Bhāmaha: Kāvyālaṃkāra


# Header

  This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_bhAmaha-kAvyAlaMkAra.xml
  with a rudimentary header. For a more extensive header please refer to the source file.

## Data entry: Dominic Goodall
## Contribution: Dominic Goodall
## Date of this version: 2020-07-31

## Source: 
   - : Kāvyālaṅkāra of Bhāmaha, Paricchedas 1 to 6 With English Translation and Notes on Paricchedas 1 to 3 by C. Sankara Rama Sastri. Madras, Mylapore : Sri Balamanorama Press, 1956. (Sri Balamanorama Series, 54).

## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

## Licence:
   This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.
   Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

## Structure of references:
   A reference is assembled consisting of
   - a pragmatic abbreviation of the title: Kāvyālaṃkāra = Bh,
   - the number of the  in arabic numerals,
   - the number of the verse in arabic numerals.

## Notes:
   This file has been created by mass conversion of GRETIL's Sanskrit corpus from bhakavau.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below:

   
	 Bhamaha: Kavyalamkara
Based on: Kāvyālaṅkāra of Bhāmaha, Paricchedas 1 to 6 With English Translation
and Notes on Paricchedas 1 to 3 by C. Sankara Rama Sastri.
Madras, Mylapore : Sri Balamanorama Press, 1956.
(Sri Balamanorama Series, 54)
Input by Dominic Goodall (EFEO)
(The text is not proofread!)
TEXT WITH PADA MARKERS
[Notes by D. Goodall:]
Some corrections from Raniero GNOLI's
Udbhaṭa's Commentary on the Kāvyālaṃkāra of Bhāmaha with an Appendix by Margherita Taticchi including some fragments of Kālidāsa's Raghuvaṃśa.
Literary and Historical Documents from Pakistan II. Rome: Istituto Italiano per il Medio ed Estremo Oriente, 1962.
Supplemented with readings (not consistently in the 1st 3 chapters) from Kashi Sanskrit Series 61,
the 1928 edition of Batuk Nātha "Sarmā and Baldeva Upādhyāya (\edB):
Kāvyālaṅkāra of Bhāmaha Edited With Introduction etx. By Batuk Nāth Śarmā, M.A., Sāhityopādhyāya,
and Baldeva Upādhyāya, M.A., Sāhitya Śāstrī,
Professors, Benares Hindu University. With a Foreword By Principal A.B. Dhruva, M.A., LL.B.,
Pro-Vice-Chancellor, Benares Hindu University.
The Kashi Sanskrit Series (Haridas Sanskrit Granthamala) 61 (Alaṅkāra Śāstra Section No. 2.)
Benares: Chowkhamba Sanskrit Series Office, 1928.
The recent Chowkhamba edition (Kāvyālaṅkāra of Bhāmaḥ [sic] with `Aanand' Hindi commentary
by Dr. Ramanand Sharma. Chowkhamba Sanskrit Series 110. Varanasi: Chowkhamba Sanskrit Series Office, 2002) has been ignored. The Hindi translation may be useful, but the edition is not a careful one:
it incorporates the suggestions of earlier editors intermittently and without acknowledgement (e.g.6:60),
and it sometimes translates someone's improvement without accepting it into the text (e.g. 6:56a). It takes
no account of GNOLI (see e.g. 1:9).
No other editions available to me at the moment; but D.T. Tatacharya Siromani's edition with his
commentary (udyānavṛtti) published from Tiruvadi in 1934 (according to GNOLI 1962:xxxix, fn.2)
should be sought.
	


## Revisions:
   - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus


# Text

praṇamya sārvaṃ sarvajñaṃ manovākkāyakarmabhiḥ 
kāvyālaṃkāra ityeṣa yathābuddhi vidhāsyate // Bh_1.1

dharmārthakāmamokṣeṣu vaicakṣaṇyaṃ kalāsu ca 
prītiṃ karoti kīrtiṃ ca sādhukāvyanibandhanam // Bh_1.2

adhanasyeva dātṛtvaṃ klībasyevāstrakauśalam 
ajñasyeva pragalbhatvam akaveḥ śāstravedanam // Bh_1.3

vinayena vinā kā śrīḥ kā niśā śaśinā vinā 
rahitā satkavitvena kīdṛśī vāgvidagdhatā // Bh_1.4

gurūpadeśādadhyetuṃ śāstraṃ jaḍadhiyo 'pyalam 
kāvyaṃ tu jāyate jātu kasyacit pratibhāvataḥ // Bh_1.5

upeyuṣāmapi divaṃ sannibandhavidhāyinām 
āsta eva nirātaṅkaṃ kāntaṃ kāvyamayaṃ vapuḥ // Bh_1.6

ruṇaddhi rodasī cāsya yāvatkīrtiranaśvarī 
tāvatkilāyamadhyāste sukṛtī vaibudhaṃ padam // Bh_1.7

ato 'bhivāñchatā kīrtiṃ stheyasīmābhuvaḥ sthiteḥ 
yatno viditavedyena vidheyaḥ kāvyalakṣaṇaḥ // Bh_1.8

śabdaśchando 'bhidhānārthā itihāsāśrayāḥ kathāḥ 
loko yuktiḥ kalāśceti mantavyāḥ kāvyahetavaḥ // Bh_1.9

śabdābhidheye vijñāya kṛtvā tadvidupāsanam 
vilokyānyanibandhāṃśca kāryaḥ kāvyakriyādaraḥ // Bh_1.10

sarvathā padamapyekaṃ na nigādyamavadyavat 
vilakṣmaṇā hi kāvyena duḥsuteneva nindyate // Bh_1.11

nākavitvamadharmāya vyādhaye daṇḍanāya vā 
kukavitvaṃ punaḥ sākṣān mṛtimāhurmanīṣiṇaḥ // Bh_1.12

rūpakādiralaṃkāras tasyānyairbahudhoditaḥ 
na kāntamapi nirbhūṣaṃ vibhāti vanitāmukham // Bh_1.13

rūpakādimalaṃkāraṃ bāhyamācakṣate pare 
supāṃ tiṅāṃ ca vyutpattiṃ vācāṃ vāñchantyalaṃkṛtim // Bh_1.14

tadetadāhuḥ sauśabdyaṃ nārthavyutpattirīdṛśī 
śabdābhidheyālaṃkārabhedādiṣṭaṃ dvayaṃ tu naḥ // Bh_1.15

śabdārthau sahitau kāvyaṃ gadyaṃ padyaṃ ca taddvidhā 
saṃskṛtaṃ prākṛtaṃ cānyad apabhraṃśa iti tridhā // Bh_1.16

vṛttadevādicaritaśaṃsi cotpādyavastu ca 
kalāśāstrāśrayaṃ ceti caturdhā bhidyate punaḥ // Bh_1.17

sargabandho 'bhineyārthaṃ tathaivākhyāyikākathe 
anibaddhaṃ ca kāvyādi tatpunaḥ pañcadhocyate // Bh_1.18

sargabandho mahākāvyaṃ mahatāṃ ca mahacca yat 
agrāmyaśabdamarthyaṃ ca sālaṃkāraṃ sadāśrayam // Bh_1.19

mantradūtaprayāṇājināyakābhyudayaiśca yat 
pañcabhiḥ sandhibhiryuktaṃ nātivyākhyeyamṛddhimat // Bh_1.20

caturvargābhidhāne 'pi bhūyasārthopadeśakṛt 
yuktaṃ lokasvabhāvena rasaiśca sakalaiḥ pṛthak // Bh_1.21

nāyakaṃ prāgupanyasya vaṃśavīryaśrutādibhiḥ 
na tasyaiva vadhaṃ brūyād anyotkarṣābhidhitsayā // Bh_1.22

yadi kāvyaśarīrasya na sa vyāpitayeṣyate 
na cābhyudayabhāktasya mudhādau grahaṇastavau // Bh_1.23

nāṭakaṃ dvipadīśamyārāsakaskandhakādi yat 
uktaṃ tadabhineyārtham ukto 'nyaistasya vistaraḥ // Bh_1.24

saṃskṛtānākulaśravyaśabdārthapadavṛttinā 
gadyena yuktodāttārthā socchvāsākhyāyikā matā // Bh_1.25

vṛttamākhyāyate tasyāṃ nāyakena svaceṣṭitam 
vaktraṃ cāparavaktraṃ ca kāle bhāvyārthaśaṃsi ca // Bh_1.26

kaverabhiprāyakṛtaiḥ kathanaiḥ kaiścidaṅkitā 
kanyāharaṇasaṃgrāmavipralambhodayānvitā // Bh_1.27

na vaktrāparavaktrābhyāṃ yuktā nocchāsavatyapi 
saṃskṛtāsaṃskṛtā ceṣṭā kathāpabhraṃśabhāk tathā // Bh_1.28

anyaiḥ svacaritaṃ tasyāṃ nāyakena tu nocyate 
svaguṇāviṣkṛtiṃ kuryād abhijātaḥ kathaṃ janaḥ // Bh_1.29

anibaddhaṃ punargāthāślokamātrādi tatpunaḥ 
yuktaṃ vakrasvabhāvoktyā sarvamevaitadiṣyate // Bh_1.30

vaidarbhamanyadastīti manyante sudhiyo 'pare 
tadeva ca kila jyāyaḥ sadarthamapi nāparam // Bh_1.31

gauḍīyamidametattu vaidarbhamiti kiṃ pṛthak 
gatānugatikanyāyān nānākhyeyamamedhasām // Bh_1.32

nanu cāśmakavaṃśādi vaidarbhamiti kathyate 
kāmaṃ tathāstu prāyeṇa saṃjñecchāto vidhīyate // Bh_1.33

apuṣṭārthamavaktrokti prasannamṛju komalam 
bhinnaṃ geyamivedaṃ tu kevalaṃ śrutipeśalam // Bh_1.34

alaṃkāravadagrāmyam arthyaṃ nyāyyamanākulam 
gauḍīyamapi sādhīyo vaidarbhamiti nānyathā // Bh_1.35

na nitāntādimātreṇa jāyate cārutā girām 
vakrābhidheyaśabdoktir iṣṭā vācāmalaṃkṛtiḥ // Bh_1.36

neyārthaṃ kliṣṭamanyārtham avācakamayuktimat 
gūḍhaśabdābhidhānaṃ ca kavayo na prayuñjate // Bh_1.37

neyārthaṃ nīyate yukto yasyārthaḥ kṛtibhirbalāt 
śabdanyāyānupārūḍhaḥ kathaṃcitsvābhisandhinā // Bh_1.38

māyeva bhadreti yathā sā cāsādhvī prakalpanā 
veṇudākeriti ca tāṃ nayanti vacanādvinā // Bh_1.39

kliṣṭaṃ vyavahitaṃ vidyād anyārthaṃ vigame yathā 
vijahrustasya tāḥ śokaṃ krīḍāyāṃ vikṛtaṃ ca tat // Bh_1.40

himāpahāmitradharair vyāptaṃ vyometyavācakam 
sākṣādarūḍhaṃ vācye 'rthe nābhidhānaṃ pratīyate // Bh_1.41

ayuktimad yathā dūtā jalabhṛnmārutendavaḥ 
tathā bhramarahārītacakravākaśukādayaḥ // Bh_1.42

avāco 'vyaktavācaśca dūradeśavicāriṇaḥ 
kathaṃ dūtyaṃ prapadyerann iti yuktyā na yujyate // Bh_1.43

yadi cotkaṇṭhayā yattad unmatta iva bhāṣate 
tathā bhavatu bhūmnedaṃ sumedhobhiḥ prayujyate // Bh_1.44

gūḍhaśabdābhidhānaṃ ca na prayojyaṃ kathaṃcana 
sudhiyāmapi naivedam upakārāya kalpate // Bh_1.45

asitartitugadricchit svaḥkṣitāṃ patiradvidṛk 
amidbhiḥ śubhradṛgdṛṣṭair dviṣo jeghnīyiṣīṣṭa vaḥ // Bh_1.46

śrutiduṣṭārthaduṣṭe ca kalpanāduṣṭamityapi 
śrutikaṣṭaṃ tathaivāhur vācaṃ doṣaṃ caturvidham // Bh_1.47

viḍvarcoviṣṭhitaklinnacchinnavāntapravṛttayaḥ 
pracāradharṣitodgāravisargahadayantritāḥ // Bh_1.48

hiraṇyaretāḥ sambādhaḥ pelavopasthitāṇḍajāḥ 
vākkāṭavādayaśceti śrutiduṣṭā matā giraḥ // Bh_1.49

arthaduṣṭaṃ punarjñeyaṃ yatrokte jāyate matiḥ 
asabhyavastuviṣayā śabdaistadvācibhiryathā // Bh_1.50

hantumeva pravṛttasya stabdhasya vivaraiṣiṇaḥ 
patanaṃ jāyate 'vaśyaṃ kṛcchreṇa punarunnatiḥ // Bh_1.51

padadvayasya sandhāne yadaniṣṭaṃ prakalpate 
tadāhuḥ kalpanāduṣṭaṃ sa śauryābharaṇo yathā // Bh_1.52

yathā.ajihladadityādi śrutikaṣṭaṃ ca tadviduḥ 
na tad icchanti kṛtino gaṇḍamapyapare kila // Bh_1.53

sanniveśaviśeṣāttu duruktamapi śobhate 
nīlaṃ palāśamābaddham antarāle srajāmiva // Bh_1.54

kiṃcidāśrayasaundaryād dhatte śobhāmasādhvapi 
kāntāvilocananyastaṃ malīmasamivāñjanam // Bh_1.55

āpāṇḍugaṇḍametatte vadanaṃ vanajekṣaṇe 
saṃgamāt pāṇḍuśabdasya gaṇḍaḥ sādhu yathoditam // Bh_1.56

anayānyad api jñeyaṃ diśā yuktamasādhvapi 
yathā viklinnagaṇḍānāṃ kariṇāṃ madavāribhiḥ // Bh_1.57

madaklinnakapolānāṃ dviradānāṃ catuḥśatī 
yathā tadvadasādhīyaḥ sādhīyaśca prayojayet // Bh_1.58

etad grāhyaṃ surabhi kusumaṃ grāmyam etannidheyaṃ dhatte śobhāṃ viracitamidaṃ sthānamasyaitadasya 
mālākāro racayati yathā sādhu vijñāya mālāṃ yojyaṃ kāvyeṣvavahitadhiyā tadvadevābhidhānam // Bh_1.59

iti bhāmahālaṅkāre prathamaḥ paricchedaḥ


dvitīyaḥ paricchedaḥ

mādhuryamabhivāñchantaḥ prasādaṃ ca sumedhasaḥ 
samāsavanti bhūyāṃsi na padāni prayuñjate // Bh_2.1

kecidojo 'bhidhitsantaḥ samasyanti bahūnyapi 
yathā mandārakusumareṇupiñjaritālakā // Bh_2.2

śravyaṃ nātisamastārthaṃ kāvyaṃ madhuramiṣyate 
āvidvadaṅganābālapratītārthaṃ prasādavat // Bh_2.3

anuprāsaḥ sayamako rūpakaṃ dīpakopame 
iti vācāmalaṃkārāḥ pañcaivānyairudāhṛtāḥ // Bh_2.4

sarūpavarṇavinyāsam anuprāsaṃ pracakṣate 
kiṃ tayā cintayā kānte nitānteti yathoditam // Bh_2.5

grāmyānuprāsamanyattu manyante sudhiyo 'pare 
sa lolamālānīlālikulākulagalo balaḥ // Bh_2.6

nānārthavanto 'nuprāsā na cāpyasadṛśākṣarāḥ 
yuktyānayā madhyamayā jāyante cāravo giraḥ // Bh_2.7

lāṭīyamapyanuprāsam ihecchantyapare yathā 
dṛṣṭiṃ dṛṣṭisukhāṃ dhehi candraścandramukhoditaḥ // Bh_2.8

ādimadhyāntayamakaṃ pādābhyāsaṃ tathāvalī 
samastapādayamakam ityetat pañcadhocyate // Bh_2.9

sandaṣṭakasamudgāder atraivāntargatirmatā 
ādau madhyāntayorvā syād iti pañcaiva tadyathā // Bh_2.10

sādhunā sādhunā tena rājatā rājatā bhṛtā 
sahitaṃ sahitaṃ kartuṃ saṃgataṃ saṃgataṃ janam // Bh_2.11

sādhuḥ saṃsārādbibhyadasmādasārāt kṛtvā kleśāntaṃ yāti vartma praśāntam 
jātiṃ vyādhīnāṃ durdamānāmadhīnāṃ vāñchañjyāyastvaṃ chindhi muktānayastvam // Bh_2.12

na te dhirdhīra bhogeṣu ramaṇīyeṣu saṃgatā 
munīnapi harantyete ramaṇī yeṣu saṃgatā // Bh_2.13

sitāsitākṣīṃ supayodharādharāṃ susaṃmadāṃ vyaktamadāṃ lalāmadām 
ghanāghanā nīlaghanā ghanālakāṃ priyāmimāmutsukayanti yanti ca // Bh_2.14

amī nṛpā dattasamagraśāsanāḥ kadācidapyapratibaddhaśāsanāḥ 
kṛtāgasāṃ mārgabhidāṃ ca śāsanāḥ pitṛkramādhyāsitatādṛśāsanāḥ // Bh_2.15

anantaraikāntarayor evaṃ pādāntayorapi 
kṛtsnaṃ ca sarvapādeṣu duṣkaraṃ sādhu tādṛśam // Bh_2.16

tulyaśrutīnāṃ bhinnānām abhidheyaiḥ parasparam 
varṇānāṃ yaḥ punarvādo yamakaṃ tannigadyate // Bh_2.17

pratītaśabdamojasvi suśliṣṭapadasandhi ca 
prasādi svabhidhānaṃ ca yamakaṃ kṛtināṃ matam // Bh_2.18

nānādhātvarthagambhīrā yamakavyapadeśinī 
prahelikā sā hyuditā rāmaśarmācyutottare // Bh_2.19

kāvyānyapi yadīmāni vyākhyāgamyāni śāstravat 
utsavaḥ sudhiyāmeva hanta durmedhaso hatāḥ // Bh_2.20

upamānena yattattvam upameyasya rūpyate 
guṇānāṃ samatāṃ dṛṣṭvā rūpakaṃ nāma tadviduḥ // Bh_2.21

samastavastuviṣayam ekadeśavivarti ca 
dvidhā rūpakamuddiṣṭam etattaccocyate yathā // Bh_2.22

śīkarāmbhomadasṛjas tuṅgā jaladadantinaḥ 
niryānto madayantīme śakrakārmukavāraṇāḥ // Bh_2.23

taḍidvalayakakṣyāṇāṃ balākāmālabhāriṇām 
payomucāṃ dhvanirdhīro dunoti mama tāṃ priyām // Bh_2.24

ādimadhyāntaviṣayaṃ tridhā dīpakamiṣyate 
ekasyaiva tryavasthatvād iti tadbhidyate tridhā // Bh_2.25

amūni kurvate 'nvarthām asyākhyāmarthadīpanāt 
tribhirnidarśanaiścedaṃ tridhā nirdiśyate yathā // Bh_2.26

mado janayati prītiṃ sānaṅgaṃ mānabhaṅguram 
sa priyāsaṃgamotkaṇṭhāṃ sāsahyāṃ manasaḥ śucam // Bh_2.27

mālinīraṃśukabhṛtaḥ striyo 'laṃkurute madhuḥ 
hārītaśukavācaśca bhūdharāṇāmupatyakāḥ // Bh_2.28

cīrīmavatīraraṇyānīḥ saritaḥ śuṣyadambhasaḥ 
pravāsināṃ ca cetāṃsi śucirantaṃ ninīṣati // Bh_2.29

viruddhenopamānena deśakālakriyādibhiḥ 
upameyasya yatsāmyaṃ guṇaleśena sopamā // Bh_2.30

yathevaśabdau sādṛśyam āhaturvyatirekiṇoḥ 
dūrvākāṇḍamiva śyāmaṃ tanvī śyāmālatā yathā // Bh_2.31

vinā yathevaśabdābhyāṃ samāsābhihitā parā 
yathā kamalapatrākṣī śaśāṅkavadaneti ca // Bh_2.32

vatināpi kriyāsāmyaṃ tadvadevābhidhīyate 
dvijātivadadhīte 'sau guruvaccānuśāsti naḥ // Bh_2.33

samānavastunyāsena prativastūpamocyate 
yathevānabhidhāne 'pi guṇasāmyapratītitaḥ // Bh_2.34

sādhusādhāraṇatvādir guṇo 'tra vyatiricyate 
sa sāmyamāpādayati virodhe 'pi tayoryathā // Bh_2.35

kiyantaḥ santi guṇinaḥ sādhusādhāraṇaśriyaḥ 
svādupākaphalānamrāḥ kiyanto vādhvaśākhinaḥ // Bh_2.36

yaduktaṃ triprakāratvaṃ tasyāḥ kaiścinmahātmabhiḥ 
nindāpraśaṃsācikhyāsābhedādatrābhidhīyate // Bh_2.37

sāmānyaguṇanirdeśāt trayamapyuditaṃ nanu 
mālopamādiḥ sarvo 'pi na jyāyān vistaro mudhā // Bh_2.38

hīnatāsambhavo liṅgavacobhedo viparyayaḥ 
upamānādhikatvaṃ ca tenāsadṛśatāpi ca // Bh_2.39

ta eta upamādoṣāḥ sapta medhāvinoditāḥ 
sodāharaṇalakṣmāṇo varṇyante 'tra ca te pṛthak // Bh_2.40

sa mārutākampitapītavāsā bibhratsalīlaṃ śaśibhāsamabjam 
yadupravīraḥ pragṛhītaśārṅgaḥ sendrāyudho megha ivābabhāse // Bh_2.41

śakracāpagrahādatra darśitaṃ kila kārmukam 
vāsaḥśaṅkhānupādānād dhīnamityabhidhīyate // Bh_2.42

sarvaṃ sarveṇa sārūpyaṃ nāsti bhāvasya kasyacit 
yathopapatti kṛtibhir upamāsu prayujyate // Bh_2.43

akhaṇḍamaṇḍalaḥ kvenduḥ kva kāntānanamadyuti 
yatkiṃcitkāntisāmānyāc chaśinaivopamīyate // Bh_2.44

kiṃ ca kāvyāni neyāni lakṣaṇena mahātmanām 
dṛṣṭaṃ vā sarvasārūpyaṃ rājamitre yathoditam // Bh_2.45

sūryāṃśasaṃmīlitalocaneṣu dīneṣu padmānilanirmadeṣu 
sādhvyaḥ svageheṣviva bhartṛhīnāḥ kekā vineśuḥ śikhināṃ mukheṣu // Bh_2.46

niṣpeturāsyādiva tasya dīptāḥ śarā dhanurmaṇḍalamadhyabhājaḥ 
jājvalyamānā iva vāridhārā dinārdhabhājaḥ pariveṣiṇo 'rkāt // Bh_2.47
 śākavardhanasya 
kathaṃ pāto 'mbudhārāṇāṃ jvalantīnāṃ vivasvataḥ 
asambhavādayaṃ yuktyā tenāsambhava ucyate // Bh_2.48

tatrāsambhavinārthena kaḥ kuryādupamāṃ kṛtī 
ko nāma vahninaupamyaṃ kurvīta śaśalakṣmaṇaḥ // Bh_2.49

yasyātiśayavānarthaḥ kathaṃ so 'sambhavo mataḥ 
iṣṭaṃ cātiśayārthatvam upamotprekṣayoryathā // Bh_2.50

puñjībhūtamiva dhvāntam eṣa bhāti mataṅgajaḥ 
saraḥ śaratprasannāmbho nabhaḥkhaṇḍamivojjhitam // Bh_2.51

atha liṅgavacobhedāv ucyete saviparyayau 
hīnādhikatvāt sa dvedhā trayamapyucyate yathā // Bh_2.52

avigāhyo 'si nārīṇām ananyamanasāmapi 
viṣamopalabhinnormir āpagevottitīrṣataḥ // Bh_2.53

kvacidagre prasaratā kvacidāpatya nighnatā 
śuneva sāraṅgakulaṃ tvayā bhinnaṃ dviṣāṃ balam // Bh_2.54

ayaṃ padmāsanāsīnaś cakravāko virājate 
yugādau bhagavān brahmā vinirmitsuriva prajāḥ // Bh_2.55

nanūpamīyate pāṇiḥ kamalena vikāsinā 
adharo vidrumacchedabhāsā bimbaphalena ca // Bh_2.56

ucyate kāmamastīdaṃ kiṃ tu strīpuṃsayorayam 
vidhirnābhimato 'nyaistu trayāṇāmapi neṣyate // Bh_2.57

sa pītavāsāḥ pragṛhītaśārṅgo manojñabhīmaṃ vapurāpa kṛṣṇaḥ 
śatahradendrāyudhavānniśāyāṃ saṃsṛjyamānaḥ śaśineva meghaḥ // Bh_2.58
 rāmaśarmaṇaḥ 
śaśino grahaṇādetad ādhikyaṃ kila na hyayam 
nirdiṣṭa upameye 'rthe vācyo vā jalajo 'tra tu // Bh_2.59

na sarvasārūpyamiti vistareṇodito vidhiḥ 
abhiprāyātkavernātra vidheyā jalaje matiḥ // Bh_2.60

ādhikyamupamānānāṃ nyāyyaṃ nādhikatā bhavet 
gokṣīrakundahalināṃ viśuddhyā sadṛśaṃ yaśaḥ // Bh_2.61

ekenaivopamānena nanu sādṛśyamucyate 
uktārthasya prayogo hi gurumarthaṃ na puṣyati // Bh_2.62

vane 'tha tasminvanitānuyāyinaḥ pravṛttadānārdrakaṭā mataṅgajāḥ 
vicitrabarhābharaṇāśca barhiṇo babhurdivīvāmalavigrahā grahāḥ // Bh_2.63

grahairapi gajādīnāṃ yadi sādṛśyamucyate 
tathāpi teṣāṃ tairasti kāntirvāpyugratāpi vā // Bh_2.64

ityukta upamābhedo vakṣyate cāparaḥ punaḥ 
upamāderalaṃkārād viśeṣo 'nyo 'bhidhīyate // Bh_2.65

ākṣepo 'rthāntaranyāso vyatireko vibhāvanā 
samāsātiśayoktī ca ṣaḍalaṃkṛtayo 'parāḥ // Bh_2.66

vakṣyamāṇoktaviṣayas tatrākṣepo dvidhā mataḥ 
ekarūpatayā śeṣā nirdekṣyante yathākramam // Bh_2.67

pratiṣedha iveṣṭasya yo viśeṣābhidhitsayā 
ākṣepa iti taṃ santaḥ śaṃsanti dvividhaṃ yathā // Bh_2.68

ahaṃ tvāṃ yadi nekṣeya kṣaṇamapyutsukā tataḥ 
iyadevāstvato 'nyena kimuktenāpriyeṇa te // Bh_2.69

svavikramākrāntabhuvaś citraṃ yanna tavoddhatiḥ 
ko vā heturalaṃ sindhor vikārakaraṇaṃ prati // Bh_2.70

upanyasanamanyasya yadarthasyoditādṛte 
jñeyaḥ so 'rthāntaranyāsaḥ pūrvārthānugato yathā // Bh_2.71

parānīkāni bhīmāni vivikṣorna tava vyathā 
sādhu vāsādhu vāgāmi puṃsāmātmaiva śaṃsati // Bh_2.72

hiśabdenāpi hetvarthaprathanāduktasiddhaye 
ayamarthāntaranyāsaḥ sutarāṃ vyajyate yathā // Bh_2.73

vahanti girayo meghān abhyupetān gurūnapi 
garīyāneva hi gurūn bibharti praṇayāgatān // Bh_2.74

upamānavato 'rthasya yadviśeṣanidarśanam 
vyatirekaṃ tamicchanti viśeṣāpādanādyathā // Bh_2.75

sitāsite pakṣmavatī netre te tāmrarājinī 
ekāntaśubhraśyāme tu puṇḍarīkāsitotpale // Bh_2.76

kriyāyāḥ pratiṣedhe yā tatphalasya vibhāvanā 
jñeyā vibhāvanaivāsau samādhau sulabhe sati // Bh_2.77

apītamattāḥ śikhino diśo 'nutkaṇṭhitākulāḥ 
nīpo 'viliptasurabhir abhraṣṭakaluṣaṃ jalam // Bh_2.78

yatrokte gamyate 'nyo 'rthas tatsamānaviśeṣaṇaḥ 
sā samāsoktiruddiṣṭā saṃkṣiptārthatayā yathā // Bh_2.79

skandhavānṛjuravyālaḥ sthiro 'nekamahāphalaḥ 
jātastarurayaṃ coccaiḥ pātitaśca nabhasvatā // Bh_2.80

nimittato vaco yattu lokātikrāntagocaram 
manyante 'tiśayoktiṃ tām alaṅkāratayā yathā // Bh_2.81

svapuṣpacchavihāriṇyā candrabhāsā tirohitāḥ 
anvamīyanta bhṛṅgālivācā saptacchadadrumāḥ // Bh_2.82

apāṃ yadi tvakchithilā cyutā syāt phaṇināmiva 
tadā śuklāṃśukāni syur aṅgeṣvambhasi yoṣitām // Bh_2.83

ityevamādiruditā guṇātiśayayogataḥ 
sarvaivātiśayoktistu tarkayettāṃ yathāgamam // Bh_2.84

saiṣa sarvaiva vakroktir anayārtho vibhāvyate 
yatno 'syāṃ kavinā kāryaḥ ko 'laṅkāro 'nayā vinā // Bh_2.85

hetuśca sūkṣmo leśo 'tha nālaṃkāratayā mataḥ 
samudāyābhidhānasya vakroktyanabhidhānataḥ // Bh_2.86

gato 'stamarko bhātīndur yānti vāsāya pakṣiṇaḥ 
ityevamādi kiṃ kāvyaṃ vārtāmenāṃ pracakṣate // Bh_2.87

yathāsaṃkhyamathotprekṣām alaṅkāradvayaṃ viduḥ 
saṃkhyānamiti medhāvinotprekṣābhihitā kvacit // Bh_2.88

bhūyasāmupadiṣṭānām arthānāmasadharmaṇām 
kramaśo yo 'nunirdeśo yathāsaṃkhyaṃ taducyate // Bh_2.89

padmendubhṛṅgamātaṅgapuṃskokilakalāpinaḥ 
vaktrakāntīkṣaṇagativāṇīvālaistvayā jitāḥ // Bh_2.90

avivakṣitasāmānyā kiṃciccopamayā saha 
atadguṇakriyāyogād utprekṣātiśayānvitā // Bh_2.91

kiṃśukavyapadeśena tarumāruhya sarvataḥ 
dagdhādagdhamaraṇyānyāḥ paśyatīva vibhāvasuḥ // Bh_2.92

svabhāvoktiralaṅkāra iti kecit pracakṣate 
arthasya tadavasthatvaṃ svabhāvo 'bhihito yathā // Bh_2.93

ākrośannāhvayannanyān ādhāvanmaṇḍalai rudan 
gā vārayati daṇḍena ḍimbhaḥ sasyāvatāraṇīḥ // Bh_2.94

samāsenoditamidaṃ dhīkhedāyaiva vistaraḥ 
asaṃgṛhītamapyanyad abhyūhyamanayā diśā // Bh_2.95

svayaṃ kṛtaireva nidarśanairiyaṃ mayā prakḷptā khalu vāgalaṅkṛtiḥ 
ataḥ paraṃ cāruranekadhāparo girāmalaṅkāravidhirvidhāsyate // Bh_2.96

iti bhāmahālaṅkāre dvitīyaḥ paricchedaḥ


tṛtīyaḥ paricchedaḥ

preyo rasavadūrjasvi paryāyoktaṃ samāhitam 
dviprakāramudāttaṃ ca bhedaiḥ śliṣṭamapi tribhiḥ // Bh_3.1

apahnutiṃ viśeṣoktaṃ virodhaṃ tulyayogitām 
aprastutapraśaṃsāṃ ca vyājastutinidarśane // Bh_3.2

upamārūpakaṃ cānyad upameyopamāmapi 
sahoktiparivṛttī ca sasaṃdehamananvayam // Bh_3.3

utprekṣāvayavaṃ cānye saṃsṛṣṭimapi cāpare 
bhāvikatvaṃ ca nijagur alaṃkāraṃ sumedhasaḥ // Bh_3.4

preyo gṛhāgataṃ kṛṣṇam avādīdviduro yathā 
adya yā mama govinda jātā tvayi gṛhāgate 
kālenaiṣā bhavet prītis tavaivāgamanāt punaḥ // Bh_3.5

rasavaddarśitaspaṣṭaśṛṅgārādirasaṃ yathā 
devī samāgamaddharma maskariṇyatirohitā // Bh_3.6

ūrjasvi karṇena yathā pārthāya punarāgataḥ 
dviḥ sandadhāti kiṃ karṇaḥ śalyetyahirapākṛtaḥ // Bh_3.7

paryāyoktaṃ yadanyena prakāreṇābhidhīyate 
uvāca ratnāharaṇe caidyaṃ śārṅgadhanuryathā // Bh_3.8

gṛheṣvadhvasu vā nānnaṃ bhuñjmahe yadadhītinaḥ 
na bhuñjate dvijāstacca rasadānanivṛttaye // Bh_3.9

samāhitaṃ rājamitre yathā kṣatriyayoṣitām 
rāmaprasattyai yāntīnāṃ puro 'dṛśyata nāradaḥ // Bh_3.10

udāttaṃ śaktimān rāmo guruvākyānurodhakaḥ 
vihāyopanataṃ rājyaṃ yathā vanamupāgatam // Bh_3.11

etadevāpare 'nyena vyākhyānenānyathā viduḥ 
nānāratnādiyuktaṃ yat tatkilodāttamucyate // Bh_3.12

cāṇakyo naktamupayānn andakrīḍāgṛhaṃ yathā 
śaśikāntopalacchannaṃ viveda payasāṃ kaṇaiḥ // Bh_3.13

upamānena yattattvam upameyasya sādhyate 
guṇakriyābhyāṃ nāmnā ca śliṣṭaṃ tadabhidhīyate // Bh_3.14

lakṣaṇaṃ rūpake 'pīdaṃ lakṣyate kāmamatra tu 
iṣṭaḥ prayogo yugapad upamānopameyayoḥ // Bh_3.15

śīkarāmbhomadasṛjas tuṅgā jaladadantinaḥ 
ityatra meghakariṇāṃ nirdeśaḥ kriyate samam // Bh_3.16

śleṣādevārthavacasor asya ca kriyate bhidā 
tatsahoktyupamāhetunirdeśāttrividhaṃ yathā // Bh_3.17

chāyāvanto gatavyālāḥ svārohāḥ phaladāyinaḥ 
mārgadrumā mahāntaśca pareṣāmeva bhūtaye // Bh_3.18

unnatā lokadayitā mahāntaḥ prājyavarṣiṇaḥ 
śamayanti kṣitestāpaṃ surājāno ghanā iva // Bh_3.19

ratnavattvādagādhatvāt svamaryādāvilaṅghanāt 
bahusattvāśrayatvācca sadṛśastvamudanvatā // Bh_3.20

apahnutirabhīṣṭā ca kiṃcidantargatopamā 
bhūtārthāpahnavādasyāḥ kriyate cābhidhā yathā // Bh_3.21

neyaṃ virauti bhṛṅgālī madena mukharā muhuḥ 
ayamākṛṣyamāṇasya kandarpadhanuṣo dhvaniḥ // Bh_3.22

ekadeśasya vigame yā guṇāntarasaṃsthitiḥ 
viśeṣaprathanāyāsau viśeṣoktirmatā yathā // Bh_3.23

sa ekastrīṇi jayati jaganti kusumāyudhaḥ 
haratāpi tanuṃ yasya śambhunā na hṛtaṃ balam // Bh_3.24

guṇasya vā kriyāyā vā viruddhānyakriyābhidhā 
yā viśeṣābhidhānāya virodhaṃ taṃ vidurbudhāḥ // Bh_3.25

upāntarūḍhopavanacchāyāśītāpi dhūrasau 
vidūradeśānapi vaḥ santāpayati vidviṣaḥ // Bh_3.26

nyūnasyāpi viśiṣṭena guṇasāmyavivakṣayā 
tulyakāryakriyāyogād ityuktā tulyayogitā // Bh_3.27

śeṣo himagiristvaṃ ca mahānto guravaḥ sthirāḥ 
yadalaṅghitamaryādāś calantīṃ bibhṛtha kṣitim // Bh_3.28

adhikārādapetasya vastuno 'nyasya yā stutiḥ 
aprastutapraśaṃseti sā caivaṃ kathyate yathā // Bh_3.29

prīṇitapraṇayi svādu kāle pariṇataṃ bahu 
vinā puruṣakāreṇa phalaṃ paśyata śākhinām // Bh_3.30

dūrādhikaguṇastotravyapadeśena tulyatām 
kiṃcidvidhitsoryā nindā vyājastutirasau yathā // Bh_3.31

rāmaḥ saptābhinat sālān giriṃ krauñcaṃ bhṛgūttamaḥ 
śatāṃśenāpi bhavatā kiṃ tayoḥ sadṛśaṃ kṛtam // Bh_3.32

kriyayaiva viśiṣṭasya tadarthasyopadarśanāt 
jñeyā nidarśanā nāma yathevavatibhirvinā // Bh_3.33

ayaṃ mandadyutirbhāsvān astaṃ prati yiyāsati 
udayaḥ patanāyeti śrīmato bodhayannarān // Bh_3.34

upamānena tadbhāvam upameyasya sādhayan 
yāṃ vadatyupamāmetad upamārūpakaṃ yathā // Bh_3.35

samagragaganāyāmamānadaṇḍo rathāṅginaḥ 
pādo jayati siddhastrīmukhendunavadarpaṇaḥ // Bh_3.36

upamānopameyatvaṃ yatra paryāyato bhavet 
upameyopamāṃ nāma bruvate tāṃ yathoditam // Bh_3.37

sugandhi nayanānandi madirāmadapāṭalam 
ambhojamiva vaktraṃ te tvadāsyamiva paṅkajam // Bh_3.38

tulyakāle kriye yatra vastudvayasamāśraye 
padenaikena kathyate sahoktiḥ sā matā yathā // Bh_3.39

himapātāviladiśo gāḍhāliṅganahetavaḥ 
vṛddhimāyānti yāminyaḥ kāmināṃ prītibhiḥ saha // Bh_3.40

viśiṣṭasya yadādānam anyāpohena vastunaḥ 
arthāntaranyāsavatī parivṛttirasau yathā // Bh_3.41

pradāya vittamarthibhyaḥ sa yaśodhanamāadita 
satāṃ viśvajanīnānām idamaskhalitaṃ vratam // Bh_3.42

upamānena tattvaṃ ca bhedaṃ ca vadataḥ punaḥ 
sasandehaṃ vacaḥ stutyai sasandehaṃ viduryathā // Bh_3.43

kimayaṃ śaśī na sa divā virājate kusumāyudho na dhanurasya kausumam 
iti vismayādvimṛśato 'pi me matis tvayi vīkṣate na labhate 'rthaniścayam // Bh_3.44

yatra tenaiva tasya syād upamānopameyatā 
asādṛśyavivakṣātas tamityāhurananvayam // Bh_3.45

tāmbūlarāgavalayaṃ sphuraddaśanadīdhiti 
indīvarābhanayanaṃ taveva vadanaṃ tava // Bh_3.46

śliṣṭasyārthena saṃyuktaḥ kiṃcidutprekṣayānvitaḥ 
rūpakārthena ca punar utprekṣāvayavo yathā // Bh_3.47

tulyodayāvasānatvād gate 'staṃ prati bhāsvati 
vāsāya vāsaraḥ klānto viśatīva tamogṛham // Bh_3.48

varā vibhūṣā saṃsṛṣṭir bahvalaṅkārayogataḥ 
racitā ratnamāleva sā caivamuditā yathā // Bh_3.49

gāmbhīryalāvaṇyavator yuvayoḥ prājyaratnayoḥ 
sukhasevyo janānāṃ tvaṃ duṣṭagrāho 'mbhasāṃ patiḥ // Bh_3.50

analaṅkṛtakāntaṃ te vadanaṃ vanajadyuti 
niśākṛtaḥ prakṛtyaiva cāroḥ kā vāstyalaṅkṛtiḥ // Bh_3.51

anyeṣāmapi kartavyā saṃsṛṣṭiranayā diśā 
kiyadudghaṭṭitajñebhyaḥ śakyaṃ kathayituṃ mayā // Bh_3.52

bhāvikatvamiti prāhuḥ prabandhaviṣayaṃ guṇam 
pratyakṣā iva dṛśyante yatrārthā bhūtabhāvinaḥ // Bh_3.53

citrodāttādbhutārthatvaṃ kathāyāḥ svabhinītatā 
śabdānākulatā ceti tasya hetūn pracakṣate // Bh_3.54

āśīrapi ca keṣāṃcid alaṅkāratayā matā 
sauhṛdayyāvirodhoktau prayogo 'syāśca tadyathā // Bh_3.55

asmiñ jahīhi suhṛdi praṇayābhyasūyām āśliṣya gāḍhamamumānatamādareṇa 
vindhyaṃ mahāniva ghanaḥ samaye 'bhivarṣann ānandajairnayanavāribhirukṣatu tvām // Bh_3.56

madāndhamātaṅgavibhinnasālā hatapravīrā drutabhītapaurāḥ 
tvattejasā dagdhasamastaśobhā dviṣāṃ puraḥ paśyatu rājalokaḥ // Bh_3.57

girāmalaṅkāravidhiḥ savistaraḥ svayaṃ viniścitya dhiyā mayoditaḥ 
anena vāgarthavidāmalaṅkṛtā vibhāti nārīva vidagdhamaṇḍanā // Bh_3.58

iti bhāmahālaṅkāre tṛtīyaḥ paricchedaḥ


caturthaḥ paricchedaḥ

apārthaṃ vyarthamekārthaṃ sasaṃśayamapakramam 
śabdahīnaṃ yatibhraṣṭaṃ bhinnavṛttaṃ visandhi ca // Bh_4.1

deśakālakalālokanyāyāgamavirodhi ca 
pratijñāhetudṛṣṭāntahīnaṃ duṣṭaṃ ca neṣyate // Bh_4.2

apārthamityapetārthaṃ sa cārthaḥ padavākyayoḥ 
arthavān varṇasaṃghātaḥ suptiṅantaṃ padaṃ punaḥ // Bh_4.3

padānāmeva saṃghātaḥ sāpekṣāṇāṃ parasparam 
nirākāṅkṣaṃ ca tadvākyam ekavastunibandhanam // Bh_4.4

kramavṛttiṣu varṇeṣu saṃghātādi na yujyate 
buddhau tu sambhavatyetad anyatve 'pi pratikṣaṇam // Bh_4.5

dhīrantyaśabdaviṣayā vṛttavarṇāhitasmṛtiḥ 
vākyamityāhurapare na śabdāḥ kṣaṇanaśvarāḥ // Bh_4.6

atrāpi bahu vaktavyaṃ jāyate tattu noditam 
gurubhiḥ kiṃ vivādena yathāprakṛtamucyate // Bh_4.7

samudāyārthaśūnyaṃ yat tadapārthakamiṣyate 
dāḍimāni daśāpūpāḥ ṣaḍityādi yathoditam // Bh_4.8

viruddhārthaṃ mataṃ vyarthaṃ viruddhaṃ tūpadiśyate 
pūrvāparārthavyāghātāt viparyayakaraṃ yathā // Bh_4.9

sakhi mānaṃ priye dhehi laghutāmasya mā gamaḥ 
bhartuśchandānuvarttinyaḥ prema ghnanti na hi striyaḥ // Bh_4.10

upāsitagurutvāttvaṃ vijitendrayaśatruṣu 
śreyaso vinayādhānam adhunātiṣṭha kevalam // Bh_4.11

yadabhinnārthamanyonyaṃ tadekārthaṃ pracakṣate 
punaruktamidaṃ prāhur anye śabdārthabhedataḥ // Bh_4.12

na śabdapunaruktaṃ tu sthaulyādatropavarṇyate 
kathamākṣiptacittaḥ sann uktamevābhidhāsyate // Bh_4.13

bhayaśokābhyasūyāsu harṣavismayayorapi 
yathāha gaccha gaccheti punaruktaṃ na tadviduḥ // Bh_4.14

atrārthapunaruktaṃ yat tadevaikārthamiṣyate 
uktasya punarākhyāne kāryāsambhavato yathā // Bh_4.15

tāmutkamanasaṃ nūnaṃ karoti dhvanirambhasām 
saudheṣu ghanamuktānāṃ praṇālīmukhapātinām // Bh_4.16

śruteḥ sāmānyadharmāṇāṃ viśeṣasyānudāhṛteḥ 
apratiṣṭhaṃ yadatreti tajjñānaṃ saṃśayaṃ viduḥ // Bh_4.17

sasaṃśayamiti prāhus tatastajjananaṃ vacaḥ 
iṣṭaṃ niścitaye vākyaṃ na dolāyeta tadyathā // Bh_4.18

vyālavanto durārohā ratnavantaḥ phalānvitāḥ 
viṣamā bhūbhṛtastebhyo bhayamāśu pramādinām // Bh_4.19

yathopadeśaṃ kramaśo nirdeśo 'tra kramo mataḥ 
tadapetaṃ viparyāsād ityākhyātamapakramam // Bh_4.20

vidadhānau kirīṭendū śyāmābhrahimasacchavī 
rathāṅgaśūle bibhrāṇau pātāṃ vaḥ śambhuśārṅgiṇau // Bh_4.21

sūtrakṛtpādakāreṣṭaprayogādyo 'nyathā bhavet 
tamāptaśrāvakāsiddheḥ śabdahīnaṃ viduryathā // Bh_4.22

sphurattaḍidvalayino vitatāmbhogarīyasaḥ 
tejastirayataḥ sauraṃ ghanān paśya divo 'bhitaḥ // Bh_4.23

yatiśchando 'dhirūḍhānāṃ śabdānāṃ yā vicāraṇā 
tadapetaṃ yatibhraṣṭam iti nirdiśyate yathā // Bh_4.24

vidyutvantastamālāsitavapuṣa ime vārivāhā dhvananti // Bh_4.25*

gurorlaghośca varṇasya yo 'sthāne racanāvidhiḥ 
tannyūnādhikatā vāpi bhinnavṛttamidaṃ yathā // Bh_4.25

bhramati bhramaramālā kānaneṣūnmadāsau /
virahitaramaṇīko 'rhasyadya gantum // Bh_4.26

kānte induśiroratne ādadhāne udaṃśunī 
pātāṃ vaḥ śambhuśarvāṇyāv iti prāhurvisandhyadaḥ // Bh_4.27

yā deśe dravyasambhūtir api vā nopadiśyate 
tattadvirodhi vijñeyaṃ svabhāvāttadyathocyate // Bh_4.28

malaye kandaropāntarūḍhakālāgurudrume 
sugandhikusumānamrā rājante devadāravaḥ // Bh_4.29

ṣaṇṇāmṛtūnāṃ bhedena kālaḥ ṣoḍheva bhidyate 
tadvirodhakṛdityāhur viparyāsādidaṃ yathā // Bh_4.30

udūḍhaśiśirāsārān prāvṛṣeṇyān nabhasvataḥ 
phullāḥ surabhayantīme cūtāḥ kānanaśobhinaḥ // Bh_4.31

kalā saṅkalanā prajñā śilpānyasyāśca gocaraḥ 
viparyastaṃ tathaivāhus tadvirodhakaraṃ yathā // Bh_4.32

ṛṣabhātpañcamastasmāt saṣaḍjaṃ dhaivataṃ smṛtam 
ayaṃ hi madhyamagrāmo madhyame pīḍitarṣabhaḥ // Bh_4.33

iti sādhāritaṃ mohād anyathaivāvagacchati 
anyasvapi kalāsvevam abhidheyā virodhitā // Bh_4.34

sthāsnujaṅgamabhedena lokaṃ tattvavido viduḥ 
sa ca tadvyavahāro 'tra tadvirodhakaraṃ yathā // Bh_4.35

teṣāṃ kaṭataṭabhraṣṭair gajānāṃ madabindubhiḥ 
prāvartata nadī ghorā hastyaśvarathavāhinī // Bh_4.36

dhāvatāṃ sainyavāhānāṃ phenavāri mukhāccyutam 
cakāra jānudadhnāpān pratidiṅmukhamadhvanaḥ // Bh_4.37

nyāyaḥ śāstraṃ trivargoktir daṇḍanītiṃ ca tāṃ viduḥ 
ato nyāyavirodhīṣṭam apetaṃ yattayā yathā // Bh_4.38

vijigīṣumupanyasya vatseśaṃ vṛddhadarśanam 
tasyaiva kṛtinaḥ paścād abhyadhāccāraśūnyatām // Bh_4.39

antaryodhaśatākīrṇaṃ sālaṅkāyananetṛkam 
tathāvidhaṃ gajacchadma nājñāsītsa svabhūgatam // Bh_4.40

yadi vopekṣitaṃ tasya sacivaiḥ svārthasiddhaye 
aho nu mandimā teṣāṃ bhaktirvā nāsti bhartari // Bh_4.41

śarā dṛḍhadhanurmuktā manyumadbhirarātibhiḥ 
marmāṇi parihṛtyāsya patiṣyantīti kānumā // Bh_4.42

hato 'nena mama bhrātā mama putraḥ pitā mama 
mātulo bhāgineyaśca ruṣā saṃrabdhacetasaḥ // Bh_4.43

asyanto vividhānyājāv āyudhānyaparādhinam 
ekākinamaraṇyānyāṃ na hanyurbahavaḥ katham // Bh_4.44

namo 'stu tebhyo vidvadbhyo ye 'bhiprāyaṃ kaverimam 
śāstralokāvapāsyaivaṃ nayanti nayavedinaḥ // Bh_4.45

sacetaso vanebhasya carmaṇā nirmitasya ca 
viśeṣaṃ veda bālo 'pi kaṣṭaṃ kiṃ nu kathaṃ nu tat // Bh_4.46

āgamo dharmaśāstrāṇi lokasīmā ca tatkṛtā 
tadvirodhi tadācāravyatikramaṇato yathā // Bh_4.47

bhūbhṛtāṃ pītasomānāṃ nyāyye vartmani tiṣṭhatām 
alaṃkariṣṇunā vaṃśaṃ gurau sati jigīṣuṇā // Bh_4.48

abhāryoḍhena saṃskāram antareṇa dvijanmanā 
naravāhanadattena veśyāvān niśi pīḍitaḥ // Bh_4.49

na dūṣaṇāyāmudāhṛto vidhir na cābhimānena kimu pratītaye 
kṛtātmanāṃ tattvadṛśāṃ ca mādṛśo jano 'bhisandhiṃ ka ivāvabhotsyate // Bh_4.50

iti bhāmahālaṅkāre caturthaḥ paricchedaḥ


pañcamaḥ paricchedaḥ

atha pratijñāhetvādihīnaṃ duṣṭaṃ ca varṇyate 
samāsena yathānyāyaṃ tanmātrārthapratītaye // Bh_5.1

prāyeṇa durbodhatayā śāstrād bibhatyamedhasaḥ 
tadupacchandanāyaiṣa hetunyāyalavoccayaḥ // Bh_5.2

svādukāvyarasonmiśraṃ śāstramapyupayuñjate 
prathamālīḍhamadhavaḥ pibanti kaṭu bheṣajam // Bh_5.3

na sa śabdo na tadvācyaṃ na sa nyāyo na sā kalā 
jāyate yanna kāvyāṅgam aho bhāro mahān kaveḥ // Bh_5.4

sattvādayaḥ pramāṇābhyāṃ pratyakṣamanumā ca te 
asādhāraṇasāmānyaviṣayatvaṃ tayoḥ kila // Bh_5.5

pratyakṣaṃ kalpanāpoḍhaṃ tato 'rthāditi kecana 
kalpanāṃ nāmajātyādiyojanāṃ pratijānate // Bh_5.6

samāropaḥ kilaitāvān sadarthālambanaṃ ca tat 
jātyādyapohe vṛttiḥ kva kva viśeṣaḥ kutaśca saḥ // Bh_5.7

tadapoheṣu ca tathā siddhā sā buddhigocarā 
avastukaṃ cedvitathaṃ pratyakṣaṃ tattvavṛtti hi // Bh_5.8

grāhyagrāhakabhedena vijñānāṃśo mato yadi 
vijñānamātrasādṛśyād viśeṣo 'sya vikalpanā // Bh_5.9

arthādeveti rūpādes tata eveti nānyataḥ 
anyathā ghaṭavijñānam anyena vyapadiśyate // Bh_5.10

trirūpālliṅgato jñānam anumānaṃ ca kecana 
tadvido nāntarīyārthadarśanaṃ cāpare viduḥ // Bh_5.11

vivādāspadadharmeṇa dharmī kṛtaviśeṣaṇaḥ 
pakṣastasya ca nirdeśaḥ pratijñetyabhidhīyate // Bh_5.12

tadarthahetusiddhāntasarvāgamavirodhinī 
prasiddhadharmā pratyakṣabādhinī ceti duṣyati // Bh_5.13

tayaiva hi tadarthasya virodhakaraṇaṃ yathā 
yatirmama pitā bālyāt sūnuryasyāhamaurasaḥ // Bh_5.14

astyātmā prakṛtirveti jñeyā hetvapavādinī 
dharmiṇo 'syāprasiddhatvāt taddharmo 'pi na setsyati // Bh_5.15

śāśvato 'śāśvato veti prasiddhe dharmiṇi dhvanau 
jāyate bhedaviṣayo vivādo vādinormithaḥ // Bh_5.16

svasiddhāntavirodhitvād vijñeyā tadvirodhinī 
kaṇabhakṣo yathā śabdam ācakṣītāvinaśvaram // Bh_5.17

sarvaśāstraviruddhatvāt sarvāgamavirodhinī 
yathā śucistanustrīṇi pramāṇāni na santi vā // Bh_5.18

ākumāramasandigdhadharmāhitaviśeṣaṇā 
prasiddhadharmeti matā śrotragrāhyo dhvaniryathā // Bh_5.19

pratyakṣabādhinī tena pramāṇenaiva bādhyate 
yathā śīto 'nalo nāsti rūpamuṣṇaḥ kṣapākaraḥ // Bh_5.20

san dvayoḥ sadṛśe siddho vyāvṛttastadvipakṣataḥ 
hetustrilakṣaṇo jñeyo hetvābhāso viparyayāt // Bh_5.21

san dvayoriti yaḥ siddhaḥ svapakṣaparapakṣayoḥ 
abhinnalakṣaṇaḥ pakṣaḥ phalabhedādayaṃ dvidhā // Bh_5.22

parapakṣānupādāne tadvṛtteścānudāhṛtau 
kathamanyatarāsiddhahetvābhāsavyavasthitiḥ // Bh_5.23

sādhyadharmānugamataḥ sadṛśastatra yaśca san 
anyo 'pyasāveka iva sāmānyādupacaryate // Bh_5.24

vipakṣastadvisadṛśo vyāvṛttastatra yo hyasan 
iti dvayaikānugativyāvṛttī lakṣmasādhutā // Bh_5.25

sādhyasādhanadharmābhyāṃ siddho dṛṣṭānta ucyate 
tadviparyayato vāpi tadābhastadavṛttitaḥ // Bh_5.26

sādhyena liṅgānugatis tadabhāve ca nāstitā 
khyāpyate yena dṛṣṭāntaḥ sa kilānyairdvidhocyate // Bh_5.27

dūṣaṇaṃ nyūnatādyuktir nyūnaṃ hetvādinātha vā 
tanmūlatvātkathāyāśca nyūnaṃ neṣṭaṃ pratijñayā // Bh_5.28

jātayo dūṣaṇābhāsās tāḥ sādharmyasamādayaḥ 
tāsāṃ prapañco bahudhā bhūyastvādiha noditaḥ // Bh_5.29

aparaṃ vakṣyate nyāyalakṣaṇaṃ kāvyasaṃśrayam 
idaṃ tu śāstragarbheṣu kāvyeṣvabhihitaṃ yathā // Bh_5.30

atha nityāvinābhāvi dṛṣṭaṃ jagati kāraṇam 
kāraṇaṃ cenna tannityaṃ nityaṃ cetkāraṇaṃ na tat // Bh_5.31

lakṣma prayogadoṣāṇāṃ bhedenānena vartmanā 
sandhādisādhanāsiddhyai śāstreṣūditamanyathā // Bh_5.32

tajjñaiḥ kāvyaprayogeṣu tatprāduṣkṛtamanyathā 
tatra lokāśrayaṃ kāvyam āgamāstattvadarśinaḥ // Bh_5.33

asisaṃkāśamākāśaṃ śabdo dūrānupātyayam 
sadaiva vāri sindhūnām aho sthemā mahārciṣaḥ // Bh_5.34

rūpādīnāṃ yathā dravyam āśrayo naśyatīti ca 
iṣṭakāryābhyupagamaṃ pratijñāṃ pratijānate // Bh_5.35

dharmārthakāmakopānāṃ saṃśrayāt sā caturvidhā 
jarāmeṣa bibharmīti pratijñāya pituryathā 
tathaiva puruṇābhāri sā syāddharmanibandhanī // Bh_5.36

upalapsye svayaṃ sītām iti bhartṛnideśataḥ 
hanumatā pratijñāya sā jñātetyarthasaṃśrayā // Bh_5.37

āhariṣyāmyamūmadya mahāsenātmajāmiti 
kṛtvā pratijñāṃ vatsena hṛteti madanāśrayā // Bh_5.38

bhrāturbhrātṛvyamunmathya pāsyāmyasyāsṛgāhave 
pratijñāya yathā bhīmas taccakārāvaśo ruṣā // Bh_5.39

kāryo 'nyatra pratijñāyāḥ prayogo na kathaṃ cana 
parityāgaśca kartavyo nāsāṃ catasṛṇāmapi // Bh_5.40

prāyopaveśāya yathā pratijñāya suyodhanaḥ 
rājyāya punaruttasthāv iti dharmavirodhinī // Bh_5.41

āhūto na nivarte 'haṃ dyūtāyeti yudhiṣṭhiraḥ 
kṛtvā sandhāṃ śakuninā didevetyarthabādhinī // Bh_5.42

adyārabhya nivatsyāmi munivadvacanāditi 
pituḥ priyāya yāṃ bhīṣmaś cakre sā kāmabādhinī // Bh_5.43

atyājayadyathā rāmaḥ sarvakṣatravadhāśrayām 
jāmadagnyaṃ yudhā jitvā sā jñeyā kopabādhinī // Bh_5.44

athābhyupagamaprāptiḥ sandhābhyupagamādvinā 
anuktamapi yatrārthād abhyupaiti yathocyate // Bh_5.45

kimindriyadviṣā jñeyaṃ ko nirākriyate 'ribhiḥ 
ko vā gatvaramarthibhyo na yacchati dhanaṃ laghu // Bh_5.46

kimityayaṃ tu yaḥ kṣepaḥ saukaryaṃ darśayatyasau 
hetustrilakṣmaiva mataḥ kāvyeṣvapi sumedhasām // Bh_5.47

anvayavyatirekau hi kevalāvarthasiddhaye 
yathābhito vanābhogam etadasti mahat saraḥ 
kūjanātkurarīṇāṃ ca kamalānāṃ ca saurabhāt // Bh_5.48

anyadharmo 'pi tatsiddhiṃ sambandhena karotyayam 
dhūmādabhraṃkaṣātsāgneḥ pradeśasyānumāmiva // Bh_5.49

apṛthakkṛtasādhyo 'pi hetuścātra pratīyate 
anvayavyatirekābhyāṃ vinaivārthagatiryathā // Bh_5.50

dīpradīpā niśā jajñe vyapavṛttadivākarā 
hetuḥ pradīpradīpatvam apavṛttau raveriha // Bh_5.51

tasyāpi sudhiyāmiṣṭā doṣāḥ prāguditāstrayaḥ 
ajñānasaṃśayajñānaviparyayakṛto yathā // Bh_5.52

kāśā haranti hṛdayam amī kusumasaurabhāt 
apāmabhyarṇavartitvād ete jñeyāḥ śarārayaḥ // Bh_5.53

asau śuklāntanetratvāc cakora iti gṛhyatām 
tulyajātāvadṛṣṭatvāt sādhayatacakoratām // Bh_5.54

uktasyārthasya dṛṣṭāntaḥ pratibimbanidarśanam 
nanūpamānumaivāstu na hetvanabhidhānataḥ // Bh_5.55

sādhyasādhanayoruktir uktādanyatra neṣyate 
mukhaṃ padmamivetyatra kiṃ sādhyaṃ kiṃ ca sādhanam // Bh_5.56

iti prayogasya yathā kalāvapi bhavāniha 
śreyān vṛddhānuśiṣṭatvāt pūrve kṛtayuge yathā // Bh_5.57

yatra dṛṣṭāntamātreṇa vyajyete sādhyasādhane 
tamāhuḥ śuddhadṛṣṭāntaṃ tanmātrāviṣkṛteryathā // Bh_5.58

bharatastvaṃ dilīpastvaṃ tvamevailaḥ purūravāḥ 
tvameva vīra pradyumnas tvameva naravāhanaḥ // Bh_5.59

kathamekapadenaiva vyajerannasya te guṇāḥ 
iti prayuñjate santaḥ kecidvistarabhīravaḥ // Bh_5.60

padamekaṃ varaṃ sādhu nārvācīnanibandhanam 
vaiparītyādviparyāsaṃ kīrterapi karoti tat // Bh_5.61

ahṛdyamasunirbhedaṃ rasavattve 'pyapeśalam 
kāvyaṃ kapitthamāmaṃ yat keṣāṃcittādṛśaṃ yathā // Bh_5.62

prajājanaśreṣṭhavariṣṭhabhūbhṛcchirorcitāṃghreḥ pṛthukīrtidhiṣṇya 
ahighnapadmasya jalāridhāmnas tavaiva nānyasya sutasya vṛttam // Bh_5.63

aṃśumadbhiśca maṇibhiḥ phalanimnaiśca śākhibhiḥ 
phullaiśca kusumairanye vāco 'laṃkurvate yathā // Bh_5.64

śubhamarakatapadmarāgacitre saphalasapallavabhūricāruvṛkṣe 
bahukusumavibhūṣite sa tasthau suramunisiddhayute sumerupṛṣṭhe // Bh_5.65

tadebhiraṅgairbhūṣyante bhūṣaṇopavanasrajaḥ 
vācāṃ vakrārthaśabdoktir alaṃkārāya kalpate // Bh_5.66

viruddhapadamasvarthaṃ bahupūraṇamākulam 
kurvanti kāvyamapare vyāyatābhīpsayā yathā // Bh_5.67

elātakkolanāgasphuṭabakulalatācandanaspandanāḍhyo muktākarpūracakrāgarukamanaśilāsthāsakavyāptatīraḥ 
śaṅkhavrātākulo 'ntastimimakarakulākīrṇavīcīpratāno dadhre yasyāmburāśiḥ śaśikumudasudhākṣīraśuddhāṃ sukīrtim // Bh_5.68

iti nigaditāstāstā vācāmalaṅkṛtayo mayā bahuvidhakṛtīrdṛṣṭvānyeṣāṃ svayaṃ paritarkya ca 
prathitavacasaḥ santo 'bhijñāḥ pramāṇamihāpare gurutaradhiyāmasvārādhaṃ mano 'kṛtabuddhibhiḥ // Bh_5.69

iti bhāmahālaṃkāre pañcamaḥ paricchedaḥ


ṣaṣṭhaḥ paricchedaḥ

sūtrāmbhasaṃ padāvartaṃ pārāyaṇarasātalam 
dhātūṇādigaṇagrāhaṃ dhyānagrahabṛhatplavam // Bh_6.1

dhīrairālokitaprāntam amedhobhirasūyitam 
sadopabhuktaṃ sarvābhir anyavidyākareṇubhiḥ // Bh_6.2

nāpārayitvā durgādham amuṃ vyākaraṇārṇavam 
śabdaratnaṃ svayaṃgamyam alaṃ kartumayaṃ janam // Bh_6.3

tasya cādhigame yatnaḥ kāryaṃ kāvyaṃ vidhitsatā 
parapratyayato yattu kriyate tena kā ratiḥ // Bh_6.4

nānyapratyayaśabdā vāg āvibhāti mude satām 
pareṇa ghṛtamukteva sarasā kusumāvalī // Bh_6.5

mukhyastāvadayaṃ nyāyo yat svaśaktyā pravartate 
anyasārasvatā nāma santyanyoktānuvādinaḥ // Bh_6.6

pratītirartheṣu yatas taṃ śabdaṃ bruvate 'pare 
dhūmabhāsorapi prāptā śabdatāgnyanumāṃ prati // Bh_6.7

nanvakārādivarṇānāṃ samudāyo 'bhidheyavān 
arthapratītaye gītaḥ śabda ityabhidhīyate // Bh_6.8

pratyekamasamarthānāṃ samudāyo 'rthavān katham 
varṇānāṃ kramavṛttitvān nyāyā nāpi ca saṃhatiḥ // Bh_6.9

na cāpi samudāyibhyaḥ samudāyo 'tiricyate 
dārubhittibhuvo 'tītya kimanyatsadma kalpyate // Bh_6.10

tasmātkūṭastha ityeṣā śābdī vaḥ kalpanā vṛthā 
pratyakṣamanumānaṃ vā yatra tatparamārthataḥ // Bh_6.11

śapathairapi cādeyaṃ vaco na sphoṭavādinām 
namaḥkusumamastīti śraddadhyāt kaḥ sacetanaḥ // Bh_6.12

ityanta īdṛśā varṇā īdṛgarthābhidhāyinaḥ 
vyavahārāya lokasya prāgitthaṃ samayaḥ kṛtaḥ // Bh_6.13

sa kūṭastho 'napāyī ca nādādanyaśca kathyate 
mandāḥ sāṅketikānarthān manyante pāramārthikān // Bh_6.14

vinaśvaro 'stu nityo vā sambandho 'rthena vā satā 
namo 'stu tebhyo vidvadbhyaḥ pramāṇaṃ ye 'sya niścitau // Bh_6.15

anyāpohena śabdo 'rtham āhetyanye pracakṣate 
anyāpohaśca nāmānyapadārthāpākṛtiḥ kila // Bh_6.16

yadi gaurityayaṃ śabdaḥ kṛtārtho 'nyanirākṛtau 
janako gavi gobuddher mṛgyatāmaparo dhvaniḥ // Bh_6.17

arthajñānaphalāḥ śabdā na caikasya phaladvayam 
apavādavidhijñāne phale caikasya vaḥ katham // Bh_6.18

purā gauriti vijñānaṃ gośabdaśravaṇādbhavet 
yenāgopratiṣedhāya pravṛtto gauriti dhvaniḥ // Bh_6.19

varṇabhedādidaṃ bhinnaṃ varṇāḥ svāṃśavikalpataḥ 
ke śabdāḥ kiṃ ca tadvācyam ityaho vartma dustaram // Bh_6.20

dravyakriyājātiguṇabhedāt te ca caturvidhāḥ 
yadṛcchāśabdamapyanye ḍitthādiṃ pratijānate // Bh_6.21

nānābhāṣāviṣayiṇām aparyantārthavartinām 
iyattā kena vāmīṣāṃ viśeṣādavadhāryate // Bh_6.22

vakravācāṃ kavīnāṃ ye prayogaṃ prati sādhavaḥ 
prayoktuṃ ye na yuktāśca tadviveko 'yamucyate // Bh_6.23

nāprayuktaṃ prayuñjīta cetaḥsammohakāriṇam 
tulyārthatve 'pi hi brūyāt ko hantiṃ gativācinam // Bh_6.24

śrautrādiṃ na tu durbodhaṃ na duṣṭādimapeśalam 
grāmyaṃ na piṇḍīśūrādiṃ na ḍitthādimapārthakam // Bh_6.25

nāpratītānyathārthatvaṃ dhātvanekārthatāvaśāt 
na leśajñāpakākṛṣṭaṃ sa hanti dhyāti vā yathā // Bh_6.26

na śiṣṭairuktamityeva na tantrāntarasādhitam 
chandovaditi cotsargān na cāpi cchāndasaṃ vadet // Bh_6.27

kramāgataṃ śrutisukhaṃ śabdamarthyamudīrayet 
atiśete hyalaṃkāram anyaṃ vyañjanacārutā // Bh_6.28

siddho yaścopasaṃkhyānād iṣṭyā yaścopapāditaḥ 
tamādriyeta prāyeṇa na tu yogavibhāgajam // Bh_6.29

iyaṃ candramukhī kanyā prakṛtyaiva manoharā 
asyāṃ suvarṇālaṃkāraḥ puṣṇāti nitarāṃ śriyam // Bh_6.30

vṛddhipakṣaṃ prayuñjīta saṃkrame 'pi mṛjeryathā 
mārjantyadhararāgaṃ te patanto bāṣpabindavaḥ // Bh_6.31

sarūpaśeṣaṃ tu pumān striyā yatra ca śiṣyate 
yathāha varuṇāvindrau bhavau śarvau mṛḍāviti // Bh_6.32

yathā paṭayatītyādi ṇicprātipadikāttataḥ 
ṇāviṣṭhavaditīṣṭyā ca tathā kraśayatītyapi // Bh_6.33

prayuñjītāvyayībhāvam adantaṃ nāpyapañcamī 
tṛtīyāsaptamīpakṣe nālugviṣayamānayet // Bh_6.34

tiṣṭhadguprabhṛtau vācyau naktaṃdivasagocarau 
yathā vidvānadhīte 'sau tiṣṭhadgu ca vahadgu ca // Bh_6.35

śiṣṭaprayogamātreṇa nyāsakāramatena vā 
tṛcā samastaṣaṣṭhīkaṃ na kathaṃcidudāharet // Bh_6.36

sūtrajñāpakamātreṇa vṛtrahantā yathoditaḥ 
akena ca na kurvīta vṛttiṃ tadgamako yathā // Bh_6.37

pañcarājīti ca yathā prayuñjīta dviguṃ striyām 
napuṃsakaṃ tatpuruṣaṃ puruhūtasabhaṃ yathā // Bh_6.38

sarvebhyaśca bhṛśādibhyo vadelluptahalaṃ yathā 
priyonmanāyate sā te kiṃ śaṭhābhimanāyase // Bh_6.39

tṛtīyaikavacaḥ ṣaṣṭhyām āmantaṃ ca vadet kvipi 
yathoditaṃ balabhidā surucāṃ vidyutāmiva // Bh_6.40

asantamapi yadvākyaṃ tattathaiva prayojayet 
yathocyate 'mbhasā bhāsā yaśasāmambhasāmiti // Bh_6.41

puṃsi striyāṃ ca kvasvantam icchantyacchāndasaṃ kila 
upeyuṣāmapi divaṃ yathā na vyeti cārutā // Bh_6.42

ibhakumbhanibhe bālā dadhuṣī kañcukaṃ stane 
ratikhedapariśrāntā jahāra hṛdayaṃ nṛṇām // Bh_6.43

śabalādibhyo 'titarāṃ bhāti ṇijvihito yathā 
balākāḥ paśya suśreṇi ghanāñchabalayantyamūḥ // Bh_6.44

śiśirāsārakaṇikāsadṛśaḥ setugandhavāṭ 
tvāṃ vījayati suśreṇi ratikhedālasekṣaṇām // Bh_6.45

evaṃ ṇicaḥ prayogastu sarvatrālaṃkṛtiḥ parā 
liṅgatrayopapannaṃ ca tācchīlyaviṣayaṃ ṇinim // Bh_6.46

tasya hārī stanābhogo vadanaṃ hāri sundaram 
hāriṇī tanuratyantaṃ kiyanna harate manaḥ // Bh_6.47

tācchīlyādiṣu ceṣyante sarva eva tṛnādayaḥ 
viśeṣeṇa ca tatreṣṭā yuckurajvarajiṣṇucaḥ // Bh_6.48

ktinnantaṃ ca prayuñjīta saṃgatiḥ saṃhatiryathā 
śākārau jāguriṣṭau ca jāgaryā jāgarā yathā // Bh_6.49

upāsaneti ca yucaṃ nityamāseḥ prayojayet 
lyuṭaṃ ca kartṛviṣayaṃ devano ramaṇo yathā // Bh_6.50

aṇantādapi ṅībiṣṭo lakṣmīḥ paurandarī yathā 
añmahārajanāllākṣārocanābhyāṃ tathā ca ṭhak // Bh_6.51

ḍmatubiṣṭaṃ ca kumudād yatheyaṃ bhūḥ kumudvatī 
ṭhak cāpi tena jayatīty ākṣikaḥ śāstriko yathā // Bh_6.52

hitaprakaraṇe ṇaṃ ca sarvaśabdāt prayuñjate 
tataśchamiṣṭyā ca yathā sārvaḥ sarvīya ityapi // Bh_6.53

vadedimanijantaṃ ca paṭimā laghimā yathā 
viśeṣeṇeyasunniṣṭo jyāyānāpa kanīyasīm // Bh_6.54

dvayasajdaghnacāviṣṭau pramāṇaviṣayau yathā 
jānudaghnī sarinnārīnitambadvayasaṃ saraḥ // Bh_6.55

matupprakaraṇe jyotsnātamisrāśṛṅgiṇādayaḥ 
inacca phalabarhābhyāṃ phalino barhiṇo yathā // Bh_6.56

iniḥ prayuktaḥ prāyeṇa tathā ṭhaṃśca manīṣibhiḥ 
tatrāpi mekhālāmālāmāyānāṃ sutarāṃ matau // Bh_6.57

abhyastājjheradādeśe dadhatītyādayo 'pi ca 
roditi svapitītyādi saheṭā sārvadhātukam // Bh_6.58

abhyasteṣu prayoktavyam adantaṃ ghubhṛñoḥ śatuḥ 
asau dadhadalaṃkāraṃ srajaṃ bibhracca śobhate // Bh_6.59

[na tavargaṃ śakāreṇa kvacit saṃ]yoginaṃ vadet 
yathaitacchyāmamābhāti vanaṃ vanajalocane // Bh_6.60

naikatraikārabhūyastaṃ gato yāto hato yathā 
sāvarṇyavajjhayo hasya brūyānnānyatra paddhateḥ // Bh_6.61

sālāturīyamatametadanukrameṇa ko vakṣyatīti virato 'hamato vicārāt 
śabdārṇavasya yadi kaścidupaiti pāraṃ bhīmāmbhasaśca jaladheriti vismayo 'sau // Bh_6.62

vidyānāṃ satatamapāśrayo 'parāsāṃ tāsūktānna ca viruṇaddhi kāṃścidarthān 
śraddheyaṃ jagati mataṃ hi pāṇinīyaṃ mādhyasthyādbhavati na kasyacitpramāṇam // Bh_6.63

avalokya matāni satkavīnām avagamya svadhiyā ca kāvyalakṣma 
sujanāvamayāya bhāmahena grathitaṃ rakrilagomisūnunedam // Bh_6.64

iti śrībhāmahālaṅkāre ṣaṣṭhaḥ paricchedaḥ

ṣaṣṭyā śarīraṃ nirṇītaṃ śataṣaṣṭyā tvalaṅkṛtiḥ 
pañcāśatā doṣadṛṣṭiḥ saptatyā nyāyanirṇayaḥ // Bh_6.65

ṣaṣṭyā śabdasya śuddhiḥ syād ityevaṃ vastupañcakam 
uktaṃ ṣaḍbhiḥ paricchedair bhāmahena krameṇa vaḥ // Bh_6.66

        

Notes
Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License (https://creativecommons.org/licenses/by-nc-sa/4.0/)
Holder of rights
Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Citation Suggestion for this Object
TextGrid Repository (2022). 1_sanskr. tei. transformations. plaintext. sa_bhAmaha-kAvyAlaMkAra. GRETIL. Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen. https://hdl.handle.net/21.T11991/0000-001C-8FBA-0