Jñānayaśas: Jātakastava


# Header

  This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_jJAnayazas-jAtakastava.xml
  with a rudimentary header. For a more extensive header please refer to the source file.

## Data entry: Klaus Wille
## Contribution: Klaus Wille
## Date of this version: 2020-07-31

## Source: 
   - D. R. Shackleton Bailey: "Jātakastava of Jñānayaśas", in: Friedrich Weller: Asiatica: Festschrift Friedrich Weller, Leipzig 1954, pp. 22-29.

## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

## Licence:
   This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.
   Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

## Structure of references:
   A reference is assembled consisting of
   - a pragmatic abbreviation of the title: Jātakastava = Js,
   - the number of the  in arabic numerals,
   - the number of the verse in arabic numerals.

## Notes:
   This file has been created by mass conversion of GRETIL's Sanskrit corpus from jatkstau.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below:

   
	 Jnanayasas: Jatakastava
Based on the ed. by D. R. Shackleton Bailey: "Jātakastava of Jñānayaśas",
in: Friedrich Weller: Asiatica: Festschrift Friedrich Weller, Leipzig 1954, pp. 22-29.
Input by Klaus Wille
[GRETIL-Version vom 9.7.2015]
TEXT WITH PADA MARKERS
	


## Revisions:
   - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus


# Text

kvedaṃ dāśabalaṃ guṇair aśabalaṃ caryāvibhutvaṃ vibho janmasyandanikāvivartanajaḍaṃ cetaḥ kva cedaṃ mama 
yenāvandhyaphalodayās tvayi bhavanty abhyāhitāḥ pāṃsavas tena stutyanubandhinā mukharatām ālambate bhāratī // Js_1

cittālambanalaṅghinaḥ śamadṛśām āveṇikāḥ sadguṇā vācāṃ gocaratāṃ tu yānti kalayā sthūlā hi vo mādṛśām 
ratnāny ambunidher upāmbupulineṣv āvir bhavanty arthinām antarbhinnataraṅgadyotarucakajyotsnāni gṛhṇāti kaḥ // Js_2

yā vo bodhipathānuyānamahatām utsāhinī karmaṇām āsīl lokahitodaye jina kṛpāviṣyandinī santatiḥ 
sānekāpacitaḥ punāti bhagavan saṃkīrtyamānādhunā jñeyābhogavisāriṇo gatamalāḥ prāg eva bodhau guṇāḥ // Js_3

uddāmadviradasya rāgavaśino vṛttiṃ puronmādinīm ālokyāvyativartinā praṇihitā bodhau dhiyo yat tvayā 
vinyasyanta ivāmarās tvayi ciraṃ dharmābhiṣekaśriyaṃ tenākampitakeśarāntam asṛjan puṣpopahāraṃ divaḥ // Js_4

kṣudduḥkhaglapitodarīṃ giridarīrandhrāntarālasthitāṃ dṛṣtvā śāvakaghālanaikarabhasāṃ vyāghrīṃ dayāghrātadhīḥ 
yat tvaṃ valkalinīṃ jaṭājanavatīṃ mūrtiṃ samutsṛṣṭavāṃs trāṇaṃ tena bhavān bhavādrivivaravyāvartināṃ dehinām // Js_5

yat prāleyasitopalādribahalāṃ mātaṅgatāṃ bibhratā kāntārāntaravartināṃ tanubhṛtām ucchittaye vyāpadām 
śailendraṃ pṛthulopalaṃ calayatā muktas tvayātmā taṭān manye matsariṇāṃ nitāntamalinās tena kṣatā vṛttayaḥ // Js_6

yal lokāmbaracandracandravapuṣā candraprabhatve tvayā kalmāṣāntaśikhaṃ śikhāmaṇirucā dattaṃ dvijāyārthine 
nālāl lūnam ivāravindam asinā vyutkṛttamūlaṃ śiras tenaiṣāṃ jagatāṃ gato 'si gurutām usṇīṣavan mūrdhani // Js_7

bālān bālasarojakomalatanūn yat putrakān arthine paryastākṣacalacchikhaṇḍakabhṛto dārāṃs ca bhāvanugān 
prādās tvaṃ jina tena nūnam ahhavan mārāṅganānāṃ mukhaṃ saṃkocāñcitapakṣmalocanadalaṃ lajjālasāmantharam // Js_8

śayyāsvapnavicāriṇā vanabhuvāṃ bhūtvā purā pakṣiṇā bhinnāśeṣakale jagaty avikale jyāyaḥpathāśaṃsinā 
vistāraṃ gamitaṃ vrataṃ vratabhṛtāṃ yan nātha kāpiñjalaṃ tenājñānarujāṃ kirīṭakiraṇacchāyās padaṃ vo gatāḥ // Js_9

yat parṇāmbuphalāśinīṃ śaśatanuṃ tvaṃ nātha bibhrat purā tatkālātithaye kṛpāparicayād ātithyam āvedayan 
ārūḍhaḥ sphuṭavisphuliṅgam analaṃ tenādhunāpi kṣitāv indor maṇḍalalāñchanaṃ śaśamayaṃ yuṣmadyaśo laksyate // Js_10

yat kopāruṇadṛṣṭinā kalabhuvā kṛtvā bhruvor bhaṅginīṃ lekhām ullasitāsinā vidalitapratyaṅgam āśaṅkinā 
tvām āsīt kṣaṇam apy avikṣatadhiyaṃ tyaktukṣamā na kṣamā manye tena niraṅkuśāḥ smaraśarāḥ puṅkheṣu bhaṅgaṃ gatāḥ // Js_11

yad dveṣī kariṇā cirātatadhanur dantais tvayābhyarcitaḥ ṣaḍdantena satā sitonnatabṛhajjīmūtapuñjatviṣā 
kośākarṣaṇavāntabhūrirudhirakṣodāruṇais tena vaḥ pātāle 'pi bhujaṃgamaiḥ ślathaphaṇair adyāpi daṃṣtrārcyate // Js_12

saṃrambhāt phaṇināṃ phaṇāhaticalād bhīmormimālād apāṃ patyur yan makaracchaṭāvilulitāt paryastanaukā narāḥ 
premṇā kāyamahāplavena bhavatā tīrāntam āpāditās tatkarmātiśayena tena nikhilā lokāḥ kalatrīkrtāḥ // Js_13

śailān maṇḍalino vilaṅghya viṣayāṃs toyāvalīmekhalān yac cintāmaṇinā narendra badaradvīpāntarālodarāt 
labdhvā pūrṇaphalās tvayā praṇayinām āśāvabandhāḥ kṛtās tvattas tena samudbhavanti viduṣāṃ saddharmaratnāṅkurāḥ // Js_14

sāndrābhrāntavitānanīlavapuṣām ojomuṣāṃ rakṣasāṃ khaḍgotkṛttadalair vipāṭitaśirārandhrasravallohitaiḥ 
yan māṃsair akṛthāḥ kṣudhāvyupaśamaṃ svair avyapetoṣmabhir yogā janmarudho bhavodbhavatṛṣām ucchedinas tena vaḥ // Js_15

śyenottrāsaviśuṣkakampitagalasyotsaṅgasaṃsarpiṇo yan niḥsaṅgaratā śivāya śibinā rājñā satā pakṣiṇaḥ 
raktodgārakalaṅkitātulatulām āropitā te tanur māras tena dukūlapakṣmataralaṃ nītas tulālāghavam // Js_16

lakṣmīm apy avadhūya vāñchitaphalām ākhaṇḍam ādhvaṃsinīṃ yat tiryakpratisandhibandham adhamaṃ kṛtvā bhavāñ janmanām 
cakre marmabhidāṃ rujāṃ svapiśitaiḥ prābandhakīnāṃ śamaṃ tena kleśaviṣacchidāṃ tava dhiyāṃ avyāhatāḥ śaktayaḥ // Js_17

yat sandoham iva śriyāḥ phalam iva procchrāyi puṇyaujasāṃ digdhaṃ raktakaṇaiḥ sphuratkuvalayacchāyābhinīlāyitam 
utpāṭyākṣatalocanadvayam adād viprāya niścakṣuṣe tenāndhasya tamasvato 'sya jagatas tuṅgaikadīpo bhavān // Js_18

ity ātmārthanibandhinedam ṛṣivākyālaṃkṛtaṃ darśitaṃ leśasyāpi na kīrtanaṃ jina kṛtaṃ tvadvarṇarāśer mama 
tārābdhānavatāṃ jalaṃ jalapurām ākarṣatā vāridher velānteṣv iva rodhasāṃ jalalavacchedo hi saṃlakṣyate // Js_19

tvaccaryātiśayāṃśaleśaracanād yaḥ śreyasām udbhavaḥ sambhāro vipulaprasādavikasadbhaktyācitāṃśasya me 
tenātyantaparopakāranirataḥ svārthe 'pi mandādaro bhūyāt sarvavidāṃ parārthaviduṣāṃ yānaikatāno janaḥ // Js_20
 jātakastava ācāryajñānayaśasaḥ 
        

Notizen
Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License (https://creativecommons.org/licenses/by-nc-sa/4.0/)
Rechtsinhaber*in
Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Zitationsvorschlag für dieses Objekt
TextGrid Repository (2022). 1_sanskr. tei. transformations. plaintext. sa_jJAnayazas-jAtakastava. GRETIL. Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen. https://hdl.handle.net/21.T11991/0000-001C-8CC9-2