(= Gorakhnāth): Gorakṣaśataka


# Header

  This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_gorakSazataka-alt.xml
  with a rudimentary header. For a more extensive header please refer to the source file.

## Data entry: n.n.
## Contribution: n.n.
## Date of this version: 2020-07-31

## Source: 
   - the version of the text found in Briggs' Gorakhnath and the Kanphata Yogis (1938), reprinted in 1989 by Motilal Banarsidass (pp. 284-304).

## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

## Licence:
   This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.
   Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

## Structure of references:
   A reference is assembled consisting of
   - a pragmatic abbreviation of the title: Gorakṣaśataka-alt = GorS,
   - the number of the  in arabic numerals,
   - the number of the verse in arabic numerals.

## Notes:
   This file has been created by mass conversion of GRETIL's Sanskrit corpus from gorst2au.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below:

   
	 Goraksanatha [= Gorakhnath]: Goraksasataka
Based on the version of the text found in Briggs' Gorakhnath and the
Kanphata Yogis (1938), reprinted in 1989 by Motilal Banarsidass (pp. 284-304).
Input by ...(?)
Comment by the unknown contributor:
Another, quite different version of this text is found in another file
(Gorakṣa-śatakam 1). The numbers of verses found in the other version are given
in brackets. Many of the verses are from Haṭha-yoga-pradīpikā and I would
suspect that those not accounted for are taken from another text.
It is hard to believe that this text is the original Gorakṣa-śataka.
It looks more like someone was compiling verses from GS and HYP and
other sources and never completed his mission.
TEXT WITH PADA MARKERS
	


## Revisions:
   - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus


# Text


gorakṣa-śatakam

oṃ haṭha-yoga-gorakṣa-śataka-prārambhaḥ

śrī-guruṃ paramānandaṃ vande svānanda-vigraham 
yasya saṃnidhya-mātreṇa cidānandāyate tanuḥ // GorS_1

antar-niścalitātma-dīpa-kalikā-svādhāra-bandhādibhiḥ yo yogī yuga-kalpa-kāla-kalanāt tvaṃ jajegīyate 
jñānāmoda-mahodadhiḥ samabhavad yatrādināthaḥ svayaṃ vyaktāvyakta-guṇādhikaṃ tam aniśaṃ śrī-mīnanāthaṃ bhaje // GorS_2

namaskṛtya guruṃ bhaktyā gorakṣo jñānam uttamam 
abhīṣṭaṃ yogināṃ brūte paramānanda-kārakam // GorS_3

gorakṣaḥ śatakaṃ vakti yogināṃ hita-kāmyayā 
dhruvaṃ yasyāvabodhena jāyate paramaṃ padam // GorS_4

etad vimukti-sopānam etat kālasya vañcanam 
yad vyāvṛttaṃ mano mohād āsaktaṃ paramātmani // GorS_5
 n=(=1|2) 
dvija-sevita-śākhasya śruti-kalpa-taroḥ phalam 
śamanaṃ bhava-tāpasya yogaṃ bhajati sajjanaḥ // GorS_6 (=1|3)

āsanaṃ prāṇa-saṃyāmaḥ pratyāhāro'tha dhāraṇā 
dhyānaṃ samādhir etāni yogāṅgāni bhavanti ṣaṭ // GorS_7 (=1|4)

āsanāni tu tāvanti yāvatyo jīva-jātayaḥ 
eteṣām akhilān bhedān vijānāti maheśvaraḥ // GorS_8 (=1|5)

caturāśīti-lakṣāṇāṃ ekam ekam udāhṛtam 
tataḥ śivena pīṭhānāṃ ṣoḍeśānaṃ śataṃ kṛtam // GorS_9 (=1|6)

āsanebhyaḥ samastebhyo dvayam eva viśiṣyate 
ekaṃ siddhāsanaṃ proktaṃ dvitīyaṃ kamalāsanam // GorS_10 (=1|7)

yoni-sthānakam aṅghri-mūla-ghaṭitaṃ kṛtvā dṛḍhaṃ vinyasen meḍhre pādam athaikam eva niyataṃ kṛtvā samaṃ vigraham 
sthāṇuḥ saṃyamitendriyo'cala-dṛśā paśyan bhruvor antaram etan mokṣa-kavāṭa-bheda-janakaṃ siddhāsanaṃ procyate // GorS_11 (=1|8)

vāmorūpari dakṣiṇaṃ hi caraṇaṃ saṃsthāpya vāmaṃ tathā dakṣorūpari paścimena vidhinā dhṛtvā karābhyāṃ dṛḍham 
aṅguṣṭhau hṛdaye nidhāya cibukaṃ nāsāgram ālokayed etad-vyādhi-vikāra-hāri yamināṃ padmāsanaṃ procyate // GorS_12 (=1|9)

ṣaṭ-cakraṃ ṣoḍaśādhāraṃ trilakṣaṃ vyoma-pañcakam 
sva-dehe ye na jānanti kathaṃ sidhyanti yoginaḥ // GorS_13 (=1|10)

eka-stambhaṃ nava-dvāraṃ gṛhaṃ pañcādhidaivatam 
sva-dehaṃ ye na jānanti kathaṃ sidhyanti yoginaḥ // GorS_14

caturdalaṃ syād ādhāraḥ svādhiṣṭhānaṃ ca ṣaṭ-dalam 
nābhau daśa-dalaṃ padmaṃ sūrya-saṅkhya-dalaṃ hṛdi // GorS_15

kaṇṭhe syāt ṣoḍaśa-dalaṃ bhrū-madhye dvidalaṃ tathā 
sahasra-dalam ākhyātaṃ brahma-randhre mahā-pathe // GorS_16

ādhāraḥ prathamaṃ cakraṃ svādhiṣṭhānaṃ dvitīyakam 
yoni-sthānaṃ dvayor madhye kāma-rūpaṃ nigadyate // GorS_17

ādhārākhyaṃ guda-sthānaṃ paṅkajaṃ ca catur-dalam 
tan-madhye procyate yoniḥ kāmākṣā siddha-vanditā // GorS_18 (=1|11)

yoni-madhye mahā-liṅgaṃ paścimābhimukhaṃ sthitam 
mastake maṇivad bimbaṃ yo jānāti sa yogavit // GorS_19 (=1|12)

tapta-cāmīkarābhāsaṃ taḍil-lekheva visphurat 
trikoṇaṃ tat-puraṃ vahner adho-meḍhrāt pratiṣṭhitam // GorS_20 (=1|13)

yat samādhau paraṃ jyotir anantaṃ viśvato-mukham 
tasmin dṛṣṭe mahā-yoge yātāyātaṃ na vidyate // GorS_21 (=1|14)

sva-śabdena bhavet prāṇaḥ svādhiṣṭhānaṃ tad-āśrayaḥ 
svādhiṣṭhānāt padād asmān meḍhram evābhidhīyate // GorS_22

tantunā maṇivat proto yatra kandaḥ suṣumṇayā 
tan-nābhi-maṇḍalaṃ cakraṃ procyate maṇi-pūrakam // GorS_23 (=1|15)

dvādaśāre mahā-cakre puṇya-pāpa-vivarjite 
tāvaj jīvo bhramaty eva yāvat tattvaṃ na vindati // GorS_24 (=1|16)

ūrdhvaṃ meḍhrād adho nābheḥ kanda-yoniḥ khagāṇḍavat 
tatra nāḍyaḥ samutpannāḥ sahasrāṇāṃ dvisaptatiḥ // GorS_25

teṣu nāḍi-sahasreṣu dvisaptatir udāhṛtāḥ 
pradhānaṃ prāṇa-vāhinyo bhūyas tatra daśa smṛtāḥ // GorS_26 (=1|17)

iḍā ca piṅgalā caiva suṣumṇā ca tṛtīyakā 
gāndhārī hasti-jihvā ca pūṣā caiva yaśasvinī // GorS_27 (=1|18)

alambuṣā kuhūś caiva śaṅkhinī daśamī smṛtā 
etan nāḍi-mayaṃ cakraṃ jñātavyaṃ yogibhiḥ sadā // GorS_28 (=1|19)

iḍā vāme sthitā bhāge piṅgalā dakṣiṇe tathā 
suṣumṇā madhya-deśe tu gāndhārī vāma-cakṣuṣi // GorS_29 (=1|20)

dakṣiṇe hasti-jihvā ca pūṣā karṇe ca dakṣiṇe 
yaśasvinī vāma-karṇe cāsane vāpy alambuṣā // GorS_30 (=1|21)

kuhūś ca liṅga-deśe tu mūla-sthāne ca śaṅkhinī 
evaṃ dvāram upāśritya tiṣṭhanti daśa-nāḍikāḥ // GorS_31 (=1|22)

iḍā-piṅgalā-suṣumṇā ca tisro nāḍya udāhṛtāḥ 
satataṃ prāṇa-vāhinyaḥ soma-sūryāgni-devatāḥ // GorS_32 (=1|23)

prāṇo'pānaḥ samānaś ca udāno vyānau ca vāyavaḥ 
nāgaḥ kūrmo'tha kṛkaro devadatto dhanañjayaḥ // GorS_33 (=1|24)

hṛdi prāṇo vasen nityaṃ apāno guda-maṇḍale 
samāno nābhi-deśe syād udānaḥ kaṇṭha-madhyagaḥ // GorS_34 (=1|25)

udgāre nāgākhyātaḥ kūrma unmīlane smṛtaḥ 
kṛkaraḥ kṣuta-kṛj jñeyo devadatto vijṛmbhaṇe // GorS_35

na jahāti mṛtaṃ cāpi sarva-vyāpi dhanañjayaḥ 
ete sarvāsu nāḍīṣu bhramante jīva-rūpiṇaḥ // GorS_36

ākṣipto bhuja-daṇḍena yathoccalati kandukaḥ 
prāṇāpāna-samākṣiptas tathā jīvo na tiṣṭhati // GorS_38 (=1|27)

prāṇāpāna-vaśo jīvo hy adhaś cordhvaṃ ca dhāvati 
vāma-dakṣiṇa-mārgeṇa cañcalatvān na dṛśyate // GorS_39 (=1|26)

rajju-baddho yathā śyeno gato'py ākṛṣyate(?) 
guṇa-baddhas tathā jīvaḥ prāṇāpānena kṛṣyate // GorS_40 (=1|28)

apānaḥ karṣati prāṇaḥ prāṇo'pānaṃ ca karṣati 
ūrdhvādhaḥ saṃsthitāv etau saṃyojayati yogavit // GorS_41 (=1|29)

ha-kāreṇa bahir yāti sa-kāreṇa viśet punaḥ 
haṃsa-haṃsety amuṃ mantraṃ jīvo japati sarvadā // GorS_42 (=1|30)

ṣaṭ-śatānitvaho-rātre sahasrāṇy eka-viṃśatiḥ 
etat saṅkhyānvitaṃ mantra jīvo japati sarvadā // GorS_43

ajapā nāma gāyatrī yogināṃ mokṣa-dāyinī 
asyāḥ saṅkalpa-mātreṇa sarva-pāpaiḥ pramucyate // GorS_44

anayā sadṛśī vidyā anayā sadṛśo japaḥ 
anayā sadṛśaṃ jñānaṃ na bhūtaṃ na bhaviṣyati // GorS_45

kundalinyāḥ samudbhūtā gāyatrī prāṇa-dhāriṇī 
prāṇa-vidyā mahā-vidyā yas tāṃ vetti sa yogavit // GorS_46

kandordhvaṃ kuṇḍalī śaktir aṣṭadhā kuṇḍalākṛti 
brahma-dvāra-mukhaṃ nityaṃ mukhenācchādya tiṣṭhati // GorS_47

yena dvāreṇa gantavyaṃ brahma-sthānam anāmayam 
mukhenācchādya tad-dvāraṃ prasuptā parameśvarī // GorS_48 (=1|31)

prabuddhā vahni-yogena manasā mārutā hatā 
sūcīvad guṇam ādāya vrajaty ūrdhvaṃ suṣumṇayā // GorS_49

prasphurad-bhujagākārā padma-tantu-nibhā śubhā 
prabuddhā vahni-yogena vratya ūrdhvaṃ suṣumṇayā // GorS_50 (=HYP 1.50)

udghaṭayet kapātaṃ tu yathā kuñcikayā haṭhāt 
kuṇḍalinyā tathā yogī mokṣa-dvāraṃ prabhedayet // GorS_51

kṛtvā sampuṭitau karau dṛḍhataraṃ baddhvā tu padmāsanaṃ gāḍhaṃ vakṣasi sannidhāya cibukaṃ dhyātvā ca tat prekṣitam 
vāraṃ vāram apānam ūrdhvam anilaṃ proccārayet pūritaṃ muñcan prāṇam upaiti bodham atulaṃ śakti-prabodhān naraḥ // GorS_52

aṅgānāṃ mardanaṃ kuryāc chrama-jātena vāriṇā 
kaṭv-amla-lavaṇa-tyāgī kṣīra-bhojanam ācaret // GorS_53 (=1|50)

brahmacārī mitāhārī tyāgī yoga-parāyaṇaḥ 
abdād ūrdhvaṃ bhavet siddho nātra kāryā vicāraṇā // GorS_54 (=HYP 1.59)

susnigdhaṃ madhurāhāraṃ caturthāṃśa-vivarjitam 
bhujyate sura-samprītyai mitāhāraḥ sa ucyate // GorS_55 (=HYP 1.60)

kandordhvaṃ kuṇḍalī śaktir aṣṭadhā kuṇḍalākṛtiḥ 
bandhanāya ca mūḍhānāṃ yogināṃ mokṣadā smṛtā // GorS_56 (=HYP 3.107)

mahāmudrāṃ namo-mudrām uḍḍiyānaṃ jalandharam 
mūla-bandhaṃ ca yo vetti sa yogī siddhi-bhājanam // GorS_57 (=1|32)

śodhanaṃ nāḍi-jālasya cālanaṃ candra-sūryayoḥ 
rasānāṃ śoṣaṇaṃ caiva mahā-mudrābhidhīyate // GorS_58 (=1|33)

vakṣo-nyasta-hanur nipīḍya suciraṃ yoniṃ ca vāmāṅghriṇā hastābhyām avadhāritaṃ prasaritaṃ pādaṃ tathā dakṣiṇam 
āpūrya śvasanena kukṣi-yugalaṃ baddhvā śanai recayed eṣā pātaka-nāśinī sumahatī mudrā nṝṇāṃ procyate // GorS_59

candrāṅgena samabhyasya sūryāṅgenābhyaset punaḥ 
yāvat tulyā bhavet saṅkhyā tato mudrāṃ visarjayet // GorS_60 (=HYP 3.15)

na hi pathyam apathyaṃ vā rasāḥ sarve'pi nīrasāḥ 
api muktaṃ viṣaṃ ghoraṃ pīyūṣam api jīryate // GorS_61 (=HYP 3.16)

kṣaya-kuṣṭha-gudāvartagulmājīrṇa-purogamāḥ 
tasya doṣāḥ kṣayaṃ yānti mahāmudrāṃ tu yo'bhyaset // GorS_62 (=HYP 3.17)

kathiteyaṃ mahāmudrā mahā-siddhi-karā nṝṇām 
gopanīyā prayatnena na deyā yasya kasyacit // GorS_63 (=HYP 3.18)

kapāla-kuhare jihvā praviṣṭā viparītagā 
bhruvor antargatā dṛṣṭir mudrā bhavati khecarī // GorS_64 (=1|34)

na rogo maraṇaṃ tandrā na nidrā na kṣudhā tṛṣā 
na ca mūrcchā bhavet tasya yo mudrāṃ vetti khecarīm // GorS_65 (=HYP 3.39)

pīḍyate na sa rogeṇa lipyate na ca karmaṇā 
bādhyate na sa kālena yo mudrāṃ vetti khecarīm // GorS_66 (=HYP 3.40)

cittaṃ carati khe yasmāj jihvā carati khe gatā 
tenaiṣā khecarī nāma mudrā siddhair nirūpitā // GorS_67 (=HYP 3.41)

bindu-mūlaṃ śarīraṃ tu śirās tatra pratiṣṭhitāḥ 
bhāvayanti śarīraṃ yā āpāda-tala-mastakam // GorS_68 (=HYP 3.43)

khecaryā mudritaṃ yena vivaraṃ lambikordhvataḥ 
na tasya kṣarate binduḥ kāminyāliṅgitasya ca // GorS_69

yāvad binduḥ sthito dehe tāvat kāla-bhayaṃ kutaḥ 
yāvad baddhā nabho-mudrā tāvad bindur na gacchati // GorS_70

calito'pi yadā binduḥ samprāptaś ca hutāśanam 
vrajaty ūrdhvaṃ hṛtaḥ śaktyā niruddho yoni-mudrayā // GorS_71

sa punar dvividho binduḥ paṇḍuro lohitas tathā 
pāṇḍuraṃ śukram ity āhur lohitaṃ tu mahārājaḥ // GorS_72 (=HYP 3.56)

sindūra-drava-saṅkāśaṃ ravi-sthāne sthitaṃ rajaḥ 
śaśi-sthāne sthito bindus tayor aikyaṃ sudurlabham // GorS_73

binduḥ śivo rajaḥ śaktir bindum indū rajo raviḥ 
ubhayoḥ saṅgamād eva prāpyate paramaṃ padam // GorS_74

vāyunā śakti-cāreṇa preritaṃ tu mahā-rajaḥ 
bindunaiti sahaikatvaṃ bhaved divyaṃ vapus tadā // GorS_75

śukraṃ candreṇa saṃyuktaṃ rajaḥ sūryeṇa saṃyutam 
tayoḥ samarasaikatvaṃ yojānāti sa yogavit // GorS_76

uḍḍīnaṃ kurute yasmād aviśrāntaṃ mahā-khagaḥ 
uḍḍīyānaṃ tad eva syāt tava bandho'bhidhīyate // GorS_77

udarāt paścime bhāge hy adho nābher nigadyate 
uḍḍīyanasya bandho'yaṃ tatra bandho vidhīyate // GorS_78 (=HYP 3.71)

badhnāti hi sirājālam adho-gāmi śiro-jalam 
tato jālandharo bandhaḥ kaṇṭha-duḥkhaugha-nāśanaḥ // GorS_79

jālandhare kṛte bandhe kaṇṭha-saṃkoca-lakṣaṇe 
pīyūṣaṃ na pataty agnau na ca vāyuḥ prakupyati // GorS_80 (=1|36, HYP 3.72)

pārṣṇi-bhāgena sampīḍya yonim ākuñcayed gudam 
apānam ūrdhvam ākṛṣya mūla-bandho'bhidhīyate // GorS_81 (=1|37, HYP 3.61)

apāna-prāṇayor aikyāt kṣayān mūtra-purīṣayoḥ 
yuvā bhavati vṛddho'pi satataṃ mūla-bandhanāt // GorS_82 (=1|38, HYP 3.65)

padmāsanaṃ samāruhya sama-kāya-śiro-dharaḥ 
nāsāgra-dṛṣṭir ekānte japed oṅkāram avyayam // GorS_83 (=1|39, HYP 2.2)

bhūr bhuvaḥ svar ime lokāḥ soma-sūryāgni-devatāḥ 
yasyā mātrāsu tiṣṭhanti tat paraṃ jyotir om iti // GorS_84

trayaḥ kālās trayo vedās trayo lokās trayaḥ sverāḥ 
trayo devāḥ sthitā yatra tat paraṃ jyotir om iti // GorS_85

kriyā cecchā tathā jñānā brāhmī raudrī ca vaiṣṇavī 
tridhā śaktiḥ sthitā yatra tat paraṃ jyotir om iti // GorS_86

ākārāś ca tatho-kāro ma-kāro bindu-saṃjñakaḥ 
tisro mātrāḥ sthitā yatra tat paraṃ jyotir om iti // GorS_87

vacasā taj jayed bījaṃ vapuṣā tat samabhyaset 
manasā tat smaren nityaṃ tat paraṃ jyotir om iti // GorS_88

śucir vāpy aśucir vāpi yo japet praṇavaṃ sadā 
lipyate na sa pāpena padma-patram ivāmbhasā // GorS_89

cale vāte calo bindur niścale niścalo bhavet 
yogī sthāṇutvam āpnoti tato vāyuṃ nirodhayet // GorS_90

yāvad vāyuḥ sthito dehe tāvaj jīvanam ucyate 
maraṇaṃ tasya niṣkrāntis tato vāyuṃ nirodhayet // GorS_91 (=HYP 2.3)

yāvad baddho marud dehe yāvac cittaṃ nirākulam 
yāvad dṛṣṭir bhruvor madhye tāvat kāla-bhayaṃ kutaḥ // GorS_92 (=HYP 2.40)

ataḥ kāla-bhayād brahmā prāṇāyāma-parāyaṇaḥ 
yogino munayaś caiva tato vāyuṃ nirodhayet // GorS_93 (=1|40)

ṣaṭ-triṃśad-aṅgulo haṃsaḥ prayāṇaṃ kurute bahiḥ 
vāma-dakṣiṇa-mārgeṇa tataḥ prāṇo'bhidhīyate // GorS_94

śuddhim eti yadā sarvaṃ nāḍī-cakraṃ malākulam 
tadaiva jāyate yogī prāṇa-saṃgrahaṇe kṣamaḥ // GorS_95 (=1|43)

baddha-padmāsano yogī prāṇaṃ candreṇa pūrayet 
dhārayitvā yathā-śakti bhūyaḥ sūryeṇa recayet // GorS_96

amṛtaṃ dadhi-saṅkāśaṃ go-kṣīra-rajatopamam 
dhyātvā candramaso bimbaṃ prāṇāyāmī sukhī bhavet // GorS_97 (=1|44)

dakṣiṇo śvāsam ākṛṣya pūrayed udaraṃ śanaiḥ 
kumbhayitvā vidhānena puraś candreṇa recayet // GorS_98 (=1|45)

prajvalaj-jvalana-jvālāpuñjam āditya-maṇḍalam 
dhyātvā nābhi-sthitaṃ yogī prāṇāyāme sukhī bhavet // GorS_99 (=1|46)

prāṇaṃ codiḍayā piben parimitaṃ bhūyo'nyayā recayet pītvā piṅgalayā samīraṇam atho baddhvā tyajed vāmayā 
sūrya-candramasor anena vidhinā bimba-dvayaṃ dhyāyataḥ śuddhā nāḍi-gaṇā bhavanti yamino māsa-trayād ūrdhvataḥ // GorS_100 (=HYP 2.10)

yatheṣṭhaṃ dhāraṇaṃ vāyor analasya pradīpanam 
nādābhivyaktir ārogyaṃ jāyate nāḍi-śodhanāt // GorS_101

iti gorakṣa-śatakaṃ sampūrṇam

        

Notizen
Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License (https://creativecommons.org/licenses/by-nc-sa/4.0/)
Rechtsinhaber*in
Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Zitationsvorschlag für dieses Objekt
TextGrid Repository (2022). 1_sanskr. tei. transformations. plaintext. sa_gorakSazataka-alt. GRETIL. Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen. https://hdl.handle.net/21.T11991/0000-001C-8CCC-F