Maṇḍanamiśra: Vibhramaviveka

ātmakhyātir asatkhyātir akhyātiḥ khyātir anyathā
parīkṣakāṇāṃ vibhrāntau vivādāt sā vivicyate //
asac cakasti na vyomakusuma? na .............
arthaḥ prakāśate 'to dhīs tadākāreti kecana //
asaṃbhavi ca yāvac ca tāvat saṃparihīyatām
saṃvedyākārasaṃtyāgo na bhrāntitve 'vakalpate //
ekadeśāpabādhena kalpamāne ca bādhake
na sarvabādhanaṃ yuktam iti nyāyavidaḥ sthitāḥ //
anyo bahir bhāsamāno nāntar arhati dhāraṇam
asattaiva varaṃ tasya bhrāntitvānuguṇā hi sā //
nāntarvartitayā bhrāntir asattvena tu seṣyate
akalpayitvāntas tasmād asattāṃ khalv acīkḷpat //
nāntarvartibahirbhāso bhrāntitvānupapattitaḥ
asattvenaiva tatkḷptau na pramāṇavatī hi sā //
yathāvabhāsamānasya kalpyāsattā niyogataḥ
antarbhāve 'pi ca bahirbhāve bhrāntir na yujyate //
akhyāter aviśeṣeṇa syāt suṣupte 'pi vibhramaḥ
akhyātiḥ khalu tatrāpi na cākhyātir viśiṣyate //
upālambhasya na padam asato 'tra prakāśanam
ata eva yato bhrāntiḥ samyakkhyātau tathā bhavet //
yujyate nānyathākhyātir niradhiṣṭhānavibhrame
svapne hi niradhiṣṭhāno vibhramo vītasaṃśayaḥ //
tatrāpy avartamānaṃ ced gṛhyate vartamānavat
avartamānasyāsattā khapuṣpān na viśiṣyate //
atyantānanubhūtānāṃ parasparaparāṇudām
dṛṣṭeś cāvartamānasya na khyānaṃ vartamānavat //
khapuṣpatulye kā khyātir nīrūpeṇaiva bhāsanāt
tad api vyavahārāṅgaṃ rūpavattvena bhāsanāt //
kalpanāyām api tv evaṃ nāsatkhyātivivarjanam
prakārāntarasaṃsargo nanv asann eva bhāsate //
tasmād asata evedaṃ rūpavattvena bhāsanam
avaśyakalpanīyatvāt kalpanāyāś ca lāghavāt //
prāktattvajñānasaṃskāras tatprabodhas sakāranaḥ
smarāmīti pramoṣas sahetur indriyayoginaḥ //
bhrāntau sahākṣair manaso duṣṭatāntarvivartitā
kāmaprakarṣamaraṇamūrcchāśokāmayādiṣu //
ucchedakeṣu bahulaṃ saṃskārasyānuvartanam
parapakṣeṣu kalpyāni bhūyiṣṭhānīti dṛśyate //
sarvasaṃskāravicchedimaraṇāntarite 'smṛteḥ
janmāntarānubhūtaṃ ca na smaryata iti sthitam //
........ ........ /
prāk[ ....... ........ ] //
mandasaṃskārasahakṛd ucchede tena vā vinā
doṣaiḥ kṣataṃ manaḥ kāryi praṇidhānādivarjitam //
doṣair avikṛtaṃ svasthaṃ praṇidhānādisaṃskṛtam
na kāryavaj jāgarāyām aho nayavidāṃ paraḥ //
doṣakṣatiḥ kāryaśaktihānirūpā ca vidyate
atirekaś ca kāryasyety aho nyāyavivekitā //
adhyārope bhaved gauṇī vāhīke gomatir yathā
na saṃvidānuguṇyaṃ syān na vivekamatir yadi //
akhyātir api saṃvittiṃ naivānveti yato matiḥ
sāmānādhikaraṇyena rūpyam etad iti sthitā //
tasmād vibhrama evāyam iti yukto viniścayaḥ
na saṃvidanusāreṇa nimittaṃ tasya yujyate //
ato 'nirvacanīyatvaṃ varaṃ brahmavido viduḥ
avidyāyā avidyātvam anyathā parihīyate //
sattve na mithyā śūnyatve durnirūpaṃ prakāśanam
sadasatbhyām anirvācyāṃ tām avidyāṃ pracakṣate //
vastuno 'nveṣaṇā tasyāṃ bāhyābhyantaravartinaḥ
na yujyate yatra tatra vedyavastuni tatkṣateḥ //
nāmarūpaprapañco 'yam avidyaiva ca varṇyate
anyasya tv anyathā khyātau na prapañcavyapahnavaḥ //
akhyātau śūnyam eva syāt prapañcaḥ kiṃnibandhanaḥ
aprapañcaḥ saprapañcarūpo bhātīti yujyate //
asphuṭāgrahaṇe kāmam mā bhasi sphuṭam ātmanā
avidyamāne tv adhyasye vaiśvarūpyaṃ vṛthākṛtam //
citau vicitrākārāyāṃ prapañcātmatayaiva hi
anirmokṣas tathā ca syād athavānityatāpatet //
anekākāravibhrāntau gandharvanagarādiṣu
ākārā vyaktam ekasyā dhiyo 'satyāś cakāsati //
na bhūtaṃ cetaso rūpaṃ nādhyāropāsphuṭagrahau
vibhrameṣu vivartatvam ato brahmavidāṃ matam //
asato bhāsanāyogād virodhāt saṃvido 'paraḥ
avocan nipuṇaṃmanyo vibhramaṃ samyagagraham //
na kiñcid bhāsate ceti viruddham iva dṛśyate
bhāsane rūpavattvena nāsat saṃvidvirodhataḥ //
anyasyāpy anyathā khyātir ata eva na yujyate
anyat prakāśate cānyad grāhyam ity atidurghaṭam //
ālambanaṃ na hetutvamātrād akṣe 'pi tad yataḥ
ālambanaṃ na hetutvamātreṇa vyavatiṣṭhate //
yady ālambanarūpāc ca dhīr anyad avabhāsate
tato 'nālambanaiva syāt tasya tallakṣaṇacyuteḥ //
tathā ca tatsvabhāvāyā nārthatattvaviniścayaḥ
sāpekṣāyā api grāhyahīnā sā ced avedikā //
........ ........ //
smṛtitvāśaṅkayā nātra vartamāne na niścayaḥ
vivekāgrahaṇaṃ yasmād dhetubhāve na yujyate //
hetūpaghāte khalu tat tadabhāve sphuṭagrahaḥ
yatnenānupalabdheś ca tadabhāve ca niścayaḥ //
sadṛśādṛṣṭacintādyāḥ smṛtibījasya bodhakāḥ
smarāmīti ca pramoṣāt prāyeṇādhyakṣavibhramaḥ //

iti pūrvaḥ pakṣaḥ //

ekāntasattve kā bhrāntir asattve kiṃ prakāśatām
dvayānuguṇyād vṛddhānāṃ saṃmatā khyātir anyathā //
yatra na prathate kiñcit tatra tāvan na vibhramaḥ
suṣuptāv iva bhūcchāyā tamo bhāvo yathekṣyate //
dvayor ekasya vā khyātir asamyag vibhramo mataḥ
tatra keyam asamyaktā vijñānastham apāṭavam //
atha sarvaprakārāṇām agrahaḥ kasyacid grahaḥ
vastuno 'tatprakārasya tathā khyātis tu neṣyate //
tatra dūrasthite sūkṣme bhavaty apaṭudarśanam
sāmānyamātrakhyātir vā na bhramaś ca pratīyate //
na ca sarvātmanārthasya jñānaṃ kiñcana bodhakaṃ
sarvavijñānamithyātvam āpannaṃ punar anyathā //
ato nāvartamānatvājñānāt svapnamatir mṛṣā
vartamānatvabodhāt tu tathaikatvādhiropaṇāt //
mithyā rajatadhīr nātra vivekānavadhāraṇāt
pratyabhijñānavibhrāntau na smṛtitvaṃ na gamyate //
ekasya ca viviktatvād itarasya viviktatā
pratyakṣād avivekāc ca yuktaḥ pratyakṣavibhramaḥ //
syāt smṛtād avivekāc ca smṛtigocaravibhramaḥ
........ ........ //
........ ........
niyatā na pravṛttiḥ syān neṣṭā cet khyātir anyathā //
na dṛśyādṛśyayor bhedaḥ khyātiś cen nepsitātmanaḥ
nanu no viparītārthā dhīḥ pratītivirodhataḥ //
anāśvāsāc ca rajatapratyayo rajate smṛtiḥ
naitan na hi pravarteta śuktikāśakale tadā //
rajate sā pravṛttiś cen na tasyāsaṃnidhānataḥ
asaṃnidhānābodhāc cet pravṛttiniyamaḥ kutaḥ //
pravartate yat tatraiva tat tatsaṃnidhikāritam
anyatra bhedagrahaṇād vivekāgrahaṇāt tathā //
pravṛttibhedaḥ sādṛśyād vivekāgrahaṇaṃ yadi
adṛṣṭeṣu pravarteta loṣṭādiṣv avivekataḥ //
na tatra yadi tadbuddhiḥ śuktikāśakale 'pi na
athāsti viparītārthā khyātir nihnūyate katham //
adṛṣṭatvād apravṛttiḥ śuktikāśakale samā
dṛṣṭaṃ tad yena rūpeṇa tat pravṛtter akāraṇam //
dṛṣṭasmṛtāvivekāc ced idam atra parīkṣyatām
tattvabodhād apātatvabodhād rajatavedanāt //
dṛṣṭe pravṛttiḥ pūrvasmin viparītārthatā mateḥ
na dṛṣṭādṛṣṭayor bhedaḥ parasmin nopayoginī //
khayogadarśane te hi samāropopayoginī
nādṛṣṭe 'saṃprayukte vā cākṣuṣaḥ syād viparyayaḥ //
smṛtipramāṇaphalayor nānātvaṃ yadi ceṣyate
vivecitas tayos svārtho 'vivekaḥ kiṃnibandhanaḥ //
anyasmāt sā svaviṣayaṃ vivinakti smṛtir na cet
sāmānyadṛṣṭau cānyasya smṛtau syād vā sadā bhramaḥ //
smarāmīti vivekān na yadi naitat prakalpate
phalābhede phalonneyajñānabhedamatiḥ kutaḥ //
smarāmīti ca vijñānaṃ smṛter anyad udāhṛtam
na ca mānaphalād bhinnā tat siddhyati phalād ṛte //
manodoṣād yadi svārtho na smṛtyā pravivicyate
timirādau kathaṃ svasthe svānte keśādivibhramaḥ //
na tatrāpi mano duṣṭam arthāntaravivecanāt
jñānād eva hi dṛṣṭatvakalpanāyāś ca gauravāt //
budhyamāno vivekaṃ ca paśyāmīndriyadoṣataḥ
citrādirūpān dīpādīn iti lokaḥ prabhāṣate //
indriyāṇāṃ doṣabhedān niyatabhrāntidarśanam
na syād yasyāgrahe doṣavyāpāra iti niścayaḥ //
na ca sarvā niyogena bhrāntiḥ sādṛśyabandhanā
śvete pītabhramo dṛṣṭo madhure tiktavibhramaḥ //
avyāpṛtau ca tatprāpter nātaḥpittapravedanam
atyāsannasya saṃvittir durlabhā cāñjanādivat //
na cākṣavṛttitajjanmajñānabhedāvivekajāḥ
dvicandrādibhramās te hi na pratyakṣe na ca smṛte //
anyathālambanatve ca na nirālambanā matiḥ
anyenāpi hi rūpeṇa cakṣur nālambate 'kṣadhīḥ //
ālambanārthas tadyuktavyavahārasya yogyatā
anyasyāpi hi naivānyas sa ity eva hi darśitam //
pravṛttiś śuktiśakale tathā ca rajatārthinaḥ
ābhāsate kathañcic ca tan nātyantaṃ na bhāsate //
tena nāveādikā yat tu tadrūpāvyabhicārataḥ
prāmāṇyam ānapekṣyaṃ hi syād anyathā trapākaram //
trapākaraṃ kathaṃ tan naḥ svataḥprāmāṇyavādinām
apy anyo 'vyabhicāreṇa dhīprāmāṇyam upāgamat //
bodhād eva pramāṇatvam iti mīmāṃsakasthitim
vidann avyabhicāreṇa tāṃ vyudasyaty apaṇḍitaḥ //
arthenāvyabhicāraś cen nābuddhena pramīyate
jñānasyāvyabhicārāc ca tadbodha iti durghaṭam //
upāsyo 'vyatirekaś ca tajjñānasya tathānyathā
nāsiddhāvyatirekeṇa sa parāmṛśyate .......... //
api cāvyatireko 'pi jñānarūpeṇa vedyate
khyātau ca viparītāyāṃ tadvirodhaprasaṅgataḥ //
tathā sati tad evāstu viṣayasyāvabodhakam
artho nāvyatirekeṇa tatsāmarthyāptasaṃvidā //
vyabhicārāpratītyā ced aprāmāṇyanirākṛtiḥ
dūṣite vyabhicāreṇa na syāj jñāne pramāṇatā //
naitad avyabhicāreṇa prāmāṇyaṃ yasya duṣyati
vyabhicārād asau liṅgaṃ yathā nākṣaṃ tathāpi tat //
saṃbandhajñānasāpekṣaṃ yad upaity upayogitām
dūṣitaṃ vyabhicāreṇa tat syāt saṃśayakāraṇam //
duṣyati vyabhicāreṇa bodhakaṃ sattayaiva na
vijñānāc cārthasaṃvittis sattayaivendriyādivat //
liṅgasyāvyabhicārād yat prāpyate rūpato 'sya tat
siddhapratyayasāmarthyapūrvau neto nimittatām //
prāmāṇye tadabhāve cāvyatirekaviparyayau
tathā hy avyatireko 'pi bodhād evopavarṇitaḥ //
vyatireko bādhabodhād iti tacchrutiyuktatā
asiddhe jñānasāmarthye so 'siddho dūṣakaḥ katham //
siddhe 'pi siddhasāmarthyam asāmarthyaṃ kathaṃ nayet
nanu ca vyabhicāritve bādhakajñānasaṃmate //
jñānarūpasya tenaiva vihanyeta pramāṇatā
artho yathā jñānarūpāt tathaivety avasīyate //
vyabhicāramater eva na tathaiveti gamyate
tat satyaṃ bādhakajñānaṃ yatra tatra vihanyate //
anyatra tu vighātaḥ syān na sākṣān nāpi cārthataḥ
anumānaṃ bhavet tac ca tenāpahṛtagocaram //
nodeti jāgrato buddhir iti bhāṣye nidarśitam
vyabhicārajñānamātrāt prāmāṇyasya na naḥ kṣatiḥ //
vyabhicāriṇi nāśvāsaḥ ........
........ ........ //
tridhāpi vyabhicāreṇa prāmāṇyaṃ nopahanyate
uktaṃ nāvyatirekasya pramāṇatvanimittatā //
yena syād dhetvabhāvena vyabhicāre viparyayaḥ
dhūmādīnām api na tad varṇyate 'vyabhicārataḥ //
bodhād eva tadutpattāv aṅgabhāvo 'sya sammataḥ
tathā hy avyabhicārāṇāṃ kutaścana nimittataḥ //
bodhasyānudaye kaścit prāmāṇyaṃ nānumanyate
ekārthaniyataṃ bodhaṃ janayad vyabhicāry api //
pramāṇam iṣyate cakṣur nīle bhāve site bhavat
na cāpi vyabhicārasya sākṣāt prāmāṇyaghātitā //
kvacid dṛṣṭā bhrāntibodhe bādhadhīr upaghātikā
prameyatvordhvatādīnāṃ bodha evāvadhārakaḥ //
nāstīti na pramāṇatvaṃ hetvabhāvāc ca nāsty asau
tadbhāvāc ca pramāṇatvam akṣāṇāṃ vyabhicāriṇām //
na cāvadhārite yukto dvaividhyāt saṃśayodbhavaḥ
na niścite 'pi hi sthāṇāv ūrdhvatvena viśerate //
........ ........
na cāvadhāraṇād eva tattvato 'navadhāraṇam //
evaṃ yatas tato naivaṃ bhaved atisubhāṣitam
utpattyaiva ca vijñānaṃ tathātvasyāvadhārakam //
na cet tathā nānyato 'pi tasya prāmāṇyasambhavaḥ
pramāṇatvāpramāṇatve 'vyatirekaviparyayau //
anaṅge iti moghaiva tayor atra vicāraṇā
ato 'vadhāraṇābhāsavyabhicārāt parīkṣaṇam //
prastutya ..... ........
hetvabhāve phalābhāvaniyamo syāt tato gate //
abhāve hetudoṣāṇāṃ tathākhyātiviniścayaḥ
hetau phalaṃ na niyataṃ pariṇāmādyapekṣiṇi //
aduṣṭe 'pi tato hetau na sphuṭagrahaniścayaḥ
pratyakṣo 'nubhavaḥ sādhyo na hetor vyabhicāriṇaḥ //
viparyayaphalābhāvo hetvabhāvāt tu yujyate
nirodhād yuktakāryasya viparītasya sādhanāt //
doṣāṇāṃ nitarāṃ doṣabhāvo 'bhivyaktim ṛcchati
kāryātireko jaṭhare vahnau dṛṣṭaś ca bhasmake //
kāmādyupaplute citte dṛṣṭitā smaraṇātmani
sāmānādhikaraṇyenāmukhyarūpya pratītitaḥ //
abhinnaikā ca sā saṃvit kaṃ pakṣam apabadhatām
śūnyaṃ prakāśate ceti dvayaṃ vipratiṣedhavat //
bhāsane rūpavattvena śūnyaivocyeta śūnyatā
sarvarūpaviveko hi śūnyam ity abhibhāṣyate //
parai rūpābhyupagame tatra śūnyaiva śūnyadhīḥ
abhāvo bhāvarūpeṇa bhātīti yadi manyate //
anyathā khyātir eveṣṭā śūnyaṃ tad api cen matam
naitad vipratiṣidhyete śūnyatābhāvarūpate //
ato 'taddeśakālatvamātraṃ tasyeha śūnyatā
nanv asti yad yathā vastu tathā khyātau na vibhramaḥ //
na yathāsti tathā khyātau śūnyakhyāter na mucyate
kecid āhuḥ prakāribhyaḥ prakārā na cakāsati //
viviktās te tathā bhānti te ca santa iti sthitiḥ
anye tanmātraśūnyatvaṃ manvate nānyathā bhramaḥ //
nānyathā dhīr vastuniṣṭhā vastvālambād vinā na sā
svayaṃ tu vārttikakṛtā samādhir iha varṇitaḥ //
bhāvāntaram abhāvo 'nyo na kaścid anirūpaṇāt
satyaṃ yathāsti na tathā bhāsane vibhramo mataḥ //
na yenāsti prakāreṇa na tu tucchaḥ pratīyate
tathā katham abhāvyo 'sya sa hi bhāti tathā ca saḥ //
bhāvāntaram abhāvo hi kayācit tu vyapekṣayā
anyathākhyātipakṣe ca na prakārāntaraṃ na sat //
anyasya ca na tasyeti khyātir yuktā mṛṣā ca sā
prakārāntarasaṃsargo nanv asann eva bhāsate //
saṃvedyaṃ nanyarupatvam anyasya ..............
bhinnayor atra saṃsargo na kaścid avabhāsate //
anyātmanāparakhyātiḥ sa cābhāve 'sya tan mṛṣā
abhāvagrāhiṇī buddhir bhāvāntaram upāśritā //
tadanyasmāt pṛthaktvena nirupākhyo na vidyate
ato bhāvāntaraṃ muktvā tatrābhāvānirūpaṇāt //
na buddhyā bhāvaśūnyatvaṃ mṛṣā ceti vipaścitaḥ
na vai śaśaviṣāṇe 'pi khyātasya nirupākhyatā //
śaśasaṃsargirūpaṃ hi viṣāṇaṃ tatra gamyate
avastu tac ca no yena khuradharmiṇi vīkṣitam //
asaṃsṛṣṭasya so 'bhāva iti khyātir mṛṣā ca sā
aṅgulyagre hastiyūtham ity eṣā pratibhā tathā //
svapne 'py avartamānasya grahaṇaṃ vartamānavat
nāviśeṣaḥ khapuṣpāc ca svakāle tasya vastutā //
tatkālam eva hi jñeyaṃ jñānam eva tu saṃprati
vartamānatvam apy atra dṛṣṭam anyatra rūpyate //
anyasyāpy anyathā dṛṣṭiḥ parasparavirodhinām
atyantānanubhūtatvam asti tatkāritaṃ yataḥ //
na jñeyaśūnyaṃ vijñānaṃ svātmahāniprasaṅgataḥ
nirupākhyād ātmayogād asvātantryāc ca cetasaḥ //
pramāṇavanty adṛṣṭāni kalpyante subahūny api
saṃskāracchedahetūnāṃ tattvaṃ naikāntataḥ sthitam //
janmāntarānubhūtaṃ ca na smaryata iti sthitam
tatkarmaphalasaṃbandhaṃ pratīti pratijānate //
tathā hy anādau saṃsāre karmabhedān smarann api
anantakṛtakarmatvāt ko vidyāt kasya kiṃ phalam //
svāntasyopaplavaḥ svapne smṛtibījasya bodhakaḥ
tasya ca jagrato 'bhāvān nodeti svapnadarśanam //
kāmādyupaplave 'py evaṃ kāryādhikyam udāhṛtam
agrāhyam eva gṛhṇāti svayaṃ kalpayati hy ayam //
doṣakṣatasya manasas tat kāryaṃ .................
tad adhyārope no gauṇī tathety adhyavasāyataḥ //
khyāti sannihite 'śūnyaṃ sad bhāvāntaraghaṭṭitam
prabhāsatām asattā tu no śūnyaṃ tad anātmakam //
........ ........ //
evaṃ nirvacanīyā ca nāvidyā parihāsyate
avidyātvaṃ yato 'nyasya sānyarūpaṃ prakāśayet //
........ ........ //
........ ........ //
........ ........ //
bādhyajñānasya mithyātvaṃ nānyathā vyavatiṣṭhate
tena yāvad bādhanīyaṃ tāvan mithyeti yujyate //
bhrāntijñeye ca bāhyatvaṃ bādhakair na nirasyate
na gamyate 'ntarvartitvaṃ nānirvācyatayā matiḥ //
kiṃ tv ataddeśakālatvaṃ gamyate bāhyavastunaḥ
tasmān na bāhyavastutvaṃ mṛṣā bodhān na bādhanāt //
prasaktapratiṣedhātmā bādho 'khyātau na yujyate
sādhayaty anyathā khyātiṃ bādha eva ca naḥ sphuṭam //
prasañjikā hi nākhyātir asmatpakṣe tu yujyate
na cāgrahaniṣedho 'yaṃ sarvajñānaprasaṅgataḥ //
vivekadhīr niṣedho 'yaṃ na pratītyānugamyate
na krame yaugapadye vā vivekamatir īdṛśī //
avivekagrahe syāc cet satyaṃ na tu viviktayoḥ
agrahe prāptyabhāvena prāpteḥ pūrvaṃ tu yujyate //
........ ........
dvayor abhāvāt svapne ca viveko gamyate kayoḥ //
smṛtatvenāvivikte cet tathā bādhā vihanyate
syāt sarvaivaṃvidhā bādhā paścāt dharmiṇi dharmadhīḥ //
tad yuktaṃ bādhakajñānād vācoyuktir iyaṃ bhavet
arthe 'nyathāpi saty eṣa dhiyākāraḥ pratīyate //
ātmakhyātau sarvam evāntar āhuḥ śūnyakhyātau śūnyam eveti kecit
akhyātau no tattvamithyāvibhāgas tasmād eṣāṃ vibhramāṇāṃ vivekaḥ //

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at
gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Notes
Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License (https://creativecommons.org/licenses/by-nc-sa/4.0/)
Holder of rights
Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Citation Suggestion for this Object
TextGrid Repository (2022). 1_sanskr. tei. sa_maNDanamizra-vibhramaviveka. GRETIL. Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen. https://hdl.handle.net/21.T11991/0000-001C-9526-F