Mṛtyuvañcanopadeśatārāsādhana

utthāya pūrvasaṃdhyāyāṃ bhūpradeśe manohare /
mṛdvāsanopaviṣṭaḥ san svahṛdi candramaṇḍale // Mvupts_1 //
pañcamasya prathamaṃ tu dvitīyasvarayojitam /
ardhendubindusaṃyuktaṃ sitaraśmivibhūṣitam // Mvupts_2 //
tasya śuklamayūkhais tu tārām ākṛṣya vyomani /
dvibhujāṃ sitadehāṃ tu varadotpaladhāriṇīm // Mvupts_3 //
pañcopacārapūjābhiḥ pūjayitvā tu bhaktitaḥ /
pāpānāṃ deśanāṃ paścāt tataḥ puṇyānumodanam // Mvupts_4 //
tatpariṇāmanāṃ caiva triśaraṇagamanaṃ tathā /
oṃ śūnyatājñānavajrasvabhāvātmako 'ham iti paṭhet // Mvupts_5 //
iti svaparaśūnyaṃ vai dhyātvā yogī vidhānavit /
sitāravindamadhyasthacandrabimbāsanopari // Mvupts_6 //
pūrvoktabījaniṣpannāṃ tārādevīṃ manoramām /
ābaddhavajraparyaṅkāṃ varadotpaladhāriṇīm // Mvupts_7 //
śaraccandrakarākārāṃ pṛṣṭhacandrasamāśritām /
sarvālaṅkārasampūrṇāṃ ṣoḍaśābdavapuṣmatīm // Mvupts_8 //
sarvasaṃbuddhatatputramātaraṃ kāmarūpadhām /
dhyātvāryatārāṃ hṛdaye tasyāś cakraṃ sitadyuti // Mvupts_9 //
aṣṭakoṣṭhakam aṣṭābhir akṣaraiḥ paripūritam /
oṃhāvyañjanamadhyasthasādhyanāmādyanābhikam // Mvupts_10 //
dhyāyād ekāgracittaḥ san ṣaṇ māsān dṛḍhaniścayaḥ /
japed akhinnacittaḥ san mantram enaṃ daśākṣaram // Mvupts_11 //
oṅkāram ādito dattvā paścāt tāre prayojayet /
tuttāre syāt ture paścāt svāhāntaṃ sārvakarmikaḥ // Mvupts_12 //
brahmendraviṣṇucandrārkarudradikpālamanmathaiḥ /
apy akhaṇḍitaromāgro mṛtyuṃ jayati muktavat // Mvupts_13 //
valīpalitadaurbhāgyavyādhidāridryasaṃkṣayaḥ /
siṃhādyaṣṭamahābhītiduḥkhasaṃdohanāśanam // Mvupts_14 //
ayācitānnapānādiharmyavastrādisaṃgamaḥ /
khaḍgāñjanapādalepabhadrakumbhādisiddhayaḥ // Mvupts_15 //
kavitā vaktṛtā medhā prajñā caikāntanirmalā /
anyā ca vāñchitā siddhiś cakrād asmāt prajāyate // Mvupts_16 //

// mṛtyuvañcanopadeśatārāsādhanaṃ samāptam //

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at
gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Notizen
Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License (https://creativecommons.org/licenses/by-nc-sa/4.0/)
Rechtsinhaber*in
Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Zitationsvorschlag für dieses Objekt
TextGrid Repository (2022). 1_sanskr. tei. sa_mRtyuvaJcanopadezatArAsAdhana. GRETIL. Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen. https://hdl.handle.net/21.T11991/0000-001C-9580-8