca yat // Manu_8.332

yas tv etāny upakḷptāni dravyāṇi stenayen naraḥ 
tam ādyaṃ daṇḍayed rājā yaś cāgniṃ corayed gṛhāt // Manu_8.333

yena yena yathāṅgena steno nṛṣu viceṣṭate 
tat tad eva haret tasya pratyādeśāya pārthivaḥ // Manu_8.334

pitācāryaḥ suhṛn mātā bhāryā putraḥ purohitaḥ 
nādaṇḍyo nāma rājño 'sti yaḥ svadharme na tiṣṭhati // Manu_8.335

kārṣāpaṇaṃ bhaved daṇḍyo yatrānyaḥ prākṛto janaḥ 
tatra rājā bhaved daṇḍyaḥ sahasram iti dhāraṇā // Manu_8.336

aṣṭāpādyaṃ tu śūdrasya steye bhavati kilbiṣam 
ṣoḍaśaiva tu vaiśyasya dvātriṃśat kṣatriyasya ca // Manu_8.337

brāhmaṇasya catuḥṣaṣṭiḥ pūrṇaṃ vāpi śataṃ bhavet 
dviguṇā vā catuḥṣaṣṭis taddoṣaguṇavid dhi saḥ // Manu_8.338

vānaspatyaṃ mūlaphalaṃ dārv agnyarthaṃ tathaiva ca 
tṛṇaṃ ca gobhyo grāsārtham asteyaṃ manur abravīt // Manu_8.339

yo 'dattādāyino hastāl lipseta brāhmaṇo dhanam 
yājanādhyāpanenāpi yathā stenas tathaiva saḥ // Manu_8.340

dvijo 'dhvagaḥ kṣīṇavṛttir dvāv ikṣū dve ca mūlake 
ādadānaḥ parakṣetrān na daṇḍaṃ dātum arhati // Manu_8.341

asaṃditānāṃ saṃdātā saṃditānāṃ ca mokṣakaḥ 
dāsāśvarathahartā ca prāptaḥ syāc corakilbiṣam // Manu_8.342

anena vidhinā rājā kurvāṇaḥ stenanigraham 
yaśo 'smin prāpnuyāl loke pretya cānuttamaṃ sukham // Manu_8.343

aindraṃ sthānam abhiprepsur yaśaś cākṣayam avyayam 
nopekṣeta kṣaṇam api rājā sāhasikaṃ naram // Manu_8.344

vāgduṣṭāt taskarāc caiva daṇḍenaiva ca hiṃsataḥ 
sāhasasya naraḥ kartā vijñeyaḥ pāpakṛttamaḥ // Manu_8.345

sāhase vartamānaṃ tu yo marṣayati pārthivaḥ 
sa vināśaṃ vrajaty āśu vidveṣaṃ cādhigacchati // Manu_8.346

na mitrakāraṇād rājā vipulād vā dhanāgamāt 
samutsṛjet sāhasikān sarvabhūtabhayāvahān // Manu_8.347

śastraṃ dvijātibhir grāhyaṃ dharmo yatroparudhyate 
dvijātīnāṃ ca varṇānāṃ viplave kālakārite // Manu_8.348

ātmanaś ca paritrāṇe dakṣiṇānāṃ ca saṃgare 
strīviprābhyupapattau ca ghnan dharmeṇa na duṣyati // Manu_8.349

guruṃ vā bālavṛddhau vā brāhmaṇaṃ vā bahuśrutam 
ātatāyinam āyāntaṃ hanyād evāvicārayan // Manu_8.350

nātatāyivadhe doṣo hantur bhavati kaś cana 
prakāśaṃ vāprakāśaṃ vā manyus taṃ manyum ṛcchati // Manu_8.351

paradārābhimarśeṣu pravṛttān nṝn mahīpatiḥ 
udvejanakarair daṇḍaiś chinnayitvā pravāsayet // Manu_8.352

tatsamuttho hi lokasya jāyate varṇasaṃkaraḥ 
yena mūlaharo 'dharmaḥ sarvanāśāya kalpate // Manu_8.353

parasya patnyā puruṣaḥ saṃbhāṣāṃ yojayan rahaḥ 
pūrvam ākṣārito doṣaiḥ prāpnuyāt pūrvasāhasam // Manu_8.354

yas tv anākṣāritaḥ pūrvam abhibhāṣate kāraṇāt 
na doṣaṃ prāpnuyāt kiṃ cin na hi tasya vyatikramaḥ // Manu_8.355

parastriyaṃ yo 'bhivadet tīrthe 'raṇye vane 'pi vā 
nadīnāṃ vāpi saṃbhede sa saṃgrahaṇam āpnuyāt // Manu_8.356

upacārakriyā keliḥ sparśo bhūṣaṇavāsasām 
saha khaṭvāsanaṃ caiva sarvaṃ saṃgrahaṇaṃ smṛtam // Manu_8.357

striyaṃ spṛśed adeśe yaḥ spṛṣṭo vā marṣayet tayā 
parasparasyānumate sarvaṃ saṃgrahaṇaṃ smṛtam // Manu_8.358

abrāhmaṇaḥ saṃgrahaṇe prāṇāntaṃ daṇḍam arhati 
caturṇām api varṇānāṃ dārā rakṣyatamāḥ sadā // Manu_8.359

bhikṣukā bandinaś caiva dīkṣitāḥ kāravas tathā 
saṃbhāṣanaṃ saha strībhiḥ kuryur aprativāritāḥ // Manu_8.360

na saṃbhāṣāṃ parastrībhiḥ pratiṣiddhaḥ samācaret 
niṣiddho bhāṣamāṇas tu suvarṇaṃ daṇḍam arhati // Manu_8.361

naiṣa cāraṇadāreṣu vidhir nātmopajīviṣu 
sajjayanti hi te nārīr nigūḍhāś cārayanti ca // Manu_8.362

kiṃ cid eva tu dāpyaḥ syāt saṃbhāṣāṃ tābhir ācaran 
praiṣyāsu caikabhaktāsu rahaḥ pravrajitāsu ca // Manu_8.363

yo 'kāmāṃ dūṣayet kanyāṃ sa sadyo vadham arhati 
sakāmāṃ dūṣayaṃs tulyo na vadhaṃ prāpnuyān naraḥ // Manu_8.364

kanyāṃ bhajantīm utkṛṣṭaṃ na kiṃ cid api dāpayet 
jaghanyaṃ sevamānāṃ tu saṃyatāṃ vāsayed gṛhe // Manu_8.365

uttamāṃ sevamānas tu jaghanyo vadham arhati 
śulkaṃ dadyāt sevamānaḥ samām icchet pitā yadi // Manu_8.366

abhiṣahya tu yaḥ kanyāṃ kuryād darpeṇa mānavaḥ 
tasyāśu kartye aṅgulyau daṇḍaṃ cārhati ṣaṭśatam // Manu_8.367

sakāmāṃ dūṣayaṃs tulyo nāṅgulicchedam āpnuyāt 
dviśataṃ tu damaṃ dāpyaḥ prasaṅgavinivṛttaye // Manu_8.368

kanyaiva kanyāṃ yā kuryāt tasyāḥ syād dviśato damaḥ 
śulkaṃ ca dviguṇaṃ dadyāc chiphāś caivāpnuyād daśa // Manu_8.369

yā tu kanyāṃ prakuryāt strī sā sadyo mauṇḍyam arhati 
aṅgulyor eva vā chedaṃ khareṇodvahanaṃ tathā // Manu_8.370

bhartāraṃ laṅghayed yā tu strī jñātiguṇadarpitā 
tāṃ śvabhiḥ khādayed rājā saṃsthāne bahusaṃsthite // Manu_8.371

pumāṃsaṃ dāhayet pāpaṃ śayane tapta āyase 
abhyādadhyuś ca kāṣṭhāni tatra dahyeta pāpakṛt // Manu_8.372

saṃvatsarābhiśastasya duṣṭasya dviguṇo damaḥ 
vrātyayā saha saṃvāse cāṇḍālyā tāvad eva tu // Manu_8.373

śūdro guptam aguptaṃ vā dvaijātaṃ varṇam āvasan 
aguptam aṅgasarvasvair guptaṃ sarveṇa hīyate // Manu_8.374

vaiśyaḥ sarvasvadaṇḍaḥ syāt saṃvatsaranirodhataḥ 
sahasraṃ kṣatriyo daṇḍyo mauṇḍyaṃ mūtreṇa cārhati // Manu_8.375

brāhmaṇīṃ yady aguptāṃ tu gacchetāṃ vaiśyapārthivau 
vaiśyaṃ pañcaśataṃ kuryāt kṣatriyaṃ tu sahasriṇam // Manu_8.376

ubhāv api tu tāv eva brāhmaṇyā guptayā saha 
viplutau śūdravad daṇḍyau dagdhavyau vā kaṭāgninā // Manu_8.377

sahasraṃ brāhmaṇo daṇḍyo guptāṃ viprāṃ balād vrajan 
śatāni pañca daṇḍyaḥ syād icchantyā saha saṃgataḥ // Manu_8.378

mauṇḍyaṃ prāṇāntikaṃ daṇḍo brāhmaṇasya vidhīyate 
itareṣāṃ tu varṇānāṃ daṇḍaḥ prāṇāntiko bhavet // Manu_8.379

na jātu brāhmaṇaṃ hanyāt sarvapāpeṣv api sthitam 
rāṣṭrād enaṃ bahiḥ kuryāt samagradhanam akṣatam // Manu_8.380

na brāhmaṇavadhād bhūyān adharmo vidyate bhuvi 
tasmād asya vadhaṃ rājā manasāpi na cintayet // Manu_8.381

vaiśyaś cet kṣatriyāṃ guptāṃ vaiśyāṃ vā kṣatriyo vrajet 
yo brāhmaṇyām aguptāyāṃ tāv ubhau daṇḍam arhataḥ // Manu_8.382

sahasraṃ brāhmaṇo daṇḍaṃ dāpyo gupte tu te vrajan 
śūdrāyāṃ kṣatriyaviśoḥ sāhasro vai bhaved damaḥ // Manu_8.383

kṣatriyāyām aguptāyāṃ vaiśye pañcaśataṃ damaḥ 
mūtreṇa mauṇḍyam icchet tu kṣatriyo daṇḍam eva vā // Manu_8.384

agupte kṣatriyāvaiśye śūdrāṃ vā brāhmaṇo vrajan 
śatāni pañca daṇḍyaḥ syāt sahasraṃ tv antyajastriyam // Manu_8.385

yasya stenaḥ pure nāsti nānyastrīgo na duṣṭavāk 
na sāhasikadaṇḍaghno sa rājā śakralokabhāk // Manu_8.386

eteṣāṃ nigraho rājñaḥ pañcānāṃ viṣaye svake 
sāṃrājyakṛt sajātyeṣu loke caiva yaśaskaraḥ // Manu_8.387

ṛtvijaṃ yas tyajed yājyo yājyaṃ ca rtvik tyajed yadi 
śaktaṃ karmaṇy aduṣṭaṃ ca tayor daṇḍaḥ śataṃ śatam // Manu_8.388

na mātā na pitā na strī na putras tyāgam arhati 
tyajann apatitān etān rājñā daṇḍyaḥ śatāni ṣaṭ // Manu_8.389

āśrameṣu dvijātīnāṃ kārye vivadatāṃ mithaḥ 
na vibrūyān nṛpo dharmaṃ cikīrṣan hitam ātmanaḥ // Manu_8.390

yathārham etān abhyarcya brāhmaṇaiḥ saha pārthivaḥ 
sāntvena praśamayyādau svadharmaṃ pratipādayet // Manu_8.391

prativeśyānuveśyau ca kalyāṇe viṃśatidvije 
arhāv abhojayan vipro daṇḍam arhati māṣakam // Manu_8.392

śrotriyaḥ śrotriyaṃ sādhuṃ bhūtikṛtyeṣv abhojayan 
tadannaṃ dviguṇaṃ dāpyo hiraṇyaṃ caiva māṣakam // Manu_8.393

andho jaḍaḥ pīṭhasarpī saptatyā sthaviraś ca yaḥ 
śrotriyeṣūpakurvaṃś ca na dāpyāḥ kena cit karam // Manu_8.394

śrotriyaṃ vyādhitārtau ca bālavṛddhāv akiṃcanam 
mahākulīnam āryaṃ ca rājā saṃpūjayet sadā // Manu_8.395

śālmalīphalake ślakṣṇe nenijyān nejakaḥ śanaiḥ 
na ca vāsāṃsi vāsobhir nirharen na ca vāsayet // Manu_8.396

tantuvāyo daśapalaṃ dadyād ekapalādhikam 
ato 'nyathā vartamāno dāpyo dvādaśakaṃ damam // Manu_8.397

śulkasthāneṣu kuśalāḥ sarvapaṇyavicakṣaṇāḥ 
kuryur arghaṃ yathāpaṇyaṃ tato viṃśaṃ nṛpo haret // Manu_8.398

rājñaḥ prakhyātabhāṇḍāni pratiṣiddhāni yāni ca 
tāṇi nirharato lobhāt sarvahāraṃ haren nṛpaḥ // Manu_8.399

śulkasthānaṃ pariharann akāle krayavikrayī 
mithyāvādī ca saṃkhyāne dāpyo 'ṣṭaguṇam atyayam // Manu_8.400

āgamaṃ nirgamaṃ sthānaṃ tathā vṛddhikṣayāv ubhau 
vicārya sarvapaṇyānāṃ kārayet krayavikrayau // Manu_8.401

pañcarātre pañcarātre pakṣe pakṣe 'tha vā gate 
kurvīta caiṣāṃ pratyakṣam arghasaṃsthāpanaṃ nṛpaḥ // Manu_8.402

tulāmānaṃ pratīmānaṃ sarvaṃ ca syāt sulakṣitam 
ṣaṭsu ṣaṭsu ca māseṣu punar eva parīkṣayet // Manu_8.403

paṇaṃ yānaṃ tare dāpyaṃ pauruṣo 'rdhapaṇaṃ tare 
pādaṃ paśuś ca yoṣic ca pādārdhaṃ riktakaḥ pumān // Manu_8.404

bhāṇḍapūrṇāni yānāni tāryaṃ dāpyāni sārataḥ 
riktabhāṇḍāni yat kiṃ cit pumāṃsaś cāparicchadāḥ // Manu_8.405

dīrghādhvani yathādeśaṃ yathākālaṃ taro bhavet 
nadītīreṣu tad vidyāt samudre nāsti lakṣaṇam // Manu_8.406

garbhiṇī tu dvimāsādis tathā pravrajito muniḥ 
brāhmaṇā liṅginaś caiva na dāpyās tārikaṃ tare // Manu_8.407

yan nāvi kiṃ cid dāśānāṃ viśīryetāparādhataḥ 
tad dāśair eva dātavyaṃ samāgamya svato 'ṃśataḥ // Manu_8.408

eṣa nauyāyinām ukto vyavahārasya nirṇayaḥ 
dāśāparādhatas toye daivike nāsti nigrahaḥ // Manu_8.409

vāṇijyaṃ kārayed vaiśyaṃ kusīdaṃ kṛṣim eva ca 
paśūnāṃ rakṣaṇaṃ caiva dāsyaṃ śūdraṃ dvijanmanām // Manu_8.410

kṣatriyaṃ caiva vaiśyaṃ ca brāhmaṇo vṛttikarśitau 
bibhṛyād ānṛśaṃsyena svāni karmāṇi kārayet // Manu_8.411

dāsyaṃ tu kārayaṃl lobhād brāhmaṇaḥ saṃskṛtān dvijān 
anicchataḥ prābhavatyād rājñā daṇḍyaḥ śatāni ṣaṭ // Manu_8.412

śūdraṃ tu kārayed dāsyaṃ krītam akrītam eva vā 
dāsyāyaiva hi sṛṣṭo 'sau brāhmaṇasya svayaṃbhuvā // Manu_8.413

na svāminā nisṛṣṭo 'pi śūdro dāsyād vimucyate 
nisargajaṃ hi tat tasya kas tasmāt tad apohati // Manu_8.414

dhvajāhṛto bhaktadāso gṛhajaḥ krītadattrimau 
paitriko daṇḍadāsaś ca saptaite dāsayonayaḥ // Manu_8.415

bhāryā putraś ca dāsaś ca traya evādhanāḥ smṛtāḥ 
yat te samadhigacchanti yasya te tasya tad dhanam // Manu_8.416

visrabdhaṃ brāhmaṇaḥ śūdrād dravyopādānam ācaret 
na hi tasyāsti kiṃ cit svaṃ bhartṛhāryadhano hi saḥ // Manu_8.417

vaiśyaśūdrau prayatnena svāni karmāṇi kārayet 
tau hi cyutau svakarmabhyaḥ kṣobhayetām idaṃ jagat // Manu_8.418

ahany ahany avekṣeta karmāntān vāhanāni ca 
āyavyayau ca niyatāv ākarān kośam eva ca // Manu_8.419

evaṃ sarvān imān rājā vyavahārān samāpayan 
vyapohya kilbiṣaṃ sarvaṃ prāpnoti paramāṃ gatim // Manu_8.420

puruṣasya striyāś caiva dharme vartmani tiṣṭhatoḥ 
saṃyoge viprayoge ca dharmān vakṣyāmi śāśvatān // Manu_9.1

asvatantrāḥ striyaḥ kāryāḥ puruṣaiḥ svair divāniśam 
viṣayeṣu ca sajjantyaḥ saṃsthāpyā ātmano vaśe // Manu_9.2

pitā rakṣati kaumāre bhartā rakṣati yauvane 
rakṣanti sthavire putrā na strī svātantryam arhati // Manu_9.3

kāle 'dātā pitā vācyo vācyaś cānupayan patiḥ 
mṛte bhartari putras tu vācyo mātur arakṣitā // Manu_9.4

sūkṣmebhyo 'pi prasaṅgebhyaḥ striyo rakṣyā viśeṣataḥ 
dvayor hi kulayoḥ śokam āvaheyur arakṣitāḥ // Manu_9.5

imaṃ hi sarvavarṇānāṃ paśyanto dharmam uttamam 
yatante rakṣituṃ bhāryāṃ bhartāro durbalā api // Manu_9.6

svāṃ prasūtiṃ caritraṃ ca kulam ātmānam eva ca 
svaṃ ca dharmaṃ prayatnena jāyāṃ rakṣan hi rakṣati // Manu_9.7

patir bhāryāṃ saṃpraviśya garbho bhūtveha jāyate 
jāyāyās tad dhi jāyātvaṃ yad asyāṃ jāyate punaḥ // Manu_9.8

yādṛśaṃ bhajate hi strī sutaṃ sūte tathāvidham 
tasmāt prajāviśuddhyarthaṃ striyaṃ rakṣet prayatnataḥ // Manu_9.9

na kaś cid yoṣitaḥ śaktaḥ prasahya parirakṣitum 
etair upāyayogais tu śakyās tāḥ parirakṣitum // Manu_9.10

arthasya saṃgrahe caināṃ vyaye caiva niyojayet 
śauce dharme 'nnapaktyāṃ ca pāriṇāhyasya vekṣaṇe // Manu_9.11

arakṣitā gṛhe ruddhāḥ puruṣair āptakāribhiḥ 
ātmānam ātmanā yās tu rakṣeyus tāḥ surakṣitāḥ // Manu_9.12

pānaṃ durjanasaṃsargaḥ patyā ca viraho 'ṭanam 
svapno 'nyagehavāsaś ca nārīsaṃdūṣaṇāni ṣaṭ // Manu_9.13

naitā rūpaṃ parīkṣante nāsāṃ vayasi saṃsthitiḥ 
surūpaṃ vā virūpaṃ vā pumān ity eva bhuñjate // Manu_9.14

pauṃścalyāc calacittāc ca naisnehyāc ca svabhāvataḥ 
rakṣitā yatnato 'pīha bhartṛṣv etā vikurvate // Manu_9.15

evaṃ svabhāvaṃ jñātvāsāṃ prajāpatinisargajam 
paramaṃ yatnam ātiṣṭhet puruṣo rakṣaṇaṃ prati // Manu_9.16

śayyāsanam alaṅkāraṃ kāmaṃ krodham anārjavam m:anāryatām] 
drohabhāvaṃ kucaryāṃ ca strībhyo manur akalpayat // Manu_9.17

nāsti strīṇāṃ kriyā mantrair iti dharme vyavasthitiḥ 
nirindriyā hy amantrāś ca strībhyo 'nṛtam iti sthitiḥ // Manu_9.18

tathā ca śrutayo bahvyo nigītā nigameṣv api 
svālakṣaṇyaparīkṣārthaṃ tāsāṃ śṛṇuta niṣkṛtīḥ // Manu_9.19

yan me mātā pralulubhe vicaranty apativratā 
tan me retaḥ pitā vṛṅktām ity asyaitan nidarśanam // Manu_9.20

dhyāyaty aniṣṭaṃ yat kiṃ cit pāṇigrāhasya cetasā 
tasyaiṣa vyabhicārasya nihnavaḥ samyag ucyate // Manu_9.21

yādṛgguṇena bhartrā strī saṃyujyeta yathāvidhi 
tādṛgguṇā sā bhavati samudreṇeva nimnagā // Manu_9.22

akṣamālā vasiṣṭhena saṃyuktādhamayonijā 
śāraṅgī mandapālena jagāmābhyarhaṇīyatām // Manu_9.23

etāś cānyāś ca loke 'sminn apakṛṣṭaprasūtayaḥ 
utkarṣaṃ yoṣitaḥ prāptāḥ svaiḥ svair bhartṛguṇaiḥ śubhaiḥ // Manu_9.24

eṣoditā lokayātrā nityaṃ strīpuṃsayoḥ śubhā 
pretyeha ca sukhodarkān prajādharmān nibodhata // Manu_9.25

prajanārthaṃ mahābhāgāḥ pūjārhā gṛhadīptayaḥ 
striyaḥ śriyaś ca geheṣu na viśeṣo 'sti kaś cana // Manu_9.26

utpādanam apatyasya jātasya paripālanam 
pratyahaṃ lokayātrāyāḥ pratyakṣaṃ strī nibandhanam // Manu_9.27

apatyaṃ dharmakāryāṇi śuśrūṣā ratir uttamā 
dārādhīnas tathā svargaḥ pitṝṇām ātmanaś ca ha // Manu_9.28

patiṃ yā nābhicarati manovāgdehasaṃyatā 
sā bhartṛlokān āpnoti sadbhiḥ sādhvīti cocyate // Manu_9.29

vyabhicārāt tu bhartuḥ strī loke prāpnoti nindyatām 
sṛgālayoniṃ cāpnoti pāparogaiś ca pīḍyate // Manu_9.30

putraṃ pratyuditaṃ sadbhiḥ pūrvajaiś ca maharṣibhiḥ 
viśvajanyam imaṃ puṇyam upanyāsaṃ nibodhata // Manu_9.31

bhartari putraṃ vijānanti śrutidvaidhaṃ tu kartari 
āhur utpādakaṃ ke cid apare kṣetriṇaṃ viduḥ // Manu_9.32

kṣetrabhūtā smṛtā nārī bījabhūtaḥ smṛtaḥ pumān 
kṣetrabījasamāyogāt saṃbhavaḥ sarvadehinām // Manu_9.33

viśiṣṭaṃ kutra cid bījaṃ strīyonis tv eva kutra cit 
ubhayaṃ tu samaṃ yatra sā prasūtiḥ praśasyate // Manu_9.34

bījasya caiva yonyāś ca bījam utkṛṣṭam ucyate 
sarvabhūtaprasūtir hi bījalakṣaṇalakṣitā // Manu_9.35

yādṛśaṃ tūpyate bījaṃ kṣetre kālopapādite 
tādṛg rohati tat tasmin bījaṃ svair vyañjitaṃ guṇaiḥ // Manu_9.36

iyaṃ bhūmir hi bhūtānāṃ śāśvatī yonir ucyate 
na ca yoniguṇān kāṃś cid bījaṃ puṣyati puṣṭiṣu // Manu_9.37

bhūmāv apy ekakedāre kāloptāni kṛṣīvalaiḥ 
nānārūpāṇi jāyante bījānīha svabhāvataḥ // Manu_9.38

vrīhayaḥ śālayo mudgās tilā māṣās tathā yavāḥ 
yathābījaṃ prarohanti laśunānīkṣavas tathā // Manu_9.39

anyad uptaṃ jātam anyad ity etan nopapadyate 
upyate yad dhi yad bījaṃ tat tad eva prarohati // Manu_9.40

tat prājñena vinītena jñānavijñānavedinā 
āyuṣkāmena vaptavyaṃ na jātu parayoṣiti // Manu_9.41

atra gāthā vāyugītāḥ kīrtayanti purāvidaḥ 
yathā bījaṃ na vaptavyaṃ puṃsā paraparigrahe // Manu_9.42

naśyatīṣur yathā viddhaḥ khe viddham anuvidhyataḥ 
tathā naśyati vai kṣipraṃ bījaṃ paraparigrahe // Manu_9.43

pṛthor apīmāṃ pṛthivīṃ bhāryāṃ pūrvavido viduḥ 
sthāṇucchedasya kedāram āhuḥ śālyavato mṛgam // Manu_9.44

etāvān eva puruṣo yaj jāyātmā prajeti ha 
viprāḥ prāhus tathā caitad yo bhartā sā smṛtāṅganā // Manu_9.45

na niṣkrayavisargābhyāṃ bhartur bhāryā vimucyate 
evaṃ dharmaṃ vijānīmaḥ prāk prajāpatinirmitam // Manu_9.46

sakṛd aṃśo nipatati sakṛt kanyā pradīyate 
sakṛd āha dadānīti trīṇy etāni satāṃ sakṛt // Manu_9.47

yathā go'śvoṣṭradāsīṣu mahiṣy ajāvikāsu ca 
notpādakaḥ prajābhāgī tathaivānyāṅganāsv api // Manu_9.48

ye 'kṣetriṇo bījavantaḥ parakṣetrapravāpiṇaḥ 
te vai sasyasya jātasya na labhante phalaṃ kva cit // Manu_9.49

yad anyagoṣu vṛṣabho vatsānāṃ janayec chatam 
gominām eva te vatsā moghaṃ skanditam ārṣabham // Manu_9.50

tathaivākṣetriṇo bījaṃ parakṣetrapravāpiṇaḥ 
kurvanti kṣetriṇām arthaṃ na bījī labhate phalam // Manu_9.51

phalaṃ tv anabhisaṃdhāya kṣetriṇāṃ bījināṃ tathā 
pratyakṣaṃ kṣetriṇām artho bījād yonir galīyasī // Manu_9.52

kriyābhyupagamāt tv etad bījārthaṃ yat pradīyate 
tasyeha bhāginau dṛṣṭau bījī kṣetrika eva ca // Manu_9.53

oghavātāhṛtaṃ bījaṃ yasya kṣetre prarohati 
kṣetrikasyaiva tad bījaṃ na vaptā labhate phalam // Manu_9.54

eṣa dharmo gavāśvasya dāsyuṣṭrājāvikasya ca 
vihaṃgamahiṣīṇāṃ ca vijñeyaḥ prasavaṃ prati // Manu_9.55

etad vaḥ sāraphalgutvaṃ bījayonyoḥ prakīrtitam 
ataḥ paraṃ pravakṣyāmi yoṣitāṃ dharmam āpadi // Manu_9.56

bhrātur jyeṣṭhasya bhāryā yā gurupatny anujasya sā 
yavīyasas tu yā bhāryā snuṣā jyeṣṭhasya sā smṛtā // Manu_9.57

jyeṣṭho yavīyaso bhāryāṃ yavīyān vāgrajastriyam 
patitau bhavato gatvā niyuktāv apy anāpadi // Manu_9.58

devarād vā sapiṇḍād vā striyā samyaṅ niyuktayā 
prajepsitāādhigantavyā saṃtānasya parikṣaye // Manu_9.59

vidhavāyāṃ niyuktas tu ghṛtākto vāgyato niśi 
ekam utpādayet putraṃ na dvitīyaṃ kathaṃ cana // Manu_9.60

dvitīyam eke prajanaṃ manyante strīṣu tadvidaḥ 
anirvṛtaṃ niyogārthaṃ paśyanto dharmatas tayoḥ // Manu_9.61

vidhavāyāṃ niyogārthe nirvṛtte tu yathāvidhi 
guruvac ca snuṣāvac ca varteyātāṃ parasparam // Manu_9.62

niyuktau yau vidhiṃ hitvā varteyātāṃ tu kāmataḥ 
tāv ubhau patitau syātāṃ snuṣāgagurutalpagau // Manu_9.63

nānyasmin vidhavā nārī niyoktavyā dvijātibhiḥ 
anyasmin hi niyuñjānā dharmaṃ hanyuḥ sanātanam // Manu_9.64

nodvāhikeṣu mantreṣu niyogaḥ kīrtyate kva cit 
na vivāhavidhāv uktaṃ vidhavāvedanaṃ punaḥ // Manu_9.65

ayaṃ dvijair hi vidvadbhiḥ paśudharmo vigarhitaḥ 
manuṣyāṇām api prokto vene rājyaṃ praśāsati // Manu_9.66

sa mahīm akhilāṃ bhuñjan rājarṣipravaraḥ purā 
varṇānāṃ saṃkaraṃ cakre kāmopahatacetanaḥ // Manu_9.67

tataḥ prabhṛti yo mohāt pramītapatikāṃ striyam 
niyojayaty apatyārthaṃ taṃ vigarhanti sādhavaḥ // Manu_9.68

yasyā mriyeta kanyāyā vācā satye kṛte patiḥ 
tām anena vidhānena nijo vindeta devaraḥ // Manu_9.69

yathāvidhy adhigamyaināṃ śuklavastrāṃ śucivratām 
mitho bhajetā prasavāt sakṛtsakṛd ṛtāvṛtau // Manu_9.70

na dattvā kasya cit kanyāṃ punar dadyād vicakṣaṇaḥ 
dattvā punaḥ prayacchan hi prāpnoti puruṣānṛtam // Manu_9.71

vidhivat pratigṛhyāpi tyajet kanyāṃ vigarhitām 
vyādhitāṃ vipraduṣṭāṃ vā chadmanā copapāditām // Manu_9.72

yas tu doṣavatīṃ kanyām anākhyāyopapādayet 
tasya tad vitathaṃ kuryāt kanyādātur durātmanaḥ // Manu_9.73

vidhāya vṛttiṃ bhāryāyāḥ pravaset kāryavān naraḥ 
avṛttikarśitā hi strī praduṣyet sthitimaty api // Manu_9.74

vidhāya proṣite vṛttiṃ jīven niyamam āsthitā 
proṣite tv avidhāyaiva jīvec chilpair agarhitaiḥ // Manu_9.75

proṣito dharmakāryārthaṃ pratīkṣyo 'ṣṭau naraḥ samāḥ 
vidyārthaṃ ṣaḍ yaśo'rthaṃ vā kāmārthaṃ trīṃs tu vatsarān // Manu_9.76

saṃvatsaraṃ pratīkṣeta dviṣantīṃ yoṣitaṃ patiḥ 
ūrdhvaṃ saṃvatsarāt tv enāṃ dāyaṃ hṛtvā na saṃvaset // Manu_9.77

atikrāmet pramattaṃ yā mattaṃ rogārtam eva vā 
sā trīn māsān parityājyā vibhūṣaṇaparicchadā // Manu_9.78

unmattaṃ patitaṃ klībam abījaṃ pāparogiṇam 
na tyāgo 'sti dviṣantyāś ca na ca dāyāpavartanam // Manu_9.79

madyapāsādhuvṛttā ca pratikūlā ca yā bhavet 
vyādhitā vādhivettavyā hiṃsrārthaghnī ca sarvadā // Manu_9.80

vandhyāṣṭame 'dhivedyā'abde daśame tu mṛtaprajā 
ekādaśe strījananī sadyas tv apriyavādinī // Manu_9.81

yā rogiṇī syāt tu hitā saṃpannā caiva śīlataḥ 
sānujñāpyādhivettavyā nāvamānyā ca karhi cit // Manu_9.82

adhivinnā tu yā nārī nirgacched ruṣitā gṛhāt 
sā sadyaḥ saṃniroddhavyā tyājyā vā kulasaṃnidhau // Manu_9.83

pratiṣiddhāpi ced yā tu madyam abhyudayeṣv api 
prekṣāsamājaṃ gacched vā sā daṇḍyā kṛṣṇalāni ṣaṭ // Manu_9.84

yadi svāś cāparāś caiva vinderan yoṣito dvijāḥ 
tāsāṃ varṇakrameṇa syāj jyeṣṭhyaṃ pūjā ca veśma ca // Manu_9.85

bhartuḥ śarīraśuśrūṣāṃ dharmakāryaṃ ca naityakam 
svā caiva kuryāt sarveṣāṃ nāsvajātiḥ kathaṃ cana // Manu_9.86

yas tu tat kārayen mohāt sajātyā sthitayānyayā 
yathā brāhmaṇacāṇḍālaḥ pūrvadṛṣṭas tathaiva saḥ // Manu_9.87

utkṛṣṭāyābhirūpāya varāya sadṛśāya ca 
aprāptām api tāṃ tasmai kanyāṃ dadyād yathāvidhi // Manu_9.88

kāmam ā maraṇāt tiṣṭhed gṛhe kanyā rtumaty api 
na caivaināṃ prayaccet tu guṇahīnāya karhi cit // Manu_9.89

trīṇi varṣāṇy udīkṣeta kumāry ṛtumatī satī 
ūrdhvaṃ tu kālād etasmād vindeta sadṛśaṃ patim // Manu_9.90

adīyamānā bhartāram adhigacched yadi svayam 
nainaḥ kiṃ cid avāpnoti na ca yaṃ sādhigacchati // Manu_9.91

alaṅkāraṃ nādadīta pitryaṃ kanyā svayaṃvarā 
mātṛkaṃ bhrātṛdattaṃ vā stenā syād yadi taṃ haret // Manu_9.92

pitre na dadyāc chulkaṃ tu kanyām ṛtumatīṃ haran 
sa ca svāmyād atikrāmed ṛtūnāṃ pratirodhanāt // Manu_9.93

triṃśadvarṣo vahet kanyāṃ hṛdyāṃ dvādaśavārṣikīm 
tryaṣṭavarṣo 'ṣṭavarṣāṃ vā dharme sīdati satvaraḥ // Manu_9.94

devadattāṃ patir bhāryāṃ vindate necchayātmanaḥ 
tāṃ sādhvīṃ bibhṛyān nityaṃ devānāṃ priyam ācaran // Manu_9.95

prajanārthaṃ striyaḥ sṛṣṭāḥ saṃtānārthaṃ ca mānavaḥ 
tasmāt sādhāraṇo dharmaḥ śrutau patnyā sahoditaḥ // Manu_9.96

kanyāyāṃ dattaśulkāyāṃ mriyeta yadi śulkadaḥ 
devarāya pradātavyā yadi kanyānumanyate // Manu_9.97

ādadīta na śūdro 'pi śulkaṃ duhitaraṃ dadan 
śulkaṃ hi gṛhṇan kurute channaṃ duhitṛvikrayam // Manu_9.98

etat tu na pare cakrur nāpare jātu sādhavaḥ 
yad anyasya pratijñāya punar anyasya dīyate // Manu_9.99

nānuśuśruma jātv etat pūrveṣv api hi janmasu 
śulkasaṃjñena mūlyena channaṃ duhitṛvikrayam // Manu_9.100

anyonyasyāvyabhicāro bhaved āmaraṇāntikaḥ 
eṣa dharmaḥ samāsena jñeyaḥ strīpuṃsayoḥ paraḥ // Manu_9.101

tathā nityaṃ yateyātāṃ strīpuṃsau tu kṛtakriyau 
yathā nābhicaretāṃ tau viyuktāv itaretaram // Manu_9.102

eṣa strīpuṃsayor ukto dharmo vo ratisaṃhitaḥ 
āpady apatyaprāptiś ca dāyadharmaṃ nibodhata // Manu_9.103

ūrdhvaṃ pituś ca mātuś ca sametya bhrātaraḥ samam 
bhajeran paitṛkaṃ riktham anīśās te hi jīvatoḥ // Manu_9.104

jyeṣṭha eva tu gṛhṇīyāt pitryaṃ dhanam aśeṣataḥ 
śeṣās tam upajīveyur yathaiva pitaraṃ tathā // Manu_9.105

jyeṣṭhena jātamātreṇa putrī bhavati mānavaḥ 
pitṝṇām anṛṇaś caiva sa tasmāt sarvam arhati // Manu_9.106

yasminn ṛṇaṃ saṃnayati yena cānantyam aśnute 
sa eva dharmajaḥ putraḥ kāmajān itarān viduḥ // Manu_9.107

piteva pālayet pūtrān jyeṣṭho bhrātṝṇ yavīyasaḥ 
putravac cāpi varteran jyeṣṭhe bhrātari dharmataḥ // Manu_9.108

jyeṣṭhaḥ kulaṃ vardhayati vināśayati vā punaḥ 
jyeṣṭhaḥ pūjyatamo loke jyeṣṭhaḥ sadbhir agarhitaḥ // Manu_9.109

yo jyeṣṭho jyeṣṭhavṛttiḥ syān māteva sa piteva saḥ 
ajyeṣṭhavṛttir yas tu syāt sa saṃpūjyas tu bandhuvat // Manu_9.110

evaṃ saha vaseyur vā pṛthag vā dharmakāmyayā 
pṛthag vivardhate dharmas tasmād dharmyā pṛthakkriyā // Manu_9.111

jyeṣṭhasya viṃśa uddhāraḥ sarvadravyāc ca yad varam 
tato 'rdhaṃ madhyamasya syāt turīyaṃ tu yavīyasaḥ // Manu_9.112

jyeṣṭhaś caiva kaniṣṭhaś ca saṃharetāṃ yathoditam 
ye 'nye jyeṣṭhakaniṣṭhābhyāṃ teṣāṃ syān madhyamaṃ dhanam // Manu_9.113

sarveṣāṃ dhanajātānām ādadītāgryam agrajaḥ 
yac ca sātiśayaṃ kiṃ cid daśataś cāpnuyād varam // Manu_9.114

uddhāro na daśasv asti saṃpannānāṃ svakarmasu 
yat kiṃ cid eva deyaṃ tu jyāyase mānavardhanam // Manu_9.115

evaṃ samuddhṛtoddhāre samān aṃśān prakalpayet 
uddhāre 'nuddhṛte tv eṣām iyaṃ syād aṃśakalpanā // Manu_9.116

ekādhikaṃ harej jyeṣṭhaḥ putro 'dhyardhaṃ tato 'nujaḥ 
aṃśam aṃśaṃ yavīyāṃsa iti dharmo vyavasthitaḥ // Manu_9.117

svebhyo 'ṃśebhyas tu kanyābhyaḥ pradadyur bhrātaraḥ pṛthak 
svāt svād aṃśāc caturbhāgaṃ patitāḥ syur aditsavaḥ // Manu_9.118

ajāvikaṃ saikaśaphaṃ na jātu viṣamaṃ bhajet 
ajāvikaṃ tu viṣamaṃ jyeṣṭhasyaiva vidhīyate // Manu_9.119

yavīyāñ jyeṣṭhabhāryāyāṃ putram utpādayed yadi 
samas tatra vibhāgaḥ syād iti dharmo vyavasthitaḥ // Manu_9.120

upasarjanaṃ pradhānasya dharmato nopapadyate 
pitā pradhānaṃ prajane tasmād dharmeṇa taṃ bhajet // Manu_9.121

putraḥ kaniṣṭho jyeṣṭhāyāṃ kaniṣṭhāyāṃ ca pūrvajaḥ 
kathaṃ tatra vibhāgaḥ syād iti cet saṃśayo bhavet // Manu_9.122

ekaṃ vṛṣabham uddhāraṃ saṃhareta sa pūrvajaḥ 
tato 'pare jyeṣṭhavṛṣās tadūnānāṃ svamātṛtaḥ // Manu_9.123

jyeṣṭhas tu jāto jyeṣṭhāyāṃ hared vṛṣabhaṣoḍaśāḥ 
tataḥ svamātṛtaḥ śeṣā bhajerann iti dhāraṇā // Manu_9.124

sadṛśastrīṣu jātānāṃ putrāṇām aviśeṣataḥ 
na mātṛto jyaiṣṭhyam asti janmato jyaiṣṭhyam ucyate // Manu_9.125

janmajyeṣṭhena cāhvānaṃ subrahmaṇyāsv api smṛtam 
yamayoś caiva garbheṣu janmato jyeṣṭhatā smṛtā // Manu_9.126

aputro 'nena vidhinā sutāṃ kurvīta putrikām 
yad apatyaṃ bhaved asyāṃ tan mama syāt svadhākaram // Manu_9.127

anena tu vidhānena purā cakre 'tha putrikāḥ 
vivṛddhyarthaṃ svavaṃśasya svayaṃ dakṣaḥ prajāpatiḥ // Manu_9.128

dadau sa daśa dharmāya kaśyapāya trayodaśa 
somāya rājñe satkṛtya prītātmā saptaviṃśatim // Manu_9.129

yathaivātmā tathā putraḥ putreṇa duhitā samā 
tasyām ātmani tiṣṭhantyāṃ katham anyo dhanaṃ haret // Manu_9.130

mātus tu yautakaṃ yat syāt kumārībhāga eva saḥ 
dauhitra eva ca hared aputrasyākhilaṃ dhanam // Manu_9.131

dauhitro hy akhilaṃ riktham aputrasya pitur haret 
sa eva dadyād dvau piṇḍau pitre mātāmahāya ca // Manu_9.132

pautradauhitrayor loke na viśeṣo 'sti dharmataḥ 
tayor hi mātāpitarau saṃbhūtau tasya dehataḥ // Manu_9.133

putrikāyāṃ kṛtāyāṃ tu yadi putro 'nujāyate 
samas tatra vibhāgaḥ syāj jyeṣṭhatā nāsti hi striyāḥ // Manu_9.134

aputrāyāṃ mṛtāyāṃ tu putrikāyāṃ kathaṃ cana 
dhanaṃ tat putrikābhartā haretaivāvicārayan // Manu_9.135

akṛtā vā kṛtā vāpi yaṃ vindet sadṛśāt sutam 
pautrī mātāmahas tena dadyāt piṇḍaṃ hared dhanam // Manu_9.136

putreṇa lokāñ jayati pautreṇānantyam aśnute 
atha putrasya pautreṇa bradhnasyāpnoti viṣṭapam // Manu_9.137

puṃnāmno narakād yasmāt trāyate pitaraṃ sutaḥ 
tasmāt putra iti proktaḥ svayam eva svayaṃbhuvā // Manu_9.138

pautradauhitrayor loke viśeṣo nopapadyate 
dauhitro 'pi hy amutrainaṃ saṃtārayati pautravat // Manu_9.139

mātuḥ prathamataḥ piṇḍaṃ nirvapet putrikāsutaḥ 
dvitīyaṃ tu pitus tasyās tṛtīyaṃ tatpituḥ pituḥ // Manu_9.140

upapanno guṇaiḥ sarvaiḥ putro yasya tu dattrimaḥ 
sa haretaiva tadrikthaṃ saṃprāpto 'py anyagotrataḥ // Manu_9.141

gotrarikthe janayitur na hared dattrimaḥ kva cit 
gotrarikthānugaḥ piṇḍo vyapaiti dadataḥ svadhā // Manu_9.142

aniyuktāsutaś caiva putriṇyāptaś ca devarāt 
ubhau tau nārhato bhāgaṃ jārajātakakāmajau // Manu_9.143

niyuktāyām api pumān nāryāṃ jāto 'vidhānataḥ 
naivārhaḥ paitṛkaṃ rikthaṃ patitotpādito hi saḥ // Manu_9.144

haret tatra niyuktāyāṃ jātaḥ putro yathāurasaḥ 
kṣetrikasya tu tad bījaṃ dharmataḥ prasavaś ca saḥ // Manu_9.145

dhanaṃ yo bibhṛyād bhrātur mṛtasya striyam eva ca 
so 'patyaṃ bhrātur utpādya dadyāt tasyaiva taddhanam // Manu_9.146

yā niyuktānyataḥ putraṃ devarād vāpy avāpnuyāt 
taṃ kāmajam arikthīyaṃ vṛthotpannaṃ pracakṣate // Manu_9.147

etad vidhānaṃ vijñeyaṃ vibhāgasyaikayoniṣu 
bahvīṣu caikajātānāṃ nānāstrīṣu nibodhata // Manu_9.148

brāhmaṇasyānupūrvyeṇa catasras tu yadi striyaḥ 
tāsāṃ putreṣu jāteṣu vibhāge 'yaṃ vidhiḥ smṛtaḥ // Manu_9.149

kīnāśo govṛṣo yānam alaṅkāraś ca veśma ca 
viprasyāuddhārikaṃ deyam ekāṃśaś ca pradhānataḥ // Manu_9.150

tryaṃśaṃ dāyād dhared vipro dvāv aṃśau kṣatriyāsutaḥ 
vaiśyājaḥ sārdham evāṃśam aṃśaṃ śūdrāsuto haret // Manu_9.151

sarvaṃ vā rikthajātaṃ tad daśadhā parikalpya ca 
dharmyaṃ vibhāgaṃ kurvīta vidhinānena dharmavit // Manu_9.152

caturo 'ṃśān hared vipras trīn aṃśān kṣatriyāsutaḥ 
vaiśyāputro hared dvyaṃśaṃ aṃśaṃ śūdrāsuto haret // Manu_9.153

yady api syāt tu satputro 'py asatputro 'pi vā bhavet 
nādhikaṃ daśamād dadyāc chūdrāputrāya dharmataḥ // Manu_9.154

brāhmaṇakṣatriyaviśāṃ śūdrāputro na rikthabhāk 
yad evāsya pitā dadyāt tad evāsya dhanaṃ bhavet // Manu_9.155

samavarṇāsu vā jātāḥ sarve putrā dvijanmanām 
uddhāraṃ jyāyase dattvā bhajerann itare samam // Manu_9.156

śūdrasya tu savarṇaiva nānyā bhāryā vidhīyate 
tasyāṃ jātāḥ samāṃśāḥ syur yadi putraśataṃ bhavet // Manu_9.157

putrān dvādaśa yān āha nṝṇāṃ svāyaṃbhuvo manuḥ 
teṣāṃ ṣaḍ bandhudāyādāḥ ṣaḍ adāyādabāndhavāḥ // Manu_9.158

aurasaḥ kṣetrajaś caiva dattaḥ kṛtrima eva ca 
gūḍhotpanno 'paviddhaś ca dāyādā bāndhavāś ca ṣaṭ // Manu_9.159

kānīnaś ca sahoḍhaś ca krītaḥ paunarbhavas tathā 
svayaṃdattaś ca śaudraś ca ṣaḍ adāyādabāndhavāḥ // Manu_9.160

yādṛśaṃ phalam āpnoti kuplavaiḥ saṃtarañ jalam 
tādṛśaṃ phalam āpnoti kuputraiḥ saṃtaraṃs tamaḥ // Manu_9.161

yady ekarikthinau syātām aurasakṣetrajau sutau 
yasya yat paitṛkaṃ rikthaṃ sa tad gṛhṇīta netaraḥ // Manu_9.162

eka evāurasaḥ putraḥ pitryasya vasunaḥ prabhuḥ 
śeṣāṇām ānṛśaṃsyārthaṃ pradadyāt tu prajīvanam // Manu_9.163

ṣaṣṭhaṃ tu kṣetrajasyāṃśaṃ pradadyāt paitṛkād dhanāt 
auraso vibhajan dāyaṃ pitryaṃ pañcamam eva vā // Manu_9.164

aurasakṣetrajau putrau pitṛrikthasya bhāginau 
daśāpare tu kramaśo gotrarikthāṃśabhāginaḥ // Manu_9.165

svakṣetre saṃskṛtāyāṃ tu svayam utpādayed dhi yam 
tam aurasaṃ vijānīyāt putraṃ prāthamakalpikam // Manu_9.166

yas talpajaḥ pramītasya klībasya vyādhitasya vā 
svadharmeṇa niyuktāyāṃ sa putraḥ kṣetrajaḥ smṛtaḥ // Manu_9.167

mātā pitā vā dadyātāṃ yam adbhiḥ putram āpadi 
sadṛśaṃ prītisaṃyuktaṃ sa jñeyo dattrimaḥ sutaḥ // Manu_9.168

sadṛśaṃ tu prakuryād yaṃ guṇadoṣavicakṣaṇam 
putraṃ putraguṇair yuktaṃ sa vijñeyaś ca kṛtrimaḥ // Manu_9.169

utpadyate gṛhe yas tu na ca jñāyeta kasya saḥ 
sa gṛhe gūḍha utpannas tasya syād yasya talpajaḥ // Manu_9.170

mātāpitṛbhyām utsṛṣṭaṃ tayor anyatareṇa vā 
yaṃ putraṃ parigṛhṇīyād apaviddhaḥ sa ucyate // Manu_9.171

pitṛveśmani kanyā tu yaṃ putraṃ janayed rahaḥ 
taṃ kānīnaṃ vaden nāmnā voḍhuḥ kanyāsamudbhavam // Manu_9.172

yā garbhiṇī saṃskriyate jñātājñātāpi vā satī 
voḍhuḥ sa garbho bhavati sahoḍha iti cocyate // Manu_9.173

krīṇīyād yas tv apatyārthaṃ mātāpitror yam antikāt 
sa krītakaḥ sutas tasya sadṛśo 'sadṛśo 'pi vā // Manu_9.174

yā patyā vā parityaktā vidhavā vā svayecchayā 
utpādayet punar bhūtvā sa paunarbhava ucyate // Manu_9.175

sā ced akṣatayoniḥ syād gatapratyāgatāpi vā 
paunarbhavena bhartrā sā punaḥ saṃskāram arhati // Manu_9.176

mātāpitṛvihīno yas tyakto vā syād akāraṇāt 
ātmānam arpayed yasmai svayaṃdattas tu sa smṛtaḥ // Manu_9.177

yaṃ brāhmaṇas tu śūdrāyāṃ kāmād utpādayet sutam 
sa pārayann eva śavas tasmāt pāraśavaḥ smṛtaḥ // Manu_9.178

dāsyāṃ vā dāsadāsyāṃ vā yaḥ śūdrasya suto bhavet 
so 'nujñāto hared aṃśam iti dharmo vyavasthitaḥ // Manu_9.179

kṣetrajādīn sutān etān ekādaśa yathoditān 
putrapratinidhīn āhuḥ kriyālopān manīṣiṇaḥ // Manu_9.180

ya ete 'bhihitāḥ putrāḥ prasaṅgād anyabījajāḥ 
yasya te bījato jātās tasya te netarasya tu // Manu_9.181

bhrātṝṇām ekajātānām ekaś cet putravān bhavet 
sarvāṃs tāṃs tena putreṇa putriṇo manur abravīt // Manu_9.182

sarvāsām ekapatnīnām ekā cet putriṇī bhavet 
sarvās tās tena putreṇa prāha putravatīr manuḥ // Manu_9.183

śreyasaḥ śreyaso 'lābhe pāpīyān riktham arhati 
bahavaś cet tu sadṛśāḥ sarve rikthasya bhāginaḥ // Manu_9.184

na bhrātaro na pitaraḥ putrā rikthaharāḥ pituḥ 
pitā hared aputrasya rikthaṃ bhrātara eva ca // Manu_9.185

trayāṇām udakaṃ kāryaṃ triṣu piṇḍaḥ pravartate 
caturthaḥ saṃpradātaiṣāṃ pañcamo nopapadyate // Manu_9.186

anantaraḥ sapiṇḍād yas tasya tasya dhanaṃ bhavet 
ata ūrdhvaṃ sakulyaḥ syād ācāryaḥ śiṣya eva vā // Manu_9.187

sarveṣām apy abhāve tu brāhmaṇā rikthabhāginaḥ 
traividyāḥ śucayo dāntās tathā dharmo na hīyate // Manu_9.188

ahāryaṃ brāhmaṇadravyaṃ rājñā nityam iti sthitiḥ 
itareṣāṃ tu varṇānāṃ sarvābhāve haren nṛpaḥ // Manu_9.189

saṃsthitasyānapatyasya sagotrāt putram āharet 
tatra yad rikthajātaṃ syāt tat tasmin pratipādayet // Manu_9.190

dvau tu yau vivadeyātāṃ dvābhyāṃ jātau striyā dhane 
tayor yad yasya pitryaṃ syāt tat sa gṛhṇīta netaraḥ // Manu_9.191

jananyāṃ saṃsthitāyāṃ tu samaṃ sarve sahodarāḥ 
bhajeran mātṛkaṃ rikthaṃ bhaginyaś ca sanābhayaḥ // Manu_9.192

yās tāsāṃ syur duhitaras tāsām api yathārhataḥ 
mātāmahyā dhanāt kiṃ cit pradeyaṃ prītipūrvakam // Manu_9.193

adhyagnyadhyāvāhanikaṃ dattaṃ ca prītikarmaṇi 
bhrātṛmātṛpitṛprāptaṃ ṣaḍvidhaṃ strīdhanaṃ smṛtam // Manu_9.194

anvādheyaṃ ca yad dattaṃ patyā prītena caiva yat 
patyau jīvati vṛttāyāḥ prajāyās tad dhanaṃ bhavet // Manu_9.195

brāhmadaivārṣagāndharvaprājāpatyeṣu yad vasu 
aprajāyām atītāyāṃ bhartur eva tad iṣyate // Manu_9.196

yat tv asyāḥ syād dhanaṃ dattaṃ vivāheṣv āsurādiṣu 
aprajāyām atītāyāṃ mātāpitros tad iṣyate // Manu_9.197

striyāṃ tu yad bhaved vittaṃ pitrā dattaṃ kathaṃ cana 
brāhmaṇī tad dharet kanyā tadapatyasya vā bhavet // Manu_9.198

na nirhāraṃ striyaḥ kuryuḥ kuṭumbād bahumadhyagāt 
svakād api ca vittād dhi svasya bhartur anājñayā // Manu_9.199

patyau jīvati yaḥ strībhir alaṅkāro dhṛto bhavet 
na taṃ bhajeran dāyādā bhajamānāḥ patanti te // Manu_9.200

anaṃśau klībapatitau jātyandhabadhirau tathā 
unmattajaḍamūkāś ca ye ca ke cin nirindriyāḥ // Manu_9.201

sarveṣām api tu nyāyyaṃ dātuṃ śaktyā manīṣiṇā 
grāsācchādanam atyantaṃ patito hy adadad bhavet // Manu_9.202

yady arthitā tu dāraiḥ syāt klībādīnāṃ kathaṃ cana 
teṣām utpannatantūnām apatyaṃ dāyam arhati // Manu_9.203

yat kiṃ cit pitari prete dhanaṃ jyeṣṭho 'dhigacchati 
bhāgo yavīyasāṃ tatra yadi vidyānupālinaḥ // Manu_9.204

avidyānāṃ tu sarveṣāṃ īhātaś ced dhanaṃ bhavet 
samas tatra vibhāgaḥ syād apitrya iti dhāraṇā // Manu_9.205

vidyādhanaṃ tu yady asya tat tasyaiva dhanaṃ bhavet 
maitryam audvāhikaṃ caiva mādhuparkikam eva ca // Manu_9.206

bhrātṝṇāṃ yas tu neheta dhanaṃ śaktaḥ svakarmaṇā 
sa nirbhājyaḥ svakād aṃśāt kiṃ cid dattvopajīvanam // Manu_9.207

anupaghnan pitṛdravyaṃ śrameṇa yad upārjitam 
svayam īhitalabdhaṃ tan nākāmo dātum arhati // Manu_9.208

paitṛkaṃ tu pitā dravyam anavāptaṃ yad āpnuyāt 
na tat putrair bhajet sārdham akāmaḥ svayam arjitam // Manu_9.209

vibhaktāḥ saha jīvanto vibhajeran punar yadi 
samas tatra vibhāgaḥ syāj jyaiṣṭhyaṃ tatra na vidyate // Manu_9.210

yeṣāṃ jyeṣṭhaḥ kaniṣṭho vā hīyetāṃśapradānataḥ 
mriyetānyataro vāpi tasya bhāgo na lupyate // Manu_9.211

sodaryā vibhajeraṃs taṃ sametya sahitāḥ samam 
bhrātaro ye ca saṃsṛṣṭā bhāginyaś ca sanābhayaḥ // Manu_9.212

yo jyeṣṭho vinikurvīta lobhād bhrātṝn yavīyasaḥ 
so 'jyeṣṭhaḥ syād abhāgaś ca niyantavyaś ca rājabhiḥ // Manu_9.213

sarva eva vikarmasthā nārhanti bhrātaro dhanam 
na cādattvā kaniṣṭhebhyo jyeṣṭhaḥ kurvīta yautakam // Manu_9.214

bhrātṝṇām avibhaktānāṃ yady utthānaṃ bhavet saha 
na putrabhāgaṃ viṣamaṃ pitā dadyāt kathaṃ cana // Manu_9.215

ūrdhvaṃ vibhāgāj jātas tu pitryam eva hared dhanam 
saṃsṛṣṭās tena vā ye syur vibhajeta sa taiḥ saha // Manu_9.216

anapatyasya putrasya mātā dāyam avāpnuyāt 
mātary api ca vṛttāyāṃ pitur mātā hared dhanam // Manu_9.217

ṛṇe dhane ca sarvasmin pravibhakte yathāvidhi 
paścād dṛśyeta yat kiṃ cit tat sarvaṃ samatāṃ nayet // Manu_9.218

vastraṃ patram alaṅkāraṃ kṛtānnam udakaṃ striyaḥ 
yogakṣemaṃ pracāraṃ ca na vibhājyaṃ pracakṣate // Manu_9.219

ayam ukto vibhāgo vaḥ putrāṇāṃ ca kriyāvidhiḥ 
kramaśaḥ kṣetrajādīnāṃ dyūtadharmaṃ nibodhata // Manu_9.220

dyūtaṃ samāhvayaṃ caiva rājā rāṣṭrān nivārayet 
rājāntakaraṇāv etau dvau doṣau pṛthivīkṣitām // Manu_9.221

prakāśam etat tāskaryaṃ yad devanasamāhvayau 
tayor nityaṃ pratīghāte nṛpatir yatnavān bhavet // Manu_9.222

aprāṇibhir yat kriyate tal loke dyūtam ucyate 
prāṇibhiḥ kriyate yas tu sa vijñeyaḥ samāhvayaḥ // Manu_9.223

dyūtaṃ samāhvayaṃ caiva yaḥ kuryāt kārayeta vā 
tān sarvān ghātayed rājā śūdrāṃś ca dvijaliṅginaḥ // Manu_9.224

kitavān kuśīlavān krūrān pāṣaṇḍasthāṃś ca mānavān 
vikarmasthān śauṇḍikāṃś ca kṣipraṃ nirvāsayet purāt // Manu_9.225

ete rāṣṭre vartamānā rājñaḥ prachannataskarāḥ 
vikarmakriyayā nityaṃ bādhante bhadrikāḥ prajāḥ // Manu_9.226

dyūtam etat purā kalpe dṛṣṭaṃ vairakaraṃ mahat 
tasmād dyūtaṃ na seveta hāsyārtham api buddhimān // Manu_9.227

pracchannaṃ vā prakāśaṃ vā tan niṣeveta yo naraḥ 
tasya daṇḍavikalpaḥ syād yatheṣṭaṃ nṛpates tathā // Manu_9.228

kṣatraviṭśūdrayonis tu daṇḍaṃ dātum aśaknuvan 
ānṛṇyaṃ karmaṇā gacched vipro dadyāc chanaiḥ śanaiḥ // Manu_9.229

strībālonmattavṛddhānāṃ daridrāṇāṃ ca rogiṇām 
śiphāvidalarajjvādyair vidadhyān nṛpatir damam // Manu_9.230

ye niyuktās tu kāryeṣu hanyuḥ kāryāṇi kāryiṇām 
dhanoṣmaṇā pacyamānās tān niḥsvān kārayen nṛpaḥ // Manu_9.231

kūṭaśāsanakartṝṃś ca prakṛtīnāṃ ca dūṣakān 
strībālabrāhmaṇaghnāṃś ca hanyād dviṭsevinas tathā // Manu_9.232

tīritaṃ cānuśiṣṭaṃ ca yatra kva cana yad bhavet 
kṛtaṃ tad dharmato vidyān na tad bhūyo nivartayet // Manu_9.233

amātyāḥ prāḍvivāko vā yat kuryuḥ kāryam anyathā 
tat svayaṃ nṛpatiḥ kuryāt tān sahasraṃ ca daṇḍayet // Manu_9.234

brahmahā ca surāpaś ca steyī ca gurutalpagaḥ 
ete sarve pṛthag jñeyā mahāpātakino narāḥ // Manu_9.235

caturṇām api caiteṣāṃ prāyaścittam akurvatām 
śārīraṃ dhanasaṃyuktaṃ daṇḍaṃ dharmyaṃ prakalpayet // Manu_9.236

gurutalpe bhagaḥ kāryaḥ surāpāne surādhvajaḥ 
steye ca śvapadaṃ kāryaṃ brahmahaṇy aśirāḥ pumān // Manu_9.237

asaṃbhojyā hy asaṃyājyā asaṃpāṭhyā 'vivāhinaḥ 
careyuḥ pṛthivīṃ dīnāḥ sarvadharmabahiṣkṛtāḥ // Manu_9.238

jñātisaṃbandhibhis tv ete tyaktavyāḥ kṛtalakṣaṇāḥ 
nirdayā nirnamaskārās tan manor anuśāsanam // Manu_9.239

prāyaścittaṃ tu kurvāṇāḥ sarvavarṇā yathoditam [m: pūrve varṇā yathoditam] 
nāṅkyā rājñā lalāṭe syur dāpyās tūttamasāhasam // Manu_9.240

āgaḥsu brāhmaṇasyaiva kāryo madhyamasāhasaḥ 
vivāsyo vā bhaved rāṣṭrāt sadravyaḥ saparicchadaḥ // Manu_9.241

itare kṛtavantas tu pāpāny etāny akāmataḥ 
sarvasvahāram arhanti kāmatas tu pravāsanam // Manu_9.242

nādadīta nṛpaḥ sādhur mahāpātakino dhanam 
ādadānas tu tal lobhāt tena doṣeṇa lipyate // Manu_9.243

apsu praveśya taṃ daṇḍaṃ varuṇāyopapādayet 
śrutavṛttopapanne vā brāhmaṇe pratipādayet // Manu_9.244

īśo daṇḍasya varuṇo rājñāṃ daṇḍadharo hi saḥ 
īśaḥ sarvasya jagato brāhmaṇo vedapāragaḥ // Manu_9.245

yatra varjayate rājā pāpakṛdbhyo dhanāgamam 
tatra kālena jāyante mānavā dīrghajīvinaḥ // Manu_9.246

niṣpadyante ca sasyāni yathoptāni viśāṃ pṛthak 
bālāś ca na pramīyante vikṛtaṃ ca na jāyate // Manu_9.247

brāhmaṇān bādhamānaṃ tu kāmād avaravarṇajam 
hanyāc citrair vadhopāyair udvejanakarair nṛpaḥ // Manu_9.248

yāvān avadhyasya vadhe tāvān vadhyasya mokṣaṇe 
adharmo nṛpater dṛṣṭo dharmas tu viniyacchataḥ // Manu_9.249

udito 'yaṃ vistaraśo mitho vivādamānayoḥ 
aṣṭādaśasu mārgeṣu vyavahārasya nirṇayaḥ // Manu_9.250

evaṃ dharmyāṇi kāryāṇi samyak kurvan mahīpatiḥ 
deśān alabdhāṃl lipseta labdhāṃś ca paripālayet // Manu_9.251

samyaṅ niviṣṭadeśas tu kṛtadurgaś ca śāstrataḥ 
kaṇṭakoddharaṇe nityam ātiṣṭhed yatnam uttamam // Manu_9.252

rakṣanād āryavṛttānāṃ kaṇṭakānāṃ ca śodhanāt 
narendrās tridivaṃ yānti prajāpālanatatparāḥ // Manu_9.253

aśāsaṃs taskarān yas tu baliṃ gṛhṇāti pārthivaḥ 
tasya prakṣubhyate rāṣṭraṃ svargāc ca parihīyate // Manu_9.254

nirbhayaṃ tu bhaved yasya rāṣṭraṃ bāhubalāśritam 
tasya tad vardhate nityaṃ sicyamāna iva drumaḥ // Manu_9.255

dvividhāṃs taskarān vidyāt paradravyāpahārakān 
prakāśāṃś cāprakāśāṃś ca cāracakṣur mahīpatiḥ // Manu_9.256

prakāśavañcakās teṣāṃ nānāpaṇyopajīvinaḥ 
pracchannavañcakās tv ete ye stenāṭavikādayaḥ // Manu_9.257

utkocakāś cāupadhikā vañcakāḥ kitavās tathā 
maṅgalādeśavṛttāś ca bhadrāś cekṣaṇikaiḥ saha // Manu_9.258

asamyakkāriṇaś caiva mahāmātrāś cikitsakāḥ 
śilpopacārayuktāś ca nipuṇāḥ paṇyayoṣitaḥ // Manu_9.259

evamādīn vijānīyāt prakāśāṃl lokakaṇṭakān 
nigūḍhacāriṇaś cānyān anāryān āryaliṅginaḥ // Manu_9.260

tān viditvā sucaritair gūḍhais tatkarmakāribhiḥ 
cāraiś cānekasaṃsthānaiḥ protsādya vaśam ānayet // Manu_9.261

teṣāṃ doṣān abhikhyāpya sve sve karmaṇi tattvataḥ 
kurvīta śāsanaṃ rājā samyak sārāparādhataḥ // Manu_9.262

na hi daṇḍād ṛte śakyaḥ kartuṃ pāpavinigrahaḥ 
stenānāṃ pāpabuddhīnāṃ nibhṛtaṃ caratāṃ kṣitau // Manu_9.263

sabhāprapāpūpaśālāveśamadyānnavikrayāḥ 
catuṣpathāṃś caityavṛkṣāḥ samājāḥ prekṣaṇāni ca // Manu_9.264

jīrṇodyānāny araṇyāni kārukāveśanāni ca 
śūnyāni cāpy agārāṇi vanāny upavanāni ca // Manu_9.265

evaṃvidhān nṛpo deśān gulmaiḥ sthāvarajaṅgamaiḥ 
taskarapratiṣedhārthaṃ cāraiś cāpy anucārayet // Manu_9.266

tatsahāyair anugatair nānākarmapravedibhiḥ 
vidyād utsādayec caiva nipuṇaiḥ pūrvataskaraiḥ // Manu_9.267

bhakṣyabhojyopadeśaiś ca brāhmaṇānāṃ ca darśanaiḥ 
śauryakarmāpadeśaiś ca kuryus teṣāṃ samāgamam // Manu_9.268

ye tatra nopasarpeyur mūlapraṇihitāś ca ye 
tān prasahya nṛpo hanyāt samitrajñātibāndhavān // Manu_9.269

na hoḍhena vinā cauraṃ ghātayed dhārmiko nṛpaḥ 
sahoḍhaṃ sopakaraṇaṃ ghātayed avicārayan // Manu_9.270

grāmeṣv api ca ye ke cic caurāṇāṃ bhaktadāyakāḥ 
bhāṇḍāvakāśadāś caiva sarvāṃs tān api ghātayet // Manu_9.271

rāṣṭreṣu rakṣādhikṛtān sāmantāṃś caiva coditān 
abhyāghāteṣu madhyasthāñ śiṣyāc caurān iva drutam // Manu_9.272

yaś cāpi dharmasamayāt pracyuto dharmajīvanaḥ 
daṇḍenaiva tam apy oṣet svakād dharmād dhi vicyutam // Manu_9.273

grāmaghāte hitābhaṅge pathi moṣābhidarśane 
śaktito nābhidhāvanto nirvāsyāḥ saparicchadāḥ // Manu_9.274

rājñaḥ kośāpahartṝṃś ca pratikūleṣu ca sthitān 
ghātayed vividhair daṇḍair arīṇāṃ copajāpakān // Manu_9.275

saṃdhiṃ chittvā tu ye cauryaṃ rātrau kurvanti taskarāḥ 
teṣāṃ chittvā nṛpo hastau tīkṣṇe śūle niveśayet // Manu_9.276

aṅgulīr granthibhedasya chedayet prathame grahe 
dvitīye hastacaraṇau tṛtīye vadham arhati // Manu_9.277

agnidān bhaktadāṃś caiva tathā śastrāvakāśadān 
saṃnidhātṝṃś ca moṣasya hanyāc cauram iveśvaraḥ // Manu_9.278

taḍāgabhedakaṃ hanyād apsu śuddhavadhena vā 
yad vāpi pratisaṃskuryād dāpyas tūttamasāhasam // Manu_9.279

koṣṭhāgārāyudhāgāradevatāgārabhedakān 
hastyaśvarathahartṝṃś ca hanyād evāvicārayan // Manu_9.280

yas tu pūrvaniviṣṭasya taḍāgasyodakaṃ haret 
āgamaṃ vāpy apāṃ bhindyāt sa dāpyaḥ pūrvasāhasam // Manu_9.281

samutsṛjed rājamārge yas tv amedhyam anāpadi 
sa dvau kārṣāpaṇau dadyād amedhyaṃ cāśu śodhayet // Manu_9.282

āpadgato 'tha vā vṛddhā garbhiṇī bāla eva vā 
paribhāṣaṇam arhanti tac ca śodhyam iti sthitiḥ // Manu_9.283

cikitsakānāṃ sarveṣāṃ mithyāpracaratāṃ damaḥ 
amānuṣeṣu prathamo mānuṣeṣu tu madhyamaḥ // Manu_9.284

saṃkramadhvajayaṣṭīnāṃ pratimānāṃ ca bhedakaḥ 
pratikuryāc ca tat sarvaṃ pañca dadyāc chatāni ca // Manu_9.285

adūṣitānāṃ dravyāṇāṃ dūṣaṇe bhedane tathā 
maṇīnām apavedhe ca daṇḍaḥ prathamasāhasaḥ // Manu_9.286

samair hi viṣamaṃ yas tu cared vai mūlyato 'pi vā 
samāpnuyād damaṃ pūrvaṃ naro madhyamam eva vā // Manu_9.287

bandhanāni ca sarvāṇi rājā mārge niveśayet 
duḥkhitā yatra dṛśyeran vikṛtāḥ pāpakāriṇah // Manu_9.288

prākārasya ca bhettāraṃ parikhāṇāṃ ca pūrakam 
dvārāṇāṃ caiva bhaṅktāraṃ kṣipram eva pravāsayet // Manu_9.289

abhicāreṣu sarveṣu kartavyo dviśato damaḥ 
mūlakarmaṇi cānāpteḥ kṛtyāsu vividhāsu ca // Manu_9.290

abījavikrayī caiva bījotkṛṣṭā tathaiva ca 
maryādābhedakaś caiva vikṛtaṃ prāpnuyād vadham // Manu_9.291

sarvakaṇṭakapāpiṣṭhaṃ hemakāraṃ tu pārthivaḥ 
pravartamānam anyāye chedayel lavaśaḥ kṣuraiḥ // Manu_9.292

sītādravyāpaharaṇe śastrāṇām auṣadhasya ca 
kālam āsādya kāryaṃ ca rājā daṇḍaṃ prakalpayet // Manu_9.293

svāmyamātyau puraṃ rāṣṭraṃ kośadaṇḍau suhṛt tathā 
sapta prakṛtayo hy etāḥ saptāṅgaṃ rājyam ucyate // Manu_9.294

saptānāṃ prakṛtīnāṃ tu rājyasyāsāṃ yathākramam 
pūrvaṃ pūrvaṃ gurutaraṃ jānīyād vyasanaṃ mahat // Manu_9.295

saptāṅgasyeha rājyasya viṣṭabdhasya tridaṇḍavat 
anyonyaguṇavaiśeṣyān na kiṃ cid atiricyate // Manu_9.296

teṣu teṣu tu kṛtyeṣu tat tad aṅgaṃ viśiṣyate 
yena yat sādhyate kāryaṃ tat tasmiñ śreṣṭham ucyate // Manu_9.297

cāreṇotsāhayogena kriyayaiva ca karmaṇām 
svaśaktiṃ paraśaktiṃ ca nityaṃ vidyān mahīpatiḥ // Manu_9.298

pīḍanāni ca sarvāṇi vyasanāni tathaiva ca 
ārabheta tataḥ kāryaṃ saṃcintya gurulāghavam // Manu_9.299

ārabhetaiva karmāṇi śrāntaḥ śrāntaḥ punaḥ punaḥ 
karmāṇy ārabhamāṇaṃ hi puruṣaṃ śrīr niṣevate // Manu_9.300

kṛtaṃ tretāyugaṃ caiva dvāparaṃ kalir eva ca 
rājño vṛttāni sarvāṇi rājā hi yugam ucyate // Manu_9.301

kaliḥ prasupto bhavati sa jāgrad dvāparaṃ yugam 
karmasv abhyudyatas tretā vicaraṃs tu kṛtaṃ yugam // Manu_9.302

indrasyārkasya vāyoś ca yamasya varuṇasya ca 
candrasyāgneḥ pṛthivyāś ca tejovṛttaṃ nṛpaś caret // Manu_9.303

vārṣikāṃś caturo māsān yathendro 'bhipravarṣati 
tathābhivarṣet svaṃ rāṣṭraṃ kāmair indravrataṃ caran // Manu_9.304

aṣṭau māsān yathādityas toyaṃ harati raśmibhiḥ 
tathā haret karaṃ rāṣṭrān nityam arkavrataṃ hi tat // Manu_9.305

praviśya sarvabhūtāni yathā carati mārutaḥ 
tathā cāraiḥ praveṣṭavyaṃ vratam etad dhi mārutam // Manu_9.306

yathā yamaḥ priyadveṣyau prāpte kāle niyacchati 
tathā rājñā niyantavyāḥ prajās tad dhi yamavratam // Manu_9.307

varuṇena yathā pāśair baddha evābhidṛśyate 
tathā pāpān nigṛhṇīyād vratam etad dhi vāruṇam // Manu_9.308

paripūrṇaṃ yathā candraṃ dṛṣṭvā hṛṣyanti mānavāḥ 
tathā prakṛtayo yasmin sa cāndravratiko nṛpaḥ // Manu_9.309

pratāpayuktas tejasvī nityaṃ syāt pāpakarmasu 
duṣṭasāmantahiṃsraś ca tad āgneyaṃ vrataṃ smṛtam // Manu_9.310

yathā sarvāṇi bhūtāni dharā dhārayate samam 
tathā sarvāṇi bhūtāni bibhrataḥ pārthivaṃ vratam // Manu_9.311

etair upāyair anyaiś ca yukto nityam atandritaḥ 
stenān rājā nigṛhṇīyāt svarāṣṭre para eva ca // Manu_9.312

parām apy āpadaṃ prāpto brāhmaṇān na prakopayet 
te hy enaṃ kupitā hanyuḥ sadyaḥ sabalavāhanam // Manu_9.313

yaiḥ kṛtaḥ sarvabhakṣyo 'gnir apeyaś ca mahodadhiḥ 
kṣayī cāpyāyitaḥ somaḥ ko na naśyet prakopya tān // Manu_9.314

lokān anyān sṛjeyur ye lokapālāṃś ca kopitāḥ 
devān kuryur adevāṃś ca kaḥ kṣiṇvaṃs tān samṛdhnuyāt // Manu_9.315

yān upāśritya tiṣṭhanti lokā devāś ca sarvadā 
brahma caiva dhanaṃ yeṣāṃ ko hiṃsyāt tāñ jijīviṣuḥ // Manu_9.316

avidvāṃś caiva vidvāṃś ca brāhmaṇo daivataṃ mahat 
praṇītaś cāpraṇītaś ca yathāgnir daivataṃ mahat // Manu_9.317

śmaśāneṣv api tejasvī pāvako naiva duṣyati 
hūyamānaś ca yajñeṣu bhūya evābhivardhate // Manu_9.318

evaṃ yady apy aniṣṭeṣu vartante sarvakarmasu 
sarvathā brāhmaṇāḥ pūjyāḥ paramaṃ daivataṃ hi tat // Manu_9.319

kṣatrasyātipravṛddhasya brāhmaṇān prati sarvaśaḥ 
brahmaiva saṃniyantṛ syāt kṣatraṃ hi brahmasaṃbhavam // Manu_9.320

adbhyo 'gnir brahmataḥ kṣatram aśmano loham utthitam 
teṣāṃ sarvatragaṃ tejaḥ svāsu yoniṣu śāmyati // Manu_9.321

nābrahma kṣatram ṛdhnoti nākṣatraṃ brahma vardhate 
brahma kṣatraṃ ca saṃpṛktam iha cāmutra vardhate // Manu_9.322

dattvā dhanaṃ tu viprebhyaḥ sarvadaṇḍasamutthitam 
putre rājyaṃ samāsṛjya kurvīta prāyaṇaṃ raṇe // Manu_9.323

evaṃ caran sadā yukto rājadharmeṣu pārthivaḥ 
hiteṣu caiva lokasya sarvān bhṛtyān niyojayet // Manu_9.324

eṣo 'khilaḥ karmavidhir ukto rājñaḥ sanātanaḥ 
imaṃ karmavidhiṃ vidyāt kramaśo vaiśyaśūdrayoḥ // Manu_9.325

vaiśyas tu kṛtasaṃskāraḥ kṛtvā dāraparigraham 
vārtāyāṃ nityayuktaḥ syāt paśūnāṃ caiva rakṣaṇe // Manu_9.326

prajāpatir hi vaiśyāya sṛṣṭvā paridade paśūn 
brāhmaṇāya ca rājñe ca sarvāḥ paridade prajāḥ // Manu_9.327

na ca vaiśyasya kāmaḥ syān na rakṣeyaṃ paśūn iti 
vaiśye cecchati nānyena rakṣitavyāḥ kathaṃ cana // Manu_9.328

maṇimuktāpravālānāṃ lohānāṃ tāntavasya ca 
gandhānāṃ ca rasānāṃ ca vidyād arghabalābalam // Manu_9.329

bījānām uptivic ca syāt kṣetradoṣaguṇasya ca 
mānayogaṃ ca jānīyāt tulāyogāṃś ca sarvaśaḥ // Manu_9.330

sārāsāraṃ ca bhāṇḍānāṃ deśānāṃ ca guṇāguṇān 
lābhālābhaṃ ca paṇyānāṃ paśūnāṃ parivardhanam // Manu_9.331

bhṛtyānāṃ ca bhṛtiṃ vidyād bhāṣāś ca vividhā nṛṇāṃ 
dravyāṇāṃ sthānayogāṃś ca krayavikrayam eva ca // Manu_9.332

dharmeṇa ca dravyavṛddhāv ātiṣṭhed yatnam uttamam 
dadyāc ca sarvabhūtānām annam eva prayatnataḥ // Manu_9.333

viprāṇāṃ vedaviduṣāṃ gṛhasthānāṃ yaśasvinām 
śuśrūṣaiva tu śūdrasya dharmo naiśreyasaḥ paraḥ // Manu_9.334

śucir utkṛṣṭaśuśrūṣur mṛduvāg anahaṃkṛtaḥ 
brāhmaṇādyāśrayo nityam utkṛṣṭāṃ jātim aśnute // Manu_9.335

eṣo 'nāpadi varṇānām uktaḥ karmavidhiḥ śubhaḥ 
āpady api hi yas teṣāṃ kramaśas tan nibodhata // Manu_9.336

adhīyīraṃs trayo varṇāḥ svakarmasthā dvijātayaḥ 
prabrūyād brāhmaṇas tv eṣāṃ netarāv iti niścayaḥ // Manu_10.1

sarveṣāṃ brāhmaṇo vidyād vṛttyupāyān yathāvidhi 
prabrūyād itarebhyaś ca svayaṃ caiva tathā bhavet // Manu_10.2

vaiśeṣyāt prakṛtiśraiṣṭhyān niyamasya ca dhāraṇāt 
saṃskārasya viśeṣāc ca varṇānāṃ brāhmaṇaḥ prabhuḥ // Manu_10.3

brāhmaṇaḥ kṣatriyo vaiśyas trayo varṇā dvijātayaḥ 
caturtha ekajātis tu śūdro nāsti tu pañcamaḥ // Manu_10.4

sarvavarṇeṣu tulyāsu patnīṣv akṣatayoniṣu 
ānulomyena saṃbhūtā jātyā jñeyās ta eva te // Manu_10.5

strīṣv anantarajātāsu dvijair utpāditān sutān 
sadṛśān eva tān āhur mātṛdoṣavigarhitān // Manu_10.6

anantarāsu jātānāṃ vidhir eṣa sanātanaḥ 
dvyekāntarāsu jātānāṃ dharmyaṃ vidyād imaṃ vidhim // Manu_10.7

brāhmaṇād vaiśyakanyāyām ambaṣṭho nāma jāyate 
niṣādaḥ śūdrakanyāyāṃ yaḥ pāraśava ucyate // Manu_10.8

kṣatriyāc chūdrakanyāyāṃ krūrācāravihāravān 
kṣatraśūdravapur jantur ugro nāma prajāyate // Manu_10.9

viprasya triṣu varṇeṣu nṛpater varṇayor dvayoḥ 
vaiśyasya varṇe caikasmin ṣaḍ ete 'pasadāḥ smṛtāḥ // Manu_10.10

kṣatriyād viprakanyāyāṃ sūto bhavati jātitaḥ 
vaiśyān māgadhavaidehau rājaviprāṅganāsutau // Manu_10.11

śūdrād āyogavaḥ kṣattā caṇḍālaś cādhamo nṛṇām 
vaiśyarājanyaviprāsu jāyante varṇasaṃkarāḥ // Manu_10.12

ekāntare tv ānulomyād ambaṣṭhograu yathā smṛtau 
kṣattṛvaidehakau tadvat prātilomye 'pi janmani // Manu_10.13

putrā ye 'nantarastrījāḥ krameṇoktā dvijanmanām 
tān anantaranāmnas tu mātṛdoṣāt pracakṣate // Manu_10.14

brāhmaṇād ugrakanyāyām āvṛto nāma jāyate 
ābhīro 'mbaṣṭhakanyāyām āyogavyāṃ tu dhigvaṇaḥ // Manu_10.15

āyogavaś ca kṣattā ca caṇḍālaś cādhamo nṛṇām 
prātilomyena jāyante śūdrād apasadās trayaḥ // Manu_10.16

vaiśyān māgadhavaidehau kṣatriyāt sūta eva tu 
pratīpam ete jāyante pare 'py apasadās trayaḥ // Manu_10.17

jāto niṣādāc chūdrāyāṃ jātyā bhavati pukkasaḥ 
śūdrāj jāto niṣādyāṃ tu sa vai kukkuṭakaḥ smṛtaḥ // Manu_10.18

kṣattur jātas tathogrāyāṃ śvapāka iti kīrtyate 
vaidehakena tv ambaṣṭhyām utpanno veṇa ucyate // Manu_10.19

dvijātayaḥ savarṇāsu janayanty avratāṃs tu yān 
tān sāvitrīparibhraṣṭān vrātyān iti vinirdiśet // Manu_10.20

vrātyāt tu jāyate viprāt pāpātmā bhūrjakaṇṭakaḥ 
āvantyavāṭadhānau ca puṣpadhaḥ śaikha eva ca // Manu_10.21

jhallo mallaś ca rājanyād vrātyān nicchivir eva ca 
naṭaś ca karaṇaś caiva khaso draviḍa eva ca // Manu_10.22

vaiśyāt tu jāyate vrātyāt sudhanvācārya eva ca 
kāruṣaś ca vijanmā ca maitraḥ sātvata eva ca // Manu_10.23

vyabhicāreṇa varṇānām avedyāvedanena ca 
svakarmaṇāṃ ca tyāgena jāyante varṇasaṃkarāḥ // Manu_10.24

saṃkīrṇayonayo ye tu pratilomānulomajāḥ 
anyonyavyatiṣaktāś ca tān pravakṣyāmy aśeṣataḥ // Manu_10.25

sūto vaidehakaś caiva caṇḍālaś ca narādhamaḥ 
māgadhaḥ tathāyogava eva ca kṣatrajātiś ca // Manu_10.26

ete ṣaṭ sadṛśān varṇāñ janayanti svayoniṣu 
mātṛjātyāṃ prasūyante pravārāsu ca yoniṣu // Manu_10.27

yathā trayāṇāṃ varṇānāṃ dvayor ātmāsya jāyate 
ānantaryāt svayonyāṃ tu tathā bāhyeṣv api kramāt // Manu_10.28

te cāpi bāhyān subahūṃs tato 'py adhikadūṣitān 
parasparasya dāreṣu janayanti vigarhitān // Manu_10.29

yathaiva śūdro brāhmaṇyāṃ bāhyaṃ jantuṃ prasūyate 
tathā bāhyataraṃ bāhyaś cāturvarṇye prasūyate // Manu_10.30

pratikūlaṃ vartamānā bāhyā bāhyatarān punaḥ 
hīnā hīnān prasūyante varṇān pañcadaśaiva tu // Manu_10.31

prasādhanopacārajñam adāsaṃ dāsajīvanam 
sairindhraṃ vāgurāvṛttiṃ sūte dasyur ayogave // Manu_10.32

maitreyakaṃ tu vaideho mādhūkaṃ saṃprasūyate 
nṝn praśaṃsaty ajasraṃ yo ghaṇṭātāḍo 'ruṇodaye // Manu_10.33

niṣādo mārgavaṃ sūte dāsaṃ naukarmajīvinam 
kaivartam iti yaṃ prāhur āryāvartanivāsinaḥ // Manu_10.34

mṛtavastrabhṛtsv anārīṣu garhitānnāśanāsu ca 
bhavanty āyogavīṣv ete jātihīnāḥ pṛthak trayaḥ // Manu_10.35

kārāvaro niṣādāt tu carmakāraḥ prasūyate 
vaidehikād andhramedau bahirgrāmapratiśrayau // Manu_10.36

caṇḍālāt pāṇḍusopākas tvaksāravyavahāravān 
āhiṇḍiko niṣādena vaidehyām eva jāyate // Manu_10.37

caṇḍālena tu sopāko mūlavyasanavṛttimān 
pukkasyāṃ jāyate pāpaḥ sadā sajjanagarhitaḥ // Manu_10.38

niṣādastrī tu caṇḍālāt putram antyāvasāyinam 
śmaśānagocaraṃ sūte bāhyānām api garhitam // Manu_10.39

saṃkare jātayas tv etāḥ pitṛmātṛpradarśitāḥ 
prachannā vā prakāśā vā veditavyāḥ svakarmabhiḥ // Manu_10.40

svajātijānantarajāḥ ṣaṭ sutā dvijadharmiṇaḥ 
śūdrāṇāṃ tu sadharmāṇaḥ sarve 'padhvaṃsajāḥ smṛtāḥ // Manu_10.41

tapobījaprabhāvais tu te gacchanti yuge yuge 
utkarṣaṃ cāpakarṣaṃ ca manuṣyeṣv iha janmataḥ // Manu_10.42

śanakais tu kriyālopād imāḥ kṣatriyajātayaḥ 
vṛṣalatvaṃ gatā loke brāhmaṇādarśanena ca // Manu_10.43

pauṇḍrakāś cauḍradraviḍāḥ kāmbojā yavanāḥ śakāḥ 
pāradāpahlavāś cīnāḥ kirātā daradāḥ khaśāḥ // Manu_10.44

mukhabāhūrupajjānāṃ yā loke jātayo bahiḥ 
mlecchavācaś cāryavācaḥ sarve te dasyavaḥ smṛtāḥ // Manu_10.45

ye dvijānām apasadā ye cāpadhvaṃsajāḥ smṛtāḥ 
te ninditair vartayeyur dvijānām eva karmabhiḥ // Manu_10.46

sūtānām aśvasārathyam ambaṣṭhānāṃ cikitsanam 
vaidehakānāṃ strīkāryaṃ māgadhānāṃ vaṇikpathaḥ // Manu_10.47

matsyaghāto niṣādānāṃ tvaṣṭis tv āyogavasya ca 
medāndhracuñcumadgūnām āraṇyapaśuhiṃsanam // Manu_10.48

kṣattrugrapukkasānāṃ tu bilaukovadhabandhanam 
dhigvaṇānāṃ carmakāryaṃ veṇānāṃ bhāṇḍavādanam // Manu_10.49

caityadrumaśmaśāneṣu śaileṣūpavaneṣu ca 
vaseyur ete vijñātā vartayantaḥ svakarmabhiḥ // Manu_10.50

caṇḍālaśvapacānāṃ tu bahir grāmāt pratiśrayaḥ 
apapātrāś ca kartavyā dhanam eṣāṃ śvagardabham // Manu_10.51

vāsāṃsi mṛtacailāni bhinnabhāṇḍeṣu bhojanam 
kārṣṇāyasam alaṅkāraḥ parivrajyā ca nityaśaḥ // Manu_10.52

na taiḥ samayam anvicchet puruṣo dharmam ācaran 
vyavahāro mithas teṣāṃ vivāhaḥ sadṛśaiḥ saha // Manu_10.53

annam eṣāṃ parādhīnaṃ deyaṃ syād bhinnabhājane 
rātrau na vicareyus te grāmeṣu nagareṣu ca // Manu_10.54

divā careyuḥ kāryārthaṃ cihnitā rājaśāsanaiḥ 
abāndhavaṃ śavaṃ caiva nirhareyur iti sthitiḥ // Manu_10.55

vadhyāṃś ca hanyuḥ satataṃ yathāśāstraṃ nṛpājñayā 
vadhyavāsāṃsi gṛhṇīyuḥ śayyāś cābharaṇāni ca // Manu_10.56

varṇāpetam avijñātaṃ naraṃ kaluṣayonijam 
āryarūpam ivānāryaṃ karmabhiḥ svair vibhāvayet // Manu_10.57

anāryatā niṣṭhuratā krūratā niṣkriyātmatā 
puruṣaṃ vyañjayantīha loke kaluṣayonijam // Manu_10.58

pitryaṃ vā bhajate śīlaṃ mātur vobhayam eva vā 
na kathaṃ cana duryoniḥ prakṛtiṃ svāṃ niyacchati // Manu_10.59

kule mukhye 'pi jātasya yasya syād yonisaṃkaraḥ 
saṃśrayaty eva tacchīlaṃ naro 'lpam api vā bahu // Manu_10.60

yatra tv ete paridhvaṃsāj jāyante varṇadūṣakāḥ 
rāṣṭrikaiḥ saha tad rāṣṭraṃ kṣipram eva vinaśyati // Manu_10.61

brāhmaṇārthe gavārthe vā dehatyāgo 'nupaskṛtaḥ 
strībālābhyupapattau ca bāhyānāṃ siddhikāraṇam // Manu_10.62

ahiṃsā satyam asteyaṃ śaucam indriyanigrahaḥ 
etaṃ sāmāsikaṃ dharmaṃ cāturvarṇye 'bravīn manuḥ // Manu_10.63

śūdrāyāṃ brāhmaṇāj jātaḥ śreyasā cet prajāyate 
aśreyān śreyasīṃ jātiṃ gacchaty ā saptamād yugāt // Manu_10.64

śūdro brāhmaṇatām eti brāhmaṇaś caiti śūdratām 
kṣatriyāj jātam evaṃ tu vidyād vaiśyāt tathaiva ca // Manu_10.65

anāryāyāṃ samutpanno brāhmaṇāt tu yadṛcchayā 
brāhmaṇyām apy anāryāt tu śreyastvaṃ kveti ced bhavet // Manu_10.66

jāto nāryām anāryāyām āryād āryo bhaved guṇaiḥ 
jāto 'py anāryād āryāyām anārya iti niścayaḥ // Manu_10.67

tāv ubhāv apy asaṃskāryāv iti dharmo vyavasthitaḥ 
vaiguṇyāj janmanaḥ pūrva uttaraḥ pratilomataḥ // Manu_10.68

subījaṃ caiva sukṣetre jātaṃ saṃpadyate yathā 
tathāryāj jāta āryāyāṃ sarvaṃ saṃskāram arhati // Manu_10.69

bījam eke praśaṃsanti kṣetram anye manīṣiṇaḥ 
bījakṣetre tathaivānye tatreyaṃ tu vyavasthitiḥ // Manu_10.70

akṣetre bījam utsṛṣṭam antaraiva vinaśyati 
abījakam api kṣetraṃ kevalaṃ sthaṇḍilaṃ bhavet // Manu_10.71

yasmād bījaprabhāveṇa tiryagjā ṛṣayo 'bhavan 
pūjitāś ca praśastāś ca tasmād bījaṃ praśasyate // Manu_10.72

anāryam āryakarmāṇam āryaṃ cānāryakarmiṇam 
saṃpradhāryābravīd dhātā na samau nāsamāv iti // Manu_10.73

brāhmaṇā brahmayonisthā ye svakarmaṇy avasthitāḥ 
te samyag upajīveyuḥ ṣaṭ karmāṇi yathākramam // Manu_10.74

adhyāpanam adhyayanaṃ yajanaṃ yājanaṃ tathā 
dānaṃ pratigrahaś caiva ṣaṭ karmāṇy agrajanmanaḥ // Manu_10.75

ṣaṇṇāṃ tu karmaṇām asya trīṇi karmāṇi jīvikā 
yājanādhyāpane caiva viśuddhāc ca pratigrahaḥ // Manu_10.76

trayo dharmā nivartante brāhmaṇāt kṣatriyaṃ prati 
adhyāpanaṃ yājanaṃ ca tṛtīyaś ca pratigrahaḥ // Manu_10.77

vaiśyaṃ prati tathaivaite nivarterann iti sthitiḥ 
na tau prati hi tān dharmān manur āha prajāpatiḥ // Manu_10.78

śastrāstrabhṛttvaṃ kṣatrasya vaṇikpaśukṛṣir viṣaḥ 
ājīvanārthaṃ dharmas tu dānam adhyayanaṃ yajiḥ // Manu_10.79

vedābhyāso brāhmaṇasya kṣatriyasya ca rakṣaṇam 
vārtākarmaiva vaiśyasya viśiṣṭāni svakarmasu // Manu_10.80

ajīvaṃs tu yathoktena brāhmaṇaḥ svena karmaṇā 
jīvet kṣatriyadharmeṇa sa hy asya praty anantaraḥ // Manu_10.81

ubhābhyām apy ajīvaṃs tu kathaṃ syād iti ced bhavet 
kṛṣigorakṣam āsthāya jīved vaiśyasya jīvikām // Manu_10.82

vaiśyavṛttyāpi jīvaṃs tu brāhmaṇaḥ ksatriyo 'pi vā 
hiṃsāprāyāṃ parādhīnāṃ kṛṣiṃ yatnena varjayet // Manu_10.83

kṛṣiṃ sādhv iti manyante sā vṛttiḥ sadvigarhitāḥ 
bhūmiṃ bhūmiśayāṃś caiva hanti kāṣṭham ayomukham // Manu_10.84

idaṃ tu vṛttivaikalyāt tyajato dharmanaipuṇaṃ 
viṭpaṇyam uddhṛtoddhāraṃ vikreyaṃ vittavardhanam // Manu_10.85

sarvān rasān apoheta kṛtānnaṃ ca tilaiḥ saha 
aśmano lavaṇaṃ caiva paśavo ye ca mānuṣāḥ // Manu_10.86

sarvaṃ ca tāntavaṃ raktaṃ śāṇakṣaumāvikāni ca 
api cet syur araktāni phalamūle tathauṣadhīḥ // Manu_10.87

apaḥ śastraṃ viṣaṃ māṃsaṃ somaṃ gandhāṃś ca sarvaśaḥ 
kṣīraṃ kṣaudraṃ dadhi ghṛtaṃ tailaṃ madhu guḍaṃ kuśān // Manu_10.88

āraṇyāṃś ca paśūn sarvān daṃṣṭriṇaś ca vayāṃsi ca 
madyaṃ nīliṃ ca lākṣāṃ ca sarvāṃś caikaśaphāṃs tathā // Manu_10.89

kāmam utpādya kṛṣyāṃ tu svayam eva kṛṣīvalaḥ 
vikrīṇīta tilāñ śūdrān dharmārtham acirasthitān // Manu_10.90

bhojanābhyañjanād dānād yad anyat kurute tilaiḥ 
kṛmibhūtaḥ śvaviṣṭhāyāṃ pitṛbhiḥ saha majjati // Manu_10.91

sadyaḥ patati māṃsena lākṣayā lavaṇena ca 
tryaheṇa śūdro bhavati brāhmaṇaḥ kṣīravikrayāt // Manu_10.92

itareṣāṃ tu paṇyānāṃ vikrayād iha kāmataḥ 
brāhmaṇaḥ saptarātreṇa vaiśyabhāvaṃ niyacchati // Manu_10.93

rasā rasair nimātavyā na tv eva lavaṇaṃ rasaiḥ 
kṛtānnaṃ ca kṛtānnena tilā dhānyena tatsamāḥ // Manu_10.94

jīved etena rājanyaḥ sarveṇāpy anayaṃ gataḥ 
na tv eva jyāyaṃsīṃ vṛttim abhimanyeta karhi cit // Manu_10.95

yo lobhād adhamo jātyā jīved utkṛṣṭakarmabhiḥ 
taṃ rājā nirdhanaṃ kṛtvā kṣipram eva pravāsayet // Manu_10.96

varaṃ svadharmo viguṇo na pārakyaḥ svanuṣṭhitaḥ 
paradharmeṇa jīvan hi sadyaḥ patati jātitaḥ // Manu_10.97

vaiśyo 'jīvan svadharmeṇa śūdravṛttyāpi vartayet 
anācarann akāryāṇi nivarteta ca śaktimān // Manu_10.98

aśaknuvaṃs tu śuśrūṣāṃ śūdraḥ kartuṃ dvijanmanām 
putradārātyayaṃ prāpto jīvet kārukakarmabhiḥ // Manu_10.99

yaiḥ karmabhiḥ pracaritaiḥ śuśrūṣyante dvijātayaḥ 
tāni kārukakarmāṇi śilpāni vividhāni ca // Manu_10.100

vaiśyavṛttim anātiṣṭhan brāhmaṇaḥ sve pathi sthitaḥ 
avṛttikarṣitaḥ sīdann imaṃ dharmaṃ samācaret // Manu_10.101

sarvataḥ pratigṛhṇīyād brāhmaṇas tv anayaṃ gataḥ 
pavitraṃ duṣyatīty etad dharmato nopapadyate // Manu_10.102

nādhyāpanād yājanād vā garhitād vā pratigrahāt 
doṣo bhavati viprāṇāṃ jvalanāmbusamā hi te // Manu_10.103

jīvitātyayam āpanno yo 'nnam atti tatas tataḥ 
ākāśam iva paṅkena na sa pāpena lipyate // Manu_10.104

ajīgartaḥ sutaṃ hantum upāsarpad bubhukṣitaḥ 
na cālipyata pāpena kṣutpratīkāram ācaran // Manu_10.105

śvamāṃsam icchan ārto 'ttuṃ dharmādharmavicakṣaṇaḥ 
prāṇānāṃ parirakṣārthaṃ vāmadevo na liptavān // Manu_10.106

bharadvājaḥ kṣudhārtas tu saputro vijane vane 
bahvīr gāḥ pratijagrāha vṛdhos takṣṇo mahātapāḥ // Manu_10.107

kṣudhārtaś cāttum abhyāgād viśvāmitraḥ śvajāghanīm 
caṇḍālahastād ādāya dharmādharmavicakṣaṇaḥ // Manu_10.108

pratigrahād yājanād vā tathaivādhyāpanād api 
pratigrahaḥ pratyavaraḥ pretya viprasya garhitaḥ // Manu_10.109

yājanādhyāpane nityaṃ kriyete saṃskṛtātmanām 
pratigrahas tu kriyate śūdrād apy antyajanmanaḥ // Manu_10.110

japahomair apaity eno yājanādhyāpanaiḥ kṛtam 
pratigrahanimittaṃ tu tyāgena tapasaiva ca // Manu_10.111

śiloñcham apy ādadīta vipro 'jīvan yatas tataḥ 
pratigrahāc chilaḥ śreyāṃs tato 'py uñchaḥ praśasyate // Manu_10.112

sīdadbhiḥ kupyam icchadbhir dhane vā pṛthivīpatiḥ 
yācyaḥ syāt snātakair viprair aditsaṃs tyāgam arhati // Manu_10.113

akṛtaṃ ca kṛtāt kṣetrād gaur ajāvikam eva ca 
hiraṇyaṃ dhānyam annaṃ ca pūrvaṃ pūrvam adoṣavat // Manu_10.114

sapta vittāgamā dharmyā dāyo lābhaḥ krayo jayaḥ 
prayogaḥ karmayogaś ca satpratigraha eva ca // Manu_10.115

vidyā śilpaṃ bhṛtiḥ sevā gorakṣyaṃ vipaṇiḥ kṛṣiḥ 
dhṛtir bhaikṣaṃ kusīdaṃ ca daśa jīvanahetavaḥ // Manu_10.116

brāhmaṇaḥ kṣatriyo vāpi vṛddhiṃ naiva prayojayet 
kāmaṃ tu khalu dharmārthaṃ dadyāt pāpīyase 'lpikām // Manu_10.117

caturtham ādadāno 'pi kṣatriyo bhāgam āpadi 
prajā rakṣan paraṃ śaktyā kilbiṣāt pratimucyate // Manu_10.118

svadharmo vijayas tasya nāhave syāt parāṅmukhaḥ 
śastreṇa vaiśyān rakṣitvā dharmyam āhārayed balim // Manu_10.119

dhānye 'ṣṭamaṃ viśāṃ śulkaṃ viṃśaṃ kārṣāpaṇāvaram 
karmopakaraṇāḥ śūdrāḥ kāravaḥ śilpinas tathā // Manu_10.120

śūdras tu vṛttim ākāṅkṣan kṣatram ārādhayed yadi 
dhaninaṃ vāpy upārādhya vaiśyaṃ śūdro jijīviṣet // Manu_10.121

svargārtham ubhayārthaṃ vā viprān ārādhayet tu saḥ 
jātabrāhmaṇaśabdasya sā hy asya kṛtakṛtyatā // Manu_10.122

viprasevaiva śūdrasya viśiṣṭaṃ karma kīrtyate 
yad ato 'nyad dhi kurute tad bhavaty asya niṣphalam // Manu_10.123

prakalpyā tasya tair vṛttiḥ svakuṭumbād yathārhataḥ 
śaktiṃ cāvekṣya dākṣyaṃ ca bhṛtyānāṃ ca parigraham // Manu_10.124

ucchiṣṭam annaṃ dātavyaṃ jīrṇāni vasanāni ca 
pulākāś caiva dhānyānāṃ jīrṇāś caiva paricchadāḥ // Manu_10.125

na śūdre pātakaṃ kiṃ cin na ca saṃskāram arhati 
nāsyādhikāro dharme 'sti na dharmāt pratiṣedhanam // Manu_10.126

dharmepsavas tu dharmajñāḥ satāṃ vṛttam anuṣṭhitāḥ 
mantravarjyaṃ na duṣyanti praśaṃsāṃ prāpnuvanti ca // Manu_10.127

yathā yathā hi sadvṛttam ātiṣṭhaty anasūyakaḥ 
tathā tathemaṃ cāmuṃ ca lokaṃ prāpnoty aninditaḥ // Manu_10.128

śaktenāpi hi śūdreṇa na kāryo dhanasaṃcayaḥ 
śūdro hi dhanam āsādya brāhmaṇān eva bādhate // Manu_10.129

ete caturṇāṃ varṇānām āpaddharmāḥ prakīrtitāḥ 
yān samyag anutiṣṭhanto vrajanti paramaṃ gatim // Manu_10.130

eṣa dharmavidhiḥ kṛtsnaś cāturvarṇyasya kīrtitaḥ 
ataḥ paraṃ pravakṣyāmi prāyaścittavidhiṃ śubham // Manu_10.131

sāntānikaṃ yakṣyamāṇam adhvagaṃ sārvavedasam 
gurvarthaṃ pitṛmātrarthaṃ svādhyāyārthy upatāpinaḥ // Manu_11.1

na vai tān snātakān vidyād brāhmaṇān dharmabhikṣukān 
niḥsvebhyo deyam etebhyo dānaṃ vidyāviśeṣataḥ // Manu_11.2

etebhyo hi dvijāgryebhyo deyam annaṃ sadakṣiṇam 
itarebhyo bahirvedi kṛtānnaṃ deyam ucyate // Manu_11.3

sarvaratnāni rājā tu yathārhaṃ pratipādayet 
brāhmaṇān vedaviduṣo yajñārthaṃ caiva dakṣiṇām // Manu_11.4

kṛtadāro 'parān dārān bhikṣitvā yo 'dhigacchati 
ratimātraṃ phalaṃ tasya dravyadātus tu saṃtatiḥ // Manu_11.5

dhanāni tu yathāśakti vipreṣu pratipādayet 
vedavitsu vivikteṣu pretya svargaṃ samaśnute // Manu_11.6 [= not in M]

yasya traivārṣikaṃ bhaktaṃ paryāptaṃ bhṛtyavṛttaye 
adhikaṃ vāpi vidyeta sa somaṃ pātum arhati // Manu_11.7 [= M 11.06]

ataḥ svalpīyasi dravye yaḥ somaṃ pibati dvijaḥ 
sa pītasomapūrvo 'pi na tasyāpnoti tatphalam // Manu_11.8 [= M 11.07]

śaktaḥ parajane dātā svajane duḥkhajīvini 
madhvāpāto viṣāsvādaḥ sa dharmapratirūpakaḥ // Manu_11.9 [= M 11.08]

bhṛtyānām uparodhena yat karoty aurdhvadehikam 
tad bhavaty asukhodarkaṃ jīvataś ca mṛtasya ca // Manu_11.10 [= M 11.09]

yajñaś cet pratiruddhaḥ syād ekenāṅgena yajvanaḥ 
brāhmaṇasya viśeṣena dhārmike sati rājani // Manu_11.11 [= M 11.10]

yo vaiśyaḥ syād bahupaśur hīnakratur asomapaḥ 
kuṭumbāt tasya tad dravyam āhared yajñasiddhaye // Manu_11.12 [= M 11.11]

āharet trīṇi vā dve vā kāmaṃ śūdrasya veśmanaḥ 
na hi śūdrasya yajñeṣu kaś cid asti parigrahaḥ // Manu_11.13 [= M 11.12]

yo 'nāhitāgniḥ śatagur ayajvā ca sahasraguḥ 
tayor api kuṭumbābhyām āhared avicārayan // Manu_11.14 [= M 11.13]

ādānanityāc cādātur āhared aprayacchataḥ 
tathā yaśo 'sya prathate dharmaś caiva pravardhate // Manu_11.15 [= M 11.14]

tathāaiva saptame bhakte bhaktāni ṣaḍ anaśnatā 
aśvastanavidhānena hartavyaṃ hīnakarmaṇaḥ // Manu_11.16 [= M 11.15]

khalāt kṣetrād agārād vā yato vāpy upalabhyate 
ākhyātavyaṃ tu tat tasmai pṛcchate yadi pṛcchati // Manu_11.17 [= M 11.16]

brāhmaṇasvaṃ na hartavyaṃ kṣatriyeṇa kadā cana 
dasyuniṣkriyayos tu svam ajīvan hartum arhati // Manu_11.18 [= M 11.17]

yo 'sādhubhyo 'rtham ādāya sādhubhyaḥ saṃprayacchati 
sa kṛtvā plavam ātmānaṃ saṃtārayati tāv ubhau // Manu_11.19 [= M 11.18]

yad dhanaṃ yajñaśīlānāṃ devasvaṃ tad vidur budhāḥ 
ayajvanāṃ tu yad vittam āsurasvaṃ tad ucyate // Manu_11.20 [= M 11.19]

na tasmin dhārayed daṇḍaṃ dhārmikaḥ pṛthivīpatiḥ 
kṣatriyasya hi bāliśyād brāhmaṇaḥ sīdati kṣudhā // Manu_11.21 [= M 11.20]

tasya bhṛtyajanaṃ jñātvā svakuṭumbān mahīpatiḥ 
śrutaśīle ca vijñāya vṛttiṃ dharmyāṃ prakalpayet // Manu_11.22 [= M 11.21]

kalpayitvāsya vṛttiṃ ca rakṣed enaṃ samantataḥ 
rājā hi dharmaṣaḍbhāgaṃ tasmāt prāpnoti rakṣitāt // Manu_11.23 [= M 11.22]

na yajñārthaṃ dhanaṃ śūdrād vipro bhikṣeta karhi cit 
yajamāno hi bhikṣitvā caṇḍālaḥ pretya jāyate // Manu_11.24 [= M 11.23]

yājñārtham arthaṃ bhikṣitvā yo na sarvaṃ prayacchati 
sa yāti bhāsatāṃ vipraḥ kākatāṃ vā śataṃ samāḥ // Manu_11.25 [= M 11.24]

devasvaṃ brāhmaṇasvaṃ vā lobhenopahinasti yaḥ 
sa pāpātmā pare loke gṛdhrocchiṣṭena jīvati // Manu_11.26 [= M 11.25]

iṣṭiṃ vaiśvānarīṃ nityaṃ nirvaped abdaparyaye 
kḷptānāṃ paśusomānāṃ niṣkṛtyartham asaṃbhave // Manu_11.27 [= M 11.26]

āpatkalpena yo dharmaṃ kurute 'nāpadi dvijaḥ 
sa nāpnoti phalaṃ tasya paratreti vicāritam // Manu_11.28 [= M 11.27]

viśvaiś ca devaiḥ sādhyaiś ca brāhmaṇaiś ca maharṣibhiḥ 
āpatsu maraṇād bhītair vidheḥ pratinidhiḥ kṛtaḥ // Manu_11.29 [= M 11.28]

prabhuḥ prathamakalpasya yo 'nukalpena vartate 
na sāṃparāyikaṃ tasya durmater vidyate phalam // Manu_11.30 [= M 11.29]

na brāhmaṇo vedayeta kiṃ cid rājani dharmavit 
svavīryeṇaiva tāñ śiṣyān mānavān apakāriṇaḥ // Manu_11.31 [= M 11.30]

svavīryād rājavīryāc ca svavīryaṃ balavattaram 
tasmāt svenaiva vīryeṇa nigṛhṇīyād arīn dvijaḥ // Manu_11.32 [= M 11.31]

śrutīr atharvāṅgirasīḥ kuryād ity avicārayan 
vākśastraṃ vai brāhmaṇasya tena hanyād arīn dvijaḥ // Manu_11.33 [= M 11.32]

kṣatriyo bāhuvīryeṇa tared āpadam ātmanaḥ 
dhanena vaiśyaśūdrau tu japahomair dvijottamaḥ // Manu_11.34 [= M 11.33]

vidhātā śāsitā vaktā maitro brāhmaṇa ucyate 
tasmai nākuśalaṃ brūyān na śuṣkāṃ giram īrayet // Manu_11.35 [= M 11.34]

na vai kanyā na yuvatir nālpavidyo na bāliśaḥ 
hotā syād agnihotrasya nārto nāsaṃskṛtas tathā // Manu_11.36 [= M 11.35]

narake hi patanty ete juhvantaḥ sa ca yasya tat 
tasmād vaitānakuśalo hotā syād vedapāragaḥ // Manu_11.37 [= M 11.36]

prājāpatyam adattvāśvam agnyādheyasya dakṣiṇām 
anāhitāgnir bhavati brāhmaṇo vibhave sati // Manu_11.38 [= M 11.37]

puṇyāny anyāni kurvīta śraddadhāno jitendriyaḥ 
na tv alpadakṣiṇair yajñair yajeteha kathaṃ cana // Manu_11.39 [= M 11.38]

indriyāṇi yaśaḥ svargam āyuḥ kīrtiṃ prajāḥ paśūn 
hanty alpadakṣiṇo yajñas tasmān nālpadhano yajet // Manu_11.40 [= M 11.39]

agnihotry apavidhyāgnīn brāhmaṇaḥ kāmakārataḥ 
cāndrāyaṇaṃ caren māsaṃ vīrahatyāsamaṃ hi tat // Manu_11.41 [= M 11.40]

ye śūdrād adhigamyārtham agnihotram upāsate 
ṛtvijas te hi śūdrāṇāṃ brahmavādiṣu garhitāḥ // Manu_11.42 [= M 11.41]

teṣāṃ satatam ajñānāṃ vṛṣalāgnyupasevinām 
padā mastakam ākramya dātā durgāṇi saṃtaret // Manu_11.43 [= M 11.42]

akurvan vihitaṃ karma ninditaṃ ca samācaran 
prasaktaś cendriyārtheṣu prāyaścittīyate naraḥ // Manu_11.44 [= M 11.43]

akāmataḥ kṛte pāpe prāyaścittaṃ vidur budhāḥ 
kāmakārakṛte 'py āhur eke śrutinidarśanāt // Manu_11.45 [= M 11.44]

akāmataḥ kṛtaṃ pāpaṃ vedābhyāsena śudhyati 
kāmatas tu kṛtaṃ mohāt prāyaścittaiḥ pṛthagvidhaiḥ // Manu_11.46 [= M 11.45]

prāyaścittīyatāṃ prāpya daivāt pūrvakṛtena vā 
na saṃsargaṃ vrajet sadbhiḥ prāyaścitte 'kṛte dvijaḥ // Manu_11.47 [= M 11.46]

iha duścaritaiḥ ke cit ke cit pūrvakṛtais tathā 
prāpnuvanti durātmāno narā rūpaviparyayam // Manu_11.48 [= M 11.47]

suvarṇacauraḥ kaunakhyaṃ surāpaḥ śyāvadantatām 
brahmahā kṣayarogitvaṃ dauścarmyaṃ gurutalpagaḥ // Manu_11.49 [= M 11.48]

piśunaḥ pautināsikyaṃ sūcakaḥ pūtivaktratām 
dhānyacauro 'ṅgahīnatvam ātiraikyaṃ tu miśrakaḥ // Manu_11.50 [= M 11.49]

annahartāmayāvitvaṃ maukyaṃ vāgapahārakaḥ 
vastrāpahārakaḥ śvaitryaṃ paṅgutām aśvahārakaḥ // Manu_11.51 [= M 11.50]

evaṃ karmaviśeṣeṇa jāyante sadvigarhitāḥ 
jaḍamūkāndhabadhirā vikṛtākṛtayas tathā // Manu_11.52 [= M 11.51]

caritavyam ato nityaṃ prāyaścittaṃ viśuddhaye 
nindyair hi lakṣaṇair yuktā jāyante 'niṣkṛtainasaḥ // Manu_11.53 [= M 11.52]

brahmahatyā surāpānaṃ steyaṃ gurvaṅganāgamaḥ 
mahānti pātakāny āhuḥ saṃsargaś cāpi taiḥ saha // Manu_11.54 [= M 11.53]

anṛtaṃ ca samutkarṣe rājagāmi ca paiśunam 
guroś cālīkanirbandhaḥ samāni brahmahatyayā // Manu_11.55 [= M 11.54]

brahmojjhatā vedanindā kauṭasākṣyaṃ suhṛdvadhaḥ 
garhitānādyayor jagdhiḥ surāpānasamāni ṣaṭ // Manu_11.56 [= M 11.55]

nikṣepasyāpaharaṇaṃ narāśvarajatasya ca 
bhūmivajramaṇīnāṃ ca rukmasteyasamaṃ smṛtam // Manu_11.57 [= M 11.56]

retaḥsekaḥ svayonīṣu kumārīṣv antyajāsu ca 
sakhyuḥ putrasya ca strīṣu gurutalpasamaṃ viduḥ // Manu_11.58 [= M 11.57]

govadho 'yājyasaṃyājyaṃ pāradāryātmavikrayaḥ 
gurumātṛpitṛtyāgaḥ svādhyāyāgnyoḥ sutasya ca // Manu_11.59 [= M 11.58]

parivittitānuje 'nūḍhe parivedanam eva ca 
tayor dānaṃ ca kanyāyās tayor eva ca yājanam // Manu_11.60 [= M 11.59]

kanyāyā dūṣaṇaṃ caiva vārdhuṣyaṃ vratalopanam 
taḍāgārāmadārāṇām apatyasya ca vikrayaḥ // Manu_11.61 [= M 11.60]

vrātyatā bāndhavatyāgo bhṛtyādhyāpanam eva ca 
bhṛtyā cādhyayanādānam apaṇyānāṃ ca vikrayaḥ // Manu_11.62 [= M 11.61]

sarvākāreṣv adhīkāro mahāyantrapravartanam 
hiṃsauṣadhīnāṃ stryājīvo 'bhicāro mūlakarma ca // Manu_11.63 [= M 11.62]

indhanārtham aśuṣkāṇāṃ drumāṇām avapātanam 
ātmārthaṃ ca kriyārambho ninditānnādanaṃ tathā // Manu_11.64 [= M 11.63]

anāhitāgnitā steyam ṛṇānām anapakriyā 
asacchāṣṭrādhigamanaṃ kauśīlavyasya ca kriyā // Manu_11.65 [= M 11.64]

dhānyakupyapaśusteyaṃ madyapastrīniṣevaṇam 
strīśūdraviṭkṣatravadho nāstikyaṃ copapātakam // Manu_11.66 [= M 11.65]

brāhmaṇasya rujaḥ kṛtvā ghrātir aghreyamadyayoḥ 
jaihmyaṃ ca maithunaṃ puṃsi jātibhraṃśakaraṃ smṛtam // Manu_11.67 [= M 11.66]

kharāśvoṣṭramṛgebhānām ajāvikavadhas tathā 
saṃkarīkaraṇaṃ jñeyaṃ mīnāhimahiṣasya ca // Manu_11.68 [= M 11.67]

ninditebhyo dhanādānaṃ vāṇijyaṃ śūdrasevanam 
apātrīkaraṇaṃ jñeyam asatyasya ca bhāṣaṇam // Manu_11.69 [= M 11.68]

kṛmikīṭavayohatyā madyānugatabhojanam 
phalaidhaḥkusumasteyam adhairyaṃ ca malāvaham // Manu_11.70 [= M 11.69]

etāny enāṃsi sarvāṇi yathoktāni pṛthak pṛthak 
yair yair vratair apohyante tāni samyaṅ nibodhata // Manu_11.71 [= M 11.70]

brahmahā dvādaśa samāḥ kuṭīṃ kṛtvā vane vaset 
bhaikṣāśy ātmaviśuddhyarthaṃ kṛtvā śavaśiro dhvajam // Manu_11.72 [= M 11.71]

lakṣyaṃ śastrabhṛtāṃ vā syād viduṣām icchayātmanaḥ 
prāsyed ātmānam agnau vā samiddhe trir avākśirāḥ // Manu_11.73 [= M 11.72]

yajeta vāśvamedhena svarjitā gosavena vā 
abhijidviśvajidbhyāṃ vā trivṛtāgniṣṭutāpi vā // Manu_11.74 [= M 11.73]

japan vānyatamaṃ vedaṃ yojanānāṃ śataṃ vrajet 
brahmahatyāpanodāya mitabhuṅ niyatendriyaḥ // Manu_11.75 [= M 11.74]

sarvasvaṃ vedaviduṣe brāhmaṇāyopapādayet 
dhanaṃ hi jīvanāyālaṃ gṛhaṃ vā saparicchadam // Manu_11.76 [= M 11.75]

haviṣyabhug vānusaret pratisrotaḥ sarasvatīm 
japed vā niyatāhāras trir vai vedasya saṃhitām // Manu_11.77 [= M 11.76]

kṛtavāpano nivased grāmānte govraje 'pi vā 
āśrame vṛkṣamūle vā gobrāhmaṇahite rataḥ // Manu_11.78 [= M 11.77]

brāhmaṇārthe gavārthe vā sadyaḥ prāṇān parityajet 
mucyate brahmahatyāyā goptā gor brāhmaṇasya ca // Manu_11.79 [= M 11.78]

trivāraṃ pratiroddhā vā sarvasvam avajitya vā 
viprasya tannimitte vā prāṇālābhe vimucyate // Manu_11.80 [= M 11.79]

evaṃ dṛḍhavrato nityaṃ brahmacārī samāhitaḥ 
samāpte dvādaśe varṣe brahmahatyāṃ vyapohati // Manu_11.81 [= M 11.80]

śiṣṭvā vā bhūmidevānāṃ naradevasamāgame 
svam eno 'vabhṛthasnāto hayamedhe vimucyate // Manu_11.82 [= M 11.81]

dharmasya brāhmaṇo mūlam agraṃ rājanya ucyate 
tasmāt samāgame teṣām eno vikhyāpya śudhyati // Manu_11.83 [= M 11.82]

brahmaṇaḥ saṃbhavenaiva devānām api daivatam 
pramāṇaṃ caiva lokasya brahmātraiva hi kāraṇam // Manu_11.84 [= M 11.83]

teṣāṃ vedavido brūyus trayo 'py enaḥ suniṣkṛtim 
sā teṣāṃ pāvanāya syāt pavitrā viduṣāṃ hi vāk // Manu_11.85 [= M 11.84]

ato 'nyatamam āsthāya vidhiṃ vipraḥ samāhitaḥ 
brahmahatyākṛtaṃ pāpaṃ vyapohaty ātmavattayā // Manu_11.86 [= M 11.85]

hatvā garbham avijñātam etad eva vrataṃ caret 
rājanyavaiśyau cejānāv ātreyīm eva ca striyam // Manu_11.87 [= M 11.86]

uktvā caivānṛtaṃ sākṣye pratirudhya guruṃ tathā 
apahṛtya ca niḥkṣepaṃ kṛtvā ca strīsuhṛdvadham // Manu_11.88 [= M 11.87]

iyaṃ viśuddhir uditā pramāpyākāmato dvijam 
kāmato brāhmaṇavadhe niṣkṛtir na vidhīyate // Manu_11.89 [= M 11.88]

surāṃ pītvā dvijo mohād agnivarṇāṃ surāṃ pibet 
tayā sa kāye nirdagdhe mucyate kilbiṣāt tataḥ // Manu_11.90 [= M 11.89]

gomūtram agnivarṇaṃ vā pibed udakam eva vā 
payo ghṛtaṃ vā maraṇād gośakṛdrasam eva vā // Manu_11.91 [= M 11.90]

kaṇān vā bhakṣayed abdaṃ piṇyākaṃ vā sakṛn niśi 
surāpānāpanuttyarthaṃ vālavāsā jaṭī dhvajī // Manu_11.92 [= M 11.91]

surā vai malam annānāṃ pāpmā ca malam ucyate 
tasmād brāhmaṇarājanyau vaiśyaś ca na surāṃ pibet // Manu_11.93 [= M 11.92]

gauḍī paiṣṭī ca mādhvī ca vijñeyā trividhā surā 
yathaivaikā tathā sarvā na pātavyā dvijottamaiḥ // Manu_11.94 [= M 11.93]

yakṣarakṣaḥpiśācānnaṃ madyaṃ māṃsaṃ surāsavam 
tad brāhmaṇena nāttavyaṃ devānām aśnatā haviḥ // Manu_11.95 [= M 11.94]

amedhye vā paten matto vaidikaṃ vāpy udāharet 
akāryam anyat kuryād vā brāhmaṇo madamohitaḥ // Manu_11.96 [= M 11.95]

yasya kāyagataṃ brahma madyenāplāvyate sakṛt 
tasya vyapaiti brāhmaṇyaṃ śūdratvaṃ ca sa gacchati // Manu_11.97 [= M 11.96]

eṣā vicitrābhihitā surāpānasya niṣkṛtiḥ 
ata ūrdhvaṃ pravakṣyāmi suvarṇasteyaniṣkṛtim // Manu_11.98 [= M 11.97]

suvarṇasteyakṛd vipro rājānam abhigamya tu 
svakarma khyāpayan brūyān māṃ bhavān anuśāstv iti // Manu_11.99 [= M 11.98]

gṛhītvā musalaṃ rājā sakṛd dhanyāt tu taṃ svayam 
vadhena śudhyati steno brāhmaṇas tapasaiva tu // Manu_11.100 [= M 11.99]

tapasāpanunutsus tu suvarṇasteyajaṃ malam 
cīravāsā dvijo 'raṇye cared brahmahaṇo vratam // Manu_11.101 [= M 11.100]

etair vratair apoheta pāpaṃ steyakṛtaṃ dvijaḥ 
gurustrīgamanīyaṃ tu vratair ebhir apānudet // Manu_11.102 [= M 11.101]

gurutalpy abhibhāṣyainas tapte svapyād ayomaye 
sūrmīṃ jvalantīṃ svāśliṣyen mṛtyunā sa viśudhyati // Manu_11.103 [= M 11.102]

svayaṃ vā śiṣṇavṛṣaṇāv utkṛtyādhāya cāñjalau 
nairṛtīṃ diśam ātiṣṭhed ā nipātād ajihmagaḥ // Manu_11.104 [= M 11.103]

khaṭvāṅgī cīravāsā vā śmaśrulo vijane vane 
prājāpatyaṃ caret kṛcchram abdam ekaṃ samāhitaḥ // Manu_11.105 [= M 11.104]

cāndrāyaṇaṃ vā trīn māsān abhyasyen niyatendriyaḥ 
haviṣyeṇa yavāgvā vā gurutalpāpanuttaye // Manu_11.106 [= M 11.105]

etair vratair apoheyur mahāpātakino malam 
upapātakinas tv evam ebhir nānāvidhair vrataiḥ // Manu_11.107 [= M 11.106]

upapātakasaṃyukto goghno māsaṃ yavān pibet 
kṛtavāpo vased goṣṭhe carmaṇā tena saṃvṛtaḥ // Manu_11.108 [= M 11.107]

caturthakālam aśnīyād akṣāralavaṇaṃ mitam 
gomūtreṇācaret snānaṃ dvau māsau niyatendriyaḥ // Manu_11.109 [= M 11.108]

divānugacched gās tās tu tiṣṭhann ūrdhvaṃ rajaḥ pibet 
śuśrūṣitvā namaskṛtya rātrau vīrāsanaṃ vaset // Manu_11.110 [= M 11.109]

tiṣṭhantīṣv anutiṣṭhet tu vrajantīṣv apy anuvrajet 
āsīnāsu tathāsīno niyato vītamatsaraḥ // Manu_11.111 [= M 11.110]

āturām abhiśastāṃ vā cauravyāghrādibhir bhayaiḥ 
patitāṃ paṅkalagnaṃ vā sarvopāyair vimocayet // Manu_11.112 [= M 11.111]

uṣṇe varṣati śīte vā mārute vāti vā bhṛśam 
na kurvītātmanas trāṇaṃ gor akṛtvā tu śaktitaḥ // Manu_11.113 [= M 11.112]

ātmano yadi vānyeṣāṃ gṛhe kṣetre 'tha vā khale 
bhakṣayantīṃ na kathayet pibantaṃ caiva vatsakam // Manu_11.114 [= M 11.113]

anena vidhinā yas tu goghno gām anugacchati 
sa gohatyākṛtaṃ pāpaṃ tribhir māsair vyapohati // Manu_11.115 [= M 11.114]

vṛṣabhaikādaśā gāś ca dadyāt sucaritavrataḥ 
avidyamāne sarvasvaṃ vedavidbhyo nivedayet // Manu_11.116 [= M 11.115]

etad eva vrataṃ kuryur upapātakino dvijāḥ 
avakīrṇivarjyaṃ śuddhyarthaṃ cāndrāyaṇam athāpi vā // Manu_11.117 [= M 11.116]

avakīrṇī tu kāṇena gardabhena catuṣpathe 
pākayajñavidhānena yajeta nirṛtiṃ niśi // Manu_11.118 [= M 11.117]

hutvāgnau vidhivad dhomān antataś ca samety ṛcā 
vātendraguruvahnīnāṃ juhuyāt sarpiṣāhutīḥ // Manu_11.119 [= M 11.118]

kāmato retasaḥ sekaṃ vratasthasya dvijanmanaḥ 
atikramaṃ vratasyāhur dharmajñā brahmavādinaḥ // Manu_11.120 [= M 11.119]

mārutaṃ puruhūtaṃ ca guruṃ pāvakam eva ca 
caturo vratino 'bhyeti brāhmaṃ tejo 'vakīrṇinaḥ // Manu_11.121 [= M 11.120]

etasminn enasi prāpte vasitvā gardabhājinam 
saptāgārāṃś cared bhaikṣaṃ svakarma parikīrtayan // Manu_11.122 [= M 11.121]

tebhyo labdhena bhaikṣeṇa vartayann ekakālikam 
upaspṛśaṃs triṣavaṇaṃ tv abdena sa viśudhyati // Manu_11.123 [= M 11.122]

jātibhraṃśakaraṃ karma kṛtvānyatamam icchayā 
caret sāṃtapanaṃ kṛcchraṃ prājāpatyam anicchayā // Manu_11.124 [= M 11.123]

saṃkarāpātrakṛtyāsu māsaṃ śodhanam aindavam 
malinīkaraṇīyeṣu taptaḥ syād yāvakais tryaham // Manu_11.125 [= M 11.124]

turīyo brahmahatyāyāḥ kṣatriyasya vadhe smṛtaḥ 
vaiśye 'ṣṭamāṃśo vṛttasthe śūdre jñeyas tu ṣoḍaśaḥ // Manu_11.126 [= M 11.125]

akāmatas tu rājanyaṃ vinipātya dvijottamaḥ 
vṛṣabhaikasahasrā gā dadyāt sucaritavrataḥ // Manu_11.127 [= M 11.126]

tryabdaṃ cared vā niyato jaṭī brahmahaṇo vratam 
vasan dūratare grāmād vṛkṣamūlaniketanaḥ // Manu_11.128 [= M 11.127]

etad eva cared abdaṃ prāyaścittaṃ dvijottamaḥ 
pramāpya vaiśyaṃ vṛttasthaṃ dadyāc caikaśataṃ gavām // Manu_11.129 [= M 11.128]

etad eva vrataṃ kṛtsnaṃ ṣaṇmāsāñ śūdrahā caret 
vṛṣabhaikādaśā vāpi dadyād viprāya gāḥ sitāḥ // Manu_11.130 [= M 11.129]

mārjāranakulau hatvā cāṣaṃ maṇḍūkam eva ca 
śvagodholūkakākāṃś ca śūdrahatyāvrataṃ caret // Manu_11.131 [= M 11.130]

payaḥ pibet trirātraṃ vā yojanaṃ vādhvano vrajet 
upaspṛśet sravantyāṃ vā sūktaṃ vābdaivataṃ japet // Manu_11.132 [= M 11.131]

abhriṃ kārṣṇāyasīṃ dadyāt sarpaṃ hatvā dvijottamaḥ 
palālabhārakaṃ ṣaṇḍhe saisakaṃ caikamāṣakam // Manu_11.133 [= M 11.132]

ghṛtakumbhaṃ varāhe tu tiladroṇaṃ tu tittirau 
śuke dvihāyanaṃ vatsaṃ krauñcaṃ hatvā trihāyanam // Manu_11.134 [= M 11.133]

hatvā haṃsaṃ balākāṃ ca bakaṃ barhiṇam eva ca 
vānaraṃ śyenabhāsau ca sparśayed brāhmaṇāya gām // Manu_11.135 [= M 11.134]

vāso dadyād dhayaṃ hatvā pañca nīlān vṛṣān gajam 
ajameṣāv anaḍvāhaṃ kharaṃ hatvaikahāyanam // Manu_11.136 [= M 11.135]

kravyādāṃs tu mṛgān hatvā dhenuṃ dadyāt payasvinīm 
akravyādān vatsatarīm uṣṭraṃ hatvā tu kṛṣṇalam // Manu_11.137 [= M 11.136]

jīnakārmukabastāvīn pṛthag dadyād viśuddhaye 
caturṇām api varṇānāṃ nārīr hatvānavasthitāḥ // Manu_11.138 [= M 11.137]

dānena vadhanirṇekaṃ sarpādīnām aśaknuvan 
ekaikaśaś caret kṛcchraṃ dvijaḥ pāpāpanuttaye // Manu_11.139 [= M 11.138]

asthimatāṃ tu sattvānāṃ sahasrasya pramāpaṇe 
pūrṇe cānasy anasthnāṃ tu śūdrahatyāvrataṃ caret // Manu_11.140 [= M 11.139]

kiṃ cid eva tu viprāya dadyād asthimatāṃ vadhe 
anasthnāṃ caiva hiṃsāyāṃ prāṇāyāmena śudhyati // Manu_11.141 [= M 11.140]

phaladānāṃ tu vṛkṣāṇāṃ chedane japyam ṛkśatam 
gulmavallīlatānāṃ ca puṣpitānāṃ ca vīrudhām // Manu_11.142 [= M 11.141]

annādyajānāṃ sattvānāṃ rasajānāṃ ca sarvaśaḥ 
phalapuṣpodbhavānāṃ ca ghṛtaprāśo viśodhanam // Manu_11.143 [= M 11.142]

kṛṣṭajānām oṣadhīnāṃ jātānāṃ ca svayaṃ vane 
vṛthālambhe 'nugacched gāṃ dinam ekaṃ payovrataḥ // Manu_11.144 [= M 11.143]

etair vratair apohyaṃ syād eno hiṃsāsamudbhavam 
jñānājñānakṛtaṃ kṛtsnaṃ śṛṇutānādyabhakṣaṇe // Manu_11.145 [= M 11.144]

ajñānād vāruṇīṃ pītvā saṃskāreṇaiva śudhyati 
matipūrvam anirdeśyaṃ prāṇāntikam iti sthitiḥ // Manu_11.146 [= M 11.145]

apaḥ surābhājanasthā madyabhāṇḍasthitās tathā 
pañcarātraṃ pibet pītvā śaṅkhapuṣpīśṛtaṃ payaḥ // Manu_11.147 [= M 11.146]

spṛṣṭva dattvā ca madirāṃ vidhivat pratigṛhya ca 
śūdrocchiṣṭāś ca pītvāpaḥ kuśavāri pibet tryaham // Manu_11.148 [= M 11.147]

brāhmaṇas tu surāpasya gandham āghrāya somapaḥ 
prāṇān apsu trir āyamya ghṛtaṃ prāśya viśudhyati // Manu_11.149 [= M 11.148]

ajñānāt prāśya viṇmūtraṃ surāsaṃspṛṣṭam eva ca 
punaḥ saṃskāram arhanti trayo varṇā dvijātayaḥ // Manu_11.150 [= M 11.149]

vapanaṃ mekhalā daṇḍo bhaikṣacaryā vratāni ca 
nivartante dvijātīnāṃ punaḥsaṃskārakarmaṇi // Manu_11.151 [= M 11.150]

abhojyānāṃ tu bhuktvānnaṃ strīśūdrocchiṣṭam eva ca 
jagdhvā māṃsam abhakṣyaṃ ca saptarātraṃ yavān pibet // Manu_11.152 [= M 11.151]

śuktāni ca kaṣāyāṃś ca pītvā medhyāny api dvijaḥ 
tāvad bhavaty aprayato yāvat tan na vrajaty adhaḥ // Manu_11.153 [= M 11.152]

viḍvarāhakharoṣṭrāṇāṃ gomāyoḥ kapikākayoḥ 
prāśya mūtrapurīṣāṇi dvijaś cāndrāyaṇaṃ caret // Manu_11.154 [= M 11.153]

śuṣkāṇi bhuktvā māṃsāni bhaumāni kavakāni ca 
ajñātaṃ caiva sūnāstham etad eva vrataṃ caret // Manu_11.155 [= M 11.154]

kravyādasūkaroṣṭrāṇāṃ kukkuṭānāṃ ca bhakṣaṇe 
narakākakharāṇāṃ ca taptakṛcchraṃ viśodhanam // Manu_11.156 [= M 11.155]

māsikānnaṃ tu yo 'śnīyād asamāvartako dvijaḥ 
sa trīṇy ahāny upavased ekāhaṃ codake vaset // Manu_11.157 [= M 11.156]

brahmacārī tu yo 'śnīyān madhu māṃsaṃ kathaṃ cana 
sa kṛtvā prākṛtaṃ kṛcchraṃ vrataśeṣaṃ samāpayet // Manu_11.158 [= M 11.157]

biḍālakākākhūcchiṣṭaṃ jagdhvā śvanakulasya ca 
keśakīṭāvapannaṃ ca pibed brahmasuvarcalām // Manu_11.159 [= M 11.158]

abhojyam annaṃ nāttavyam ātmanaḥ śuddhim icchatā 
ajñānabhuktaṃ tūttāryaṃ śodhyaṃ vāpy āśu śodhanaiḥ // Manu_11.160 [= M 11.159]

eṣo 'nādyādanasyokto vratānāṃ vividho vidhiḥ 
steyadoṣāpahartṝṇāṃ vratānāṃ śrūyatāṃ vidhiḥ // Manu_11.161 [= M 11.160]

dhānyānnadhanacauryāṇi kṛtvā kāmād dvijottamaḥ 
svajātīyagṛhād eva kṛcchrābdena viśudhyati // Manu_11.162 [= M 11.161]

manuṣyāṇāṃ tu haraṇe strīṇāṃ kṣetragṛhasya ca 
kūpavāpījalānāṃ ca śuddhiś cāndrāyaṇaṃ smṛtam // Manu_11.163 [= M 11.162]

dravyāṇām alpasārāṇāṃ steyaṃ kṛtvānyaveśmataḥ 
caret sāṃtapanaṃ kṛcchraṃ tan niryāty ātmaśuddhaye // Manu_11.164 [= M 11.163]

bhakṣyabhojyāpaharaṇe yānaśayyāsanasya ca 
puṣpamūlaphalānāṃ ca pañcagavyaṃ viśodhanam // Manu_11.165 [= M 11.164]

tṛṇakāṣṭhadrumāṇāṃ ca śuṣkānnasya guḍasya ca 
celacarmāmiṣāṇāṃ ca trirātraṃ syād abhojanam // Manu_11.166 [= M 11.165]

maṇimuktāpravālānāṃ tāmrasya rajatasya ca 
ayaḥkāṃsyopalānāṃ ca dvādaśāhaṃ kaṇānnatā // Manu_11.167 [= M 11.166]

kārpāsakīṭajorṇānāṃ dviśaphaikaśaphasya ca 
pakṣigandhauṣadhīnāṃ ca rajjvāś caiva tryahaṃ payaḥ // Manu_11.168 [= M 11.167]

etair vratair apoheta pāpaṃ steyakṛtaṃ dvijaḥ 
agamyāgamanīyaṃ tu vratair ebhir apānudet // Manu_11.169 [= M 11.168]

gurutalpavrataṃ kuryād retaḥ siktvā svayoniṣu 
sakhyuḥ putrasya ca strīṣu kumārīṣv antyajāsu ca // Manu_11.170 [= M 11.169]

paitṛsvaseyīṃ bhaginīṃ svasrīyāṃ mātur eva ca 
mātuś ca bhrātus tanayāṃ gatvā cāndrāyaṇaṃ caret // Manu_11.171 [= M 11.170]

etās tisras tu bhāryārthe nopayacchet tu buddhimān 
jñātitvenānupeyās tāḥ patati hy upayann adhaḥ // Manu_11.172 [= M 11.171]

amānuṣīṣū puruṣa udakyāyām ayoniṣu 
retaḥ siktvā jale caiva kṛcchraṃ sāṃtapanaṃ caret // Manu_11.173 [= M 11.172]

maithunaṃ tu samāsevya puṃsi yoṣiti vā dvijaḥ 
goyāne 'psu divā caiva savāsāḥ snānam ācaret // Manu_11.174 [= M 11.173]

caṇḍālāntyastriyo gatvā bhuktvā ca pratigṛhya ca 
pataty ajñānato vipro jñānāt sāmyaṃ tu gacchati // Manu_11.175 [= M 11.174]

vipraduṣṭāṃ striyaṃ bhartā nirundhyād ekaveśmani 
yat puṃsaḥ paradāreṣu tac caināṃ cārayed vratam // Manu_11.176 [= M 11.175]

sā cet punaḥ praduṣyet tu sadṛśenopamantritā 
kṛcchraṃ cāndrāyaṇaṃ caiva tad asyāḥ pāvanaṃ smṛtam // Manu_11.177 [= M 11.176]

yat karoty ekarātreṇa vṛṣalīsevanād dvijaḥ 
tad bhaikṣabhug japan nityaṃ tribhir varṣair vyapohati // Manu_11.178 [= M 11.177]

eṣā pāpakṛtām uktā caturṇām api niṣkṛtiḥ 
patitaiḥ saṃprayuktānām imāḥ śṛṇuta niṣkṛtīḥ // Manu_11.179 [= M 11.178]

saṃvatsareṇa patati patitena sahācaran 
yājanādhyāpanād yaunān na tu yānāsanāśanāt // Manu_11.180 [= M 11.179]

yo yena patitenaiṣāṃ saṃsargaṃ yāti mānavaḥ 
sa tasyaiva vrataṃ kuryāt tatsaṃsargaviśuddhaye // Manu_11.181 [= M 11.180]

patitasyodakaṃ kāryaṃ sapiṇḍair bāndhavair bahiḥ 
nindite 'hani sāyāhne jñātirtviggurusaṃnidhau // Manu_11.182 [= M 11.181]

dāsī ghaṭam apāṃ pūrṇaṃ paryasyet pretavat padā 
ahorātram upāsīrann aśaucaṃ bāndhavaiḥ saha // Manu_11.183 [= M 11.182]

nivarteraṃś ca tasmāt tu saṃbhāṣaṇasahāsane 
dāyādyasya pradānaṃ ca yātrā caiva hi laukikī // Manu_11.184 [= M 11.183]

jyeṣṭhatā ca nivarteta jyeṣṭhāvāpyaṃ ca yad dhanam 
jyeṣṭhāṃśaṃ prāpnuyāc cāsya yavīyān guṇato 'dhikaḥ // Manu_11.185 [= M 11.184]

prāyaścitte tu carite pūrṇakumbham apāṃ navam 
tenaiva sārdhaṃ prāsyeyuḥ snātvā puṇye jalāśaye // Manu_11.186 [= M 11.185]

sa tv apsu taṃ ghaṭaṃ prāsya praviśya bhavanaṃ svakam 
sarvāṇi jñātikāryāṇi yathāpūrvaṃ samācaret // Manu_11.187 [= M 11.186]

etad eva vidhiṃ kuryād yoṣitsu patitāsv api 
vastrānnapānaṃ deyaṃ tu vaseyuś ca gṛhāntike // Manu_11.188 [= M 11.187]

enasvibhir anirṇiktair nārthaṃ kiṃ cit sahācaret 
kṛtanirṇejanāṃś caiva na jugupseta karhi cit // Manu_11.189 [= M 11.188]

bālaghnāṃś ca kṛtaghnāṃś ca viśuddhān api dharmataḥ 
śaraṇāgatahantṝṃś ca strīhantṝṃś ca na saṃvaset // Manu_11.190 [= M 11.189]

yeṣāṃ dvijānāṃ sāvitrī nānūcyeta yathāvidhi 
tāṃś cārayitvā trīn kṛcchrān yathāvidhy upanāyayet // Manu_11.191 [= M 11.190]

prāyaścittaṃ cikīrṣanti vikarmasthās tu ye dvijāḥ 
brahmaṇā ca parityaktās teṣām apy etad ādiśet // Manu_11.192 [= M 11.191]

yad garhitenārjayanti karmaṇā brāhmaṇā dhanam 
tasyotsargeṇa śudhyanti japyena tapasaiva ca // Manu_11.193 [= M 11.192]

japitvā trīṇi sāvitryāḥ sahasrāṇi samāhitaḥ 
māsaṃ goṣṭhe payaḥ pītvā mucyate 'satpratigrahāt // Manu_11.194 [= M 11.193]

upavāsakṛśaṃ taṃ tu govrajāt punar āgatam 
praṇataṃ prati pṛccheyuḥ sāmyaṃ saumyecchasīti kim // Manu_11.195 [= M 11.194]

satyam uktvā tu vipreṣu vikired yavasaṃ gavām 
gobhiḥ pravartite tīrthe kuryus tasya parigraham // Manu_11.196 [= M 11.195]

vrātyānāṃ yājanaṃ kṛtvā pareṣām antyakarma ca 
abhicāram ahīnaṃ ca tribhiḥ kṛcchrair vyapohati // Manu_11.197 [= M 11.196]

śaraṇāgataṃ parityajya vedaṃ viplāvya ca dvijaḥ 
saṃvatsaraṃ yavāhāras tat pāpam apasedhati // Manu_11.198 [= M 11.197]

śvaśṛgālakharair daṣṭo grāmyaiḥ kravyādbhir eva ca 
narāśvoṣṭravarāhaiś ca prāṇāyāmena śudhyati // Manu_11.199 [= M 11.198]

ṣaṣṭhānnakālatā māsaṃ saṃhitājapa eva vā 
homāś ca sakalā nityam apāṅktyānāṃ viśodhanam // Manu_11.200 [= M 11.199]

uṣṭrayānaṃ samāruhya kharayānaṃ tu kāmataḥ 
snātvā tu vipro digvāsāḥ prāṇāyāmena śudhyati // Manu_11.201 [= M 11.200]

vinādbhir apsu vāpy ārtaḥ śārīraṃ saṃniṣevya ca 
sacailo bahir āplutya gām ālabhya viśudhyati // Manu_11.202 [= M 11.201]

vedoditānāṃ nityānāṃ karmaṇāṃ samatikrame 
snātakavratalope ca prāyaścittam abhojanam // Manu_11.203 [= M 11.202]

huṅkāraṃ brāhmaṇasyoktvā tvamkāraṃ ca garīyasaḥ 
snātvānaśnann ahaḥ śeṣam abhivādya prasādayet // Manu_11.204 [= M 11.203]

tāḍayitvā tṛṇenāpi kaṇṭhe vābadhya vāsasā 
vivāde vā vinirjitya praṇipatya prasādayet // Manu_11.205 [= M 11.204]

avagūrya tv abdaśataṃ sahasram abhihatya ca 
jighāṃsayā brāhmaṇasya narakaṃ pratipadyate // Manu_11.206 [= M 11.205]

śoṇitaṃ yāvataḥ pāṃsūn saṃgṛhṇāti mahītale 
tāvanty abdasahasrāṇi tatkartā narake vaset // Manu_11.207 [= M 11.206]

avagūrya caret kṛcchram atikṛcchraṃ nipātane 
kṛcchrātikṛcchrau kurvīta viprasyotpādya śoṇitam // Manu_11.208 [= M 11.207]

anuktaniṣkṛtīnāṃ tu pāpānām apanuttaye 
śaktiṃ cāvekṣya pāpaṃ ca prāyaścittaṃ prakalpayet // Manu_11.209 [= M 11.208]

yair abhyupāyair enāṃsi mānavo vyapakarṣati 
tān vo 'bhyupāyān vakṣyāmi devarṣipitṛsevitān // Manu_11.210 [= M 11.209]

tryahaṃ prātas tryahaṃ sāyaṃ tryaham adyād ayācitam 
tryahaṃ paraṃ ca nāśnīyāt prājāpatyaṃ caran dvijaḥ // Manu_11.211 [= M 11.210]

gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam 
ekarātropavāsaś ca kṛcchraṃ sāṃtapanaṃ smṛtam // Manu_11.212 [= M 11.211]

ekaikaṃ grāsam aśnīyāt tryahāṇi trīṇi pūrvavat 
tryahaṃ copavased antyam atikṛcchraṃ caran dvijaḥ // Manu_11.213 [= M 11.212]

taptakṛcchraṃ caran vipro jalakṣīraghṛtānilān 
pratitryahaṃ pibed uṣṇān sakṛtsnāyī samāhitaḥ // Manu_11.214 [= M 11.213]

yatātmano 'pramattasya dvādaśāham abhojanam 
parāko nāma kṛcchro 'yaṃ sarvapāpāpanodanaḥ // Manu_11.215 [= M 11.214]

ekaikaṃ hrāsayet piṇḍaṃ kṛṣṇe śukle ca vardhayet 
upaspṛśaṃs triṣavaṇam etac cāṇdrāyaṇaṃ smṛtam // Manu_11.216 [= M 11.215]

etam eva vidhiṃ kṛtsnam ācared yavamadhyame 
śuklapakṣādiniyataś caraṃś cāndrāyaṇaṃ vratam // Manu_11.217 [= M 11.216]

aṣṭāv aṣṭau samaśnīyāt piṇḍān madhyaṃdine sthite 
niyatātmā haviṣyāśī yaticāndrāyaṇaṃ caran // Manu_11.218 [= M 11.217]

caturaḥ prātar aśnīyāt piṇḍān vipraḥ samāhitaḥ 
caturo 'stam ite sūrye śiśucāndrāyaṇaṃ smṛtam // Manu_11.219 [= M 11.218]

yathā kathaṃ cit piṇḍānāṃ tisro 'śītīḥ samāhitaḥ 
māsenāśnan haviṣyasya candrasyaiti salokatām // Manu_11.220 [= M 11.219]

etad rudrās tathādityā vasavaś cācaran vratam 
sarvākuśalamokṣāya marutaś ca maharṣibhiḥ // Manu_11.221 [= M 11.220]

mahāvyāhṛtibhir homaḥ kartavyaḥ svayam anvaham 
ahiṃsā satyam akrodham ārjavaṃ ca samācaret // Manu_11.222 [= M 11.221]

trir ahnas trir niśāyāṃ ca savāsā jalam āviśet 
strīśūdrapatitāṃś caiva nābhibhāṣeta karhi cit // Manu_11.223 [= M 11.222]

sthānāsanābhyāṃ vihared aśakto 'dhaḥ śayīta vā 
brahmacārī vratī ca syād gurudevadvijārcakaḥ // Manu_11.224 [= M 11.223]

sāvitrīṃ ca japen nityaṃ pavitrāṇi ca śaktitaḥ 
sarveṣv eva vrateṣv evaṃ prāyaścittārtham ādṛtaḥ // Manu_11.225 [= M 11.224]

etair dvijātayaḥ śodhyā vratair āviṣkṛtainasaḥ 
anāviṣkṛtapāpāṃs tu mantrair homaiś ca śodhayet // Manu_11.226 [= M 11.225]

khyāpanenānutāpena tapasādhyayanena ca 
pāpakṛn mucyate pāpāt tathā dānena cāpadi // Manu_11.227 [= M 11.226]

yathā yathā naro 'dharmaṃ svayaṃ kṛtvānubhāṣate 
tathā tathā tvacevāhis tenādharmeṇa mucyate // Manu_11.228 [= M 11.227]

yathā yathā manas tasya duṣkṛtaṃ karma garhati 
tathā tathā śarīraṃ tat tenādharmeṇa mucyate // Manu_11.229 [= M 11.228]

kṛtvā pāpaṃ hi saṃtapya tasmāt pāpāt pramucyate 
naivaṃ kuryāṃ punar iti nivṛttyā pūyate tu saḥ // Manu_11.230 [= M 11.229]

evaṃ saṃcintya manasā pretya karmaphalodayam 
manovāṅgūrtibhir nityaṃ śubhaṃ karma samācaret // Manu_11.231 [= M 11.230]

ajñānād yadi vā jñānāt kṛtvā karma vigarhitam 
tasmād vimuktim anvicchan dvitīyaṃ na samācaret // Manu_11.232 [= M 11.231]

yasmin karmaṇy asya kṛte manasaḥ syād alāghavam 
tasmiṃs tāvat tapaḥ kuryād yāvat tuṣṭikaraṃ bhavet // Manu_11.233 [= M 11.232]

tapomūlam idaṃ sarvaṃ daivamānuṣakaṃ sukham 
tapomadhyaṃ budhaiḥ proktaṃ tapo'ntaṃ vedadarśibhiḥ // Manu_11.234 [= M 11.233]

brāhmaṇasya tapo jñānaṃ tapaḥ kṣatrasya rakṣaṇam 
vaiśyasya tu tapo vārtā tapaḥ śūdrasya sevanam // Manu_11.235 [= M 11.234]

ṛṣayaḥ saṃyatātmānaḥ phalamūlānilāśanāḥ 
tapasaiva prapaśyanti trailokyaṃ sacarācaram // Manu_11.236 [= M 11.235]

auṣadhāny agado vidyā daivī ca vividhā sthitiḥ 
tapasaiva prasidhyanti tapas teṣāṃ hi sādhanam // Manu_11.237 [= M 11.236]

yad dustaraṃ yad durāpaṃ yad durgaṃ yac ca duṣkaram 
sarvaṃ tu tapasā sādhyaṃ tapo hi duratikramam // Manu_11.238 [= M 11.237]

mahāpātakinaś caiva śeṣāś cākāryakāriṇaḥ 
tapasaiva sutaptena mucyante kilbiṣāt tataḥ // Manu_11.239 [= M 11.238]

kītāś cāhipataṃgāś ca paśavaś ca vayāṃsi ca 
sthāvarāṇi ca bhūtāni divaṃ yānti tapobalāt // Manu_11.240 [= M 11.239]

yat kiṃ cid enaḥ kurvanti manovāṅgūrtibhir janāḥ 
tat sarvaṃ nirdahanty āśu tapasaiva tapodhanāḥ // Manu_11.241 [= M 11.240]

tapasaiva viśuddhasya brāhmaṇasya divaukasaḥ 
ijyāś ca pratigṛhṇanti kāmān saṃvardhayanti ca // Manu_11.242 [= M 11.241]

prajāpatir idaṃ śāstraṃ tapasaivāsṛjat prabhuḥ 
tathaiva vedān ṛṣayas tapasā pratipedire // Manu_11.243 [= M 11.242]

ity etat tapaso devā mahābhāgyaṃ pracakṣate 
sarvasyāsya prapaśyantas tapasaḥ puṇyam uttamam // Manu_11.244 [= M 11.243]

vedābhyāso 'nvahaṃ śaktyā mahāyajñakriyā kṣamā 
nāśayanty āśu pāpāni mahāpātakajāny api // Manu_11.245 [= M 11.244]

yathaidhas tejasā vahniḥ prāptaṃ nirdahati kṣaṇāt 
tathā jñānāgninā pāpaṃ sarvaṃ dahati vedavit // Manu_11.246 [= M 11.245]

ity etad enasām uktaṃ prāyaścittaṃ yathāvidhi 
ata ūrdhvaṃ rahasyānāṃ prāyaścittaṃ nibodhata // Manu_11.247 [= M 11.246]

savyāhṛtipraṇavakāḥ prāṇāyāmās tu ṣoḍaśa 
api bhrūṇahanaṃ māsāt punanty ahar ahaḥ kṛtāḥ // Manu_11.248 [= M 11.247]

kautsaṃ japtvāpa ity etad vasiṣṭhaṃ ca pratīty ṛcam 
māhitraṃ śuddhavatyaś ca surāpo 'pi viśudhyati // Manu_11.249 [= M 11.248]

sakṛj japtvāsyavāmīyaṃ śivasaṃkalpam eva ca 
apahṛtya suvarṇaṃ tu kṣaṇād bhavati nirmalaḥ // Manu_11.250 [= M 11.249]

haviṣpāntīyam abhyasya na tamaṃ ha itīti ca 
japitvā pauruṣaṃ sūktaṃ mucyate gurutalpagaḥ // Manu_11.251 [= M 11.250]

enasāṃ sthūlasūkṣmāṇāṃ cikīrṣann apanodanam 
avety ṛcaṃ japed abdaṃ yat kiṃ cedam itīti vā // Manu_11.252 [= M 11.251]

pratigṛhyāpratigrāhyaṃ bhuktvā cānnaṃ vigarhitam 
japaṃs taratsamandīyaṃ pūyate mānavas tryahāt // Manu_11.253 [= M 11.252]

somāraudraṃ tu bahvenāḥ māsam abhyasya śudhyati 
sravantyām ācaran snānam aryamṇām iti ca tṛcam // Manu_11.254 [= M 11.253]

abdārdham indram ity etad enasvī saptakaṃ japet 
apraśastaṃ tu kṛtvāpsu māsam āsīta bhaikṣabhuk // Manu_11.255 [= M 11.254]

mantraiḥ śākalahomīyair abdaṃ hutvā ghṛtaṃ dvijaḥ 
sugurv apy apahanty eno japtvā vā nama ity ṛcam // Manu_11.256 [= M 11.255]

mahāpātakasaṃyukto 'nugacched gāḥ samāhitaḥ 
abhyasyābdaṃ pāvamānīr bhaikṣāhāro viśudhyati // Manu_11.257 [= M 11.256]

araṇye vā trir abhyasya prayato vedasaṃhitām 
mucyate pātakaiḥ sarvaiḥ parākaiḥ śodhitas tribhiḥ // Manu_11.258 [= M 11.257]

tryahaṃ tūpavased yuktas trir ahno 'bhyupayann apaḥ 
mucyate pātakaiḥ sarvais trir japitvāghamarṣaṇam // Manu_11.259 [= M 11.258]

yathāśvamedhaḥ kraturāṭ sarvapāpāpanodanaḥ 
tathāghamarṣaṇaṃ sūktaṃ sarvapāpāpanodanam // Manu_11.260 [= M 11.259]

hatvā lokān apīmāṃs trīn aśnann api yatas tataḥ 
ṛgvedaṃ dhārayan vipro nainaḥ prāpnoti kiṃ cana // Manu_11.261 [= M 11.260]

ṛksaṃhitāṃ trir abhyasya yajuṣāṃ vā samāhitaḥ 
sāmnāṃ vā sarahasyānāṃ sarvapāpaiḥ pramucyate // Manu_11.262 [= M 11.261]

yathā mahāhradaṃ prāpya kṣiptaṃ loṣṭaṃ vinaśyati 
tathā duścaritaṃ sarvaṃ vede trivṛti majjati // Manu_11.263 [= M 11.262]

ṛco yajūṃṣi cānyāni sāmāni vividhāni ca 
eṣa jñeyas trivṛdvedo yo vedainaṃ sa vedavit // Manu_11.264 [= M 11.263]

ādyaṃ yat tryakṣaraṃ brahma trayī yasmin pratiṣṭhitā 
sa guhyo 'nyas trivṛdvedo yas taṃ veda sa vedavit // Manu_11.265 [= M 11.264]

cāturvarṇyasya kṛtsno 'yam ukto dharmas tvayānaghaḥ 
karmaṇāṃ phalanirvṛttiṃ śaṃsa nas tattvataḥ parām // Manu_12.1

sa tān uvāca dharmātmā maharṣīn mānavo bhṛguḥ 
asya sarvasya śṛṇuta karmayogasya nirṇayam // Manu_12.2

śubhāśubhaphalaṃ karma manovāgdehasaṃbhavam 
karmajā gatayo nṝṇām uttamādhamamadhyamaḥ // Manu_12.3

tasyeha trividhasyāpi tryadhiṣṭhānasya dehinaḥ 
daśalakṣaṇayuktasya mano vidyāt pravartakam // Manu_12.4

paradravyeṣv abhidhyānaṃ manasāniṣṭacintanam 
vitathābhiniveśaś ca trividhaṃ karma mānasam // Manu_12.5

pāruṣyam anṛtaṃ caiva paiśunyaṃ cāpi sarvaśaḥ 
asaṃbaddhapralāpaś ca vāṅmayaṃ syāc caturvidham // Manu_12.6

adattānām upādānaṃ hiṃsā caivāvidhānataḥ 
paradāropasevā ca śārīraṃ trividhaṃ smṛtam // Manu_12.7

mānasaṃ manasaivāyam upabhuṅkte śubhāśubham 
vācā vācā kṛtaṃ karma kāyenaiva ca kāyikam // Manu_12.8

śarīrajaiḥ karmadoṣair yāti sthāvaratāṃ naraḥ 
vācikaiḥ pakṣimṛgatāṃ mānasair antyajātitām // Manu_12.9

vāgdaṇḍo 'tha manodaṇḍaḥ kāyadaṇḍas tathaiva ca 
yasyaite nihitā buddhau tridaṇḍīti sa ucyate // Manu_12.10

tridaṇḍam etan nikṣipya sarvabhūteṣu mānavaḥ 
kāmakrodhau tu saṃyamya tataḥ siddhiṃ niyacchati // Manu_12.11

yo 'syātmanaḥ kārayitā taṃ kṣetrajñaṃ pracakṣate 
yaḥ karoti tu karmāṇi sa bhūtātmocyate budhaiḥ // Manu_12.12

jīvasaṃjño 'ntarātmānyaḥ sahajaḥ sarvadehinām 
yena vedayate sarvaṃ sukhaṃ duḥkhaṃ ca janmasu // Manu_12.13

tāv ubhau bhūtasaṃpṛktau mahān kṣetrajña eva ca 
uccāvaceṣu bhūteṣu sthitaṃ taṃ vyāpya tiṣṭhataḥ // Manu_12.14

asaṃkhyā mūrtayas tasya niṣpatanti śarīrataḥ 
uccāvacāni bhūtāni satataṃ ceṣṭayanti yāḥ // Manu_12.15

pañcabhya eva mātrābhyaḥ pretya duṣkṛtināṃ nṛṇām 
śarīraṃ yātanārthīyam anyad utpadyate dhruvam // Manu_12.16

tenānubhūya tā yāmīḥ śarīreṇeha yātanāḥ 
tāsv eva bhūtamātrāsu pralīyante vibhāgaśaḥ // Manu_12.17

so 'nubhūyāsukhodarkān doṣān viṣayasaṅgajān 
vyapetakalmaṣo 'bhyeti tāv evobhau mahaujasau // Manu_12.18

tau dharmaṃ paśyatas tasya pāpaṃ cātandritau saha 
yābhyāṃ prāpnoti saṃpṛktaḥ pretyeha ca sukhāsukham // Manu_12.19

yady ācarati dharmaṃ sa prāyaśo 'dharmam alpaśaḥ 
tair eva cāvṛto bhūtaiḥ svarge sukham upāśnute // Manu_12.20

yadi tu prāyaśo 'dharmaṃ sevate dharmam alpaśaḥ 
tair bhūtaiḥ sa parityakto yāmīḥ prāpnoti yātanāḥ // Manu_12.21

yāmīs tā yātanāḥ prāpya sa jīvo vītakalmaṣaḥ 
tāny eva pañca bhūtāni punar apyeti bhāgaśaḥ // Manu_12.22

etā dṛṣṭvāsya jīvasya gatīḥ svenaiva cetasā 
dharmato 'dharmataś caiva dharme dadhyāt sadā manaḥ // Manu_12.23

sattvaṃ rajas tamaś caiva trīn vidyād ātmano guṇān 
yair vyāpyemān sthito bhāvān mahān sarvān aśeṣataḥ // Manu_12.24

yo yadaiṣāṃ guṇo dehe sākalyenātiricyate 
sa tadā tadguṇaprāyaṃ taṃ karoti śarīriṇam // Manu_12.25

sattvaṃ jñānaṃ tamo 'jñānaṃ rāgadveṣau rajaḥ smṛtam 
etad vyāptimad eteṣāṃ sarvabhūtāśritaṃ vapuḥ // Manu_12.26

tatra yat prītisaṃyuktaṃ kiṃ cid ātmani lakṣayet 
praśāntam iva śuddhābhaṃ sattvaṃ tad upadhārayet // Manu_12.27

yat tu duḥkhasamāyuktam aprītikaram ātmanaḥ 
tad rajo pratīpaṃ vidyāt satataṃ hāri dehinām // Manu_12.28

yat tu syān mohasaṃyuktam avyaktaṃ viṣayātmakam 
apratarkyam avijñeyaṃ tamas tad upadhārayet // Manu_12.29

trayāṇām api caiteṣāṃ guṇānāṃ yaḥ phalodayaḥ 
agryo madhyo jaghanyaś ca taṃ pravakṣyāmy aśeṣataḥ // Manu_12.30

vedābhyāsas tapo jñānaṃ śaucam indriyanigrahaḥ 
dharmakriyātmacintā ca sāttvikaṃ guṇalakṣaṇam // Manu_12.31

ārambharucitādhairyam asatkāryaparigrahaḥ 
viṣayopasevā cājasraṃ rājasaṃ guṇalakṣaṇam // Manu_12.32

lobhaḥ svapno 'dhṛtiḥ krauryaṃ nāstikyaṃ bhinnavṛttitā 
yāciṣṇutā pramādaś ca tāmasaṃ guṇalakṣaṇam // Manu_12.33

trayāṇām api caiteṣāṃ guṇānāṃ triṣu tiṣṭhatām 
idaṃ sāmāsikaṃ jñeyaṃ kramaśo guṇalakṣaṇam // Manu_12.34

yat karma kṛtvā kurvaṃś ca kariṣyaṃś caiva lajjati 
taj jñeyaṃ viduṣā sarvaṃ tāmasaṃ guṇalakṣaṇam // Manu_12.35

yenāsmin karmanā loke khyātim icchati puṣkalām 
na ca śocaty asaṃpattau tad vijñeyaṃ tu rājasam // Manu_12.36

yat sarveṇecchati jñātuṃ yan na lajjati cācaran 
yena tuṣyati cātmāsya tat sattvaguṇalakṣaṇam // Manu_12.37

tamaso lakṣaṇaṃ kāmo rajasas tv artha ucyate 
sattvasya lakṣaṇaṃ dharmaḥ śraiṣṭhyam eṣāṃ yathottaram // Manu_12.38

yena yas tu guṇenaiṣāṃ saṃsarān pratipadyate 
tān samāsena vakṣyāmi sarvasyāsya yathākramam // Manu_12.39

devatvaṃ sāttvikā yānti manuṣyatvaṃ ca rājasāḥ 
tiryaktvaṃ tāmasā nityam ity eṣā trividhā gatiḥ // Manu_12.40

trividhā trividhaiṣā tu vijñeyā gauṇikī gatiḥ 
adhamā madhyamāgryā ca karmavidyāviśeṣataḥ // Manu_12.41

sthāvarāḥ kṛmikīṭāś ca matsyāḥ sarpāḥ sakacchapāḥ 
paśavaś ca mṛgāś caiva jaghanyā tāmasī gatiḥ // Manu_12.42

hastinaś ca turaṅgāś ca śūdrā mlecchāś ca garhitāḥ 
siṃhā vyāghrā varāhāś ca madhyamā tāmasī gatiḥ // Manu_12.43

cāraṇāś ca suparṇāś ca puruṣāś caiva dāmbhikāḥ 
rakṣāṃsi ca piśācāś ca tāmasīṣūttamā gatiḥ // Manu_12.44

jhallā mallā naṭāś caiva puruṣāḥ śastravṛttayaḥ 
dyūtapānaprasaktāś ca jaghanyā rājasī gatiḥ // Manu_12.45

rājānaḥ kṣatriyāś caiva rājñāṃ caiva purohitāḥ 
vādayuddhapradhānāś ca madhyamā rājasī gatiḥ // Manu_12.46

gandharvā guhyakā yakṣā vibudhānucarāś ca ye 
tathaivāpsarasaḥ sarvā rājasīṣūttamā gatiḥ // Manu_12.47

tāpasā yatayo viprā ye ca vaimānikā gaṇāḥ 
nakṣatrāṇi ca daityāś ca prathamā sāttvikī gatiḥ // Manu_12.48

yajvāna ṛṣayo devā vedā jyotīṃṣi vatsarāḥ 
pitaraś caiva sādhyāś ca dvitīyā sāttvikī gatiḥ // Manu_12.49

brahmā viśvasṛjo dharmo mahān avyaktam eva ca 
uttamāṃ sāttvikīm etāṃ gatim āhur manīṣiṇaḥ // Manu_12.50

eṣa sarvaḥ samuddiṣṭas triprakārasya karmaṇaḥ 
trividhas trividhaḥ kṛtsnaḥ saṃsāraḥ sārvabhautikaḥ // Manu_12.51

indriyāṇāṃ prasaṅgena dharmasyāsevanena ca 
pāpān saṃyānti saṃsārān avidvāṃso narādhamāḥ // Manu_12.52

yāṃ yāṃ yoniṃ tu jīvo 'yaṃ yena yeneha karmaṇā 
kramaśo yāti loke 'smiṃs tat tat sarvaṃ nibodhata // Manu_12.53

bahūn varṣagaṇān ghorān narakān prāpya tatkṣayāt 
saṃsārān pratipadyante mahāpātakinas tv imān // Manu_12.54

śvasūkarakharoṣṭrāṇāṃ go'jāvimṛgapakṣiṇāṃ 
caṇḍālapukkasānāṃ ca brahmahā yonim ṛcchati // Manu_12.55

kṛmikīṭapataṅgānāṃ viḍbhujāṃ caiva pakṣiṇām 
hiṃsrāṇāṃ caiva sattvānāṃ surāpo brāhmaṇo vrajet // Manu_12.56

lūtāhisaraṭānāṃ ca tiraścāṃ cāmbucāriṇām 
hiṃsrāṇāṃ ca piśācānāṃ steno vipraḥ sahasraśaḥ // Manu_12.57

tṛṇagulmalatānāṃ ca kravyādāṃ daṃṣṭriṇām api 
krūrakarmakṛtāṃ caiva śataśo gurutalpagaḥ // Manu_12.58

hiṃsrā bhavanti kravyādāḥ kṛmayo 'medhyabhakṣiṇaḥ 
parasparādinaḥ stenāḥ pretyāntyastrīniṣeviṇaḥ // Manu_12.59

saṃyogaṃ patitair gatvā parasyaiva ca yoṣitam 
apahṛtya ca viprasvaṃ bhavati brahmarākṣasaḥ // Manu_12.60

maṇimuktāpravālāni hṛtvā lobhena mānavaḥ 
vividhāṇi ca ratnāni jāyate hemakartṛṣu // Manu_12.61

dhānyaṃ hṛtvā bhavaty ākhuḥ kāṃsyaṃ haṃso jalaṃ plavaḥ 
madhu daṃśaḥ payaḥ kāko rasaṃ śvā nakulo ghṛtam // Manu_12.62

māṃsaṃ gṛdhro vapāṃ madgus tailaṃ tailapakaḥ khagaḥ 
cīrīvākas tu lavaṇaṃ balākā śakunir dadhi // Manu_12.63

kauśeyaṃ tittirir hṛtvā kṣaumaṃ hṛtvā tu darduraḥ 
kārpāsatāntavaṃ krauñco godhā gāṃ vāggudo guḍam // Manu_12.64

chucchundariḥ śubhān gandhān patraśākaṃ tu barhiṇaḥ 
śvāvit kṛtānnaṃ vividham akṛtānnaṃ tu śalyakaḥ // Manu_12.65

bako bhavati hṛtvāgniṃ gṛhakārī hy upaskaram 
raktāni hṛtvā vāsāṃsi jāyate jīvajīvakaḥ // Manu_12.66

vṛko mṛgebhaṃ vyāghro 'śvaṃ phalamūlaṃ tu markaṭaḥ 
strīm ṛkṣaḥ stokako vāri yānāny uṣṭraḥ paśūn ajaḥ // Manu_12.67

yad vā tad vā paradravyam apahṛtya balān naraḥ 
avaśyaṃ yāti tiryaktvaṃ jagdhvā caivāhutaṃ haviḥ // Manu_12.68

striyo 'py etena kalpena hṛtvā doṣam avāpnuyuḥ 
eteṣām eva jantūnāṃ bhāryātvam upayānti tāḥ // Manu_12.69

svebhyaḥ svebhyas tu karmabhyaś cyutā varṇā hy anāpadi 
pāpān saṃsṛtya saṃsārān preṣyatāṃ yānti śatruṣu // Manu_12.70

vāntāśy ulkāmukhaḥ preto vipro dharmāt svakāc cyutaḥ 
amedhyakuṇapāśī ca kṣatriyaḥ kaṭapūtanaḥ // Manu_12.71

maitrākṣajyotikaḥ preto vaiśyo bhavati pūyabhuk 
cailāśakaś ca bhavati śūdro dharmāt svakāc cyutaḥ // Manu_12.72

yathā yathā niṣevante viṣayān viṣayātmakāḥ 
tathā tathā kuśalatā teṣāṃ teṣūpajāyate // Manu_12.73

te 'bhyāsāt karmaṇāṃ teṣāṃ pāpānām alpabuddhayaḥ 
saṃprāpnuvanti duḥkhāni tāsu tāsv iha yoniṣu // Manu_12.74

tāmisrādiṣu cogreṣu narakeṣu vivartanam 
asipatravanādīni bandhanachedanāni ca // Manu_12.75

vividhāś caiva saṃpīḍāḥ kākolūkaiś ca bhakṣaṇam 
karambhavālukātāpān kumbhīpākāṃś ca dāruṇān // Manu_12.76

saṃbhavāṃś ca viyonīṣu duḥkhaprāyāsu nityaśaḥ 
śītātapābhighātāṃś ca vividhāni bhayāni ca // Manu_12.77

asakṛd garbhavāseṣu vāsaṃ janma ca dāruṇam 
bandhanāni ca kāṣṭhāni parapreṣyatvam eva ca // Manu_12.78

bandhupriyaviyogāṃś ca saṃvāsaṃ caiva durjanaiḥ 
dravyārjanaṃ ca nāśaṃ ca mitrāmitrasya cārjanam // Manu_12.79

jarāṃ caivāpratīkārāṃ vyādhibhiś copapīḍanam 
kleśāṃś ca vividhāṃs tāṃs tān mṛtyum eva ca durjayam // Manu_12.80

yādṛśena tu bhāvena yad yat karma niṣevate 
tādṛśena śarīreṇa tat tat phalam upāśnute // Manu_12.81

eṣa sarvaḥ samuddiṣṭaḥ karmaṇāṃ vaḥ phalodayaḥ 
naiḥśreyasakaraṃ karma viprasyedaṃ nibodhata // Manu_12.82

vedābhyāsas tapo jñānam indriyāṇāṃ ca saṃyamaḥ 
ahiṃsā gurusevā ca niḥśreyasakaraṃ param // Manu_12.83

sarveṣām api caiteṣāṃ śubhānām iha karmaṇām 
kiṃ cic chreyaskarataraṃ karmoktaṃ puruṣaṃ prati // Manu_12.84

sarveṣām api caiteṣām ātmajñānaṃ paraṃ smṛtam 
tad dhy agryaṃ sarvavidyānāṃ prāpyate hy amṛtaṃ tataḥ // Manu_12.85

ṣaṇṇām eṣāṃ tu sarveṣāṃ karmaṇāṃ pretya ceha ca 
śreyaskarataraṃ jñeyaṃ sarvadā karma vaidikam // Manu_12.86

vaidike karmayoge tu sarvāṇy etāny aśeṣataḥ 
antarbhavanti kramaśas tasmiṃs tasmin kriyāvidhau // Manu_12.87

sukhābhyudayikaṃ caiva naiḥśreyasikam eva ca 
pravṛttaṃ ca nivṛttaṃ ca dvividhaṃ karma vaidikam // Manu_12.88

iha cāmutra vā kāmyaṃ pravṛttaṃ karma kīrtyate 
niṣkāmaṃ jñātapūrvaṃ tu nivṛttam upadiśyate // Manu_12.89

pravṛttaṃ karma saṃsevyaṃ devānām eti sāmyatām 
nivṛttaṃ sevamānas tu bhūtāny atyeti pañca vai // Manu_12.90

sarvabhūteṣu cātmānaṃ sarvabhūtāni cātmani 
samaṃ paśyann ātmayājī svārājyam adhigacchati // Manu_12.91

yathoktāny api karmāṇi parihāya dvijottamaḥ 
ātmajñāne śame ca syād vedābhyāse ca yatnavān // Manu_12.92

etad dhi janmasāphalyaṃ brāhmaṇasya viśeṣataḥ 
prāpyaitat kṛtakṛtyo hi dvijo bhavati nānyathā // Manu_12.93

pitṛdevamanuṣyāṇāṃ vedaś cakṣuḥ sanātanam 
aśakyaṃ cāprameyaṃ ca vedaśāstram iti sthitiḥ // Manu_12.94

yā vedabāhyāḥ smṛtayo yāś ca kāś ca kudṛṣṭayaḥ 
sarvās tā niṣphalāḥ pretya tamoniṣṭhā hi tāḥ smṛtāḥ // Manu_12.95

utpadyante cyavante ca yāny ato 'nyāni kāni cit 
tāny arvākkālikatayā niṣphalāny anṛtāni ca // Manu_12.96

cāturvarṇyaṃ trayo lokāś catvāraś cāśramāḥ pṛthak 
bhūtaṃ bhavyaṃ bhaviṣyaṃ ca sarvaṃ vedāt prasidhyati // Manu_12.97

śabdaḥ sparśaś ca rūpaṃ ca raso gandhaś ca pañcamaḥ 
vedād eva prasūyante prasūtir guṇakarmataḥ // Manu_12.98

bibharti sarvabhūtāni vedaśāstraṃ sanātanam 
tasmād etat paraṃ manye yaj jantor asya sādhanam // Manu_12.99

senāpatyaṃ ca rājyaṃ ca daṇḍanetṛtvam eva ca 
sarvalokādhipatyaṃ ca vedaśāstravid arhati // Manu_12.100

yathā jātabalo vahnir dahaty ārdrān api drumān 
tathā dahati vedajñaḥ karmajaṃ doṣam ātmanaḥ // Manu_12.101

vedaśāstrārthatattvajño yatra tatrāśrame vasan 
ihaiva loke tiṣṭhan sa brahmabhūyāya kalpate // Manu_12.102

ajñebhyo granthinaḥ śreṣṭhā granthibhyo dhāriṇo varāḥ 
dhāribhyo jñāninaḥ śreṣṭhā jñānibhyo vyavasāyinaḥ // Manu_12.103

tapo vidyā ca viprasya niḥśreyasakaraṃ param 
tapasā kilbiṣaṃ hanti vidyayāmṛtam aśnute // Manu_12.104

pratyakṣaṃ cānumānaṃ ca śāstraṃ ca vividhāgamam 
trayaṃ suviditaṃ kāryaṃ dharmaśuddhim abhīpsatā // Manu_12.105

ārṣaṃ dharmopadeśaṃ ca vedaśāstrāvirodhinā 
yas tarkeṇānusaṃdhatte sa dharmaṃ veda netaraḥ // Manu_12.106

naiḥśreyasam idaṃ karma yathoditam aśeṣataḥ 
mānavasyāsya śāstrasya rahasyam upadiśyate // Manu_12.107

anāmnāteṣu dharmeṣu kathaṃ syād iti ced bhavet 
yaṃ śiṣṭā brāhmaṇā brūyuḥ sa dharmaḥ syād aśaṅkitaḥ // Manu_12.108

dharmeṇādhigato yais tu vedaḥ saparibṛṃhaṇaḥ 
te śiṣṭā brāhmaṇā jñeyāḥ śrutipratyakṣahetavaḥ // Manu_12.109

daśāvarā vā pariṣad yaṃ dharmaṃ parikalpayet 
tryavarā vāpi vṛttasthā taṃ dharmaṃ na vicālayet // Manu_12.110

traividyo hetukas tarkī nairukto dharmapāṭhakaḥ 
trayaś cāśramiṇaḥ pūrve pariṣat syād daśāvarā // Manu_12.111

ṛgvedavid yajurvic ca sāmavedavid eva ca 
tryavarā pariṣaj jñeyā dharmasaṃśayanirṇaye // Manu_12.112

eko 'pi vedavid dharmaṃ yaṃ vyavasyed dvijottamaḥ 
sa vijñeyaḥ paro dharmo nājñānām udito 'yutaiḥ // Manu_12.113

avratānām amantrāṇāṃ jātimātropajīvinām 
sahasraśaḥ sametānāṃ pariṣattvaṃ na vidyate // Manu_12.114

yaṃ vadanti tamobhūtā mūrkhā dharmam atadvidaḥ 
tatpāpaṃ śatadhā bhūtvā tadvaktṝn anugacchati // Manu_12.115

etad vo 'bhihitaṃ sarvaṃ niḥśreyasakaraṃ param 
asmād apracyuto vipraḥ prāpnoti paramāṃ gatim // Manu_12.116

evaṃ sa bhagavān devo lokānāṃ hitakāmyayā 
dharmasya paramaṃ guhyaṃ mamedaṃ sarvam uktavān // Manu_12.117

sarvam ātmani saṃpaśyet sac cāsac ca samāhitaḥ 
sarvaṃ hy ātmani saṃpaśyan nādharme kurute manaḥ // Manu_12.118

ātmaiva devatāḥ sarvāḥ sarvam ātmany avasthitam 
ātmā hi janayaty eṣāṃ karmayogaṃ śarīriṇām // Manu_12.119

khaṃ saṃniveśayet kheṣu ceṣṭanasparśane 'nilam 
paktidṛṣṭyoḥ paraṃ tejaḥ snehe 'po gāṃ ca mūrtiṣu // Manu_12.120

manasīnduṃ diśaḥ śrotre krānte viṣṇuṃ bale haram 
vācy agniṃ mitram utsarge prajane ca prajāpatim // Manu_12.121

praśāsitāraṃ sarveṣām aṇīyāṃsam aṇor api 
rukmābhaṃ svapnadhīgamyaṃ vidyāt taṃ puruṣaṃ param // Manu_12.122

etam eke vadanty agniṃ manum anye prajāpatim 
indram eke pare prāṇam apare brahma śāśvatam // Manu_12.123

eṣa sarvāṇi bhūtāni pañcabhir vyāpya mūrtibhiḥ 
janmavṛddhikṣayair nityaṃ saṃsārayati cakravat // Manu_12.124

evaṃ yaḥ sarvabhūteṣu paśyaty ātmānam ātmanā 
sa sarvasamatām etya brahmābhyeti paraṃ padam // Manu_12.125

ity etan mānavaṃ śāstraṃ bhṛguproktaṃ paṭhan dvijaḥ 
bhavaty ācāravān nityaṃ yatheṣṭāṃ prāpnuyād gatim // Manu_12.126

samāptaṃ mānavaṃ dharmaśāstram

        

Notizen
Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License (https://creativecommons.org/licenses/by-nc-sa/4.0/)
Rechtsinhaber*in
Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Zitationsvorschlag für dieses Objekt
TextGrid Repository (2022). 1_sanskr. tei. transformations. plaintext. sa_manusmRti. GRETIL. Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen. https://hdl.handle.net/21.T11991/0000-001C-8E39-3