atha gauḍapādīya-kārikāḥ

(bahiṣ[S:]bahiḥ)prajño vibhur viśvo hy antaḥprajñas tu taijasaḥ
ghanaprajñas tathā prājña eka eva tridhā (smṛtaḥ [B:]sthitaḥ) //
Note:
(bahiṣ-[S:]bahiḥ-)prajño vibhur viśvo hy antaḥ-prajñas tu taijasaḥ
ghana-prajñas tathā prājña eka eva tridhā (smṛtaḥ [B:]sthitaḥ) //
dakṣiṇākṣimukhe viśvo manasy antas tu taijasaḥ
ākāśe ca hṛdi prājñas tridhā dehe vyavasthitaḥ //
Note:
dakṣiṇa-akṣi-mukhe viśvo manasy antas tu taijasaḥ
ākāśe ca hṛdi prājñas tridhā dehe vyavasthitaḥ //
viśvo hi sthūlabhuṅ nityaṃ taijasaḥ praviviktabhuk
ānandabhuk tathā prājñas tridhā bhogaṃ nibodhata //
Note:
viśvo hi sthūla-bhuṅ nityaṃ taijasaḥ pravivikta-bhuk
ānanda-bhuk tathā prājñas tridhā bhogaṃ nibodhata //
sthūlaṃ tarpayate viśvaṃ praviviktaṃ tu taijasam
ānandaś ca tathā prājñaṃ tridhā tṛptiṃ nibodhata //
Note:
sthūlaṃ tarpayate viśvaṃ praviviktaṃ tu taijasam
ānandaś ca tathā prājñaṃ tridhā tṛptiṃ nibodhata //
triṣu dhāmasu yad bhojyaṃ bhoktā yaś ca prakīrtitaḥ
vedaitad ubhayaṃ yas tu sa bhuñjāno na lipyate //
Note:
triṣu dhāmasu yad bhojyaṃ bhoktā yaś ca prakīrtitaḥ
veda etad ubhayaṃ yas tu sa bhuñjāno na lipyate //
prabhavaḥ sarva(bhāvānāṃ [B:]bhūtānāṃ) satām iti viniścayaḥ
sarvaṃ janayati prāṇaś cetoaṃśūn puruṣaḥ pṛthak //
Note:
prabhavaḥ sarva-(bhāvānāṃ [B:]bhūtānāṃ) satām iti viniścayaḥ
sarvaṃ janayati prāṇaś ceto-aṃśūn puruṣaḥ pṛthak //
vibhūtiṃ prasavaṃ tv anye manyante sṛṣṭicintakāḥ
svapnamāyā(sa[B:]sva)rūpeti sṛṣṭir anyair vikalpitā //
Note:
vibhūtiṃ prasavaṃ tv anye manyante sṛṣṭi-cintakāḥ
svapna-māyā-(sa-[B:]sva-)rūpa īti sṛṣṭir anyair vikalpitā //
icchāmātraṃ prabhoḥ sṛṣṭir iti sṛṣṭau viniścitāḥ
kālāt prasūtiṃ bhūtānāṃ manyante kālacintakāḥ //
Note:
icchā-mātraṃ prabhoḥ sṛṣṭir iti sṛṣṭau viniścitāḥ
kālāt prasūtiṃ bhūtānāṃ manyante kāla-cintakāḥ //
bhogārthaṃ sṛṣtir ity anye krīḍārtham iti cāpare
devasyaiṣa svabhāvo 'yam āptakāmasya kā spṛhā //
Note:
bhoga-arthaṃ sṛṣtir ity anye krīḍā-artham iti ca apare
devasya eṣa sva-bhāvo 'yam āpta-kāmasya kā spṛhā //
nivṛtteḥ sarvaduḥkhānām īśānaḥ prabhur avyayaḥ
advaitaḥ sarvabhāvānāṃ devas turyo vibhuḥ smṛtaḥ //
Note:
nivṛtteḥ sarva-duḥkhānām īśānaḥ prabhur a-vyayaḥ
a-dvaitaḥ sarva-bhāvānāṃ devas turyo vibhuḥ smṛtaḥ //
kāryakāraṇabaddhau tāv iṣyete viśvataijasau
prājñaḥ kāraṇabaddhas tu (dvau tau [B:]dve tu) turye na sidhyataḥ //
Note:
kārya-kāraṇa-baddhau tāv iṣyete viśva-taijasau
prājñaḥ kāraṇa-baddhas tu (dvau tau [B:]dve tu) turye na sidhyataḥ //
nātmānaṃ na (parāṃś [S:]paraṃ) caiva na satyaṃ nāpi cānṛtam
prājñaḥ kiṃcana saṃvetti (turyaṃ tat [B:]turīyaḥ) sarvadṛk sadā //
Note:
nā atmānaṃ na (parāṃś [S:]paraṃ) ca eva na satyaṃ na api ca an-ṛtam
prājñaḥ kiṃ-cana saṃvetti (turyaṃ tat [B:]turīyaḥ) sarva-dṛk sadā //
dvaitasyāgrahaṇaṃ tulyam ubhayoḥ prājñaturyayoḥ
bījanidrāyutaḥ prājñaḥ sā ca turye na vidyate //
Note:
dvaitasya a-grahaṇaṃ tulyam ubhayoḥ prājña-turyayoḥ
bīja-nidrā-āyutaḥ prājñaḥ sā ca turye na vidyate //
svapnanidrāyutāv ādyau prājñas tv asvapnanidrayā
na nidrāṃ naiva ca svapnaṃ turye paśyanti niścitāḥ //
Note:
svapna-nidrā-āyutāv ādyau prājñas tv a-svapna-nidrayā
na nidrāṃ na eva ca svapnaṃ turye paśyanti niścitāḥ //
anyathā gṛhṇataḥ svapno nidrā tattvam ajānataḥ
viparyāse tayoḥ kṣīṇe turīyaṃ padam aśnute //
Note:
anyathā gṛhṇataḥ svapno nidrā tattvam a-jānataḥ
viparyāse tayoḥ kṣīṇe turīyaṃ padam aśnute //
anādimāyayā supto yadā jīvaḥ prabudhyate
ajam anidram asvapnam advaitaṃ budhyate tadā //
Note:
an-ādi-māyayā supto yadā jīvaḥ prabudhyate
a-jam a-nidram a-svapnam a-dvaitaṃ budhyate tadā //
prapañco yadi vidyeta nivarteta na saṃśayaḥ
māyāmātram idaṃ dvaitam advaitaṃ paramārthataḥ //
Note:
prapañco yadi vidyeta nivarteta na saṃśayaḥ
māyā-mātram idaṃ dvaitam a-dvaitaṃ parama-arthataḥ //
vikalpo vinivarteta kalpito yadi kenacit
upadeśād ayaṃ vādo jñāte dvaitaṃ na vidyate //
Note:
vikalpo vinivarteta kalpito yadi kena-cit
upadeśād ayaṃ vādo jñāte dvaitaṃ na vidyate //
viśvasyātvavivakṣāyām ādisāmānyam utkaṭam
mātrāsaṃpratipattau syād āptisāmānyam eva ca //
Note:
viśvasya atva-vivakṣāyām ādi-sāmānyam utkaṭam
mātrā-saṃpratipattau syād āpti-sāmānyam eva ca //
taijasasyotvavijñāne utkarṣo dṛśyate sphuṭam
mātrāsaṃpratipattau syād ubhayatvaṃ tathāvidham //
Note:
taijasasya utva-vijñāne utkarṣo dṛśyate sphuṭam
mātrā-saṃpratipattau syād ubhayatvaṃ tathā-vidham //
makārabhāve prājñasya mānasāmānyam utkaṭam
mātrāsaṃpratipattau tu layasāmānyam eva ca //
Note:
ma-kāra-bhāve prājñasya māna-sāmānyam utkaṭam
mātrā-saṃpratipattau tu laya-sāmānyam eva ca //
triṣu dhāmasu (yat [B:]yas) tulyaṃ sāmānyaṃ vetti niścitaḥ
sa pūjyaḥ sarvabhūtānāṃ vandyaś caiva mahāmuniḥ //
Note:
triṣu dhāmasu (yat [B:]yas) tulyaṃ sāmānyaṃ vetti niścitaḥ
sa pūjyaḥ sarva-bhūtānāṃ vandyaś ca eva mahā-muniḥ //
akāro nayate viśvam ukāraś cāpi taijasam
makāraś ca punaḥ prājñaṃ nāmātre vidyate gatiḥ //
Note:
a-kāro nayate viśvam u-kāraś ca api taijasam
ma-kāraś ca punaḥ prājñaṃ na a-mātre vidyate gatiḥ //
oṃkāraṃ pādaśo vidyāt pādā mātrā na saṃśayaḥ
oṃkāraṃ pādaśo jñātvā na kiṃcid api cintayet //
Note:
oṃ-kāraṃ pādaśo vidyāt pādā mātrā na saṃśayaḥ
oṃ-kāraṃ pādaśo jñātvā na kiṃ-cid api cintayet //
yuñjīta praṇave cetaḥ praṇavo brahma nirbhayam
praṇave nityayuktasya na bhayaṃ vidyate kvacit //
Note:
yuñjīta praṇave cetaḥ praṇavo brahma nir-bhayam
praṇave nitya-yuktasya na bhayaṃ vidyate kva-cit //
praṇavo hy aparaṃ brahma praṇavaś ca (paraḥ [B:,S:]paraṃ) smṛtaḥ
apūrvo 'nantaro 'bāhyo anaparaḥ praṇavo 'vyayaḥ //
Note:
praṇavo hy aparaṃ brahma praṇavaś ca (paraḥ [B:,S:]paraṃ) smṛtaḥ
a-pūrvo 'n-antaro '-bāhyo an-aparaḥ praṇavo '-vyayaḥ //
sarvasya praṇavo hy ādir madhyam antas tathaiva ca
evaṃ hi praṇavaṃ jñātvā vyaśnute tad anantaram //
Note:
sarvasya praṇavo hy ādir madhyam antas tatha aiva ca
evaṃ hi praṇavaṃ jñātvā vyaśnute tad an-antaram //
praṇavaṃ hīśvaraṃ vidyāt sarvasya hṛdi saṃsthitam
sarvavyāpinam oṃkāraṃ matvā dhīro na śocati //
Note:
praṇavaṃ hī iśvaraṃ vidyāt sarvasya hṛdi saṃsthitam
sarva-vyāpinam oṃ-kāraṃ matvā dhīro na śocati //
amātro 'nantamātraś ca dvaitasyopaśamaḥ śivaḥ
oṃkāro vidito yena sa munir netaro janaḥ //
Note:
a-mātro 'n-anta-mātraś ca dvaitasya upaśamaḥ śivaḥ
oṃ-kāro vidito yena sa munir na itaro janaḥ //
col: iti (māṇḍūkyo1paniṣad-arthā3viṣ-karaṇa-parāyāṃ gauḍapādīya-kārikāyāṃ prathamam āgama-prakaraṇam [B:]gauda-pādīye āgama-śāstre āgamā3khyaṃ prathamaṃ prakaraṇaṃ samāptam)

(atha gauḍapādīya-kārikāyāṃ vaitathyā3khyaṃ dvitīyaṃ prakaraṇam [K:]dvitīyaṃ prakaraṇam [S:]vaitathya-prakaraṇam

vaitathyaṃ sarvabhāvānāṃ svapne āhur manīṣiṇaḥ
antaḥsthānāt tu bhāvānāṃ saṃvṛtatvena hetunā //
Note:
vaitathyaṃ sarva-bhāvānāṃ svapne āhur manīṣiṇaḥ
antaḥ-sthānāt tu bhāvānāṃ saṃvṛtatvena hetunā //
adīrghatvāc ca kālasya gatvā deśān na paśyati
pratibuddhaś ca vai sarvas tasmin deśe na vidyate //
Note:
a-dīrghatvāc ca kālasya gatvā deśān na paśyati
pratibuddhaś ca vai sarvas tasmin deśe na vidyate //
abhāvaś ca rathādīnāṃ śrūyate nyāyapūrvakam
vaitathyaṃ tena vai prāptaṃ svapne āhuḥ prakāśitam //
Note:
a-bhāvaś ca ratha-ādīnāṃ śrūyate nyāya-pūrvakam
vaitathyaṃ tena vai prāptaṃ svapne āhuḥ prakāśitam //
antaḥsthānāt tu bhedānāṃ (tasmāj [B:]tathā) jāgarite smṛtam
yathā tatra tathā svapne (saṃvṛtatvena [B:]saṃvṛtatvaṃ na) bhidyate //
Note:
antaḥ-sthānāt tu bhedānāṃ (tasmāj [B:]tathā) jāgarite smṛtam
yathā tatra tathā svapne (saṃvṛtatvena [B:]saṃvṛtatvaṃ na) bhidyate //
(svapnajāgaritasthāne [B,S:]svapnajāgarite sthāne) hy ekam āhur manīṣiṇaḥ
bhedānāṃ hi samatvena prasiddhenaiva hetunā //
Note:
(svapna-jāgarita-sthāne [B,S:]svapna-jāgarite sthāne) hy ekam āhur manīṣiṇaḥ
bhedānāṃ hi samatvena prasiddhena eva hetunā //
ādāv ante ca yan nāsti vartamāne 'pi tat tathā
vitathaiḥ sadṛśāḥ santo avitathā iva lakṣitāḥ //
Note:
ādāv ante ca yan na asti vartamāne 'pi tat tathā
vi-tathaiḥ sa-dṛśāḥ santo a-vi-tathā iva lakṣitāḥ //
saprayojanatā teṣāṃ svapne (vipratipadyate [B:]api pratipadyate)
tasmād ādyantavattvena mithyaiva khalu te smṛtāḥ //
Note:
sa-prayojanatā teṣāṃ svapne (vipratipadyate [B:]api pratipadyate)
tasmād ādy-antavattvena mithya aiva khalu te smṛtāḥ //
(apūrvaṃ [B:]apūrvāḥ) sthāni(dharmo [B:]dharmā) hi yathā svarganivāsinām
tān ayaṃ prekṣate gatvā yathaiveha suśikṣitaḥ //
Note:
(a-pūrvaṃ [B:]a-pūrvāḥ) sthāni-(dharmo [B:]dharmā) hi yathā svarga-nivāsinām
tān ayaṃ prekṣate gatvā yatha aiva iha su-śikṣitaḥ //
svapnavṛttāv api tv antaś cetasā kalpitaṃ tv asat
bahiś cetogṛhītaṃ sad dṛṣṭaṃ vaitathyam etayoḥ //
Note:
svapna-vṛttāv api tv antaś cetasā kalpitaṃ tv a-sat
bahiś ceto-gṛhītaṃ sad dṛṣṭaṃ vaitathyam etayoḥ //
jāgradvṛttāv api tv antaś cetasā kalpitaṃ tv asat
bahiś cetogṛhītaṃ sad yuktaṃ vaitathyam etayoḥ //
Note:
jāgrad-vṛttāv api tv antaś cetasā kalpitaṃ tv a-sat
bahiś ceto-gṛhītaṃ sad yuktaṃ vaitathyam etayoḥ //
ubhayor api vaitathyaṃ bhedānāṃ sthānayor yadi
ka etān budhyate bhedān ko vai teṣāṃ vikalpakaḥ //
Note:
ubhayor api vaitathyaṃ bhedānāṃ sthānayor yadi
ka etān budhyate bhedān ko vai teṣāṃ vikalpakaḥ //
kalpayaty ātmanātmānam ātmā devaḥ svamāyayā
sa eva budhyate bhedān iti vedāntaniścayaḥ //
Note:
kalpayaty ātmanā ātmānam ātmā devaḥ sva-māyayā
sa eva budhyate bhedān iti veda-anta-niścayaḥ //
vikaroty aparān bhāvān antaś citte (vyavasthitān [B:]avyavasthitān)
niyatāṃś ca bahiś citte evaṃ kalpayate prabhuḥ //
Note:
vikaroty aparān bhāvān antaś citte (vyavasthitān [B:]a-vyavasthitān)
niyatāṃś ca bahiś citte evaṃ kalpayate prabhuḥ //
citta(kālā hi [B:]kālāś ca) ye 'ntas tu dvayakālāś ca ye bahiḥ
kalpitā eva te sarve viśeṣo nānyahetukaḥ //
Note:
citta-(kālā hi [B:]kālāś ca) ye 'ntas tu dvaya-kālāś ca ye bahiḥ
kalpitā eva te sarve viśeṣo na anya-hetukaḥ //
avyaktā eva ye 'ntas tu sphuṭā eva ca ye bahiḥ
kalpitā eva te sarve viśeṣas tv indriyāntare //
Note:
a-vyaktā eva ye 'ntas tu sphuṭā eva ca ye bahiḥ
kalpitā eva te sarve viśeṣas tv indriya-antare //
jīvaṃ kalpayate pūrvaṃ tato bhāvān pṛthagvidhān
bāhyān ādhyātmikāṃś caiva yathāvidyas tathāsmṛtiḥ //
Note:
jīvaṃ kalpayate pūrvaṃ tato bhāvān pṛthag-vidhān
bāhyān ādhyātmikāṃś ca eva yathā-vidyas tathā-smṛtiḥ //
aniścitā yathā rajjur andhakāre vikalpitā
sarpadhārādibhir bhāvais tadvad ātmā vikalpitaḥ //
Note:
a-niścitā yathā rajjur andha-kāre vikalpitā
sarpa-dhārā-ādibhir bhāvais tadvad ātmā vikalpitaḥ //
niścitāyāṃ yathā rajjvāṃ vikalpo vinivartate
rajjur eveti cādvaitaṃ tadvad ātmaviniścayaḥ //
Note:
niścitāyāṃ yathā rajjvāṃ vikalpo vinivartate
rajjur eva iti ca a-dvaitaṃ tadvad ātma-viniścayaḥ //
prāṇādibhir (anantaiś ca [B,S:]anantais tu) bhāvair etair vikalpitaḥ
māyaiṣā tasya devasya (yayā saṃmohitaḥ [B,S:]yayāyaṃ mohitaḥ) svayam //
Note:
prāṇa-ādibhir (an-antaiś ca [B,S:]an-antais tu) bhāvair etair vikalpitaḥ
māya aiṣā tasya devasya (yayā saṃmohitaḥ [B,S:]yaya āyaṃ mohitaḥ) svayam //
(prāṇa [B:]prāṇā) iti prāṇavido bhūtānīti ca tadvidaḥ
guṇā iti guṇavidas tattvānīti ca tadvidaḥ //
Note:
(prāṇa [B:]prāṇā) iti prāṇa-vido bhūtāni iti ca tad-vidaḥ
guṇā iti guṇa-vidas tattvāni iti ca tad-vidaḥ //
pādā iti pādavido viṣayā iti tadvidaḥ
lokā iti lokavido devā iti ca tadvidaḥ //
Note:
pādā iti pāda-vido viṣayā iti tad-vidaḥ
lokā iti loka-vido devā iti ca tad-vidaḥ //
vedā iti vedavido yajñā iti ca tadvidaḥ
bhokteti ca bhoktṛvido bhojyam iti ca tadvidaḥ //
Note:
vedā iti veda-vido yajñā iti ca tad-vidaḥ
bhokta īti ca bhoktṛ-vido bhojyam iti ca tad-vidaḥ //
sūkṣma iti sūkṣmavidaḥ sthūla iti ca tadvidaḥ
mūrta iti mūrtavido amūrta iti ca tadvidaḥ //
Note:
sūkṣma iti sūkṣma-vidaḥ sthūla iti ca tad-vidaḥ
mūrta iti mūrta-vido a-mūrta iti ca tad-vidaḥ //
kāla iti kālavido diśa iti ca tadvidaḥ
vādā iti vādavido bhuvanānīti tadvidaḥ //
Note:
kāla iti kāla-vido diśa iti ca tad-vidaḥ
vādā iti vāda-vido bhuvanāni iti tad-vidaḥ //
mana iti manovido buddhir iti ca tadvidaḥ
cittam iti cittavido dharmādharmau ca tadvidaḥ //
Note:
mana iti mano-vido buddhir iti ca tad-vidaḥ
cittam iti citta-vido dharma-a-dharmau ca tad-vidaḥ //
pañcaviṃśaka ity eke ṣaḍviṃśa iti cāpare
ekatriṃśaka ity āhur ananta iti cāpare //
Note:
pañca-viṃśaka ity eke ṣaḍ-viṃśa iti ca apare
eka-triṃśaka ity āhur an-anta iti ca apare //
lokāṃl lokavidaḥ prāhur āśramā iti tadvidaḥ
strīpuṃnapuṃsakaṃ laiṅgāḥ parāparam athāpare //
Note:
lokāṃl loka-vidaḥ prāhur āśramā iti tad-vidaḥ
strī-puṃ-na-puṃsakaṃ laiṅgāḥ para-aparam atha apare //
sṛṣṭir iti sṛṣṭivido laya iti ca tadvidaḥ
sthitir iti sthitividaḥ (sarve [B:]sarvaṃ) ceha tu sarvadā //
Note:
sṛṣṭir iti sṛṣṭi-vido laya iti ca tad-vidaḥ
sthitir iti sthiti-vidaḥ (sarve [B:]sarvaṃ) ca iha tu sarvadā //
yaṃ bhāvaṃ darśayed yasya taṃ bhāvaṃ sa tu paśyati
taṃ cāvati sa bhūtvāsau tadgrahaḥ samupaiti tam //
Note:
yaṃ bhāvaṃ darśayed yasya taṃ bhāvaṃ sa tu paśyati
taṃ ca avati sa bhūtva āsau tad-grahaḥ samupaiti tam //
etair eṣo apṛthagbhāvaiḥ pṛthag eveti lakṣitaḥ
evaṃ yo veda tattvena kalpayet so 'viśaṅkitaḥ //
Note:
etair eṣo a-pṛthag-bhāvaiḥ pṛthag eva iti lakṣitaḥ
evaṃ yo veda tattvena kalpayet so '-viśaṅkitaḥ //
svapnamāye yathā dṛṣṭe gandharvanagaraṃ yathā
tathā viśvam idaṃ dṛṣṭaṃ vedānteṣu vicakṣaṇaiḥ //
Note:
svapna-māye yathā dṛṣṭe gandharva-nagaraṃ yathā
tathā viśvam idaṃ dṛṣṭaṃ veda-anteṣu vicakṣaṇaiḥ //
na nirodho na cotpattir na baddho na ca sādhakaḥ
na mumukṣur na vai mukta ity eṣā paramārthatā //
Note:
na nirodho na ca utpattir na baddho na ca sādhakaḥ
na mumukṣur na vai mukta ity eṣā parama-arthatā //
bhāvair asadbhir evāyam advayena ca kalpitaḥ
bhāvā apy advayenaiva tasmād advayatā śivā //
Note:
bhāvair a-sadbhir eva ayam a-dvayena ca kalpitaḥ
bhāvā apy a-dvayena eva tasmād a-dvayatā śivā //
(nātma[B:]nānya)bhāvena nānedaṃ na svenāpi kathaṃcana
na pṛthaṅ nāpṛthak kiṃcid iti tattvavido viduḥ //
Note:
(nā atma-[B:]na anya-)bhāvena nāna īdaṃ na svena api kathaṃ-cana
na pṛthaṅ na a-pṛthak kiṃ-cid iti tattva-vido viduḥ //
vītarāgabhayakrodhair munibhir vedapāragaiḥ
nirvikalpo hy ayaṃ dṛṣṭaḥ prapañcopaśamo 'dvayaḥ //
Note:
vīta-rāga-bhaya-krodhair munibhir veda-pāra-gaiḥ
nir-vikalpo hy ayaṃ dṛṣṭaḥ prapañca-upaśamo '-dvayaḥ //
tasmād evaṃ viditvainam advaite yojayet smṛtim
advaitaṃ samanuprāpya jaḍaval lokam ācaret //
Note:
tasmād evaṃ viditva ainam a-dvaite yojayet smṛtim
a-dvaitaṃ samanuprāpya jaḍaval lokam ācaret //
niḥstutir nirnamaskāro niḥsvadhākāra eva ca
calācalaniketaś ca yatir yādṛcchiko bhavet //
Note:
niḥ-stutir nir-namas-kāro niḥ-svadhā-kāra eva ca
calācala-niketaś ca yatir yādṛcchiko bhavet //
tattvam ādhyātmikaṃ dṛṣṭvā tattvaṃ dṛṣṭvā tu bāhyataḥ
tattvībhūtas tadārāmas tattvād apracyuto bhavet //
Note:
tattvam ādhyātmikaṃ dṛṣṭvā tattvaṃ dṛṣṭvā tu bāhyataḥ
tattvī-bhūtas tad-ārāmas tattvād a-pracyuto bhavet //
Note: col: iti (gauḍapādīya-kārikāyāṃ [B:]gauḍapādīye āgama-śāstre [S:]gauḍapādīya-kārikāsu)vaitathyā3khyaṃ dvitīyaṃ (prakaraṇam [B:]prakaraṇaṃ samāptam) :col

atha gauḍapādīya-kārikāsv a-dvaitā3khyaṃ tṛtīyaṃ prakaraṇam | oṃ

upāsanāśrito dharmo jāte brahmaṇi vartate
prāg utpatter ajaṃ sarvaṃ tenāsau kṛpaṇaḥ smṛtaḥ //
Note:
upāsanā-āśrito dharmo jāte brahmaṇi vartate
prāg utpatter a-jaṃ sarvaṃ tena asau kṛpaṇaḥ smṛtaḥ //
ato vakṣyāmy akārpaṇyam ajāti samatāṃ gatam
yathā na jāyate kiṃcij jāyamānaṃ samantataḥ //
Note:
ato vakṣyāmy a-kārpaṇyam a-jāti samatāṃ gatam
yathā na jāyate kiṃ-cij jāyamānaṃ sam-antataḥ //
ātmā hy ākāśavaj jīvair ghaṭākāśair ivoditaḥ
ghaṭādivac ca saṃghātair jātāv etan nidarśanam //
Note:
ātmā hy ākāśavaj jīvair ghaṭa-ākāśair iva uditaḥ
ghaṭa-ādivac ca saṃghātair jātāv etan nidarśanam //
ghaṭādiṣu pralīneṣu ghaṭākāśādayo yathā
ākāśe saṃpralīyante tadvaj jīvā ihātmani //
Note:
ghaṭa-ādiṣu pralīneṣu ghaṭa-ākāśa-ādayo yathā
ākāśe saṃpralīyante tadvaj jīvā ihā atmani //
yathaikasmin ghaṭākāśe rajodhūmādibhir yute
na sarve saṃprayujyante tadvaj jīvāḥ sukhādibhiḥ //
Note:
yatha aikasmin ghaṭa-ākāśe rajo-dhūma-ādibhir yute
na sarve saṃprayujyante tadvaj jīvāḥ sukha-ādibhiḥ //
rūpakāryasamākhyāś ca bhidyante tatra tatra vai
ākāśasya na bhedo 'sti tadvaj jīveṣu nirṇayaḥ //
Note:
rūpa-kārya-samākhyāś ca bhidyante tatra tatra vai
ākāśasya na bhedo 'sti tadvaj jīveṣu nirṇayaḥ //
nākāśasya ghaṭākāśo vikārāvayavau yathā
naivātmanaḥ sadā jīvo vikārāvayavau tathā //
Note:
nā akāśasya ghaṭa-ākāśo vikāra-avayavau yathā
na evā atmanaḥ sadā jīvo vikāra-avayavau tathā //
yathā bhavati bālānāṃ gaganaṃ malinaṃ malaiḥ
tathā bhavaty abuddhānām ātmāpi malino malaiḥ //
Note:
yathā bhavati bālānāṃ gaganaṃ malinaṃ malaiḥ
tathā bhavaty a-buddhānām ātma āpi malino malaiḥ //
maraṇe saṃbhave caiva gatyāgamanayor api
(sthitau [B:]sthitaḥ) sarvaśarīreṣu (ākāśenā[K,S:]cākāśenā)vilakṣaṇaḥ [CHECK!] //
Note:
maraṇe saṃbhave ca eva gaty-āgamanayor api
(sthitau [B:]sthitaḥ) sarva-śarīreṣu (ākāśena a-[K,S:]cā akāśena a-)vilakṣaṇaḥ [CHECK!] //
saṃghātāḥ svapnavat (sarve [K: ,S:]sarve) ātmamāyāvisarjitāḥ [CHECK!]
ādhikye sarvasāmye vā nopapattir hi vidyate //
Note:
saṃghātāḥ svapnavat (sarve [K: ,S:]sarve) ātma-māyā-visarjitāḥ [CHECK!]
ādhikye sarva-sāmye vā na upapattir hi vidyate //
rasādayo hi ye kośā vyākhyātās taittirīyake
teṣāṃ ātmā paro jīvaḥ (khaṃ yathā [B:]sayathā) saṃprakāśitaḥ //
Note:
rasa-ādayo hi ye kośā vyākhyātās taittirīyake
teṣāṃ ātmā paro jīvaḥ (khaṃ yathā [B:]sa-yathā) saṃprakāśitaḥ //
dvayor dvayor madhujñāne paraṃ brahma prakāśitam
pṛthivyām udare caiva yathākāśaḥ prakāśitaḥ //
Note:
dvayor dvayor madhu-jñāne paraṃ brahma prakāśitam
pṛthivyām udare ca eva yathā ākāśaḥ prakāśitaḥ //
jīvātmanor ananyatvam abhedena praśasyate
nānātvaṃ nindyate yac ca tad evaṃ hi samañjasam //
Note:
jīva-ātmanor an-anyatvam a-bhedena praśasyate
nānātvaṃ nindyate yac ca tad evaṃ hi samañjasam //
jīvātmanoḥ pṛthaktvaṃ yat prāg utpatteḥ prakīrtitam
bhaviṣyadvṛttyā gauṇaṃ tan mukhyatvaṃ (hi na [B:]na hi) yujyate //
Note:
jīva-ātmanoḥ pṛthaktvaṃ yat prāg utpatteḥ prakīrtitam
bhaviṣyad-vṛttyā gauṇaṃ tan mukhyatvaṃ (hi na [B:]na hi) yujyate //
mṛllohavisphuliṅgādyaiḥ sṛṣṭir yā coditānyathā
upāyaḥ so 'vatārāya nāsti bhedaḥ kathaṃcana //
Note:
mṛl-loha-visphuliṅga-ādyaiḥ sṛṣṭir yā codita ānyathā
upāyaḥ so 'vatārāya na asti bhedaḥ kathaṃ-cana //
āśramās trividhā hīnamadhyamotkṛṣṭadṛṣṭayaḥ
upāsanopadiṣṭeyaṃ tadartham anukampayā //
Note:
āśramās tri-vidhā hīnamadhyama-utkṛṣṭa-dṛṣṭayaḥ
upāsana ūpadiṣṭa īyaṃ tad-artham anukampayā //
svasiddhāntavyavasthāsu dvaitino niścitā dṛḍham
parasparaṃ virudhyante tair ayaṃ na virudhyate //
Note:
sva-siddha-anta-vyavasthāsu dvaitino niścitā dṛḍham
paras-paraṃ virudhyante tair ayaṃ na virudhyate //
advaitaṃ paramārtho hi dvaitaṃ tadbheda ucyate
teṣām ubhayathā dvaitaṃ tenāyaṃ na virudhyate //
Note:
a-dvaitaṃ parama-artho hi dvaitaṃ tad-bheda ucyate
teṣām ubhayathā dvaitaṃ tena ayaṃ na virudhyate //
māyayā bhidyate hy etan nānyathājaṃ kathaṃcana
tattvato bhidyamāne hi martyatām amṛtaṃ vrajet //
Note:
māyayā bhidyate hy etan na anyatha ā-jaṃ kathaṃ-cana
tattvato bhidyamāne hi martyatām a-mṛtaṃ vrajet //
ajātasyaiva bhāvasya jātim icchanti vādinaḥ
ajāto hy amṛto bhāvo martyatāṃ katham eṣyati //
Note:
a-jātasya eva bhāvasya jātim icchanti vādinaḥ
a-jāto hy a-mṛto bhāvo martyatāṃ katham eṣyati //
na bhavaty amṛtaṃ martyaṃ na martyam amṛtaṃ tathā
prakṛter anyathābhāvo na kathaṃcid bhaviṣyati //
Note:
na bhavaty a-mṛtaṃ martyaṃ na martyam a-mṛtaṃ tathā
prakṛter anyathā-bhāvo na kathaṃ-cid bhaviṣyati //
svabhāvenāmṛto yasya bhāvo gacchati martyatām
kṛtakenāmṛtas tasya kathaṃ sthāsyati niścalaḥ //
Note:
sva-bhāvena a-mṛto yasya bhāvo gacchati martyatām
kṛtakena a-mṛtas tasya kathaṃ sthāsyati niś-calaḥ //
bhūtato 'bhūtato vāpi sṛjyamāne samā śrutiḥ
niścitaṃ yuktiyuktaṃ ca yat tad bhavati netarat //
Note:
bhūtato '-bhūtato va āpi sṛjyamāne samā śrutiḥ
niścitaṃ yukti-yuktaṃ ca yat tad bhavati na itarat //
neha nāneti cāmnāyād indro māyābhir ity api
ajāyamāno bahudhā māyayā jāyate tu saḥ //
Note:
na iha nāna īti cā amnāyād indro māyābhir ity api
a-jāyamāno bahudhā māyayā jāyate tu saḥ //
saṃbhūter apavādāc ca saṃbhavaḥ pratiṣidhyate
ko (nv [K,B,S:]tv) enaṃ janayed iti kāraṇaṃ pratiṣidhyate [CHECK!] //
Note:
saṃbhūter apavādāc ca saṃbhavaḥ pratiṣidhyate
ko (nv [K,B,S:]tv) enaṃ janayed iti kāraṇaṃ pratiṣidhyate [CHECK!] //
sa eṣa neti netīti vyākhyātaṃ nihnute yataḥ
sarvam agrāhyabhāvena hetunājaṃ prakāśate //
Note:
sa eṣa na iti na iti iti vyākhyātaṃ nihnute yataḥ
sarvam a-grāhya-bhāvena hetuna ā-jaṃ prakāśate //
sato hi māyayā janma yujyate na tu tattvataḥ
tattvato jāyate yasya jātaṃ tasya hi jāyate //
Note:
sato hi māyayā janma yujyate na tu tattvataḥ
tattvato jāyate yasya jātaṃ tasya hi jāyate //
asato māyayā janma tattvato naiva yujyate
vandhyāputro na tattvena māyayā vāpi jāyate //
Note:
a-sato māyayā janma tattvato na eva yujyate
vandhyā-putro na tattvena māyayā va āpi jāyate //
yathā svapne dvayābhāsaṃ spandate māyayā manaḥ
tathā jāgraddvayābhāsaṃ spandate māyayā manaḥ //
Note:
yathā svapne dvaya-ābhāsaṃ spandate māyayā manaḥ
tathā jāgrad-dvaya-ābhāsaṃ spandate māyayā manaḥ //
advayaṃ ca dvayābhāsaṃ manaḥ svapne na saṃśayaḥ
advayaṃ ca dvayābhāsaṃ tathā jāgran na saṃśayaḥ //
Note:
a-dvayaṃ ca dvaya-ābhāsaṃ manaḥ svapne na saṃśayaḥ
a-dvayaṃ ca dvaya-ābhāsaṃ tathā jāgran na saṃśayaḥ //
manodṛśyam idaṃ dvaitaṃ yat kiṃcit sacarācaram
manaso hy amanībhāve dvaitaṃ naivopalabhyate //
Note:
mano-dṛśyam idaṃ dvaitaṃ yat kiṃ-cit sa-cara-a-caram
manaso hy a-manī-bhāve dvaitaṃ na eva upalabhyate //
ātmasatyānubodhena na saṃkalpayate yadā
amanastāṃ tadā yāti grāhyābhāve (tad agraham [B:]tadagrahāt) //
Note:
ātma-satya-anubodhena na saṃkalpayate yadā
a-manastāṃ tadā yāti grāhya-a-bhāve (tad a-graham [B:]tad-a-grahāt) //
akalpakam ajaṃ jñānaṃ jñeyābhinnaṃ pracakṣate
brahma jñeyam ajaṃ nityam ajenājaṃ vibudhyate //
Note:
a-kalpakam a-jaṃ jñānaṃ jñeya-a-bhinnaṃ pracakṣate
brahma jñeyam a-jaṃ nityam a-jena ajaṃ vibudhyate //
nigṛhītasya manaso nirvikalpasya dhīmataḥ
pracāraḥ sa tu vijñeyaḥ suṣupte 'nyo na tatsamaḥ //
Note:
nigṛhītasya manaso nir-vikalpasya dhīmataḥ
pracāraḥ sa tu vijñeyaḥ su-ṣupte 'nyo na tat-samaḥ //
līyate hi suṣupte tan nigṛhītaṃ na līyate
tad eva nirbhayaṃ brahma jñānālokaṃ samantataḥ //
Note:
līyate hi su-ṣupte tan nigṛhītaṃ na līyate
tad eva nir-bhayaṃ brahma jñāna-ālokaṃ sam-antataḥ //
ajam anidram asvapnam anāmakam arūpakam
sakṛdvibhātaṃ sarvajñaṃ nopacāraḥ kathaṃcana //
Note:
a-jam a-nidram a-svapnam a-nāmakam a-rūpakam
sakṛd-vibhātaṃ sarva-jñaṃ na upacāraḥ kathaṃ-cana //
sarvābhilāpavigataḥ sarvacintāsamutthitaḥ
supraśāntaḥ sakṛjjyotiḥ samādhir acalo 'bhayaḥ //
Note:
sarva-abhilāpa-vigataḥ sarva-cintā-samutthitaḥ
su-praśāntaḥ sakṛj-jyotiḥ samādhir a-calo '-bhayaḥ //
graho na tatra notsargaś cintā yatra na vidyate
ātmasaṃsthaṃ tadā jñānam ajāti samatāṃ gatam //
Note:
graho na tatra na utsargaś cintā yatra na vidyate
ātma-saṃsthaṃ tadā jñānam a-jāti samatāṃ gatam //
asparśayogo (vai nāma [B:]nāmaiṣa) durdarśaḥ sarvayogibhiḥ
yogino bibhyati hy asmād abhaye bhayadarśinaḥ //
Note:
a-sparśa-yogo (vai nāma [B:]nāma eṣa) dur-darśaḥ sarva-yogibhiḥ
yogino bibhyati hy asmād a-bhaye bhaya-darśinaḥ //
manaso nigrahāyattam abhayaṃ sarvayogiṇām
duḥkhakṣayaḥ prabodhaś cāpy akṣayā śāntir eva ca //
Note:
manaso nigraha-āyattam a-bhayaṃ sarva-yogiṇām
duḥkha-kṣayaḥ prabodhaś ca apy a-kṣayā śāntir eva ca //
utseka udadher yadvat kuśāgreṇaikabindunā
manaso nigrahas tadvad bhaved aparikhedataḥ //
Note:
utseka uda-dher yadvat kuśa-agreṇa eka-bindunā
manaso nigrahas tadvad bhaved a-parikhedataḥ //
upāyena nigṛhṇīyād vikṣiptaṃ kāmabhogayoḥ
suprasannaṃ laye caiva yathā kāmo layas tathā //
Note:
upāyena nigṛhṇīyād vikṣiptaṃ kāma-bhogayoḥ
su-prasannaṃ laye ca eva yathā kāmo layas tathā //
duḥkhaṃ sarvam anusmṛtya (kāma[S:]kāya)bhogān nivartayet
ajaṃ sarvam anusmṛtya jātaṃ naiva tu paśyati //
Note:
duḥkhaṃ sarvam anusmṛtya (kāma-[S:]kāya-)bhogān nivartayet
a-jaṃ sarvam anusmṛtya jātaṃ na eva tu paśyati //
laye saṃbodhayec cittaṃ vikṣiptaṃ śamayet punaḥ
sakaṣāyaṃ (vijānīyāt sama [B:]vijānīyāc chama)prāptaṃ na cālayet //
Note:
laye saṃbodhayec cittaṃ vikṣiptaṃ śamayet punaḥ
sakaṣāyaṃ (vijānīyāt sama- [B:]vijānīyāc chama-)prāptaṃ na cālayet //
nāsvādayet sukhaṃ tatra niḥsaṅgaḥ prajñayā bhavet
niścalaṃ niścarat cittam ekīkuryāt prayatnataḥ //
Note:
nā asvādayet sukhaṃ tatra niḥ-saṅgaḥ prajñayā bhavet
niś-calaṃ niścarat cittam ekī-kuryāt prayatnataḥ //
yadā na līyate cittaṃ na ca vikṣipyate punaḥ
aniṅganam anābhāsaṃ niṣpannaṃ brahma tat tadā //
Note:
yadā na līyate cittaṃ na ca vikṣipyate punaḥ
an-iṅganam an-ābhāsaṃ niṣpannaṃ brahma tat tadā //
svasthaṃ śāntaṃ sanirvāṇam akathyaṃ sukham uttamam
ajam ajena jñeyena sarvajñaṃ paricakṣate //
Note:
sva-sthaṃ śāntaṃ sa-nirvāṇam a-kathyaṃ sukham uttamam
a-jam a-jena jñeyena sarva-jñaṃ paricakṣate //
na kaścij jāyate jīvaḥ saṃbhavo 'sya na vidyate
etat tad uttamaṃ satyaṃ yatra kiṃcin na jāyate //
Note:
na kaś-cij jāyate jīvaḥ saṃbhavo 'sya na vidyate
etat tad uttamaṃ satyaṃ yatra kiṃ-cin na jāyate //
iti (gauḍapādīya-kārikāyām a-dvaitā3khyaṃ [B:]gauḍapādīye āgama-śāstre '-dvaitā3khyaṃ) tṛtīyaṃ (prakaraṇam || oṃ tat sat || [B:]prakaraṇaṃ samāptam)

athā7lāta-śānty-ākhyaṃ caturtha-prakaraṇam

jñānenākāśakalpena dharmān yo gaganopamān
jñeyābhinnena saṃbuddhas taṃ vande dvipadāṃ varam //
Note:
jñānenā akāśa-kalpena dharmān yo gagana-upamān
jñeya-abhinnena saṃbuddhas taṃ vande dvi-padāṃ varam //
asparśayogo vai nāma sarvasattvasukho hitaḥ
avivādo aviruddhaś ca deśitas taṃ namāmy aham //
Note:
a-sparśa-yogo vai nāma sarva-sattva-sukho hitaḥ
a-vivādo a-viruddhaś ca deśitas taṃ namāmy aham //
bhūtasya jātim icchanti vādinaḥ kecid eva hi
abhūtasyāpare dhīrā vivadantaḥ parasparam //
Note:
bhūtasya jātim icchanti vādinaḥ ke-cid eva hi
a-bhūtasya apare dhīrā vivadantaḥ paras-param //
bhūtaṃ na jāyate kiṃcid abhūtaṃ naiva jāyate
vivadanto (dvayā [B:]advayā) hy evam ajātiṃ khyāpayanti te //
Note:
bhūtaṃ na jāyate kiṃ-cid a-bhūtaṃ na eva jāyate
vivadanto (dvayā [B:]a-dvayā) hy evam a-jātiṃ khyāpayanti te //
khyāpyamānām ajātiṃ tair anumodāmahe vayam
vivadāmo na taiḥ sārdham avivādaṃ nibodhata //
Note:
khyāpyamānām a-jātiṃ tair anumodāmahe vayam
vivadāmo na taiḥ sa-ardham a-vivādaṃ nibodhata //
ajātasyaiva dharmasya jātim icchanti vādinaḥ
ajāto hy amṛto dharmo martyatāṃ katham eṣyati //
Note:
a-jātasya eva dharmasya jātim icchanti vādinaḥ
a-jāto hy a-mṛto dharmo martyatāṃ katham eṣyati //
na bhavaty amṛtaṃ martyaṃ na martyam amṛtaṃ tathā
prakṛter anyathābhāvo na kathaṃcid bhaviṣyati //
Note:
na bhavaty a-mṛtaṃ martyaṃ na martyam a-mṛtaṃ tathā
prakṛter anyathā-bhāvo na kathaṃ-cid bhaviṣyati //
svabhāvenāmṛto yasya dharmo gacchati martyatām
kṛtakenāmṛtas tasya kathaṃ sthāsyati niścalaḥ //
Note:
sva-bhāvena a-mṛto yasya dharmo gacchati martyatām
kṛtakena a-mṛtas tasya kathaṃ sthāsyati niś-calaḥ //
sāṃsiddhikī svābhāvikī (sahajā [B:]sahajāpy) akṛtā ca yā
prakṛtiḥ seti vijñeyā svabhāvaṃ na jahāti yā //
Note:
sāṃsiddhikī svābhāvikī (saha-jā [B:]saha-ja āpy) a-kṛtā ca yā
prakṛtiḥ sa īti vijñeyā sva-bhāvaṃ na jahāti yā //
jarāmaraṇanirmuktāḥ sarve dharmāḥ svabhāvataḥ
jarāmaraṇam icchantaś cyavante tanmanīṣayā //
Note:
jarā-maraṇa-nirmuktāḥ sarve dharmāḥ sva-bhāvataḥ
jarā-maraṇam icchantaś cyavante tan-manīṣayā //
kāraṇaṃ yasya vai kāryaṃ kāraṇaṃ tasya jāyate
jāyamānaṃ katham ajaṃ bhinnaṃ nityaṃ kathaṃ ca tat //
Note:
kāraṇaṃ yasya vai kāryaṃ kāraṇaṃ tasya jāyate
jāyamānaṃ katham a-jaṃ bhinnaṃ nityaṃ kathaṃ ca tat //
kāraṇād (yady [B:]yad) ananyatvam ataḥ kāryam ajaṃ (tava [B:]yadi)
jāyamānād dhi vai kāryāt kāraṇaṃ te kathaṃ dhruvam //
Note:
kāraṇād (yady [B:]yad) an-anyatvam ataḥ kāryam a-jaṃ (tava [B:]yadi)
jāyamānād dhi vai kāryāt kāraṇaṃ te kathaṃ dhruvam //
ajād vai jāyate yasya dṛṣṭāntas tasya nāsti vai
jātāc ca jāyamānasya (na vyavasthā [B:]navyavasthā) prasajyate //
Note:
a-jād vai jāyate yasya dṛṣṭa-antas tasya na asti vai
jātāc ca jāyamānasya (na vyavasthā [B:]na-vyavasthā) prasajyate //
hetor ādiḥ phalaṃ yeṣām ādir hetuḥ phalasya ca
hetoḥ phalasya cānādiḥ kathaṃ tair upavarṇyate //
Note:
hetor ādiḥ phalaṃ yeṣām ādir hetuḥ phalasya ca
hetoḥ phalasya ca an-ādiḥ kathaṃ tair upavarṇyate //
hetor ādiḥ phalaṃ yeṣām ādir hetuḥ phalasya ca
tathā janma bhavet teṣāṃ putrāj janma pitur yathā //
Note:
hetor ādiḥ phalaṃ yeṣām ādir hetuḥ phalasya ca
tathā janma bhavet teṣāṃ putrāj janma pitur yathā //
saṃbhave hetuphalayor eṣitavyaḥ kramas tvayā
yugapat saṃbhave yasmād asaṃbandho viṣāṇavat //
Note:
saṃbhave hetu-phalayor eṣitavyaḥ kramas tvayā
yuga-pat saṃbhave yasmād a-saṃbandho viṣāṇavat //
phalād utpadyamānaḥ san na te hetuḥ prasidhyati
aprasiddhaḥ kathaṃ hetuḥ phalam utpādayiṣyati //
Note:
phalād utpadyamānaḥ san na te hetuḥ prasidhyati
a-prasiddhaḥ kathaṃ hetuḥ phalam utpādayiṣyati //
yadi hetoḥ phalāt siddhiḥ phalasiddhiś ca hetutaḥ
katarat (pūrvaniṣpannaṃ [B:]pūrvam utpannaṃ) yasya siddhir apekṣayā //
Note:
yadi hetoḥ phalāt siddhiḥ phala-siddhiś ca hetutaḥ
katarat (pūrva-niṣpannaṃ [B:]pūrvam utpannaṃ) yasya siddhir apekṣayā //
aśaktir aparijñānaṃ kramakopo 'tha vā punaḥ
evaṃ hi sarvathā buddhair ajātiḥ paridīpitā //
Note:
a-śaktir a-parijñānaṃ krama-kopo 'tha vā punaḥ
evaṃ hi sarvathā buddhair a-jātiḥ paridīpitā //
bījāṅkurākhyo dṛṣṭāntaḥ sadā sādhyasamo hi (saḥ [B:]naḥ)
na (hi [B:]ca) sādhyasamo hetuḥ siddhau sādhyasya yujyate //
Note:
bīja-aṅkura-ākhyo dṛṣṭa-antaḥ sadā sādhya-samo hi (saḥ [B:]naḥ)
na (hi [B:]ca) sādhya-samo hetuḥ siddhau sādhyasya yujyate //
pūrvāparāparijñānam ajāteḥ paridīpakam
jāyamānād dhi vai dharmāt kathaṃ pūrvaṃ na gṛhyate //
Note:
pūrva-apara-a-parijñānam a-jāteḥ paridīpakam
jāyamānād dhi vai dharmāt kathaṃ pūrvaṃ na gṛhyate //
svato vā parato vāpi na kiṃcid vastu jāyate
sad asat sadasad vāpi na kiṃcid vastu jāyate //
Note:
svato vā parato va āpi na kiṃ-cid vastu jāyate
sad a-sat sad-a-sad va āpi na kiṃ-cid vastu jāyate //
hetur na jāyate (anādeḥ [B:]anādiḥ) phalaṃ (cāpi [B:]vāpi) svabhāvataḥ
ādir na vidyate yasya tasya (hy ādir [B:]jātir) na vidyate //
Note:
hetur na jāyate (an-ādeḥ [B:]an-ādiḥ) phalaṃ (ca api [B:]va āpi) sva-bhāvataḥ
ādir na vidyate yasya tasya (hy ādir [B:]jātir) na vidyate //
prajñapteḥ sanimittatvam anyathā dvayanāśataḥ
saṃkleśasyopalabdheś ca paratantrāstitā matā //
Note:
prajñapteḥ sa-nimittatvam anyathā dvaya-nāśataḥ
saṃkleśasya upalabdheś ca para-tantra-astitā matā //
prajñapteḥ sanimittatvam iṣyate yuktidarśanāt
nimittasyānimittatvam iṣyate bhūtadarśanāt //
Note:
prajñapteḥ sa-nimittatvam iṣyate yukti-darśanāt
nimittasya a-nimittatvam iṣyate bhūta-darśanāt //
cittaṃ na saṃspṛśaty arthaṃ nārthābhāsaṃ tathaiva ca
abhūto hi yataś cārtho nārthābhāsas tataḥ pṛthak //
Note:
cittaṃ na saṃspṛśaty arthaṃ na artha-ābhāsaṃ tatha aiva ca
a-bhūto hi yataś ca artho na artha-ābhāsas tataḥ pṛthak //
nimittaṃ na sadā cittaṃ saṃspṛśaty adhvasu triṣu
animitto viparyāsaḥ kathaṃ tasya bhaviṣyati //
Note:
nimittaṃ na sadā cittaṃ saṃspṛśaty adhvasu triṣu
a-nimitto viparyāsaḥ kathaṃ tasya bhaviṣyati //
tasmān na jāyate cittaṃ cittadṛśyaṃ na jāyate
tasya paśyanti ye jātiṃ khe vai paśyanti te padam //
Note:
tasmān na jāyate cittaṃ citta-dṛśyaṃ na jāyate
tasya paśyanti ye jātiṃ khe vai paśyanti te padam //
ajātaṃ jāyate yasmād ajātiḥ prakṛtis tataḥ
prakṛter anyathābhāvo na kathaṃcid bhaviṣyati //
Note:
a-jātaṃ jāyate yasmād a-jātiḥ prakṛtis tataḥ
prakṛter anyathā-bhāvo na kathaṃ-cid bhaviṣyati //
anāder antavattvaṃ ca saṃsārasya na setsyate
anantatā cādimato mokṣasya na bhaviṣyati //
Note:
an-āder antavattvaṃ ca saṃsārasya na setsyate
an-antatā cā adimato mokṣasya na bhaviṣyati //
ādāv ante ca yan nāsti vartamāne 'pi tat tathā
vitathaiḥ sadṛśāḥ santo avitathā iva lakṣitāḥ //
Note:
ādāv ante ca yan na asti vartamāne 'pi tat tathā
vi-tathaiḥ sa-dṛśāḥ santo a-vi-tathā iva lakṣitāḥ //
saprayojanatā teṣāṃ svapne (vipratipadyate [B:]api pratipadyate)
tasmād ādyantavattvena mithyaiva khalu te smṛtāḥ //
Note:
sa-prayojanatā teṣāṃ svapne (vipratipadyate [B:]api pratipadyate)
tasmād ādy-antavattvena mithya aiva khalu te smṛtāḥ //
sarve dharmā mṛṣā svapne kāyasyāntarnidarśanāt
saṃvṛte 'smin pradeśe vai bhūtānāṃ darśanaṃ kutaḥ //
Note:
sarve dharmā mṛṣā svapne kāyasya antar-nidarśanāt
saṃvṛte 'smin pradeśe vai bhūtānāṃ darśanaṃ kutaḥ //
na yuktaṃ darśanaṃ gatvā kālasyāniyamād gatau
pratibuddhaś ca vai sarvas tasmin deśe na vidyate //
Note:
na yuktaṃ darśanaṃ gatvā kālasya a-niyamād gatau
pratibuddhaś ca vai sarvas tasmin deśe na vidyate //
mitrādyaiḥ saha saṃmantrya (saṃbuddho [B:]prabuddho) na prapadyate
gṛhītaṃ cāpi yat kiṃcit pratibuddho na paśyati //
Note:
mitra-ādyaiḥ saha saṃmantrya (saṃbuddho [B:]prabuddho) na prapadyate
gṛhītaṃ ca api yat kiṃ-cit pratibuddho na paśyati //
svapne cāvastukaḥ kāyaḥ pṛthag anyasya darśanāt
yathā kāyas tathā sarvaṃ cittadṛśyam avastukam //
Note:
svapne ca a-vastukaḥ kāyaḥ pṛthag anyasya darśanāt
yathā kāyas tathā sarvaṃ citta-dṛśyam a-vastukam //
grahaṇāj jāgaritavat taddhetuḥ svapne iṣyate
tad(dhetutvāt tu [B:]dhetutvāc ca) tasyaiva saj jāgaritam iṣyate //
Note:
grahaṇāj jāgaritavat tad-dhetuḥ svapne iṣyate
tad-(dhetutvāt tu [B:]dhetutvāc ca) tasya eva saj jāgaritam iṣyate //
utpādasyāprasiddhatvād ajaṃ sarvam udāhṛtam
na ca bhūtād abhūtasya saṃbhavo 'sti kathaṃcana //
Note:
utpādasya a-prasiddhatvād a-jaṃ sarvam udāhṛtam
na ca bhūtād a-bhūtasya saṃbhavo 'sti kathaṃ-cana //
asaj jāgarite dṛṣṭvā svapne paśyati tanmayaḥ
asat svapne 'pi dṛṣṭvā ca pratibuddho na paśyati //
Note:
a-saj jāgarite dṛṣṭvā svapne paśyati tanmayaḥ
a-sat svapne 'pi dṛṣṭvā ca pratibuddho na paśyati //
nāsty asaddhetukam asat sad asaddhetukaṃ tathā
sac ca saddhetukaṃ nāsti saddhetukam asat kutaḥ //
Note:
na asty a-sad-dhetukam a-sat sad a-sad-dhetukaṃ tathā
sac ca sad-dhetukaṃ na asti sad-dhetukam a-sat kutaḥ //
viparyāsād yathā jāgrad acintyān bhūtavat spṛśet
tathā svapne viparyāsād dharmāṃs tatraiva paśyati //
Note:
viparyāsād yathā jāgrad a-cintyān bhūtavat spṛśet
tathā svapne viparyāsād dharmāṃs tatra eva paśyati //
upalambhāt samācārād astivastutvavādinām
jātis tu deśitā buddhair ajātes trasatāṃ sadā //
Note:
upalambhāt samācārād asti-vastutva-vādinām
jātis tu deśitā buddhair a-jātes trasatāṃ sadā //
ajātes trasatāṃ teṣām upalaṃbhād viyanti ye
jātidoṣā na setsyanti doṣo 'py alpo bhaviṣyati //
Note:
a-jātes trasatāṃ teṣām upalaṃbhād viyanti ye
jāti-doṣā na setsyanti doṣo 'py alpo bhaviṣyati //
upalambhāt samācārān māyāhastī yathocyate
upalambhāt samācārād asti vastu tathocyate //
Note:
upalambhāt samācārān māyā-hastī yatha ūcyate
upalambhāt samācārād asti vastu tatha ūcyate //
jātyābhāsaṃ calābhāsaṃ vastvābhāsaṃ tathaiva ca
ajācalam avastutvaṃ vijñānaṃ śāntam advayam //
Note:
jāty-ābhāsaṃ cala-ābhāsaṃ vastv-ābhāsaṃ tatha aiva ca
a-ja-a-calam a-vastutvaṃ vijñānaṃ śāntam a-dvayam //
evaṃ na jāyate cittam evaṃ dharmā ajāḥ smṛtāḥ
evam eva vijānanto na patanti viparyaye //
Note:
evaṃ na jāyate cittam evaṃ dharmā a-jāḥ smṛtāḥ
evam eva vijānanto na patanti viparyaye //
ṛjuvakrādikābhāsam (alātaspanditaṃ [B:]alātaṃ spanditaṃ) yathā
grahaṇagrāhakābhāsaṃ (vijñānaspanditaṃ [B:]vijñānaṃ spanditaṃ) tathā //
Note:
ṛju-vakra-ādika-ābhāsam (alāta-spanditaṃ [B:]alātaṃ spanditaṃ) yathā
grahaṇa-grāhaka-ābhāsaṃ (vijñāna-spanditaṃ [B:]vijñānaṃ spanditaṃ) tathā //
aspandamānam (alātam [B:]ālātam) anābhāsam ajaṃ yathā
aspandamānaṃ vijñānam anābhāsam ajaṃ tathā //
Note:
a-spandamānam (alātam [B:]ālātam) an-ābhāsam a-jaṃ yathā
a-spandamānaṃ vijñānam an-ābhāsam a-jaṃ tathā //
alāte spandamāne vai nābhāsā anyatobhuvaḥ
na tato 'nyatra nispandān nālātaṃ praviśanti te //
Note:
alāte spandamāne vai nā abhāsā anyato-bhuvaḥ
na tato 'nyatra nispandān na alātaṃ praviśanti te //
na nirgatā alātāt te dravyatvābhāvayogataḥ
vijñāne 'pi tathaiva syur ābhāsasyāviśeṣataḥ //
Note:
na nirgatā alātāt te dravyatva-a-bhāva-yogataḥ
vijñāne 'pi tatha aiva syur ābhāsasya a-viśeṣataḥ //
vijñāne spandamāne vai nābhāsā anyatobhuvaḥ
na tato 'nyatra nispandān na vijñānaṃ viśanti te //
Note:
vijñāne spandamāne vai nā abhāsā anyato-bhuvaḥ
na tato 'nyatra nispandān na vijñānaṃ viśanti te //
na nirgatās te vijñānād dravyatvābhāvayogataḥ
kāryakāraṇatābhāvād yato 'cintyāḥ sadaiva te //
Note:
na nirgatās te vijñānād dravyatva-a-bhāva-yogataḥ
kārya-kāraṇatā-a-bhāvād yato '-cintyāḥ sada aiva te //
dravyaṃ dravyasya hetuḥ syād anyad anyasya caiva hi
dravyatvam anyabhāvo vā dharmāṇāṃ nopapadyate //
Note:
dravyaṃ dravyasya hetuḥ syād anyad anyasya ca eva hi
dravyatvam anya-bhāvo vā dharmāṇāṃ na upapadyate //
evaṃ na cittajā dharmāś cittaṃ vāpi na dharmajam
evaṃ hetuphalājātiṃ praviśanti manīṣiṇaḥ //
Note:
evaṃ na citta-jā dharmāś cittaṃ va āpi na dharma-jam
evaṃ hetu-phala-a-jātiṃ praviśanti manīṣiṇaḥ //
yāvad dhetuphalāveśas tāvad dhetuphalodbhavaḥ
kṣīṇe hetuphalāveśe nāsti hetuphalodbhavaḥ //
Note:
yāvad dhetu-phala-āveśas tāvad dhetu-phala-udbhavaḥ
kṣīṇe hetu-phala-āveśe na asti hetu-phala-udbhavaḥ //
yāvad dhetuphalāveśaḥ saṃsāras tāvad āyataḥ
kṣīṇe hetuphalāveśe (saṃsāraṃ na prapadyate [B:]saṃsāro nopapadyate) //
Note:
yāvad dhetu-phala-āveśaḥ saṃsāras tāvad āyataḥ
kṣīṇe hetu-phala-āveśe (saṃsāraṃ na prapadyate [B:]saṃsāro na upapadyate) //
saṃvṛtyā jāyate sarvaṃ śāśvataṃ (nāsti tena [B:]tena nāsti) vai
(sad[B:]sva)bhāvena hy ajaṃ sarvam ucchedas tena nāsti vai //
Note:
saṃvṛtyā jāyate sarvaṃ śāśvataṃ (na asti tena [B:]tena na asti) vai
(sad-[B:]sva-)bhāvena hy a-jaṃ sarvam ucchedas tena na asti vai //
dharmā ye iti jāyante (jāyante [B:]saṃvṛtyā) te na tattvataḥ
janma māyopamaṃ teṣāṃ sā ca māyā na vidyate //
Note:
dharmā ye iti jāyante (jāyante [B:]saṃvṛtyā) te na tattvataḥ
janma māyā-upamaṃ teṣāṃ sā ca māyā na vidyate //
yathā māyāmayād bījāj jāyate tanmayo 'ṅkuraḥ
nāsau nityo na cocchedī tadvad dharmeṣu yojanā //
Note:
yathā māyāmayād bījāj jāyate tanmayo 'ṅkuraḥ
na asau nityo na ca ucchedī tadvad dharmeṣu yojanā //
nājeṣu sarvadharmeṣu śāśvatāśāśvatābhidhā
yatra varṇā na vartante vivekas tatra nocyate //
Note:
na a-jeṣu sarva-dharmeṣu śāśvata-a-śāśvata-abhidhā
yatra varṇā na vartante vivekas tatra na ucyate //
yathā svapne dvayābhāsaṃ cittaṃ calati māyayā
tathā jāgrad dvayābhāsaṃ cittaṃ calati māyayā //
Note:
yathā svapne dvaya-ābhāsaṃ cittaṃ calati māyayā
tathā jāgrad dvaya-ābhāsaṃ cittaṃ calati māyayā //
advayaṃ ca dvayābhāsaṃ cittaṃ svapne na saṃśayaḥ
advayaṃ ca dvayābhāsaṃ (tathā [B:]cittaṃ) jāgran na saṃśayaḥ //
Note:
a-dvayaṃ ca dvaya-ābhāsaṃ cittaṃ svapne na saṃśayaḥ
a-dvayaṃ ca dvaya-ābhāsaṃ (tathā [B:]cittaṃ) jāgran na saṃśayaḥ //
svapnadṛk pracaran svapne dikṣu vai daśasu sthitān
aṇḍajān svedajān vāpi jīvān paśyati yān sadā //
Note:
svapna-dṛk pracaran svapne dikṣu vai daśasu sthitān
aṇḍa-jān sveda-jān va āpi jīvān paśyati yān sadā //
svapnadṛkcittadṛśyās te na vidyante tataḥ pṛthak
tathā taddṛśyam evedaṃ svapnadṛkcittam iṣyate //
Note:
svapna-dṛk-citta-dṛśyās te na vidyante tataḥ pṛthak
tathā tad-dṛśyam eva idaṃ svapna-dṛk-cittam iṣyate //
carañ jāgarite jāgrad dikṣu vai daśasu sthitān
aṇḍajān svedajān vāpi jīvān paśyati yān sadā //
Note:
carañ jāgarite jāgrad dikṣu vai daśasu sthitān
aṇḍa-jān sveda-jān va āpi jīvān paśyati yān sadā //
jāgraccittekṣaṇīyās te na vidyante tataḥ pṛthak
tathā taddṛśyam evedaṃ jāgrataś cittam iṣyate //
Note:
jāgrac-citta-īkṣaṇīyās te na vidyante tataḥ pṛthak
tathā tad-dṛśyam eva idaṃ jāgrataś cittam iṣyate //
ubhe hy anyoanyadṛśye te kiṃ tad astīti cocyate
lakṣaṇāśūnyam ubhayaṃ tanmatenaiva gṛhyate //
Note:
ubhe hy anyo-anya-dṛśye te kiṃ tad asti iti ca ucyate
lakṣaṇā-śūnyam ubhayaṃ tan-matena eva gṛhyate //
yathā svapnamayo jīvo jāyate mriyate 'pi ca
tathā jīvā amī sarve bhavanti na bhavanti ca //
Note:
yathā svapnamayo jīvo jāyate mriyate 'pi ca
tathā jīvā amī sarve bhavanti na bhavanti ca //
yathā māyāmayo jīvo jāyate mriyate 'pi ca
tathā jīvā amī sarve bhavanti na bhavanti ca //
Note:
yathā māyāmayo jīvo jāyate mriyate 'pi ca
tathā jīvā amī sarve bhavanti na bhavanti ca //
yathā nirmitako jīvo jāyate mriyate 'pi ca
tathā jīvā amī sarve bhavanti na bhavanti ca //
Note:
yathā nirmitako jīvo jāyate mriyate 'pi ca
tathā jīvā amī sarve bhavanti na bhavanti ca //
na kaścij jāyate jīvaḥ saṃbhavo 'sya na vidyate
etat tad uttamaṃ satyaṃ yatra kiṃcin na jāyate //
Note:
na kaś-cij jāyate jīvaḥ saṃbhavo 'sya na vidyate
etat tad uttamaṃ satyaṃ yatra kiṃ-cin na jāyate //
cittaspanditam evedaṃ grāhyagrāhakavad dvayam
cittaṃ nirviṣayaṃ nityam asaṅgaṃ tena kīrtitam //
Note:
citta-spanditam eva idaṃ grāhya-grāhakavad dvayam
cittaṃ nir-viṣayaṃ nityam a-saṅgaṃ tena kīrtitam //
yo 'sti kalpitasaṃvṛtyā paramārthena nāsty asau
(paratantrābhisaṃvṛtyā [B:]paratantro 'bhisaṃvṛtyā) syān nāsti paramārthataḥ //
Note:
yo 'sti kalpita-saṃvṛtyā parama-arthena na asty asau
(para-tantra-abhisaṃvṛtyā [B:]para-tantro 'bhisaṃvṛtyā) syān na asti parama-arthataḥ //
ajaḥ kalpitasaṃvṛtyā paramārthena nāpy ajaḥ
(paratantrābhiniṣpattyā [B:]paratantro 'bhiniṣpattyā) saṃvṛtyā jāyate tu saḥ //
Note:
a-jaḥ kalpita-saṃvṛtyā parama-arthena na apy a-jaḥ
(para-tantra-abhiniṣpattyā [B:]para-tantro 'bhiniṣpattyā) saṃvṛtyā jāyate tu saḥ //
abhūtābhiniveśo 'sti dvayaṃ tatra na vidyate
dvayābhāvaṃ sa buddhvaiva nirnimitto na jāyate //
Note:
a-bhūta-abhiniveśo 'sti dvayaṃ tatra na vidyate
dvaya-a-bhāvaṃ sa buddhva aiva nir-nimitto na jāyate //
yadā na labhate hetūn uttamādhamamadhyamān
tadā na jāyate cittaṃ hetvabhāve phalaṃ kutaḥ //
Note:
yadā na labhate hetūn uttama-adhama-madhyamān
tadā na jāyate cittaṃ hetv-a-bhāve phalaṃ kutaḥ //
animittasya cittasya yānutpattiḥ samādvayā
ajātasyaiva sarvasya cittadṛśyaṃ hi tad yataḥ //
Note:
a-nimittasya cittasya ya ān-utpattiḥ sama ā-dvayā
a-jātasya eva sarvasya citta-dṛśyaṃ hi tad yataḥ //
buddhvānimittatāṃ satyāṃ hetuṃ pṛthag an(āpnuvan [B:]āpnuvat)
vītaśokaṃ (tathā[B:]tadā)kāmam abhayaṃ padam aśnute //
Note:
buddhva ā-nimittatāṃ satyāṃ hetuṃ pṛthag an-(āpnuvan [B:]āpnuvat)
vīta-śokaṃ (tatha ā-[B:]tada ā-)kāmam a-bhayaṃ padam aśnute //
abhūtābhiniveśād dhi sadṛśe tat pravartate
vastvabhāvaṃ sa buddhvaiva niḥsaṅgaṃ vinivartate //
Note:
a-bhūta-abhiniveśād dhi sa-dṛśe tat pravartate
vastv-a-bhāvaṃ sa buddhva aiva niḥ-saṅgaṃ vinivartate //
nivṛttasyāpravṛttasya niścalā hi tadā sthitiḥ
viṣayaḥ sa hi buddhānāṃ tat sāmyam ajam advayam //
Note:
nivṛttasya a-pravṛttasya niś-calā hi tadā sthitiḥ
viṣayaḥ sa hi buddhānāṃ tat sāmyam a-jam a-dvayam //
ajam anidram asvapnaṃ prabhātaṃ bhavati svayam
sakṛdvibhāto hy evaiṣa dharmo (dhātusvabhāvataḥ [B:]dhātuḥ svabhāvataḥ) //
Note:
a-jam a-nidram a-svapnaṃ prabhātaṃ bhavati svayam
sa-kṛd-vibhāto hy eva eṣa dharmo (dhātu-sva-bhāvataḥ [B:]dhātuḥ sva-bhāvataḥ) //
sukham āvriyate nityaṃ duḥkhaṃ vivriyate sadā
yasya kasya ca dharmasya graheṇa bhagavān asau //
Note:
sukham āvriyate nityaṃ duḥkhaṃ vivriyate sadā
yasya kasya ca dharmasya graheṇa bhagavān asau //
asti nāsty asti nāstīti nāsti nāstīti vā punaḥ
calasthirobhayābhāvair āvṛṇoty eva bāliśaḥ //
Note:
asti na asty asti na asti iti na asti na asti iti vā punaḥ
cala-sthira-ubhaya-a-bhāvair āvṛṇoty eva bāliśaḥ //
koṭyaś catasra etās tu grahair yāsāṃ (sadāvṛtaḥ [K:]sahāvṛtaḥ)
bhagavān ābhir aspṛṣṭo yena dṛṣṭaḥ sa sarvadṛk //
Note:
koṭyaś catasra etās tu grahair yāsāṃ (sadā āvṛtaḥ [K:]sahā avṛtaḥ)
bhagavān ābhir a-spṛṣṭo yena dṛṣṭaḥ sa sarva-dṛk //
prāpya sarvajñatāṃ kṛtsnāṃ brāhmaṇyaṃ padam advayam
anāpannādimadhyāntaṃ kim ataḥ param īhate //
Note:
prāpya sarva-jñatāṃ kṛtsnāṃ brāhmaṇyaṃ padam a-dvayam
an-āpanna-ādi-madhya-antaṃ kim ataḥ param īhate //
viprāṇāṃ vinayo hy eṣa śamaḥ prākṛta ucyate
damaḥ prakṛtidāntatvād evaṃ vidvāñ śamaṃ vrajet //
Note:
viprāṇāṃ vinayo hy eṣa śamaḥ prākṛta ucyate
damaḥ prakṛti-dāntatvād evaṃ vidvāñ śamaṃ vrajet //
savastu sopalambhaṃ ca dvayaṃ laukikam iṣyate
avastu sopalambhaṃ ca śuddhaṃ laukikam iṣyate //
Note:
sa-vastu sa-upalambhaṃ ca dvayaṃ laukikam iṣyate
a-vastu sa-upalambhaṃ ca śuddhaṃ laukikam iṣyate //
avastv anupalambhaṃ ca lokottaram iti smṛtam
jñānaṃ jñeyaṃ ca vijñeyaṃ sadā buddhaiḥ prakīrtitam //
Note:
a-vastv an-upalambhaṃ ca loka-uttaram iti smṛtam
jñānaṃ jñeyaṃ ca vijñeyaṃ sadā buddhaiḥ prakīrtitam //
jñāne ca trividhe jñeye krameṇa vidite svayam
sarvajñatā hi sarvatra bhavatīha mahādhiyaḥ //
Note:
jñāne ca tri-vidhe jñeye krameṇa vidite svayam
sarva-jñatā hi sarvatra bhavati iha mahā-dhiyaḥ //
heyajñeyāpyapākyāni vijñeyāny agra(yāṇataḥ [B:]yānataḥ)
teṣām anyatra vijñeyād upalambhas triṣu smṛtaḥ //
Note:
heya-jñeya-āpya-pākyāni vijñeyāny agra-(yāṇataḥ [B:]yānataḥ)
teṣām anyatra vijñeyād upalambhas triṣu smṛtaḥ //
prakṛtyākāśavaj jñeyāḥ sarve dharmā anādayaḥ
vidyate na hi nānātvaṃ teṣāṃ kvacana kiṃcana //
Note:
prakṛtyā ākāśavaj jñeyāḥ sarve dharmā an-ādayaḥ
vidyate na hi nānātvaṃ teṣāṃ kva-cana kiṃ-cana //
ādibuddhāḥ prakṛtyaiva sarve dharmāḥ suniścitāḥ
yasyaivaṃ bhavati kṣāntiḥ so 'mṛtatvāya kalpate //
Note:
ādi-buddhāḥ prakṛtya aiva sarve dharmāḥ su-niścitāḥ
yasya evaṃ bhavati kṣāntiḥ so '-mṛtatvāya kalpate //
ādiśāntā hy anutpannāḥ prakṛtyaiva sunirvṛtāḥ
sarve dharmāḥ samābhinnā ajaṃ sāmyaṃ viśāradam //
Note:
ādi-śāntā hy an-utpannāḥ prakṛtya aiva su-nirvṛtāḥ
sarve dharmāḥ sama-a-bhinnā a-jaṃ sāmyaṃ viśāradam //
vaiśāradyaṃ tu vai nāsti bhede vicaratāṃ sadā
bhedanimnāḥ pṛthagvādās tasmāt te kṛpaṇāḥ smṛtāḥ //
Note:
vaiśāradyaṃ tu vai na asti bhede vicaratāṃ sadā
bheda-nimnāḥ pṛthag-vādās tasmāt te kṛpaṇāḥ smṛtāḥ //
aje sāmye tu ye kecid bhaviṣyanti suniścitāḥ
te hi loke mahājñānās tac ca loko na gāhate //
Note:
a-je sāmye tu ye ke-cid bhaviṣyanti su-niścitāḥ
te hi loke mahā-jñānās tac ca loko na gāhate //
ajeṣv ajam asaṃkrāntaṃ dharmeṣu jñānam iṣyate
yato na kramate jñānam asaṅgaṃ tena kīrtitam //
Note:
a-jeṣv a-jam a-saṃkrāntaṃ dharmeṣu jñānam iṣyate
yato na kramate jñānam a-saṅgaṃ tena kīrtitam //
aṇumātre 'pi vaidharmye jāyamāne 'vipaścitaḥ
asaṅgatā sadā nāsti kim utāvaraṇacyutiḥ //
Note:
aṇu-mātre 'pi vaidharmye jāyamāne '-vipaś-citaḥ
a-saṅgatā sadā na asti kim utā avaraṇa-cyutiḥ //
alabdhāvaraṇāḥ sarve dharmāḥ prakṛtinirmalāḥ
ādau buddhās tathā muktā budhyante iti nāyakāḥ //
Note:
a-labdha-āvaraṇāḥ sarve dharmāḥ prakṛti-nir-malāḥ
ādau buddhās tathā muktā budhyante iti nāyakāḥ //
kramate na hi buddhasya jñānaṃ dharmeṣu (tāpinaḥ ([B,K:]tāyinaḥ)
(sarve dharmās [B:]sarvadharmās) tathā jñānaṃ naitad buddhena bhāṣitam //
Note:
kramate na hi buddhasya jñānaṃ dharmeṣu (tāpinaḥ ([B,K:]tāyinaḥ)
(sarve dharmās [B:]sarva-dharmās) tathā jñānaṃ na etad buddhena bhāṣitam //
durdarśam atigambhīram ajaṃ sāmyaṃ viśāradam
buddhvā padam anānātvaṃ namas kurmo yathābalam //
Note:
dur-darśam ati-gambhīram a-jaṃ sāmyaṃ viśāradam
buddhvā padam a-nānātvaṃ namas kurmo yathā-balam //
iti (gauḍa-pādā3cārya-kṛtā māṇḍūkyo1paniṣad-kārikāḥ saṃpūrṇāḥ [B:]gauḍapādīye āgama-śāstre 'lāta-śānty-ākhyaṃ caturthaṃ prakaraṇaṃ samāptam)

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at
gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Notes
Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License (https://creativecommons.org/licenses/by-nc-sa/4.0/)
Holder of rights
Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Citation Suggestion for this Object
TextGrid Repository (2022). 1_sanskr. tei. sa_gauDapAda-AgamazAstra. GRETIL. Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen. https://hdl.handle.net/21.T11991/0000-001C-94E7-6